SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ 232 सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ३ आहा परिज्ञायां वृक्षाधि कारः ॥३४७॥ TAGSadSoorapa99000000000 ॥३४७॥ eaeeseaesesereeseresttaesesecesecessieselatioeseseeseseseseseseseseseseceseseace विहजोणियासु पुढवीसु रुक्वत्ताए विउद्देति ॥ ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं आउसरीरं तेउसरीरं बाउसरीरं वणस्सइसरीरं ॥णाणाविहाण तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्वत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं ॥ अवरेऽविय णं तेसिं पुढविजोणियाणं रुकवाणं सरीरा णाणावण्णा जाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउविता ते जीवा कम्मोववन्नगा भवंतित्तिमक्खायं ॥ (सूत्रं ४३)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुग्वसंभवा रुक्खवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा पुढवीजोणिएहिं रुक्खेहिं रुक्खत्ताए विउदृति, ते जीवा तेसिं पुढवीजोणियाणं रुक्रवाणं सिणेहमाहारेति, ते जीवा आहारति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं जाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विप्परिणामियं सारूविकडं संतं अवरेवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासाणाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीतिमक्वायं ।। (सूत्रं ४४)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा रुक्खजोणिएसु रुक्खत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं रुक्रूणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति, परिविद्वत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेऽवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावन्ना जाव ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं॥ (सूत्रं४५)॥अहावरं पुरक्खायं इहेगड्या सत्तारुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्भोवगा कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएसु रुक्खेसु मूलताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउइंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइ० णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुचंति परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा णाणावण्णा जाणागंधा जावणाणाविहसरीरपुग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥ (सूत्रं ४६)॥ अहावरं पुरक्वायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोववन्नगा कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएहिं रुपवेहिं अज्झारोहत्ताए विउद्दति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं जाव सारूविकडं संतं, अवरेवि य णं तेसिं रुक्खजोणियाणं अज्झारुहाणं सरीरा णाणावना जावमक्खायं ॥ (सत्रं४७)॥ अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउति, ते जीवा तेसिं रुग्वजोणियाणं अज्झारोहाणं सिणेहमाहारेंति,तेजीवा पुढवीसरीरं जाव सारूविकडं संतं, अवरेवि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावन्ना जावमक्वायं ।। (सूत्रं ४८)॥ अहावरं पुरग्वायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा अज्झारोहजोणिएसु अज्झारोहत्ताए विउद्देति, ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारंति, ते जीवा आहारंति पुढविसरीरं आउसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेर्सि अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावना जावमक्वायं ॥ (सूत्रं ४९) ॥ अहावरं पुरक्खायं इंगनिया मत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थयुक्कमा अज्झारोहजोणिएसु अमारोहसु मूलत्ताए जाव बीयत्ताए विउद्घति ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारंति जाव अवर विय तसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाण बन्ना जावमकवायं ॥(मृत्र०)॥ अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियामु पुढवीसु तणत्ताए विउटुंति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारैति जाव ते जीवा कम्मोववन्ना भवंतीतिमक्वायं ॥ (सूत्रं५१)॥ एवं पुढविजोणिएसुतणेसु तणत्साए विउदृति 0 000000000000 सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ३ आहारपरिज्ञायां वृक्षाधिकार: ॥३४८॥ Oraorasees200000000000000eneraan ॥३४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy