________________
231
लवते, यतच्छ अस्था अपवर्त्यतेऽकृतार्थनामात्रेण निवर्ततेतावकाररूपतया प्रति संकल्पात्किल जार
नदर्शनानीत्येते द्वाविशाचा लाभपरिपहा, चाकारणानां कर्मणामपनामा क्षुत्पिपासाशीतनदानिन उच्छेदः जिनमेव
विकारः, तस्य चापगतत्वात्केवलिनो न भुक्तिरिति, एतदप्यसमीचीनं, यतो मोहनीयविपाका क्षुन भवति, तद्विपाकस्य प्रतिपअमावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् , तथाहि-कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्-"उक्समेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽजवभावेण, लोमं संतुहिए जिणे ॥१॥" मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीवैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तम्-"काम ! जानामि ते मूलं, संकल्पात्किल जायसे । ततस्तं न करिप्यामि, ततो मे न भविष्यसि ॥ १॥" हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोगशीतो
प्मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्ततेऽतो न मोहविपाकखभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदा18 ग्रहगृहीतैरभिधीयते, यथा-'अपवर्त्यतेऽकृतार्थ नायु नादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गतषो मुक्तिः॥१॥
तदेतत् प्लवते, यतश्छमस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुते , तत्र समस्तवीर्यान्तरायक्षयाभावान्भुक्तिसद्भाव इति चेत्, | तदयुक्तं, यतः किं तत्रायुषोऽपवर्तनं स्यात् किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्यायेन भुक्तिरिति, तसाद्यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि । यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणमेवं सम्यक्त्वादिकमपीति । अनन्तवीयेतापि तस्याहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्त्येवमाहारक्रियापि, विरोधाभावात् , नपत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवं च स्थिते यत्किश्चिदेतत् । अपि च-एकादश परीषहा ।
वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्ति साध-।
ISI १ उपशमेन हन्यात् क्रोधं मानं माईवतया जयेत् मायां चार्जवभावेन लोभ सन्तोषतो जयेत् ॥ १ ॥२ मोहरहितस्य, आकाङ्क्षाया मोहरूपत्वात् । सूत्रकृताओं यति, तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिपद्याशय्याऽऽक्रोशवधयाजालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्र
३ आहार२ भुतस्क- ज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिपहाः, तेषां च मध्ये ज्ञानावरणीयोत्थी प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभ- परिझायां न्धे शीला वो दर्शनपरिपहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी-नाम्यारतिस्त्रीनिषद्याऽऽक्रोशयाजासत्कारपुरस्काराः, केवलिनो द्वीयावृत्तिः
एते चेकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतस्वातन हि कारणाभावे कचित्कार्योपपत्तिः, शेषा॥३४६॥ 1 स्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात् , ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगण
स्पर्शमलाख्याः , एते च वेदनीयप्रभवाः, तच केवलिनि विद्यन्ते, न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः | केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते, केवलमसावनन्तवीर्यत्वान्न विडलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडा न बाधते आहारमन्तरेण(च) वर्तते, यथा स्वभावेनैव प्रखेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतच्चाप्रमाणकखादपकर्णनीयम् । अपि च-केवलोत्पत्तेः प्राग् भुक्तेरभ्युपगमात्केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम् , अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितखादभ्युपगममात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृद्कृतस्याभ्यवहृतस्य द्रव्यस्य वपर्याप्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण | क्षुदुद्भवो भवति । वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तकिमर्थमसौ न भुते, न च धाति
॥३४६॥ १ दीर्घकालस्थितिदर्शनाय । २ विशेषणार्थः । ३ शरीरादिरूपः। चतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्यते । तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्घातावस्थः समयययमनाहारकः शैलेश्यवस्थायां वन्तर्मुहूर्त, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितं ॥ साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तदर्शयति ज्योतिः-तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकार्मणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशं गता जीवाः प्रथममाहारं कुर्वन्ति, ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वा यावच्छरीरं निष्पद्यते तावदाहारयन्ति, शरीरनिष्पत्तौ खौदारिकेण वैक्रियेण वाऽऽहारयन्तीति स्थितम् ॥ साम्प्रतं परिज्ञानिक्षेपार्थमाह-तत्र नामस्थापनादव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपरिज्ञा प्रतिपादयन् गाथापश्चार्द्धमाह-'द्रव्यपरिक्षेति द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, सा च परिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति । भावपरिज्ञापि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारः शस्त्रपरिज्ञावद्रष्टव्यः । गता निक्षेपनियुक्तिः, अधुना सूत्रानुगमे:स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु आहारपरिणाणामज्झयणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सवतो सवावंति च णं लोगसि चत्तारि बीयकाया एवमाहिज्जंति, तंजहा-अग्गबीया मूलबीया पोरबीया खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगतिया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थवुक्कमा णाणा
99999999999999999999990
9000000000000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org