SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ 223 वलद्धे माणावमाणणाओ हीलणाओ निंदणाओ विंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंटगा बावीसंपरीसहोवसग्गा अहियामिजंति तमहं आराहंति, तमढें आराहित्ता चरमेहिं उस्सासनिस्सासहिं अणं अणुत्तरं निवाघानं निराधरणं कमिणं पाडेपुण्णं केवलबरणाणदंसणं समुप्पाडेंति, समुप्पःडित्ता ननो पच्छा सिझंति वुझंति मुच्चंति परिणिवायंति सबदुक्खाणं अंतं करेंति ॥ एगच्चाए पुण एगे भयंतारो भवंति, अवरे गुण पुवकम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भवंति, तंजहा–महडिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसु ते णं तत्थ देवा भवंति महड्डिया महजुतिया जाव महासुक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगयकुंडलमहगंडयलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं स्वेणं दिवेणं वन्नेणं दिवेणं गंधणं दिवेणं फासेणं दिवेणं संघाएणं दिवेणं संठाणणं दिवाए इड्डीए दिवाए जुत्तीए दिवाए पभाए दिवाण छायाए दिवाए अच्चाए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सबदुक्खपही णमग्गे एगंतसम्मे सुसाह । दोचस्स ठाणस्स धम्मपक्वस्स विभंगे एवमाहिए ॥ सूत्रं ३८॥ सूत्रकृताङ्गे अथापरस्य द्वितीयस्य स्थानस्य 'विभङ्गो' विभागः स्वरूपम् 'एवं' वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा-'इह खलु क्रिया२ श्रुतस्क- 1 इत्यादि, प्राच्यादिपु दिक्षु मध्येऽन्यतरस्यां दिशि 'मन्ति' विद्यन्ते, ते चैवंभूता भवन्तीति, तद्यथा-न विद्यते सावद्य आरम्भो । स्थानाध्य. न्धे शीला- येषां ते तथा, तथा 'अपरिग्रहा' निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति, तथा धर्मपक्षवकीयावृत्तिः | सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वमात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति । तथा ये चान्ये तथाप्रकाराः ॥३३४॥ | सावद्या आरम्भा यावदवोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति ॥ पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह-तद्यथा | नाम केचनोत्तमसंहननधृतिवलोपेता अनगारा भगवन्तो भवन्तीति, ते पञ्चभिः समितिभिः समिताः 'एव'मित्युपप्रदर्शने औपपातिकमाचारागसंबन्धि प्रथममुपाङ्गं तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः18 18 यावद्भूतम्-अपनीतं केशश्मश्रुलोमनखादिकं यैस्ते तथा, सर्वगात्रपरिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठन्तीति ॥ ते चोग्रवि-12 हारिणः प्रव्रज्यापर्यायमनुपाल्य, अवाधारूपे रोगातले समुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किंबहुनोक्तेन! यत्कृ-12 तेऽयमयोगोलकवन्निरास्वादः करवालधारामार्गवडुरध्यवसायः श्रमणभावोऽनुपाल्पते तमर्थ-सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य | अव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमाप्नुवन्ति, केवलज्ञानावाप्रूवं सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नुवन्तीति ।। एके पुनरेकयाऽर्चया-एकेन शरीरेणैकरमादा भवासिद्धिगतिं गन्तारो भवन्ति, अपर पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं | कृखा अन्यतमेषु वैमानिकेषु देवेपत्पद्यन्ते तत्रेन्द्रसामानिकत्रायस्त्रिंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, न[ग्रन्था०१००००] खाभियोगिककिल्लिपिकादिष्विति । एतदेवाह-'तंजहे'त्यादि, तद्यथा महादिषु देवलोकेषूत्पद्यन्ते । देवास्वेIS वंभूता भवन्तीति दर्शयति-ते णं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादिगुणोपेता भवन्तीत्या दिकः सामान्यगुणवर्णकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थ दिव्यरूपादिप्रति| पादनं चिकीर्षुराह-'दिवेणं स्वेण मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावदिव्यया द्रव्यलेश्ययोपपेता दशापि |दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः अलंकुर्वन्तो 'गत्या देवलोकरूपया कल्याणा:-शोभना गत्या वा-शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति, तथाऽऽगामिनि काले भद्रका: शोभनमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपचारश्च भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्वितीत्येतद्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः॥ अहावरे तचस्स ठाणस्स मीसगस्स विभंगे एवमाहिजह-यह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव विर्ति कप्पेमाणा विहरंति सुसीला सुधया सुपडियाणंदा साह एगचाओ पाणाइवायाओ पडिविरता जावजीवाए एगचाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कजंति ततोवि एगचाओ अप्पडिविरया ॥ से जहाणामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेयणाणिज्जराकिरियाहिगरणबंधमोक्खकुसला असहेज्जदेवासुरनागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइकमणिज्जा seseseseseseseseseseeeeeeeeeeeeeeeeeeesesesero Reachekeesesesesesechoeaeeeeeeeeeeeeeeeeeeeesesesesesecerseserveccaeneracts Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy