SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Receae खपक्ष प्रतियन्ति अधयाहुःखात् शकुनिः परादिपाश्च युक्तिभिर्विचार्यमाणो न अपेक्षातो ।। 192 सूत्रकृताङ्गे माश्रयणीयः, तथाहि-तत्र न प्रमाणं न प्रमेयं न प्रतिपापं न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्व १ पुण्डरी २ श्रुतस्क-18 स्यैव जगत एकत्वं स्याद् आत्मनोऽभिन्नत्वात् , तदभावे च कः केन प्रतिपाद्यते ? इत्यप्रणयनमेव शास्त्रस्य, आत्मनश्चैकत्वात- काध्यनिन्धे शीला- कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यं, तथा च सति-"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो यतिवादी कीयावृत्तिः हि भावानां, कादाचित्कत्वसंभवः ॥१॥" इत्यादि । तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद् घटा ॥२८७॥ IS प्राचति, तथापि एते स्वदर्शनमोहमोहितास्तज्जातीयाहुःखात् शकुनिः पञ्जरादिव नातिमुच्यन्ते, विप्रतिपन्नाश्च तत्प्रतिपादिका-151 भियुक्तिमिस्तदेव स्वपक्षं प्रतियन्ति श्रद्दधतीति पूर्ववन्नेयं यावत् णो हवाए णो पाराए अंतरा कामभोगेसु विसण्ण'त्ति ॥ इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति । स ह्येवमाह-'यस बुद्धिने लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, || नासौ पापेन लिप्यते ॥१॥ इत्याद्यसमञ्जसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षितं स्थानमन्तराल एव कामभोगेषु ४ मञ्छितो विषण्ण इत्यवगन्तव्यमिति ॥ साम्प्रतं चतुर्थपुरुषजातमधिकृत्याह अहावरे चउत्थे पुरिसजाए णियतिवाइएत्ति आहिजइ,इह खलु पाईणं वा तिहेव जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सड्डी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे ॥२८७॥ सुअक्खाए सुपनसे भव ॥ इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खह एगे पुरिसे णोकिरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे णोकिरियमाइक्खइ दोवि ते पुरिसा तुल्ला एगट्ठा, कारणमावन्ना॥ बाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वासोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जं दुक्खइ वा सोयइ वा जूरह वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकासि,एवं सेवाले सकारणं वा परकारणं वा एवं विप्पडिवेदेंति कारणमावन्ने । मेहावी पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि, परो वा जं दुक्खइ वा जाव परितप्पइ वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि पाईणं वा ६ जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावर्जति ते एवं विवेगमागच्छति ते एवं विहाणमागच्छंति ते एवं संगतियंति उहाए, णो एवं विप्पडिवेदेति, तं जहा-किरियाति वा जाव णिरएति वा अणिरएति वा, एवं ते विरूवस्वेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए । एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा जाव इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा। चउत्थे पुरिसजाए णियइवाइएत्ति आहिए ॥ इच्चेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदाणाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुवसंजोगा आरियं मग्गं असंपत्ता इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा ॥ (सूत्रं १२)॥ सूत्रकृताङ्गे अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायते-प्रतिपाद्यते, स चैवमाह-नात्र कश्चि- १ पुण्डरी२ श्रुतस्क- कालेश्वरादिकः कारणं नापि पुरुषकारः, समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धेः, अतो नियतिरेव कारणम् , उक्त काध्यनिन्धे शीला च-"प्राप्तव्यो नियतिवलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति यतिवादी कीयावृत्तिः न भाविनोऽस्ति नाशः ॥१॥" इत्यादि । 'इह खलु पाईणं' इत्यादिको ग्रन्थः प्राग्वबेतव्यो यावदेष धर्मो-नियतिवाद२८८ | रूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति ।। स च नियतिवादी स्वाभ्युपगम दर्शयितुमाह-'इह खलु दुवे पुरिसा भवंती'त्यादि, 'इह' असिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशाद्देशान्तरावाप्तिलक्षणा पुरुषस्य भवति, न कालेश्वरादिना चोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि । यदि तावखतत्रौ क्रियावादमकियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वात्तुल्यौ, यदि पुनस्तौ स्वतत्रौ भवतस्ततः क्रियाक्रियाभेदान्न तुल्यौ स्यातामिति, अत एकार्थावेककारणापनत्वादिति, नियतिवशेनैव तौ नियतिवादमनियतिवादं चाश्रिताविति भावः । उपलक्षणार्थत्वाच्चास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोप नियतिचोदित एव द्रष्टव्य इति । साम्प्रतं नियतिवादी परमतोद्विभावविषयाऽऽह-'बाल' अज्ञः पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशेषणार्थः, तदेव दर्शयति-'एव' मिति वक्ष्यमाणनीत्या 'विप्रतिवेदयति' जानीते कारणमापन्नः सुखदुःखयोः सुकृतदुष्कृतयोर्वा स्वकृत एव पुरुषकारः कालेश्वरादि कारणमित्येवम- ॥२८८॥ १-यत्त० प्र० । २ पुनरपि नियतिवाद्येव खपक्षमन्यथा समर्थयितुमाह प्र.। ३ युक्त्यन्तरोपन्यासार्थः प्र.। ४ ०ः, कारणमुद्दिश्य वक्ष्यमाणाच कारणात नियतिरेव की न पुरुषकारादिकमिति भावः, तदेव नियतिवादसमर्थनकारणं दर्शयति, तद्यथा-योऽहं प्र.। recedeocaesesesesesentatioeaeeeeeeeeeeeeeeeeeesesevercercencescececei eeeeeeeeeeeeee Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy