SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 39.40 १४२ १४३ १२५ " उक्त १५१ " २८ सू० पानविभूषार्थमशस्त्रोपहताप्काय. परिभोगेऽन्यमतानि २९ " अन्यमतेऽप्कायजीवच्छेदनत्वम् 31 ३० " अन्यागमासारत्वम् अप्कायवधविरतो मुनिः ॥ तृतीय उद्देशकः ॥ ११६ नि० तेजसो द्वारातिदेशः विधानादिषु भेदः 33 ११७-११८ " तेजोजीवानां वैविध्यं, बादरपञ्च भेदप्रतिपादनं च " खद्योतकज्वरोष्मदृष्टान्तेन तेजसो जीवत्वम् तेजोजीवपरिमाणद्वारम् तेजस उपभोगद्वारम् (५) तेजःकायिकहिंसने हेतु: १२३ " तेजःकायिकानां समासतो द्रव्यशस्त्रम् १२४ ” तेजःकायिकानां विभागतो द्रव्यशस्त्रम् उक्तशेषद्वारातिदेशेनोपसंहारः ३२ सू० अग्निलोकात्माभ्याख्यानव्याप्तिः " वनस्पतिसंयमखेदज्ञानव्याप्तिः " अग्निशस्त्रस्य वीरदृष्टपूर्वता प्रमत्तो रन्धनाद्यर्थी दण्डवान् अग्निसमारम्भाकर्त्तव्यता अग्निशस्त्रसमारम्भेऽन्यतीथिका नामयथावादित्वम् " अग्निसमारम्भे नानाप्राणिविहिंसनम् । ३९ " अग्निसमारम्भपरिज्ञाता मुनिः 37-38 ॥ चतुर्थ उद्देशकः ॥ १२६ नि० पृथिवीतो वनस्पतिद्वारे नानात्वं विधानादिभिः १२७ " द्विद्विभेदेन सूक्ष्मबादरा वनस्पतयः १२८ " बादरवनस्पतेर्भेदाः प्रत्येकतरोर्वादश भेदाः प्रत्येकवनस्पतिजीवभेदाः (अग्रबीजाद्याः ६) १३१-१३२ " प्रत्येकतरुशरीरसङ्घातदृष्टान्तः १३३ " पत्रस्कन्धादौ एकजीवत्वम् १३४ नि० प्रत्येकतरुजीवराशिपरिमाणम् १३५ " शेषा प्राज्ञाग्राह्याः १३६-१३७ साधारणवनस्पतिलक्षणम् १३८ " मूलप्रथमपत्रयोरेकजीवत्वम् १३९-१४० " अनन्तकायलक्षणम् १४१ " साधारणवनस्पतेर्भेदाः एकाद्यसङ्ख्यातानां प्रत्येके दृश्यत्वम् साधारणेऽनन्तानां दृश्यत्वम् १४४ " सूक्ष्मानन्तजीवपरिमाणम् १४५ बादरनिगोदपरिमाणम् १४६-१४७ उपभोगविधिः, आहारादिरातो द्यादिश्च १४८ " उपभोगोपसंहारः, वधहेतुश्च वनस्पतेः समासद्रव्यशस्त्रं कल्पन्यादि १५० " वनस्पतेविभागतो द्रव्यभावशस्त्रम् वनस्पतेरुक्तशेषद्वाराणां पृथिव्याः सादृश्यम् ४० सू० वनस्पत्यारम्भाकरणेऽनगारत्वम् गुणावर्त्तयोरक्यम् वनस्पत्यभिनिर्वृत्तशब्दादीनां सर्वदिग्भाक्त्वम् शब्दादिगुणागुप्तत्वेऽनाज्ञाकारित्वम् " शब्दादिगुणास्वादेऽसंयमानुष्ठायित्वम् " शब्दादिगुणप्रमत्तत्वे गृहस्थत्वम् " बनस्पतिशस्त्रसमारम्भेऽन्यतीर्थिकदशा वनस्पतिजीवास्तित्वे लिङ्गम् (जन्मवृद्धयादि) वनस्पत्यारम्भतत्परिहाराभ्यां बन्ध-मुनित्वे ॥ पञ्चम उद्देशकः ।। १५२ नि० पृथ्वीत्रसद्वारसादृश्य, नानात्वं विधानादिना १५३ " त्रस-लब्धिगतिभ्यां द्विधा १५४ " त्रसजीवभेदाः १५५ " त्रसजीवोत्तरभेदाः (योनिकुलानि) 37 १०१ " १३० " पो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy