________________
288
ARH A
.
श्रीआचा-लाजहा हि बद्धं इह माणवेदि, जहा य तेसिं तु विमुक्ख आहिए । अहा तहा बन्धविमुक्ख जे विऊ, से हु मुणी अंतकडेत्ति वुई ॥११॥ श्रुतस्क०२ राङ्गवृत्तिः | 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बर्द्ध' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' चूलिका ४ (शी०) मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्य- 8. विमुक्त्य.
ग्वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ किश्च॥४१॥
इममि लोए परए य दोसुवि, न विजई बंधण जस्स किंचिति । से हु निरालंबणमप्पाहिए, कलंकलीभावपहं
विमुखाइ॥ १२॥ तिबेमि ॥ विमुत्ती सम्मत्ता ॥२-४॥ आचारागसूत्रं समाप्तं ॥ पन्थामं २५५४॥ __ अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बनः' ऐहिकामुष्मिकाशंसारहितः। 'अप्रतितिः ' न कचिन्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ॥ ब्रवीमीति पूर्ववत् ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियानययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुमिकार्थावाप्तये, तदुक्तम् -"णायम्मि गिव्हिअव्वे अगिहिअव्वंमि चेव अत्थंमि । जइअव्वमेव इइ जो उवएसो सोणओ नाम ॥१॥" यतितव्यमिति ज्ञाने यतो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थः । || क्रियानयस्त्विदमाह-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्। १॥" तथा "शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि,
॥४३१॥ किं ज्ञानमात्रेण करोत्यरोगम् ॥१॥" तथा-णायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरर्थयोस्तथाऽपि यतितव्यमेवेति 18|क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते-'ज्ञानक्रियाभ्यां तामोक्ष' इति, तथा चागमः-"सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्ध जं चरणगुणढिओ सा
॥१॥" चरण-क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तासर्यार्थः ॥ आचारटीकाकरणे यदाप्त, पुण्यं मया मोक्षगमैकहेतुः। तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः॥१॥ अन्त्ये नियुक्तिगाथा:
आयारस्स भगवओ घउत्थचूलाइ एस निज्जुत्ती। पंचमचूलनिसीहं तस्स य उवरि भणीहामि ॥३४४॥ ससहिछहिं चउचउहि य पंचहि अट्ठचउहि नायव्वा । उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा ३४५ इकारस तिति दोदो दोदो उद्देसएहिं नायव्वा । सत्सयअट्टयनवमा इक्कसरा हुंति अज्झयणा ॥ ३४६॥
॥ इतिश्रीआचाराङ्गनियुक्तिः ॥ पाहणे महसदो परिमाणे चेव होइ नायव्वो। पाहण्णे परिमाणे य छविहो होइ निक्खेवो ॥१॥ दवे खेत्ते काले भावमि य होंति या पहाणा उ । तेसि महासदो खलु पाहण्णेणं तु निष्फन्नो ॥२॥ दव्वे खेत्ते काले भावमि य जे भवे महंता उ । तेसु महासदो खलु पमाणओ होंति निप्फन्नो ॥ ३ ॥ दवे खेत्ते काले भावपरिण्णा य होइ बोद्धव्वा । जाणणओववक्खणओ य दुविहा पुणेकेका ॥४॥
AAAAAAAAA
श्रीआचाराङ्गवृत्तिः (शी०)
भावपरिण्णा दुविहा मूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहा दुविहा पुण उत्तरगुणेसु ॥५॥ पाहण्णण उ पगयं परिणाएय तहय दुविहाए। परिणाणेसु पहाणे महापरिण्णा तओ होइ॥६॥ देवीणं मणुईणं तिरिक्खजोणीगयाण इत्थीणं । तिविहेण परिचाओ महापरिणाए निज्जुत्ती ॥७॥
अविवृता नियुक्तिरेषा महापरिज्ञायाः, अविवृता इत्यत्रोपन्यस्ताः ।
श्रुतस्कं०२ चूलिका ४ [विमुक्त्य.
॥४३२॥
AAACOOGLGARIKADCHUCROSSION
॥ इत्याचार्यश्रीशीलाकविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः समाप्तः,
__ समाप्तं चाचाराङ्गामिति ॥ ॥ ग्रन्थानम् १२०००॥ इति श्रीमदाचाराङ्गाविवरणं श्रीशीलाकराचायींयं समाप्तम् ।
॥४३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org