SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Receneseseseseseeeeeeeeeee 199 पन्नगभूनेणं अप्पाणेणं आहारं आहारेज्जा अन्नं अन्नकाले पाणं पाणकाले वत्थं बत्थकाले लेणं लेणकाले सयणं सयणकाले ॥ से भिक्खू मायने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उवद्विासु वा अणुवट्टिएसु वा सुस्ससमाणेसु पवेदए, संतिविरतिं उवसमं निवाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अणतिवातियं सवेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवाइं किट्टए धम्मं ॥ से भिवृ धम्म किमाणे णो अन्नस्स हेडं धम्ममाइक्वेज्जा, णो पाणस्स हे धम्ममाइक्खज्जा, णो वत्थस्स हे धम्ममाइक्वेजा, णो लेणस्स हे धम्ममाइक्वेजा, णो सयणस्स हे धम्ममाइक्खेज्जा, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेजा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्थ कम्मनिज्जरवाए धम्ममाइग्वेजा ॥ इह वस्तु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्टिया जे तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म सम्मं उठाणेणं उहाय वीरा अस्सिं धम्मे समुटिया ते एवं सबोवगता ते एवं सरोवरता ते एवं सरोवसंता ते एवं सबत्ताए परिनिव्वुडत्तियेमि॥ एवं से भिक्खू धम्मट्टी धम्मविऊ णियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिण्णायकम्मे परिणायसंगे परिणायगेहवासे उबसंते समिए सहिए सया जए, सेवं वयणिज्ने, तंजहा-समणेति वा माहणेति वा वंतेति वा दंतेति वा गुत्तेति वा मु तेति वा इसीति वा मुणीति वा कतीति वा विझति वा भिक्खूति वा लूहेति वा तीरट्ठीति वा चरणकसूत्रकृताङ्गे रणपारविउत्तियेमि ॥ (मृत्रं १५) इति वितियसुयक्खंधस्स पोंडरीयं नाम पढमायणं समत्तं ॥ १पीण्डरी२ श्रुतस्क 'तत्रे'ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे 'भगवता उत्पन्नज्ञानेन तीर्थकृता षड्जीवनिकाया हेतुलेनोपन्यस्ताः, तद्यथा- काध्य न्धे शीला- पृथिवीकायो यावत्रसकायोऽपीति, तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिदेन दृष्टान्तेन दर्शयितुमाह- अहिंसापकीयावृत्तिः | तद्यथा नाम मम 'असातं' दुःखं वक्ष्यमाणः प्रकारैरुत्पद्यते तथाऽन्येषामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना 'लेलुना' लोप्ठेन । रिभावना |'कपालेन' कर्परेण 'आकोट्यमानस्य' संकोच्यमानस्य हन्यमानस्य कशादिभिः तय॑मानस्याङ्गुल्यादिभिः ताड्यमानस्य कुड्या-18 साधोः ॥२९८॥ |दावभिघातादिना परिताप्यमानस्याम्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा 'अपद्राव्यमानस्य' मार्यमाणस्य यावल्लो-18 मोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि | सत्त्वा इत्येते एकाथिकाः कथश्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तत्रतेषां दण्डादिनाऽऽकुख्यमानानां यावल्लोमोत्खननमात्रमपि दुःखं || प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पन्न ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीब्य-18 मानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या 'नाज्ञापयितव्या बलात्कारेण व्यापारे न प्रयोक्तव्याः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः॥ सोऽहं ब्रवीमि, एतत् न खमनीषिकया किंतु सर्व-18 तीर्थकराज्ञयेति दर्शयति-'जे अतीए' इत्यादि, ये केचन तीर्थकत ऋषभादयोऽतीता ये च विदेहेषु वर्तमानाः सीमन्धरादयो २९८॥ ये चागामिन्यामुत्सर्पिण्या भविष्यन्ति पद्मनाभादयः 'अर्हन्तः' अमरासुरनरेश्वराणां पूजार्हा भगवन्त-ऐश्वर्यादिगुणकलापोपेताः सर्वेऽप्येवं ते व्यक्तवाचा 'आख्यान्ति प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदि भाषन्ते, स्वत एव, न यथा बौद्धानां बोधिसत्त्वप्र-18॥ भावात् कुख्यादिदेशनत इति, एवं प्रकर्षेण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वे प्राणा न हन्तव्या 1 इत्यादि, 'एष धर्मः' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो 'ध्रुवः' अवश्यंभावी 'नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं च IS 'अभिसमेत्य' केवलज्ञानेनावलोक्य 'लोक' चतुर्दशरज्ज्वात्मकं 'खेदज्ञैः तीर्थद्भिः 'प्रवेदितः' कथित इत्येवं सर्व ज्ञाखा | स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताद्यावत्परिग्रहादिति, एतदेव दर्शयितुमाह-'णो दंत' इत्यादि, इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्र अपरिग्रहो-निष्किञ्चनः सन् साधुनों 'दन्तप्रक्षालनेन' कदम्बादिकाप्टेन दन्तान् प्रक्षालयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात् दथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य स्वीयवस्त्राणां वा धूपनं कुर्यात् नापि कासाद्यपनयनार्थ तं धूमं योगवर्तिनिष्पादितमापिवेदिति ।। साम्प्रतं मूलगुणोत्तरगुणप्रस्ताव-18 | मुपसंजिघृक्षुराह-(ग्रन्थाग्रं ९०००) स मूलो तरगुणव्यवस्थितो भिक्षुर्नास्य क्रिया-सावद्या विद्यते इत्यक्रिया, संवृतात्मकतया सांपरा-18 यिककर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूषकः-अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यते क्रोधो अस्येत्यक्रो धः, एवममानोऽमायोऽलोभः कषायोपशमाच्चोपशान्तः-शीतीभूतस्तदुपशमाच्च परिनिवृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः | कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति-'नो आसंसं' इत्यादि, 'नो' नैवाशंसां पुरस्कृत्य ममानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवंभूतामाशंसां न पुरस्कुर्यादिति, एतदेव दर्शयितुमाह-'इमेण में' इत्यादि, अमिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामोषध्यादिना तथा पारलौकिकेन च श्रुतेनाकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन, तथा 'मएण वत्ति 'मन ज्ञाने' जातिसरणादिना ज्ञानेन, तथाऽऽचार्यादेः सकाशाद्विज्ञान-अवगतेन eesesentaeseseeseaseeeeeeeeeeeesecestaeesecaesesesecsesesesesesese. caestratioedcversectroenticeseseeeeeseliacceseseacesentine Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy