SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ - 237 -4-9-4XAMA . 4 . तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेव बहुप रियावनं कीरइ तहेव कायदत्वं सिया, एवं खलु० ।। ( स० ५९ ) ॥२-१-१-१०॥ पिण्डैषणायां दशम उद्देशकः ॥ | स भिक्षुर्ग्रहादौ प्रविष्टः, तस्य च स्यात्-कदाचित् 'परः गृहस्थः 'अभिहट्ट अंतो' इति अन्तः प्रविश्य पतनहे-काष्ठ-18 कच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेषोत्पन्नम् 'उद्भिज वा' लवणाकराद्युत्पन्नं परि-2 भाएत्त'त्ति दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशं गृहीत्वेत्यर्थः, ततो निःसृत्य दद्यात् , तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तञ्च 'आहञ्चेति सहसा प्रतिगृहीतं भवेत् , तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च ब्रूयाद्-अमुक! इति वा भगिनि! इति वा, एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता?, एवमुक्तः सन् पर एवं वदेद्-यथा पूर्व मयाऽजानता दत्त, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम् , एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं समासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यञ्च न शक्नोति भोक्तुं पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधि प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामय्यमिति ॥ प्रथमस्य दशमः समाप्तः॥२-१-१-१०॥ उक्तो दशमः, अधुनकादशः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः भा. सू. ६. तदिहापि विशेषतः स एवोच्यते तादहापा श्रीआचा- भिक्खागा नामेगे एवमासु समाणे वा वसमाणे वा गामाणुगाम वा दूइज्जमाणे मणुन्नं भोयणजायं लभित्ता से भिक्खू श्रुतस्क०२ राङ्गवृत्तिः गिलाइ, से हंदह णं तस्साहरह, से य मिक्खू नो भुंजिजा तुमं चेव णं अँजिज्जासि, से एगइओ भोक्खामित्तिकट्ठ पलिउं- होचूलिका १ (शी०) चिय २ आलोइजा, तंजहा-इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु पिण्डैष०१ इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिजा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयइत्ति, | उद्देशः११ ॥३५५॥ तं तित्तयं तित्तएत्ति वा कडुयं कडुयं कसायं कसायं अविलं अंबिलं महुरं महुरं० ।। (सू० ६०) भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थः, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके' के|चन एवमाहुः-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, ते च साधवः 'समाना वा' साम्भोगिका भवेयुः, वाशब्दादसाम्भोगिका वा, तेऽपि च 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः 'ग्लायति' ग्लानिमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, 'से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृहीत यूयं 'णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य 'आहरत' नयत, तस्मै प्रयच्छत इत्यर्थः, ग्लानश्चेन्न भुझे ग्राहक एवाभिधीयते त्वमेव भुक्ष्वेति, स च भिक्षुर्भिक्षोहस्ताद् ग्लानार्थ गृहीत्वाऽऽहारं तत्राध्युपपन्नः | सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य 'पलिउंचिअ पलिउचिय'त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुदिश्य तथा तस्य 'आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढौकयित्वा वदति IPI|३५५॥ -अयं पिण्डो भवदर्थ साधुना दत्तः, किन्त्वयं 'लोए'नि रूक्षः, तथा तिकः कटः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्टत्वामातः किश्चिद् ग्लानस्य 'स्वदतीति' उपकारे न वत्तेत इत्यथः, एवं च मातृस्थानं संस्पृशेत् , न चैतत्कुर्यादिति । यथा च कुर्यात्तदर्शयति-तथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवति-मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयादिति, शेषं सुगमम् ॥ तथा मिक्खागा नामेगे एवमाइंसु-समाणे वा वसमाणे वा गामाणुगार्म दूइज्जमाणे वा मणुन्नं भोयणजायं लभित्ता से य । मिक्खू गिलाइ से इंदह णं तस्स आहरह, से य मिक्खू नो भुजिज्जा आहारिजा, से णं नो खलु मे अंतराए आहरिस्सामि, इश्चयाई आयतणाई उवाइकम्म ।। (सू०६१) "भिक्षादाः' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः-एतन्मनो-| ज्ञमाहारजातं गृहीत यूयं ग्लानाय नयत, स चेन्न भुङ्क्ते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् 'आहरेत्' आनयेत्, स चैव मुक्तः सन्नेवं वदेद्-यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूMक्षादिदोषानुद्घाव्य ग्लानायादवा स्वत एव लौल्याद्भुक्त्वा ततस्तस्य साधोर्निवेदयति, यथा मम शूलं वैयावृत्त्यकालाप र्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद् ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृ[सं स्थानं संस्पृशेत्, एतदेव दर्शयतिइत्येतानि-पूर्वोक्तान्यायतनानि-कर्मोपादानस्थानानि 'उपातिकम्य' सम्यक् परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्यादातृसाधुसमीपं वाऽऽहरेदिति ।। पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाह- अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा--असंसट्टे हत्थे असंसट्टे -CANARASCA.SAXASA १) नाश्च वास्तव्यान् नाद्यर्थम् ‘आहरानान् भक्तादि N AACACACACAAKAAS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy