SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 236 + श्रुतस्कं०२ चूलिका १ पिण्डैष०१ | उद्देशः१० ॥३५३॥ श्रीआचा- 'स: भिक्षुः 'एकतरः' कश्चित् 'साधारणं' बहूनां सामान्येन दत्तं वाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं राङ्गवृत्तिः परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खद्धं खद्धंति प्रभूतं प्रभूतं प्रयच्छति, (शी.) एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति ॥ असाधारणपिण्डावाप्तावपि यद्विधेयं तदर्शयति | 'सः' भिक्षुः 'तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्याधन्तिके गच्छेत् , गत्वा चैवं वदेद्, यथाआयुष्मन् ! श्रमण ! 'सन्ति' विद्यन्ते मम 'पुरःसंस्तुताः' यदन्तिके प्रवजितस्तत्सम्बन्धिनः 'पश्चात्संस्तुता वा' यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्च स्वनामग्राहमाह, तद्यथा-'आचार्यः' अनुयोगधरः १ 'उपाध्यायः' अध्यापकः २ प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तकः ३, संयमादौ सीदतां साधूनां स्थिरीकरणात्स्थविरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छेदकस्तु गच्छकार्यचिन्तकः ७, 'अवियाईति इत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खद्धं खद्धंति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् ‘परः' आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत' दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति ॥ किञ्च से एगइओ मणुनं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दद्वणं सयमाइए आयरिए वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि दायव्वं सिया, माइट्ठाणं संफासे, नो एवं करिजा । से तमायाए तत्थ गल्छिज्जा २ पुब्बामेव उत्ताण५ हत्थे पडिग्गहं कटु इमं खलु इमं खलुत्ति आलोइजा, नो किंचिवि णिहिज्जा। से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भयं २ भुवा विवनं विरसमाहरा, माइ०, नो एवं० ।। (सू० ५७) सुगम, यावर्ष कुर्यात्, यच्च कुर्यात्तदर्शयति-'सः' भिक्षुः 'त' पिण्डमादाय 'तत्र' आचार्याधन्तिके गच्छेद, गत्वा च सर्व यथाऽवस्थितमेव दर्शयेत्, न किश्चित् 'अवगृहयेत्' प्रच्छादयेदिति ॥ साम्प्रतमटतो मातृस्थानप्रतिषेधमाह| 'स' भिक्षुः 'एकतरः कश्चित् 'अन्यतरत्' वर्णाद्युपेतं भोजनजातं परिगृह्याटनेव रसगृभुतया भद्रकं २ भुक्त्वा यत् विवर्णम्' अन्तप्रान्तादिकं तातिश्रये 'समाहरति' आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति ॥ किच से भिक्खू वा० से जं. अंतरुच्छियं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उकछुसालगं वा उच्छुडालगं वा सिंबलिं वा सिंबलथालगं वा अस्सि खलु पडिपाहियंसि अप्पे भोयणजाए बहुउजियधम्मिए तहप्पगारं अंतरच्छुयं वा० अफा०॥से भिक्खू वा २ से जं. बहुअट्टियं वा मंसं वा मच्छं वा बहुकंटयं अस्सि खलु० तहप्पगार बहुअट्ठियं वा मंसं. लाभे संतो० । से भिक्खू वा० सिया णं परो बहुअट्ठिएणं मंसेण वा मच्छेण वा उवनिमंतिजा-आउसंतो समणा! अभिकंखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्धोसं सुच्चा निसम्म से पुव्वामेव आलोइजा-आउसोत्ति वा २ नो खलु मे कप्पइ बहु० पडिगा०, अभिकखसि मे दाउं जावइयं तावइयं पुग्गलं दलयाहि, मा य अढियाई, से सेवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहु० परिभाइत्ता निह१ दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा पर पायंसि वा अफा० नो। से आहच पडिगाहिए सिया तं नोहित्ति वइज्जा नो अणिहित्ति वइज्जा, से तमायाय एगतमश्रीआचा- वक्कमिज्जा २ अह आरामंसि वा अहे उबस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छर्ग भुच्चा अट्ठियाई कंटए गहाय राङ्गवृत्तिः से तमायाय एगतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाव पमजिय पमज्जिय परहविजा ॥ (सू० ५८) (शी०) __स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् , तद्यथा-'अंतरुच्छुअं वत्ति इक्षुपर्वमध्यम् 'इक्षुगंडिय'ति सपर्वेक्षुशकलं 'चोयगों' पीलितेषुच्छोदिका 'मेरुकं त्यग्रं 'सालगं'ति दीर्घशाखा 'डालगं'ति शाखैकदेशः 'सिंबलि'न्ति मुद्गादीनां विध्वस्ता ॥३५४॥ फलिः 'सिंबलिथालगं'ति वल्यादिफलीनां स्थाली फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति ॥ एवं मांससूत्रमपि नेयम्, अस्य चोपादानं क्वचिलुताद्युपश मनार्थ सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवद्दष्ट, भुजिश्चात्र बहिःपरिभोगार्थे नाभ्यवदहारार्थे पदातिभोगवदिति ॥ एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥ से भिक्खू० सिया से परो अभिहट्ट अंतो पडिग्गहे बिलं वा लोणं उभियं वा लोणं परिभाइत्ता नीहट्ट दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा २ अफासुयं नो पडि०, से आह पडिगाहिए सिया तं च नाजदूरगए जाणिज्जा, से तमायाए तत्थ गमिछज्जा २ पुब्वामेव आलोइज्जा-आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उयाहु अजाणया?, से य भणिज्जानो खलु मे जाणया दिन्नं, अजाणया दिन्नं, काम खलु आउसो! इयाणिं निसिरामि, तं भुंजह वा गं परिभाएह वा गं तं परेहिं समणुमायं समणुसहूं तओ संजयामेव भुजिज वा पीइज वा, जंच नो संचाएर भोत्तए वा पायए वा साहम्मिया श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः१० --CLAKOAAORTARA ॥३५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy