________________
164
सत्रकताङ्गं
अमूढगस्त, कायब पूया सविसेसजुत्ता । एओवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति ।१४ अन्धाशीलाझा
सम्मं ॥ ११ ॥णेता जहा अंधकारंसि राओ, मग्गं ण जाणाति अपस्समाणे । से सुरिअस्स ध्ययन. चायित्सियुत अब्भुग्गमेणं, मगं वियाणाइ पगासियंसि ॥ १२ ॥ ॥२४५॥
'तेषु' स्वपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न कुध्येद् अन्यसिन् वा दुर्वचनेऽभिहिते न कुप्ये एवं च चिन्तयेत'आष्टेन मतिमता तत्वार्थविचारणे मतिः कार्या । यदि सत्य कः कोपः स्यादनृतं किं नु कोपेन? ॥१॥ तथा नाप्यपरेण ९
खतोऽधमेनापि चोदितोईन्मार्गानुसारेण लोकाचारगत्या वाभिहितः परमार्थ पर्यालोच्य तं चोदकं प्रकर्षेण 'व्यथेत्' दण्डादि18| प्रहारेण पीडयेत् न चापि किशित्परुषं तत्पीडादिकारि 'वदेत्' ब्रूयात् , ममैवायमसदनुष्ठायिनो दोषो येनायमपि मामेवं चोद
यति, चोदितबैवंविर्ष भवता असदाचरणं न विधेयमेवं विधं च पूर्वर्षिभिरनुष्ठितमनुष्ठयमित्येवंविधं वाक्यं तथा करिष्यामीत्येवं 8
मध्यसाया प्रतिशशुया अनुतिष्ठेच-मिथ्यादुष्कृतादिना निवर्तेत, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतद्भयात्कचित्पुनः | || प्रमादं न कुर्यात्रैवासदाचरणमनुतिष्ठेदिति ॥९॥ अस्वार्थस्य दृष्टान्तं दर्शयितुमाह-'वने' गहने महाटव्यां दिग्भ्रमेण कस्यचि
स्वाइलितमतेनरसत्पथख यथा केचिदपरे कपाकष्टमानसा 'अमूडा सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां 'हितम्' अशे- IS ॥२४५|| पापायरहितमीप्सितलानप्रापर्क 'मार्ग' पन्थानम् 'अनुशासन्ति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरणम-1 नुशासित आत्मनः श्रेयो मन्यते, एवं तेनाप्पसदनुष्ठायिना चोदितेन न पितत्र्यम् , अपितु ममायमनुग्रह इत्येवं मन्तव्यं, यदे
तद् बुद्धाः सम्यगनुशासयन्ति-सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति मन्तव्यम् ॥१०॥ पुनरप्यस्वार्थस्य AS पुष्पर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा 'तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य 'अमूढस्य सत्पथोपदेKg: पुलिन्दादेरपि परम्पकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहृतवान्' अभिहितवान् 'वीर'
तीर्थकरोऽन्यो वा गणधरादिकः 'अनुगम्य' बुद्धा 'अर्थ' परमार्थ चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा--अ-18
हमनेन मिथ्याखवनाजन्मजरामरणाधनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थान विनया18| दिभिः पूजा विधेयेति । असिमर्थ बहवो दृष्टान्ताः सन्ति, तद्यथा-'गेहमि अग्गिजालाउलंमि जह णाम डझमाणमि । जो
बोहेह सुयंत सो तस्स जणो परमबंधू ॥१॥जह वा विससंजुत्तं भत्तं निद्धमिह भोत्तुकामस्स । जोवि सदोस साहइ सो तस्स 8] | जणो परमबंधू ॥२॥" ॥११॥ अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते-यथा हि सजलजलधराच्छादितबहलान्धकारायां रात्रौ । 'नेता' नायकोष्टच्यादौ स्वभ्यस्तप्रदेशोऽपि 'मार्ग' पन्थानमन्धकारावृतवात्स्वहस्तादिकमपश्यन्न जानाति-न सम्यक् परिच्छिनत्ति । स एव प्रणेता 'सूर्यस्य' आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिक्चक्रे सम्यगाविर्भूते पाषाणदरिनिनोन्नतादिके मार्ग जानाति-विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षुः परिच्छिनत्ति-दोषगुणविचारणतः सम्यगवगच्छतीति ॥ १२ ॥ एवं दृष्टान्तं प्रदर्य दान्तिकमधिकृत्याह
गेहेनिज्वालाकुले यथा नाम दह्यमाने । यो बोधयति सुप्तं स तस्य जनः परमबान्धवः ॥ १॥ यथा वा विषसंयुकं भक्तं निग्धं इह भोक्तुकामस्य योऽपि
दोर्ष साधयति स तख परमबन्धुर्जनः ॥ ३ ॥ सूत्रकृता एवं तु सेहेवि अपुटुधम्मे, धम्मं न जाणाइ अबुझमाणे । से कोविए जिणवयणेण पच्छा, १४ अन्धाशीलाका
ध्ययनं. सूरोदए पासति चक्खुणेव ॥ १३ ॥ उहं अहेयं तिरियं दिसासु, तसा य जे थावरा जे य चार्यायव
त्तियुतं पाणा । सया जए तेसु परिवएज्जा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ कालेण पुच्छे समियं ॥२४६॥
पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ॥१५॥ अस्सि सुठिचा तिविहेण तायी, एएसु या संति निरोहमाहु । ते एवमक्खंति तिलोगदंसी, ण भुजमेयंति पमायसंगं ॥ १६ ॥ यथा असावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्ग न जानाति सूर्योद्गमेनापनीते तमसि पश्चाजानाति एवं तु 'शिष्यकः' अभिनवप्रबजितोऽपि सूत्रार्थानिष्पनः अपुष्टः-अपुष्कलः सम्यगपरिजातो धर्मः-श्रुतचारित्राख्यो दुर्गतिप्रमृतजन्तुधरणस्वभावो येनासावपुष्टधर्मा, स चागीतार्थः-सूत्रार्थानभिज्ञलादबुध्यमानो धर्म न जानातीति-न सम्यक परिच्छिनत्ति, स| एव तु पश्चागुरुकुलकासाजिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमखानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान्। ॥२४६॥ जीवादीन पदार्थान् पश्यति, इदमुक्तं भवति-यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रती-14 यन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टखगोपवर्गदेवतादयः परिस्फुटा निःशई प्रतीयन्त इति । अपिच कदाचिच्च-|
eaceceaeesecesesesesea
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org