SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 269 4%AE% श्रुतस्कं.२ चूलिका १ अवग्र०७ उद्देशः १ श्राम्यतीति श्रमणः-तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-'अनगारः' अगा-वृक्षास्तैर्निष्पन्नमगारं| तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थः, तथा 'अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थः, तथा| अपुत्रः' स्वजनबन्धुरहितो, निर्मम इत्यर्थः, एवम् 'अपशुः' द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थः, तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक्त्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिश्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयात् , यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं-वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कुक्कणदेशादावतिवृष्टिसम्भवाच्छनकमपि गृह्णीयाद् यावञ्चर्मच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य च नावगृहीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य |चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ॥ किश्च से मि० आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसर जे तत्थ समहिट्ठए ते उग्गई अणुनविजा-काम खलु आउसो०! अहालंदं अहापरिनायं वसामो जाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिया एइतावं उम्गई उग्गिहि स्सामो, तेण परं विहरिस्सामो ॥ से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिया संभोइया समणुना उवागआ. सू. ६८ श्रीआचा छिजा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उवनिमंतिजा, नो चेव णं परवडियाए ओगिझिय २' रावृत्तिः उवनिः ।। (सू. १५६) (शी०) स भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य च-पर्यालोच्य यतिविहारयोग्य क्षेत्रं ततोऽवग्रहं वसत्यादिकं याचेत, यश्च ॥४०३॥ याच्यस्तं दर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथा यस्तत्र 'समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रह-क्षेत्रावग्रहम् । | 'अनुज्ञापयेत्' याचेत, कथमिति दर्शयति-'काम'मिति तवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते! 'अ हालंद'मिति यावन्मानं कालं भवाननुजानीते 'अहापरिन्नाय'ति यावन्मानं क्षेत्रमनुजानीषे तावन्मानं कालं तावन्मात्र |च क्षेत्रमाश्रित्य वयं वसाम इति यावत्, इहायुष्मन् ! यावन्मात्रं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिका:-साधवः |समागमिष्यन्ति एतावन्मात्रमवग्रहिष्यामस्तत ऊर्ध्वं विहरिष्याम इति ॥ अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेतवमवगृहीतेऽवग्रहे स साधुः किं पुनः कुर्यादिति दर्शयति-ये तत्र केचन प्राघूर्णकाः 'साधर्मिकाः' साधवः 'साम्भो-16 [गिकाः' एकसामाचारीप्रविष्टाः 'समनोज्ञाः' उद्युक्तविहारिणः 'उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना ४ परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद् , यथा-- नाहीत यूयमेतन्मयाऽऽनीतमशनादिक क्रियतां ममानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाए'त्ति परानीतं यदशनादि तभृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत्, किं तर्हि !, स्वयमेवानीतेन निमन्त्रयेदिति ॥ तथा से आगंतारेसु वा ४ जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साइम्मिआ अन्नसंभोइआ समणुमा उवागच्छिजा जे तेण सयमेसित्तए पीढे वा फलए वा सिजा वा संधारए वा तेण ते साहम्मिए अन्नसंभोइए समणुग्ने उवनिमंतिजा नो चेवणं परवडियाए ओगिजिमय उवनिमंतिजा ॥से आगंतारेसु वा ४ जाव से किं पुण तत्थुग्गहंसि एवोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अपणो एगस्स अवाए पाडिहारियं जाइत्ता नो अन्नमन्नस्स विज वा अणुपइज वा, सयंकरणिज्जतिक, से तमायाए तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे कट्ट भूमीए वा ठवित्ता इमं खलु २ ति आलोइजा, नो चेव णं सयं पाणिणा परपाणिसि पचप्पिणिज्जा ।। ( सू० १५७) पूर्वसूत्रवत्सर्व, नवरमसाम्भोगिकान् पीठफलकादिनोपनिमन्त्रयेद्, यतस्तेषां तदेव पीठिकादिसंभोग्यं नाशनादीनि ॥ FIकिश्व-तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृहीयात् तदपरेषां साधूनां न समर्पयेत् , कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेदिति ॥ अपि च से मि० से जं० उग्गई जाणिज्जा अणंतरहियाए पुढवीए जाव संताणए तह० उग्गई नो गिहिज्जा वा २।। से भि० से जं पुण उग्गई थूणंसि वा ४ तह० अंतलिक्खजाए दुब्बद्धे जाव नो उगिव्हिज्जा वा २॥ से मि० से जं० कुलियसि वा ४ जाव नो उगिव्हिज्ज वा २ ॥ से मि० खंधंसि वा ४ अन्नयरे वा तह. जाव नो उग्गहं उगिहिज वा २॥ से मि0 से जं. पुण० ससागारियं० सखुपसुभत्तपाणं नो पनस्स निक्खमणपवेसे जाव धम्माणुओगचिंताए, सेवं नच्चा तह. उवस्सए - ससागारिए० नो सवग्गई उगिहिज्जा वा २॥ से मि० से जं० गाहावइकुलस्स मझमझेणं गंतु पंथे पडिबद्धं वा नो ४०३॥ ASKAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy