SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ -MA 270 श्रीआचारावृत्तिः (शी०) पन्नस्स जाव सेवं न०॥से मि० से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा अनमन्नं अकोसंति वा तहेव तिल्लादि सिणाणादि सीओदगविवडावि निगिणाइ वा जहा सिजाए आलावगा, नवर उग्गवत्तव्वया ।। से मि० से जं. आइन्न- संलिक्खे नो पन्नस्स. उगिहिज्ज वा २, एयं खलु०॥ (सू०१५८) उग्गहपडिमाए पढमो उदेसो ।। २-१-७-१॥ यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृहीयादिति ॥ तथा-अन्तरिक्षजातमप्यवग्रहं न गृहीयादित्यादि शय्यावनेयं यावदुद्देशकसमाप्तिः, नवरमवमहाभिलाप इति ॥ सप्तमस्य प्रथमोद्देशकः समाप्तः ॥ २-१-७-१॥ श्रुतस्क०२ चूलिका १ | अवग्र०७ उद्देशः २ ॥४०४॥ ॥४०४॥ उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्प चायमभिसम्बन्धः-पूर्वोदेशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम् से आगंतारेसु वा अणुषीद सग्गई आइबा, जे तत्व ईसरे. ते गई अणुभविना काम खलु भारसो! अहालंद महापरिनायं वसामो जाव आउसो! जाब माउसंतस्स उग्गहे जाव साहम्मिआए ताब उम्गहं उम्गिहिस्सामो, तेण पर वि०, से किं पुण तत्थ उग्गह से एवोग्गहियंसि जे तत्थ समणाण वा माह छसए वा जाव चम्मछेदणए वा तं नो अंतोहितो बाहिं नीणिज्जा बहियाओ वा नो अतो परिसिज्जा, सुत्तं वा नो पडिबोहिन्जा, नो तेसिं किंचिवि अप्पत्तियं परिणीयं करिना । (सू० १५९) स भिक्षुरागन्तागारादावपरब्राह्मणाधुपभोगतामाम्ये कारणिक: समीश्वरादिक पूर्वप्रकमेणावह पाचेत, तसिंथाव-1 गृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादीनां छत्राधुपकरणजातं भवेत्तत्रैवाभ्यन्तरतो बहिनिष्कामयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्तं प्रतिबोधयेत् न च तेषाम् 'अप्पत्तिय'ति मनसः पीडा कुर्यात् तथा 'प्रत्यनीकता' प्रतिकूलतां न विदध्यादिति ॥ से मि० अमिकंखिज्जा अंबवणं उवागवित्तए जे तत्थ ईसरे २ ते उग्गहं अणुजाणाविना-कामं खलु जाव विहरिस्सामो, से किं पुण. एवोग्गहियसि अह भिक्खू इच्छिज्जा अब भुत्तए वा से जं पुण अंबं जाणिज्जा सअंडं ससंताणं तह . अंबं अफा० नो प०॥ से मि० से जं. अप्पंडं अप्पसंताणगं अतिरिच्छछिमं अव्वोच्छिन्नं अफासुयं जाव नो पडिगाहिजा ।। से मि० से जं० अप्पंडं वा जाव संताणगं तिरिच्छछिन्नं बुच्छिन्नं फा० पढि० ॥ से मि० अंबभित्तगं वा अंबपेसियं वा अंबचोयगं वा अंवसालगं वा अंबडालगं वा भुसए वा पायए वा, से जं. अंबभित्तगंवा ५ सअंडं अफा० नो पडि०॥से भिक्खू वा २ से जं० अंबं वा अंबमित्तगं वा अप्पंड. अतिरिच्छछिमं २ अफा० नो प०॥से जं. अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं बुच्छिन्नं फासुर्य पडि० ॥ से मि० अभिकंखिज्जा उच्छुवर्ण उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि० ॥ अह भिक्खू इच्छिन्जा उच्छु भुत्तए वा पा०, से जं. उच्छे जाणिजा सअंडं जाव नो ५०, अतिरिच्छछिन्नं तहेव, तिरिच्छछिमेऽवि तहेव ॥ से मि० अभिकंखि० अंतहाछुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुसा० पुच्छुडा० भुत्तए वा पाय०, से जं पु० अंतरच्छुयं वा जाव डालगं वा सर० नो प० ॥ से मि० से जं. अंतरुच्छुर्य बा० अप्पंड वा. जाव पडि०, अतिरिच्छच्छिन्नं तहेव ।। से मि. ल्हसणवणं उबागरिछत्तए, तहेव तिन्निवि आलावगा, नवरं सुणं ।। से मि० हसुणं वा स्हसुणकंद वा ह चोयगं वा हसुणनालगं वा भुत्तए वा २ से जं० सुणं वा जाव मुभवीय वा सर जाव नो ५०, एवं अतिरिच्छिन्नेऽवि तिरिच्छठि जाव प० ॥ (सू० १६०) सभिक्षुः कदाचिदाखवनेऽवग्रहमीश्वरादिक याचेत, तत्रस्थश्च सति कारणे आनं भोतुमिच्छेत् , तथा साण्ड ससम्तानकमप्रासुकमिति च मत्वा न प्रतिगृहीयादिति ॥ किच-स भिक्षुर्यत्पुनराघमल्पाण्डमल्पसन्तानकं वा जानी-1 यात् किन्तु 'अतिरश्चीनच्छिन्न' तिरधीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदमासुकं न प्रतिगृह्णीयादिति ॥ तपा-स भिक्षुरल्याण्डमल्पसन्तानक तिरीनश्चिम तथा बवच्छिन्नं यावत्नासुकं कारणे सति गृहीयादिति ॥ एवमाबावयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरम्-'अंबभित्तयति आघार्द्धम् 'अंबपेसी' आमफाली 'अवचोयर्ग'ति आरछली सालग-रसं 'डालगं'ति आवश्लक्ष्णखण्डानीति ॥ एवमिक्षुसूत्रत्रयमप्यायसूत्रवन्नेयमिति, नवरम् 'अंतरुन्छुयंति पर्वमध्यामिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो निशीथषोडशोदेशकादवगन्तव्य इति ॥ साम्प्रतमवमहाभिग्रहविशेषानधिकृत्याह से मि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा इथेयाई आयतणाई उवाइफम्म अह मिक्खू जाणिजा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गिण्हित्तए, तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु वा ४ मणुवीइ उग्गई जाइजा जाव विहरिस्सामो पढमा पडिमा १ । अहावरा० जस्स णं मिक्खुस्स एवं भवा-अहं च खलु अमेसि मिक्खूणं अट्ठाए उग्गई रिगणिस्सामि, अण्णेसि मिक्खूणं गहे उग्गहिए उवल्लिसामि, दुचा पडिमा २ । अहा श्रीआचाराजवृत्ति (शी०) श्रुतस्कं०२ चूलिका १ अवम०७ उद्देशः २ ॥४०५॥ C+ ॥४०५॥ % Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy