SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 26 SO930 secese सूत्रकृताङ्गं खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात् , तदेवमव्यक्तं सहावयेन -गषेण वर्तते तत्परिज्ञोपचितादिकर्मेति ॥ २५ ॥ १समया० उद्देशः २ शीलाङ्काननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह चतुर्विध- । चार्याय संतिमे तउ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मणसा अणुजाणिया ॥२६॥ कर्मचयात्तियुतं 2 'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते-स्वीक्रियते अमीभिः कर्मत्यादानानि, एतदेव दर्शयति—यरादानः क्रियते' विधी- भाव: ॥३८॥ यते निष्पाद्यते 'पाप' कल्मपं, तानि चामूनि, तद्यथा-'अभिक्रम्येति आभिमुख्येन वध्यं प्राणिनं कान्वा-तद्घाताभिमुखं । चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकं कर्मादानं, तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं । तद्वितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्तृतीयं कर्मादानं, परिज्ञोपचितादसायं भेदः-तत्र केवलं मनसा चिन्तनमिह वपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ २६ ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते |क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुगाह एते उ तउ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निवाणमभिगच्छइ ॥ २७॥ तुरवधारणे, 'एतान्येव' पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि येर्दष्टाध्यवसायसव्यपेक्षैः पापकं कर्मोपचीयत ॥३८॥ | इति, एवं च स्थिते यत्र कृतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्ते तथा 'भावविशुद्ध्या' अरक्तद्विष्टबुध्ध्या प्रवर्तमानस्य । सत्यपि प्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसंधिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः, तदभावाच 'निर्वाणं' सर्वद्वन्द्वोपरतिखभावम् 'अभिगच्छति' आभिमुख्येन प्रामोतीति ॥२७॥ भावशुद्धया प्रवर्तमानस्य कर्मवन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह पुत्तं पिया समारब्भ, आहारेज असंजए । भुंजमाणो य मेहावी, कम्मणा नोवलिप्पइ ॥ २८ ॥ 11 _ 'पुत्रम्' अपत्यं 'पिता' जनकः 'समारभ्य व्यापाद्य आहारार्थ कस्याञ्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः 'असंयतो गृहस्थस्तत्पिशितं भुञ्जानोऽपि चशब्दस्यापिशब्दार्थखादिति, तथा 'मेधाव्यपि' संयतोऽपीत्यर्थः, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते नाश्लिष्यत इति यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टम नसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्धो भवतीति ॥२८॥ साम्प्र1 मेतद्रूपणायाह मणसा जे पउस्संति, चित्तं तेर्सि ण विजइ । अणवजमतहं तेसिं, ण ते संवुडचारिणो ॥ २९ ॥ इच्चेयाहि य दिट्टीहिं, सातागारवणिस्सिया । सरणंति मन्नमाणा, सेवंती पावगं जणा ॥३०॥ __ जहा अस्साविणिं णावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयई ॥ ३१ ॥ ६॥ मूत्रकृताङ्गं एवं तु समणा एगे, मिच्छदिट्टी अणारिया । संसारपारकंखी ते, संसारं अणुपरियदति ॥ ३२ ॥११ समयाशीलाका (गाथा॥५९॥) तिबेमि । इति प्रथमाध्ययने द्वितीयोद्देशकः॥ चायीयवृ कर्मचयात्तियुतं ये हि कुतश्चिन्निमित्तात 'मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषम्पयान्ति तेषां वधपरिणतानां शुद्ध चित्तं न विद्यते, भाववादि४ तदेवं यत्तैरभिहितं-यथा केवलमनःप्रद्वेषेऽपि 'अनवयं कर्मोपचयाभाव इति, तत् तेषाम् 'अतथ्यम्' असदाभिधायिलं, फलं ॥३९॥ यतो न ते संवृतचारिणो, मनसोऽशुद्धतात् , तथाहि-कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति, ननु तस्यापि कायचेष्टारहितस्याकारणत्रमुक्तं, सत्यमुक्तम् , अयुक्तं तूक्तं, यतो भवतैव 'एवं भावशुद्धया निर्वाणमभिगच्छतीति भणता मनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं-"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ॥१॥" तथाऽन्यैरप्यभिहितं-"मतिविभव ! नमस्ते यत्समवेऽपि पुंसां, परिणमसि शुभाशैः कल्मपांशैस्वमेव । नरकनग-18 खम प्रस्थिताः कष्टमेके, उपचितशुभशक्त्या मूर्यसंभेदिनोऽन्ये ॥१॥" तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथैर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मवन्धो भवत्येव, अथोपयुक्तो याति ततोअमत्तखादबन्धक एव, तथा चोक्तम्--"उच्चालियंमि पाए इरियासमियस्स संकमहाए । वावजेज कुलिंगी मरेज तं जोगमासज्ज ॥१॥ १ उचालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापद्येत कुलिङ्गी प्रियेत तं योगमासाद्य ॥ १ ॥ seeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeenieeeeeeeeeeeee Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy