SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ तियुत 96 सूत्रकृताङ्गं जाणासि णं भिक्खु जहातहेणं, अहासुतं ब्रूहि जहा णिसंतं ॥ २॥ शीलाङ्काचार्यायवृ- अस्स चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा-तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तं, तत्र किम्भू तोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः 'श्रमणा' यत्य इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्ध्येत यदुक्तं प्रागिति, एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्येतेति, अनेन सम्बन्धेनाऽऽयातस्यास्स सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते, ॥१४३॥ |सा चेयम्-अनन्तरोक्तां बहुविधा नरकविभक्तिं श्रुखा संसारादुद्विग्नमनसः केनेयं प्रतिपादितेत्येतत् सुधर्मखामिनम् 'अप्राक्षु' पृष्टवन्तः 'णम्' इति वाक्यालङ्कारे यदिवा जम्बूस्वामी सुधर्मस्वामिनमेवाह-यथा केनैवंभूतो धर्मः संसारोत्तारणसमर्थः प्रतिपा-8 |दित इत्येतद्वो मां पृष्टवन्तः, तद्यथा-'श्रमणा' निग्रन्थादयः तथा 'ब्राह्मणा' ब्रह्मचर्याउनुष्ठाननिरताः, तथा 'अगारिणः क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किं तदिति दर्शयति-स को योऽसावेनं धर्म दुर्गतिप्रसृतजन्तुधारकमेकान्तहितम् 'आह' उक्तवान् 'अनीदृशम्' अनन्यसदृशम् अतुलमित्यर्थः, तथा-साध्वी चासौ समीक्षा च साधुसमीक्षायथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा-माधुसमीक्षया-समतयोक्तवानिति ॥ १॥ तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाह-'कथं' केन प्रकारेण भगवान् ज्ञानमवाप्तवान् ?, किम्भूतं वा तस्य भगवतो ज्ञान-विशेषाववोधकं , किम्भूतं च 'से। ॥१४॥ तस्य 'दर्शन' सामान्यार्थपरिच्छेदकं ? 'शीलं च यमनियमरूपं कीदृक् ? ज्ञाता:-क्षत्रियास्तेषां 'पुत्रों भगवान् वीरवर्धमान-18 १०मेवमाह प्र० । २ निर्ग्रन्थाः प्र० । स्वामी तस्य 'आसीद्' अभूदिति, यदेतन्मया पृष्टं तत् 'भिक्षो! सुधर्मवामिन् याथातथ्येन खं 'जानीर्षे सम्यगवगच्छसि | 'णम्' इति वाक्यालङ्कारे तदेतत्सर्वं यथाश्रुतं खया श्रुखा च यथा 'निशान्त' मित्यवधारितं यथा दृष्टं तथा सर्व 'ब्रूहि आचक्ष्वेति ॥ २॥ स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाह खेयन्नए से कुसलासुपन्ने (०ले महेसी), अणंतनाणी य अणंतदंसी। जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिडं च पेहि॥३॥ उर्जा अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । से णिच्चणिच्चेहि समिक्ख पन्ने, दीवे व धम्म समियं उदाहु ॥ ४ ॥ सः-भगवान् चतुस्त्रिंशदतिशयसमेतः खेदं-संसारान्तर्वर्तिनां प्राणिनां कर्मविपाकजं दुःखं जानातीति खेदज्ञो दुःखापनोदनसमर्थोपदेशदानात् , यदिवा 'क्षेत्रज्ञो यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा-क्षेत्रम्-आकाशं तजानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः, तथा भावकुशान्-अष्टविधकर्मरूपान् लुनाति-छिनत्तीति कुशलः प्राणिनां कर्मोच्छित्तये निपुण इत्यर्थः, आशु-शीघ्रं प्रज्ञा यस्थासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छमस्थ इव विचिन्त्य जानातीति भावः, महर्षिरिति कचित्पाठः, महांश्वासावृषिश्च महर्षिः अत्यन्तोग्रतपश्चरणानुष्ठायिखादतुलपरीषहोपसर्गसहनाचेति, तथा अनन्तम्-अविना यनन्तपदार्थपरिच्छेदकं वा ज्ञान-विशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकबेनानन्तदर्शी, तदेवम्भूतस्य सूत्रकृताङ्गं भगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य 'चक्षुःपथे लोचनमार्गे भवस्थकेवल्यवस्थायां थि- ६श्रीमहाशीलाङ्का तस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानीहि अवगच्छ 'धर्म' संसारोद्धरणस्वभावं, तत्प्रणीतं वा वीरस्तुत्य. चार्यायवृ- श्रुतचारित्राख्यं, तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्राचलनस्वभावां 'धृति संयमे रतिं तत्प्रणीता वा त्तियुतं 'प्रेक्षख' सम्यकुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदिवा-तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा वं तस्य भगवतो यश-18 विनश्चक्षुष्पथे व्यवस्थितस्य धर्म धृतिं च जानीपे ततोऽस्माकं 'पहित्ति कथयेति ॥ ३॥ साम्प्रतं सुधर्मखामी तद्गुणान् कथयि॥१४४॥ तुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके लोके ये केचन त्रस्यन्तीति सास्तेजोवायुरूपविकलेन्द्रियपञ्चेन्द्रियभेदात् ९ विधा, तथा ये च 'स्थावराः' पृथिव्यम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छवासादयः प्राणा विद्यन्ते येषां ते. प्राणिन इति,8 18 अनेन च शाक्यादिमतनिरासेन पृथिव्यायेकेन्द्रियाणामपि जीवसमावेदितं भवति, स भगवांस्तान् प्राणिनः प्रकर्षण केवलज्ञानि-18 खात् जानातीति प्रज्ञः [ग्रन्थानम् ४२५० ] स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् 'समीक्ष्य' केवलज्ञाने-18 नार्थान् परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः यदिवा--संसारार्णवपतिताना सदुपदेशप्रदानत आश्वासहेतुखात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ 'धर्म' श्रुतचारित्राख्यं सम्यक् ॥१४॥ इतं-गतं सदनुष्ठानतया रागद्वेषरहितखेन समतया वा, तथा चोक्तम्-"जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई" इत्यादि, समं वा-धर्मम् उद-प्राबल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थ न पूजासत्कारार्थमिति ॥ ४ किनान्यत्॥ १ यथा पूर्णस्य कथ्यते तथा तुच्छस्य कथ्यते ॥ erseenedeoeseseseeeeeeeeeeeeeeeeeed Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy