SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ 'तरुण एवं' युवैव वर्षशतायुरप्युपक्रमतोऽध्यवसाननिमित्तादिरूपादायुषः 'बुध्यति' प्रच्यवते, यदिवा-साम्प्रतं सुबहप्यायुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, तञ्च सागरोपमापेक्षया कतिपयनिमेषप्रायखात् इखरवासकल्पं वर्तते-स्तोकनिवासकल्पमित्येवं बुध्यध्वं यूयं, तथैवम्भूतेऽप्यायुषि 'नराः' पुरुपा लघुप्रकृतयः 'कामेषु' शब्दादिषु विपयेषु 'गृहा' अध्युपपन्ना मूच्छिताः । तत्रैवाऽऽसक्तचेतसो नरकादियातनास्थानमाप्नुवन्तीति शेषः ॥ ८॥ अपिच जे इह आरंभनिस्सिया, आतदंडा(ड)एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥९॥ पण य संखयमाहु जीवितं, तहवि य बालजणो पगभई। पञ्चुप्पन्नेण कारियं,को दटुं परलोयमागते ?॥१०॥ « ये केचन महामोहाकुलितचेतसः 'इह' अमिन्मनुष्यलोके 'आरम्भे हिंसादिके सावद्यानुष्ठानरूपे निभयेन श्रिताः-संबद्धा अध्युपपन्नास्ते आत्मानं दण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनैव जन्तूनां लूषका-हिंसकाः सदनुष्ठानस्य वा धसकाः, ते एवम्भूता 'गन्तारो' यास्यन्ति 'पापं लोकं' पापकर्मकारिणां यो लोको नरकादिः 'चिररात्रम्' इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवखापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्बि-18 पिका देवाधमा भवन्तीत्यर्थः ॥ ९॥ किश्च-'न च' नैव त्रुटितं जीवितमायुः 'संस्कत्तुं संधातुं शक्यते, एवमाहुः सर्वज्ञाः, तथाहि-दंडेकलियं करिन्ता वच्चंति हु राइओ य दिवसा य । आउं संवेलंता गया यण पुणो नियत्तंति ॥१॥" 'तथापि' एवमपि गत्रकृ.१३ १ दण्डकलितं कुर्वत्यो ब्रजन्ति रात्रयश्च दिवसाश्च । आयुः संवेलयन्त्यः गताच पुनर्न निवर्तन्ते ॥१॥ मूत्रकृताङ्गं 19 व्यवस्थिते जीवानामायुपि 'बालजनः' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् 'प्रगल्भते धृष्टतां याति, असद- २ वैताही शीलाङ्का नुष्ठानेनापि न लज्जत इत्यर्थः, स चाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तर- याध्य० चाीय Me माह-'प्रत्युत्पन्नेन' वर्तमानकालभाविना परमार्थसता अतीतानागतयोविनष्टानुत्पन्नवेनाविद्यमानखात् 'कार्य प्रयोजन, त्तियुत उद्देशः ३ प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकखादादीयते, एवं च सतीहलोक एव विद्यते न परलोक इति दर्शयति-कः परलोकं दृष्ट-10 ॥७३॥ हायातः, तथा चोचुः-"पित्र खाद च साधु शोभने :, यदतीतं वरगात्रि! तन ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं. कलेवरम् ॥ १॥" तथा-"एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥२॥” इति ॥ |॥१०॥ एवमैहि कसुखाभिलाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाहअदक्खुब दवखुवाहियं,(तं)सदहसु अदक्खुदंसणा!। हंदि हु सुनिरुद्धदंसणे,मोहणिजेण कडेण कम्मुणा & दुक्खी मोहे पुणो पुणो, निविदेज सिलोगपूयणं । एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए ॥१२॥ __ पश्यतीति पश्यो न पश्योऽपश्यः-अन्धस्तेन तुल्यः कार्याकार्याविवेचिखादन्धवत्तस्याऽऽमत्रणं हेऽपश्यवद्-अन्धसदृश ! प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येन-सर्वज्ञेन व्याहृतम्-उक्तं सर्वज्ञागमं 'श्रद्धख' प्रमाणीकुरु, प्रत्यक्षस्यै- ॥७३॥ ४ वैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्य-असर्वज्ञ II १ कः परलोकं दर्शयति, कः पर० प्र० २ वदन्ति पा. 18 स्याभ्युपगतं दर्शनं येनासावपश्यकदशेनस्तस्याऽऽमत्रणं हेऽपश्यकदर्शन! खतोर्वाग्दी भवांस्तथाविधदर्शनप्रमाणश्च सन् काया% कार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगम नाकरिष्यत् , यदिवा अदक्षोवा अनिपुणो वा दक्षोवा-निपुणो वा यादृशस्ता दृशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शन:--केवलदर्शनः-सर्वज्ञस्तमाघदवाप्यते हितं तत् श्रद्धव, इदमुक्तं भवति-अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा-हे 'अदृष्ट' हे अर्वागदर्शन ! द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदशिना ययाहृतम्-अभिहितमागमे तत् श्रद्धख, हे अदृष्टदर्शन अदक्षदर्शन! इति वा-असर्वज्ञोक्तशासनानुयायिन् ! तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः, किमिति सर्वज्ञोक्ते मार्गे श्रद्धानमसुमान करोति? येनैवमुपदिश्यते, तनिमित्तमाह-'हंदी'त्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्टु-अतिशयेन निरुद्धम्-आवृतं दर्शनं-सम्यग् अवयोधरूपं यस्य स तथा, केनेत्याह-मोहयतीति मोहनीयं-मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन वकतेन कर्मणा निरुद्धदर्शन: प्राणी सर्वज्ञोक्तं मार्ग न श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति ॥ ११ ॥ पुनरप्युपदेशान्तरमाह-दुःखम्, असातवेदनी| यमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति सदसद्विवेकविकलो भवति, इदमुक्तं भवति--असांतोदयात् दुःखमनुभवन्ना? मूढस्तत्तत्करोति येन पुनः पुनः दुखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सत् परिहरेदात्मश्लाघां स्तुतिरूपां तथा 'पूजनं वस्त्रादिलाभरूपं परिहरेत्, 'एवम्' अनन्तरोक्तया नीत्या प्रवर्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रत्रजितोऽपरप्राणिभिः SaeedeeoneORISO2OSOoOSeasoordPOO8000000 Secestroeserceroece89Receoesesesercedeoe 388628250 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy