SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्री भद्रबाहुस्वामिसन्दृब्धनियुक्ति-शीलाचार्यविरचितविवरणसमन्वितस्य आचाराङ्गसूत्रस्य विषयानुक्रमः ॥ सूत्रारिण ४०२, सूत्रगाथाः १४७, नियुक्तिगाथाः ३५६ ॥ AAACcc00000 oranA १ नि० नियुक्तिकारमङ्गलं नियुक्तिकथनप्रतिज्ञा च । " प्राचारादीनि निक्षेपपदानि (१०) " चरणे षट्, दिशि सप्त, शेषेषु चत्वारः नामादिचतुष्टयस्य सर्वव्यापित्वम् आचाराङ्गयोनिक्षेपचतुष्टयम् भावाचारे द्वाराणि (७) प्राचारस्यकाथिकानि (१०) प्रवर्तनाद्वारेऽस्य प्रथमत्वम् प्रथमत्वे हेतुः आचारायत्तं गणित्वम् अध्ययनादिभिराचारस्य परिमाणम् १२-१४ समवतारद्वारे ब्रह्मचर्याध्ययनेषु चूडाऽवतरणम् महाव्रतानां सर्वद्रव्येष्ववतारः 5 १६-१७ " सारद्वारेऽङ्गादीनां सारप्रदर्शनम् ब्रह्मनिक्षेपाः (८) स्थापनायां ब्राह्मणस्योत्पत्तिः, वर्ण(७)वर्णान्तराणा(९) च " वर्णवर्णान्तरोत्पत्तिः " वर्णवर्णान्तरसङ्ख्या सप्तवर्णप्रदर्शनम् वर्णान्तरनामानि वर्णान्तरे हेतुः वर्णान्तराणां संयोगोत्पत्तिः द्रव्यभावब्रह्मप्रतिपादनम् चरणनिक्षेपाः (६) गत्याहारगुणभेदेन भावचरणम् अध्ययननामानि अध्ययनार्थाधिकारा: २० शस्त्रपरिज्ञाया उद्देशार्थाधिकार: शस्त्रनिक्षेपाः (४) द्रव्ये शस्त्राग्न्यादिः, भावे दुष्प्रयोगोऽविरतिश्च ३७ " द्रव्यभावयोर्ज्ञानप्रत्याख्याने (प्रासाददृष्टान्तः) 7 १ सू० केषाञ्चित्सज्ञाऽभावः ३८ नि० द्रव्ये सचित्ताचितमिश्रभेदाः, भावे ज्ञानमनुभवश्च सज्ञा ३९ " अनुभवनसज्ञा षोडशधा २ सू० पूर्वाद्यागमनज्ञानाभावः केषाञ्चित् ४० नि० दिनिक्षेपा: (७) " त्रयोदशप्रदेशावगाढं द्रव्यं द्रव्यदिक् क्षेत्रदिशो रुचकात् दिग्नामानि दिग्विदिक्स्वरूपम् दिक्संस्थानम् ४७-४८ " तापदिक्चतुष्टयज्ञानम् ४९-५० " मेरुलवणयोरुत्तरदक्षिणयोः स्थिति: ५१ नि० प्रज्ञापकदिक् (१८) ५२-५८ " प्रज्ञापकदिग्ज्ञानं तन्नामानि च प्रज्ञापकदिक्संस्थानम् भावदिग् (२८) निरूपणम् ६१-६२ " प्रज्ञापकभावदिग्गुणनेन सर्वासु दिक्षु जीवाजीवानां गत्यागती ६३ " ज्ञानसचाया अस्तिनास्तित्वम् ३ सू० औपपातिकेतरत्वे पूर्वापरभवज्ञानं च (आत्मसिद्धिः, ३६३ पाखण्डिनश्च) ४ " जातिस्मृत्यादिना ज्ञानम् 13-14 ६४.६६ नि विशिष्टसज्ञाकारणे नियुक्तिगाथाः 14 ५ सू० आत्मवादिनो लोककर्मक्रियावादित्वम् 15 ६ " अनतिशयिनो मतिज्ञानेन सद्भावागमः " क्रियापरिमाणनिश्चयः । 15 " अपरिज्ञातकर्मणोऽपायप्रदर्शन विपाकप्रदर्शनं वा 16 " तस्य योनिभ्रमणं दुःखवेदनं च 16-17 १० " परिज्ञावर्णनम् 17 ६७ नि० सदसन्मतिहेतुभ्यां बन्धज्ञानम् 17 ११ सू० जीवितस्य परिवन्दनाद्यर्थ कर्म 17-18 २३-२५ + २५०००.00 or or mrr orm Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy