SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ( 305 ) 278 287 279 279 P. L. 278 18 से इत्यादि । से तस्य 29 अन्ने छक्कमित्यादि । अन्यस्य 278 36 अन्नोन्नमित्यादि । अन्योन्यस्य 2799 दव्वं० गाहा । तत्र 279 14 पाणिवह० गाहा । प्राणिवधा279 18 दसण० गाहा । दर्शन 20 तित्थयर० गाहा । तीर्थकृतां 26 जम्माभिसेय० गाहा । तीर्थकृतां 279 34 गरिणयं० गाहा । प्रवचन 1 तत्तं० गाहा । बंधो य० गाहा, गाणं० गाहा। तत्र 18 साधु० गाहा, वेरग्ग० गाहा । साधु 25 किह मे इत्यादि । कथं 280 31 उत्साह० गाहा । तथा P. L. 286 24 अणिच्चे० गाहा । अस्या286 29 जो चेव । य एव 286 33 अरिणच्चमित्यादि । पावस286 तहागयमित्यादि वृत्तं । तथाभूतं 287 4 तहप्पगारेहीत्यादि वृत्तं । तथाप्रका 9 उवेहमाणेत्यादि । उपेक्षमाणः 287 14 विदू इत्यादि । विद्वान् 18 दिशोदिशमित्यादि । दिशोदिश 24 सितेहीत्यादि वृत्तं । सिताः 287 29 तहा विमुक्कस्सेत्यादि । तथा तेन 287 35 से हु परिण्णेत्यादि वृत्तं । स एवं 287 39 जमाहु इत्यादि वृत्तं । यं संसार 2 जहा हि इत्यादि । यथा येन 2887 इममीत्यादि वृत्तं । अस्मिन् 287 287 280 280 280 288 शुद्धिपत्रकम्' 1 5 रागद्वेषमोहाभिभूतेन 25 कतिथं स्थान 1 16 से० जहा० वि हरए पडिपुण्णे चिट्ठइ समंसि ll इदानीमाचीर्णम्, प्राचीर्णम्-प्रासेवितं, भोमे 10 ॥३॥ प्रा० सेढी 20 कन्दोच्छेदाविप्रतिपत्त्याध्या(धा)नकारित्वाद् 12 न्यसंख्यातानि द्रव्यार्थतया तावद् 1 26 योगोऽणुयोगः 29 कृतिमल्लेप्यादौ 2 14 नानादेशजा: शिष्याः सुखं व्याख्यामवभो 5 खत्ता वइदेहा वि य त्स्यन्ते 27 जहिं जो उ ॥२६॥ 18 सर्वजनमनोनयनरमणीयः 11 तत्प्रतिपादनं च 2 20 नयश्च । 7 26 द्रव्यज्ञपरिज्ञा"द्रव्यज्ञपरिक्षेति 3 24 प्रवर्तनाचारस्याभूत १. शीलाचार्यविरचिताया प्राचाराङ्गवृत्तेर्हस्तलिखितादर्शषु प्रागमोदयसमित्या प्रकाशिताद् ग्रन्थाद् बहवो पाठभेदा विलोक्यन्ते, तत्र ये केचित् पाठाः शुद्धाः शुद्धतरा वाऽस्माकं प्रतिभाताः, तेऽत्र शुद्धिपत्रके निर्दिष्टाः । क्वचित्तु यद्यपि मुद्रितेन पाठेन निर्वहति तथापि किञ्चिद् विशिष्टः पाठः प्रत्यन्तरे उपलभ्यते, तादृशा: पाठाः (प्र०) इति संकेतेन सह निर्दिष्टाः । यत्राशुद्धः पाठः प्रतिभाति तत्रास्माभिः संशोधित: पाठ ( ) एतादृशकोष्ठकमध्ये निर्दिष्टः । यत्र तु अपूर्णः पाठः प्रतिभाति तत्रास्माभिः संशोधितः पाठः [ ] एतादृशकोष्ठकान्तः पूरितः । यत्र सूत्राङ्कषु अशुद्धिः साऽध्येतृभिः स्वयं शोधनीया। प्रत्र प्रतिकृति[Photograph] रूपेण मुद्रिते ग्रन्थे ये पाठाः किञ्चित् क्वचित् त्रुटितास्तेऽध्येतृभिः स्वयमेव प्रायशोऽभ्यूह्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy