________________
71
जोद्दीपनाय 'दर्शयन्ति' प्रकटयन्ति, तथा 'बाहुमुदत्य' कक्षामादश्ये 'अनुकूलं' साध्वभिमुखं 'व्रजेत् गछेत् । सम्भावनाया लिङ, सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकलं स्त्रीणामिति ॥३॥ अपिच-'सयणासणे इत्यादि, शय्यतेऽस्मिमिति शयन-पर्यादि तथाऽऽस्यतेऽस्मिन्नित्यासनम्-आसंदकादीत्येवमादिना योग्येन' उपभोगाहेण कालोचितेन 'स्त्रियों योषित 'एकदा' इति विविक्तदेशकालादौ 'निमन्त्रयन्ति' अभ्युपगमं ग्राहयन्ति, इदमुक्तं भवति-शयनासनाद्युपभोग प्रति साधुं प्रार्थयन्ति, 'एतानेव' शयनासननिमन्त्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयादू' अवबुध्येत स्त्रीसम्बन्धकारिणः पाशयन्ति-बध्नन्तीति पाशास्तान् 'विरूपरूपान्' नानाप्रकारानिति । इदमुक्तं भवति-स्त्रियो ह्यासनगामिन्यो भवन्ति, तथा चोक्तम्-"अंब वा निबं| वा अब्भासगुणेण आरुहइ वल्ली । एवं इत्थीतोवि य ज आसन्नं तमिच्छन्ति ॥१॥" तदेवम्भूताः स्त्रियो ज्ञाखा न ताभिः सार्ध |
साधुः सङ्गं कुर्यात, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तम्-"जं इच्छसि घेत्तुं जे पूविं तं आमिसेण गिण्हाहि ।। 18 आमिसपासनिबद्धो काहिइ कजं अकजं वा ॥१॥"॥ ४ ॥ किश्च
नो तासु चक्खुसंधेजा, नोविय साहसं समभिजाणे।णो सहियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ५। आमंतिय उस्सविया भिक्खुं आयसा निमंतंति । एताणि चेव से जाणे, सहाणि विरूबरूवाणि ॥६॥
१.सनादिनि० प्र० । २ आनं वा निम्बं वाभ्यासगुणेनारोहति वल्ली । एवं स्त्रियोऽपि य एवासनस्त मिच्छति ॥ १॥ २ यान् गृहीतुमिच्छसि तानामिषेण पूर्व IS गृहाण । यदामिषपाशनिबद्धः करिष्यति कार्यमकार्य वा ॥१॥ सूत्रकृताङ्गं 'नो' नैव 'तासु' शयनासनोपनिमन्त्रणपाशावपाशिकासु खीषु 'चक्षुः' नेत्रं सन्ध्यात् सन्धयेद्वा, न तदुष्टौ स्वदृष्टिं नि-1|| ४खीपशीलाङ्का- | वेशयेत् , सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तम्-"कार्येऽपीषन्मतिमाभिरीक्षते योषिदङ्गमस्थिरया । अस्निग्धया रिज्ञाध्य. चार्याय |दृशाऽवज्ञया प्रकुपितोऽपि कुपित इव ॥१॥" तथा नापि च साहसम्-अकार्यकरणं तत्प्रार्थनया 'समनुजानीयात् प्रति- उद्देशः १ त्तियुतं पद्येत, तथा प्रतिसाहसमेतत्सत्रामावतरणवधषरकपातादिविपाकवेदिनोऽपि साधोर्योषिदासअनमिति, तथा नैव स्त्रीमिः सार्थ
ग्रामादौ 'विहरेत्' गच्छेत् , अपिशब्दात् न ताभिः सार्ध विविक्तासनो भवेत् , ततो महापापस्थानमेतत् यतीनां यत् स्वीभिः ॥१०६॥
सह सात्यमिति, तथा चोक्तम्-"मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुयति ॥१॥" एवमनेन स्त्रीसङ्गवर्जनेनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः-सर्वापायानां स्वीसम्बन्धः कारणम् , अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति ॥ ५॥ कथं चैताः पाशा इव पाशिका इत्याह-'आमंतिय' इत्यादि, खियो हि || खभावेनैवाकर्तव्यप्रवणाः साधुमामय यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केत ग्राहयिखा तथा 'उस्सविय'त्ति संस्थाप्योचावचैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयिखा पुनरकार्यकरणायात्मना निमन्त्रयन्ति, आत्मनोपभोगेन साधुमभ्युपगमं कारयन्ति । यदिवा-साधोर्भयापहरणार्थ ता एव योषितःप्रोचुः, तद्यथा-भर्तारमामयापृच्छयाहमिहाऽऽयाता, तथा सं| स्थाप्य-भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वा मद्भवृजनितामाशङ्का परित्यज्य निर्म-18|| ॥१०॥ येन भाव्यमित्येवमादिकैर्वचोभिर्विश्रम्भमुत्पाध भिक्षुमात्मना निमत्रयन्ते, युष्मदीयमिदं शरीरकं यादृक्षस्य क्षोदीयसो गरीयसो वा कार्यस्य क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थः एतानेव 'विरूपरूपान्' नानाप्रकारान् 'शब्दादीन' विषयान् तत्स्वरूपनिरूपणतो ज्ञपरिज्ञया जानीयात् , यथैते स्त्रीसंसोंपादिताः शब्दादयी विषया दुर्गतिगमनैकहे
तवः सन्मार्गार्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति ॥६॥ अन्यच्चIS मणबंधणेहिं णेगेहिं, कलुण विणीयमुवगसित्ताणं।अदु मंजुलाई भासंति,आणवयंति भिन्नकहाहिं ॥७ 1 सीहं जहा व कुणिमेणं, निम्भयमेगचरंति पासेणं । एवित्थियाउ बंधति, संवुडं एगतियमणगारं ॥८॥ |
__मनो बध्यते यैस्तानि मनोबन्धनानि-मचुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तथा चोक्तम्-"णाह पिय कंत सामिय दइय जियाओ तुम मह पिओत्ति । जीए जीयामि अहं पहबसि तं मे सरीरस्स ॥१॥" इत्यादिमिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वक 'उवगसित्ताणं ति उपसंश्लिष्य समीपमागत्य 'अर्थ' तदनंतरं 'मक्षुलानि' पेशलानि विश्रम्भजनकानि कामोत्कोचकानि वा भाषन्ते, तदुक्तम्-"मितमहुररिभियजपुल्लएहि ईसीकडक्खहसिएहिं । सविगारेहि वरागं हिययं पिहियं | मयच्छीए ॥१॥" तथा 'भिन्नकथाभी' रहस्सालापमैथुनसम्बद्धैर्वचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति 'आज्ञापयन्ति' प्रवर्तयन्ति, स्ववश वा ज्ञाखा कर्मकरवदाज्ञा कारयन्तीति ॥७॥ अपिच-'सीहं जहे' त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा| बन्धनविधिज्ञाः सिंहं पिशितादिनाऽऽमिषेणोपप्रलोभ्य 'निर्भयं गतभीकं निर्भयबादेव एकचरं 'पाशेन' गलयत्रादिना बधन्ति ।
१नाथ कान्त प्रिय खामिन्द यित ! जीवितादपि त्वं मम प्रिय इति जीवति जीवामि अहं प्रभुरसि त्वं मे शरीरस्य ॥१॥ २ दयय आरतं प्र० । ३ तमं प्र०। ४ मितमधुररिभितजल्पा रीषत्कटाक्षहसितैः। सविकारैर्वराकं हृदयं पिहितं मृगाक्ष्याः ॥१॥
eatedeseseaeesecevedeoeseene Basketskoticerceaesesesenteeteeseeeeeeeeseseats
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org