SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ 37 secement Get ॥ ५५॥ तः सन् , सुस्थिती पानभूता व्यवस्थिताः पादितः, गाहते नरकातिलाना अशुभाचरितस्य कर्मणो दव्वं निदावेओ दसणनाणतवसंजमा भावे । अहिगारो पुण भणिओ नाणे तबर्दसणचरित्ते ॥४२॥ इह च गाथार्या द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राचन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोग्रहणं द्रष्टव्यं, तत्र द्रव्य-15 निद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय इतियावत् , भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता । तत्र द्रव्यबोधो । द्रव्यनिद्रया सुप्तस्य बोधनं, मावे-भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः । इह च भावप्रबोधेनाधिकारः, IS स च गाथापचार्थेन सुगमेन प्रदर्शित इति । अत्र च निद्राबोधयोर्द्रव्यमावमेदाचत्वारो भगा योजनीया इति ॥ ४२ ॥ १॥ भगवानेव सर्वसंसारिणां सोपक्रमवादनियतमायुरुपदर्शयबाह-बहरा' वाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च गर्भस्था अपि, एतत्पश्यत यूयं, के ते?-'मानवा' मनुष्याः, तेषामेवोपदेशदानाईत्वात मानवग्रहणं, बहपायत्वादायुषः सर्वा१६ खप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति, तथाहि-त्रिपल्योपमायुकसापि पर्याप्यनन्तरमन्तर्मुहर्तेनैव कस्यचिन्मृत्युरुपतिष्ठ-18 18/वीति, अपि प-"गर्मसं जायमान" मित्यादि । अत्रैव रसान्तमाह-पचाइयेमः पथिविशेषो 'वर्सकं' तित्तिरजातीयं 'हरेत्' ४/व्यापादयेद, एवं प्राणिनः प्राणान् मृत्युरपहरेत, उपक्रमकारणमायकसपकामेत, तदभावे वा आयुष्यक्षये 'व्यति' व्यवझियते जीवान्य जीवितमिति शेषः ॥ २॥ तथामायाहिं पियाहिं लुप्पइ, नो सुलहा सुगई य पेञ्चओ। एयाई भयाइं पहिया, आरम्भा विरमेज सुबए ॥३॥ जमिणं जगती पुढो जगा,कम्मेहिं लुप्पंति पाणिणो।सयमेव कडेहिं गाहइ, णो तस्स मुच्चेजऽपुट्ठयं ॥४॥ सूत्रकृताङ्गं कश्चिन्मातापितृभ्यां मोहेन स्वजननेहेन च न धर्म प्रत्युषमं विधत्ते स च तैरेव मातापित्रादिभिः 'लुप्यते' संसारे भ्राम्यते, ४ 10२ वैताली. शीला तथाहि-"विहितमलोहमहो महन्मातापितपुत्रदारबन्धुसंत्रम् । स्नेहमयमसुमतामदः किं बन्धनं शृखलं खलेन धात्रा? ॥१॥" याध्य चायीय तस्य च स्नेहाकुलितमानसस्य सदसद्विवेकविकलस्य खजनपोषणार्थ यत्किानकारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि 'प्रेत्य' 18 उद्देशः१ नियुतं [ जन्मान्तरे नो सुलभा, अपि तु मातापितव्यामोहितमनसस्तदर्थे क्लिश्यतो विषयसुखेसोश्च दुगेतिरेव भवतीत्युक्तं भवति, तदेवमेतानि 'भयानि' भयकारणानि दुर्गतिगमनादीनि 'पहिय'त्ति प्रेक्ष्य 'आरम्भात् सावधानुष्ठानरूपाद्विरमेत् 'सुव्रत' शोभनव्रतः सन् , सुस्थितो वेति पाठान्तरम् ॥३॥ अनिवृत्तस्य दोषमाह-'यद् यस्मादनिहतानामिदं भवति, किं तत?-'जगति' पृथिव्यां 'पुढोत्ति पृथग्रभूता-व्यवस्थिताः सावद्यानुष्ठानोपचितैः 'कमेमि:' 'विलुप्यन्ते' नरकादिषु यातनास्थानेषु भ्रा म्यन्ते, खयमेव च कृतैः कर्मभिः, न ईश्वराद्यापादितैः, गाहते नरकादिखानानि यानि तानि वा कर्माणि दुःखहेतूनि गाहMON/ ते-उपचिनोति, अनेन च हेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च तस्य' अशुभाचरितस्य कर्मणो विपाकेन 'अस्पृष्टः ।। अच्छुतो 'मुच्यते' जन्तुः, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमे विधत्त इति भावः ॥४॥ अधुना सर्वस्थानानित्यता दर्शयितुमाह2 देवा गंधवरक्खसा,असुरा भूमिचरा सरिसिवा। राया नरसेटिमाहणा, ठाणा तेऽवि चयंति दुक्खिया ॥५॥ कामेहिण संथवेहि गिद्धा, कम्मसहा कालेण जंतवो। ताले जह बंधणबुए, एवं आउखयंमि तुट्टती ॥६॥ १ कामे हि य संथवे हि य इति पु०, छन्दोऽनुलोमता चात्र, नवरं टीकाकृद्भिः गृद्धा इत्येतद् व्याख्यातं, पर 'न्तिा औपच्छन्दसकम्' इति लक्षणं संगच्छते इति देवा-ज्योतिष्कसौधर्माधाः, गन्धर्वराक्षसयोरुपलक्षमनाइप्रकारा मन्दरा एबम्ते, तथा 'बहुरा' दशप्रकारा मवनपतयः, । ये चान्ये भूमिचराः सरीसृपाद्याः तिर्यन, तथा 'राजानःपक्रवर्तिनो बलदेववासुदेवप्रभृतयः, तथा 'नरा' सामान्यमनुष्याः 'श्रेष्ठिनः' पुरमहत्तराः ब्रामणाश्चैते सर्वेऽपि स्वकीयानि स्थानानि दुखिताः सन्तस्त्यजन्ति, यतः-सर्वेषामपि प्राणिना प्राणपरित्यागे महदुःखं समुत्पद्यत इति ॥ ५॥ किन-'कामर्दि इत्यादि, 'कामः' इच्छामदनरूपैस्तथा 'संस्तवैः' पूर्वापरभूतैः 'गृद्धा' अध्युपपमाः सन्तः 'कम्मैसहति कर्मविपाकसहिष्णका 'कालेन' कर्मविपाककालेन 'जन्तवः' प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोर्विषयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र चलेश एव केवलं, न पुनरुपशमावाप्तिः, तथाहि उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपरा निजच्छायाम् ॥१॥" नच तस्स मुमूर्षोः ७ कामैः संस्तवैश्च त्राणमस्तीति दर्शयति-यथा तालफलं 'बन्धनात् सन्तात् च्युतम् अत्राणमवश्यं पतति, एवमसावपि 8 खायुषः क्षये 'व्यति' जीवितात् च्यवत इति ।। ६ ॥ अपिच जे यावि बहुस्सुए सिया,धम्मिय माहणभिक्खुए सियाअभिणूमकडेहिं मुच्छिए,तिवं ते कम्मेहिं किञ्चती || VI अह पास विवेगमुट्ठिए,अवितिन्ने इह भासई धुवं । णाहिसि आरंकओ परं, वेहासे कम्मेहिं किञ्चती ॥८॥ |2|| न क्षतिः, तस्यापि वैतालीयप्रकरणगतत्वान प्रान्प्रतिहाविरोधः, एवमन्यत्रापि विकल्पसमाहतेः जातिवसांप भुपगमे च नावपादमात्रस्य तपारचे क्षतिः भावः ॥ ४ TVSSARAS0052530Sat Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy