________________
188
सूत्रकृताओं २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२८॥
सपों
Reeeeeeeeees
Eeeeeeeeeeeeeeserce
अणुपुष्येणं लोयं उववन्ना, तंजहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं
१ पुण्डरीएगे राया भवइ महया० एवं चेव णिरवसेसंजाव सेणावइपुत्ता, तेसिं च णं एगतिए सड्ढा भवंति कामंतं
काध्य० समणा य माहणा य पहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सा- मोतिकसामो से एवमायाणह भयंतारो। जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति ॥ इह खलु पंच महन्भूता, जेहिं नोबिज किरियाति वा अकिरियाति वा सुकडेति वा दुकडेति वा कल्लाणेति वा पावएति वा साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वा णिरएति वा अणिरएति वा अवि अंतसो तणमायमवि ॥ तं च पिहुसेणं पुढोभूतसमवातं जाणेज्जा, तंजहा-पुढवी एगे महन्भूते आऊ दुश्चे महन्मूते तेऊ तचे महन्भूते वाऊ चउत्थे महब्भूते आगासे पंचमे महब्भूते, इच्चेते पंच महन्भूया अणिम्मिया अणिम्माविता अकडा णो कित्तिमा णो कडगा अणाइया अणिहणा अबंझा अपुरोहिता सतंता सासता आयछहा, पुण एगे एवमाहु-सतो णत्थि विणासो असतो णत्थि संभवो ॥ एतावताव जीवकाए, एतावताच अत्विकाए, एतावताव सबलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि ॥ से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि कीणिसा घायइत्ता एत्थंपि जाणाहि
॥२८॥ पत्थित्थदोसो, ते णो एवं विप्पडिवेदेति, तंजहा-किरियाइ वा जावणिरएइ वा, एवं ते विरूवरूवहिं १ एवं प्र.। कम्मसमारंभेहिं बिस्वसवाईकामभोगाइं समारमंति भोयणाए, एवमेव ते अणारिया विप्पडिया सरहमाणातं पत्तियमाणा जाब इति, णो हसाए णो पाराए, अंतरा कामभोगेसु बिसण्णा, दोचे पुरिसजाए पंचमहन्भूतिएसि आहिए ॥ सूत्रं १०॥
अथशब्द बानन्तर्यार्थे, प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पञ्चभिः (भूतैः) पृथिष्यतेजोषाय्वाकाशाख्यैपरति पद्मभूतिकः पत्र वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस स पत्रभूतिको, मनायष्ठक, स च सांख्यमतापलम्बी आत्मनस्तुणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृवाभ्युपगमात् द्रष्टव्यो, सोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्तनास्तिखाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पश्चभूतारमवाद्यभिधीयते चेति । अत्र प्रथम-181 पुरुषगमेन 'इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णते भवतीत्येतत्पर्यवसानोऽवगन्तथ्य इति ॥ सांप्रतं सांख्यख लोकायतिकस्स चाभ्युपगमं दर्शयितुमाह-'इहं' अस्मिन् संसारे द्वितीय पुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालबारे, पृथिव्यादीमि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वं, तानि च पश्चैव, अपरस्य षष्ठस्य क्रियाकर्सलेनानभ्युपगमात्, पैहि पञ्चमिभूतैरप्युपगम्यमानः 'न:' अस्माकं क्रिया-परिस्पन्दात्मिका चेष्टासपा शक्रियते अक्रिया वा-निर्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेपो दर्शनं-सवरजस्तमोरूपा प्रकृतिभूतात्मभूताः सर्षा |
अर्थक्रियाः करोति, पुरुषः केवलमुपरड़े, 'पुख्यश्यवसितमर्थ पुरुषश्चेतयते' इति वचनास्, बुद्धिश्च प्रकृतिरेव तद्विकारतात, वसाय प्रकृतेभूतात्मिकायाः सत्त्वरजस्तमसा चयापचयाभ्यां क्रियाक्रिये सातामितिकमा भूतेभ्य एव क्रियादीनि प्रवर्तन्ते. तयतिरेकेणापरस्थाभावादिति भावः । तथा सुष्टु कृतं सुकृतम् एतच्च सत्त्वगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि १ पुण्डरीरजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वादीनां गुणानामुत्क- काध्य.
भौतिकसानुत्कर्षतया यथासंभवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिर्विपर्ययस्वसिद्धिः निर्वाणं वा-सिद्धिः असिद्धिः-संसारः संसा-15 |रिणां तथा नरकः-पापकर्मणां यातनास्थानम् अनरकस्तिर्यमनुष्यामराणाम् , एतत्सर्व सत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृतिविधत्ते । लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्य तद्भूतैरेव प्रधा| रूपापन्नैः क्रियते, तथा चोक्तम्-'सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः। गुरु चरणकमेव तमः प्रदीपवचार्थतो वृत्तिः ॥१॥" इत्यादि । तदेवं सांख्याभिप्रायेणात्मनस्तुणकुब्जीकरणेऽप्यसामर्थ्याल्लोकायतिकाभिप्रायेण खात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः, तानि च समुदायरूपापनानि नानास्वभावं कार्य कुर्वन्ति ॥ तं च तेषां समवायं पृथग्भूतपदोहे-18 शेन जानीयात् , तद्यथा-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथाऽऽपो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं, तथा | वायुहतिकम्मलक्षणः, तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोदेशस्तेन कायाकारतया यस्तेषां समवायः स एकवेपि लक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, 'संख्या छुपादीयमाना संख्यान्तरं निवर्तयती'तिकृखा न न्यूनानि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पश्च महाभूतानि 'प्रकृतेर्महान् महतोऽहङ्कार
॥२८२॥ स्तस्मात् गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥१॥ इत्येवं क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि-अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रेन्द्रधनुरादि
सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीलाकीयावृत्तिः ॥२८॥
Caeneneweseesesesesence
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org