SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १७२ ॥ 115 अत्यपजवा वयणपजना चावि तीयानागवभूषा तावश्यं से वह दवं ॥ १ ॥ तदेवं सर्वतीर्थकृत् सर्व सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति सव्वओ पमत्तस्स भयं सव्वओ अप्पमत्तस्स नत्थि भयं, जे एगं नामे से बहु नामे, जे बहुं नाम से एगं नामे, दुक्खं लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकखंति जीवियं ( सू० १२३ ) - सर्वतः सर्वप्रकारेण द्रव्यादिना ययकारि कम्मपादीयते ततः 'प्रमत्तस्य' मद्यादिप्रमादवतो 'भ' भीतिः, तद्यथाप्रमो हि कम्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेथे। क्षेत्रतः पदिव्यवस्थितं काठतोऽनुसमयं भावतो हिंसादिभिः व दिवा 'सर्वत्र' सर्वतो भवमिहामुत्र च एतद्विपरीतस्य च नास्ति भयमिति, आह च- 'सध्यओ' इत्यादि, 'सर्वतः' ऐहिं कामुष्मिकापायाद् 'अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदारसकाशात्कर्म्मणो या अप्रमतता पायाभावाद्भवति, तदभावाञ्चाशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावे सति बहूनामभावसम्भवः, एकाभावोऽपि बहूवभावानान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह - 'जे एग' मित्यादि, यो हि प्रवर्द्धमानशुभाध्यवसायाधिरूढकण्डकः एकमू-अनन्तानुबन्धिनं क्रोधे 'नामवति' क्षपयति स बहूनपि मानादीनामयति -अपयति अप्रत्याख्यानादीन वा स्वभेदानामयति, मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृतीर्नामयति, यो वा बहून् स्थितिशेषान्नामयति साऽनन्तानुबन्धिनमेकं नामयति मोहनाय वा तथाहि एकोनसप्ततिभिर्मोहनीय कोटीकोटिभिः क्षयमुपागताभि ज्ञानावरणीयदर्शनावरणीय वेदनीयान्तरावाणामेकोनत्रिंशद्भिः नामगोत्रयोरेकोनविंशतिभिः शेषकोटीकोऽपि देशोनया मोहनीयक्षपणाहों भवति नान्य इत्यतोऽपदिश्यते यो बहुनामः स एव परमार्थत एकनाम इति नाम इति क्षपकोऽभिधीयते उपशामको या उपशमश्रेण्याश्रयेण कबहूपशमता बहेकोपशमता वा वाच्येति, तदेवं मककम्मभावमन्तरेण मोहनीयक्षयस्वोपशमस्व वाऽभावः, तदभावे च जन्तूनां बहुदुःखसम्भव इति दर्शयति'दुक्ख' मित्यादि, 'दुःखम् असातोदवसत्कारणं वा कर्म तत् 'लोकस्य' भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानप रिज्ञया च यथा तदभावो भवति तथा विदध्यात् कथं तदभावः ? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितु माह - 'पंता' इत्यादि, 'वान्स्वा त्यक्त्वा ढोकस्य आत्मव्यतिरिकस्य धनपुत्र शरीरादेः 'संयोगं' ममत्यपूर्वकं सम्बन्धं शारी दुःखादिहेतुं तद्धेतुकम्मोपादानकारणं या 'यान्ति' गच्छन्ति 'धीराः' कम्र्म्मविदारणसहिष्णवः यान्त्यनेन मोक्षमिति यानं - चारित्रं तच्चानेकभवकोटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकम्र्मोदयात् स्वभावातनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच तथानं च महायानं, यदिवा महयानं सम्यग्दर्शनादित्रयं यस्य स महायानो - मोहस्तं वाम्तीति सम्बन्धः । स्यात् किमेकेनैव भवेनावाप्तमहायानदेश्य चारित्रस्य मोक्षावासिस्त पारम्पर्येण उभयथाऽपि श्रमः, तद्यथा| अवाप्ततद्योग्यक्षेत्र कालस्य लघुकर्म्मणस्तेनैव भवेन मुक्त्यवाप्तिरपरस्य त्वन्यथेति दर्शयति- परेण पर' मित्यादि, सम्यक्त्वप्रतिषिद्धनरकगतितिर्य्यग्गतयो ज्ञानावाप्तिययाशक्तिप्रतिपाठित संघमा आयषः क्षयात सौम्यादिकं देवलोकमवाशुवन्ति ततोऽपि पुण्यशेषतया कर्म्मभूम्यार्यक्षेत्र सुकुलोलस्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति पुनरपि ततपुतस्या यासमनुष्यादिसंयमभावस्याशेष कर्म्मयान्मोक्षः, तदेवं परेण संयमेनोदिष्टविधिना 'परं स्वर्ण पारम्पर्येणापवर्गमपि यान्ति यदिवा 'परेण सम्यगष्टिगुणस्थानेन 'पर' देशपरत्वाथयोगिकेवलिपर्यन्तं गुण कमधितिष्ठन्ति परेण वाऽनन्तानुबन्धियेणोलसरकण्डकस्थाना 'पर' दर्शनमोहनीय चारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्म्मणां वा यमवाशुवन्ति एवंविधाथ कक्षपणोद्यता जीवितं किवङ्गतं किंवा शेषमित्येवं नावात, दीर्घजीवित्वं नाभिपन्तीत्यर्थः, असंयमजीवितं वा नावकान्तीति दिवा परेण परं वान्तीत्युत्तरोत्तरां तेजोलेश्यामवाशुवन्तीति उ "जे ईमे अजन्तार समणा निग्गंधा बिहरेति एए णं कक्स तैयलेएवं पीईवर्धति ?, गोवमा, मासपरियाए समणे निांचे वाणमंतराणं देवाणं लेयर्स पीहवय एवं दुमालपरियार असुरिंदरजियार्ण भवणवासीणं देवाणं, तिमासपरिवार असुरकुमाराणं देवार्ण परमासपरिवार गगणनक्ताराज्वाणं ओसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, । , १ य इमे अयतया श्रमणा निर्धन्धा विहरन्ति एते कस्य तेजोलेश्यां व्यतित्रजन्ति ?, गौतम! मासपर्यायः श्रमणो निर्मन्थो व्यन्तराणां देवानां तेजोलेश्या व्यतिषजति, एवं द्विमासपर्यायः असुरेन्द्रवर्जितानां भवनवासिनां देवानां त्रिमासपयपोऽसुरकुमाराणां देवानां चतुर्मासपर्यायः प्रगणनक्षत्रतारारूपाणां ज्योतिष्कानां । देवानां पचमासपर्यायः चन्द्रसूर्य योज्यौतिकेन्द्रयोज्यतीराज योस्तेजोलेश्यां षण्मासपर्यायः सौधर्मेशानानां देवानां सप्तमासपर्यायः सनत्कुमारमाहेन्द्राणां देवानां अष्टमासपर्यायो] ब्रह्मलोकलान्तकानां देवानां नवमासपर्यायो महाशुक्रसहस्राराणां देवानां दशमासपर्याय आनतप्राणतारणाच्युतानां देवानां एकादश मैवेयकाणां द्वादशमासः श्रमणो निर्धन्योऽनतरोपपातिकानां देवानां तेजोलेश्यां व्यजति ततः परं शुक्रः शुक्राभिजातिर्भू (त्यो भूत्वा ततः पञ्चारिभ्यति , Jain Education International For Private & Personal Use Only शीतो० ३ उद्देशः ४ ॥ १७२ ॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy