________________
153
अथ प्रतिवायुः शुषिरलक्षणमाकाशरणापि कारणखकल्पनात्तिा सांख्यैः
नलक्षणोवाशरीराश्रयणादेतच मायभूताश्रयगत मात्रादापः रूपतमा प्रकृतेर्विका
कारे जन्ये प्रतिवेषम्योत्पादने कबिद्धतः, अतिरिक्तवस्खन्तरानभ्युपगमाद्, आस्मनवाकर्तृतेनाकिश्चित्करवात् , स्वभाववैषम्याभ्युपगमे तु निर्हेतुकलापसेनित्यं सचमसत्त्वं वा खादिति, उक्तं -"नित्यं सत्त्वमसत्त्वं वाहतोरन्यानपेक्षणात् । अपेक्षातो हि भावाना, कादाचित्कखसंभवः॥१॥" अपिच-महदहकारी संवेदनादभित्रौ पश्यामः, तथाहि-बुद्धिरध्यवसायोऽहकारबाहं सुख्यहं दुःखीत्येवमात्मकः प्रत्ययः, तयोश्चिद्रूपतयाऽऽत्मगुणवं, न जडरूपायाः प्रकृतेर्विकारावेताविति । अपिच-18 येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतम्मात्रादापः रूपतन्मात्राचेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपि न युक्तिक्षमा, यतो यदि बाबभूताश्रयेणेतदभिधीयते, तदयुक्तं, तेषां सवेदा भावात् , न कदाचिदनीदृशं जगदितिकृखा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल खगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासय् द्रवलक्षणा आपः। पक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणमाकाशमिति, तदपि न युज्यते, यतोवापि केषाश्चिच्छरीराणां शुक्रामृक्प्रभवोत्पत्तिः, न त तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्ट स्यापि कारणखकल्पनेऽतिप्रसङ्गः स्यात् , अण्डजोद्भिजारादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते
तत्तनियुक्तिकमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति । आत्मनश्वाकर्तृवाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावश्च, ९ निर्गुणवे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्र, प्रकृतेश्चाचेतनाया आत्मार्थ प्रवृत्तियुक्तिविकलेति । अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पश्च शब्दार्यतनं धर्मायतनं च, धर्माः-सुखादयो
वैधा० प्र० । २ गन्धः संबन्धलेशयोः । ३ तन्मात्रापश्चकस्य । ४ मानसमिति शब्दान्तरं, तस्य शब्दमयविचारात्मकत्वात् । द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने के एव प्रमाणे, तत्र चक्षुरादी(दिद्रव्ये)न्द्रियाण्यजीवब्रहणेनैवोपाचानि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्तान पृथगुपादातव्याः, शब्दायतनं तु पौद्गलिकबाच्छब्दस्याजीवग्रहणेन गृहीतं, न च प्रतिव्यक्ति पृथकपदार्थता युक्तिसंगतेति, धर्मात्मक सुखं दुःखं च यथसा(तासातोदयरूपं ततो जीवगुणखाजीवेन्तर्भावः, अथ तत्कारणं कर्म ततः पौगलिकखादजीब इति । प्रत्यक्षं च तेनिर्विकल्पकमिप्यते, तबानिश्चयात्मकतया प्रवृत्तिनिवृत्योरनामित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वेकवादनुमानमपीति, शेषस्ताक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहिततत्वनिराकरणं खषुख्या विधेयं, तयोरत्यन्तलोकविरुद्धपदाथोनां श्रयणान साक्षादुपन्यासः कृत इति । तस्मात्पारिशेष्यसिद्धा अहंदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति ।। २१ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षुः सम्यग्वादपरिज्ञानफलमादर्शयबाह-'शब्देषु' वेणुवीणादिषु श्रुतिसुखदेषु 'रूपषु च नयनानन्दकारिषु 'आसनमपुर्वन्' गाध्यमकुर्वाणः, अनेन रागो गृहीतः, तथा 'गन्धेषु' कथितकलेवरादिषु 'रसेषु च' अन्तप्रान्ताशनादिषु अदुष्यमाणोऽभनोज्ञेषु द्वेषमकुर्वन् , इदमुक्तं भवति-शब्दादिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो 'जीवितम्' असंयमजीवितं नाभिकाव , नापि परीषहोपसगैरभिद्रुतो मरणममिकाझेच , यदिवा जीवितमरणयोरनमिलापी संयममनुपालयेदिति । तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानं-संयमस्तेन तसिन्वा सति गुप्तो, यदिवा- S | मिथ्यावादिनाऽऽदीयते इत्यादानम्-अष्टप्रकारं कर्म तसिवादातव्ये मनोवाकायैर्गुप्तः समितब, तथा भाववलयं-माया तया विमुक्तो मायामुक्तः। इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ।।२२।समासं समवसरणाख्यं द्वादशमध्ययनमिति ॥
अथ त्रयोदशं श्रीयाथातथ्याध्ययनं प्रारभ्यते ॥
सूत्रकता शीलाकाचाीयत्तियुतं
१२ समवसरणाध्य.
॥२२९॥
29999990000000000000000
॥२२९॥
समातं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्य चायममिसंबन्धः-दहानन्तराध्ययने परवादिमतानि निरूपितानि तबिराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्वाध्ययनस्य चखार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऑधिकारोऽयं, तद्यथा-शिष्यगुणदीपना, अन्यच्च-अनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोऽत्र प्रतिपादयिष्यत इति । नामनिष्पनेतु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाहणामतहं ठवणतहं दव्वतह व होइ भावतहं। दब्वतह पुण जो जस्स सभावो होति दव्वस्स ॥ १२२॥ भावतहं पुण नियमा णायव्वं छविहंमि भावंमि । अहवाऽवि नाणदंसणचरित्तविणएण अजझप्पे ॥१२३ ।। जह सुसं तह अत्थो चरणं चारो तहसि णायव्वं । संतंमि [य] पसंसाए असती पगयं दुगुंछाए ॥ १२४ ॥ आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोवेइ छेयवाई जमालिनासं स णासिहिति ॥ १२५ ॥ ण करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अनुक्करिसो कलेअब्बो जतिजणेणं ॥१२६ ।।
0
000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org