SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 215 [भ उदकसूक्ष्मनुपाई. अल्पशापातविशिष्टपालकमसम्पात भूतमशुद्धमा चिदनाभोगा । इण्हि जह न श्रीआचा- ङ्गिवृत्तिः (शी०) ॥२॥” यच्चाहारा, अपक्रम्य च पर्यालोच्य गीतार्थों गृह्णीयादिति ॥ अथ कथञ्चिदनाभोगात्संसक्तमागामिसत्त्वान्मियं वा गृहीतं तत्र विधिमाह|'से आहच्चे'त्यादि स च भावभिक्षुः 'आहञ्चेति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात्प्रतिगृह्णीयात् , स| चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, 'तम्' एवंभूतमशुद्धमाहारमादायैकान्तम् 'अपकामेत्' गच्छेत् , न 'अपक्रम्य, गत्वेति । यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयतिअथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाशब्दो विकल्पार्थः शून्यगृहाद्युपसन्महार्थो वा, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोऽभाववचनः, अपगताण्ड इत्यर्थः, एवमल्पबीजेऽल्पहरिते 'अल्पावश्याये' अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा, 'अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके' तत्रोत्तिङ्गस्तृणाग्रउदकविन्दुः, [भुञ्जीतेत्युत्तरक्रियया सम्बन्धः] पनकः-उल्लीविशेषः, उदकप्रधाना मृत्तिका उदकमृत्तिकेति, मर्कट:-सू-18 क्ष्मजीवविशेषस्तेषां सन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्तं तद् विविच्य विविच्य' त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिःशेषतामाह, 'उन्मिनं वा' आगामुकसत्त्वसंवलितं सक्तुकादि ततः प्राणिनः 'विशोध्य विशोध्य' अपनीयापनीय 'ततः' तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिवेद्वा रागद्वेषविप्रमुक्तः सन्निति, उक्तञ्च-"बायालीसेसणसंकडंमि १ द्वाचत्वारिंशदेषणासंकटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भन्नन् रागद्वेषाभ्यां (तथा प्रवर्तख)॥१॥ गगेण माझार द्वेषेण सधूमकं विजानाहि । रागद्वेषविमुक्तो भुशीत वा निर्जराप्रेक्षी ॥१॥ गहणमि जीव ! ण हु छालओ । इण्हि जह न छलिजसि भुंजतो रागदोसेहिं ॥१॥रागेण सइंगालं दोसेण सधूमगं श्रुतस्क० वियाणाहि । रागद्दोसविमुक्को भुंजेज्जा निजरापेही ॥२॥" यच्चाहारादिकं पातुं भोक्तुं वा न शकुयात्नाचुर्यादशुद्ध- चूलिका पृथक्करणासम्भवाद्वा स भिक्षुः 'तद्' आहारजातमादायकान्तमपक्रामेत् , अपक्रम्य च तदाहारजातं 'परिष्ठापयेत्' त्यजे- पिण्डैष. दिति सम्बन्धः, यत्र च परिष्ठापयेत्तद्दर्शयति-'अथ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थः 'झामेति दग्धं उद्देशः। तस्मिन् वा स्थण्डिलेऽस्थिराशौ वा किट्टो-लोहादिमलस्तद्राशौ वा तुपराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्यु-8 पसंहरति-अन्यतरराशी वा 'तथाप्रकारे पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्ष्णा प्रमृज्य २ रजोहरणादिना, अत्रापि द्विर्वचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यप्रत्युपेक्ष्य प्रमृजन स्थानात्स्था-13 नसङ्क्रमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं ५, सुप्रत्युपेक्षितं दुष्प्रमार्जितं ६, सुप्रत्युपेक्षितं सुप्रमार्जितमिति ७, स्थापना । तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले 'संयत एव' सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिक-1 ल्पनया 'परिप्रापयेत' न्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह से भिक्ख वा भिक्खूणी वा गाहावइ, जाव पविठू समाणे से जाओ पुण ओसहीओ जाणिज्जा-कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवुच्छिण्णाओ तरुणियं वा छिवाडि अणभिकंतभज्जियं पेहाए अफासुयं अणेसणिजंति मन्त्रमाणे लाभे संते नो पडिग्गाहिजा ॥ से भिक्खू वा० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडिं अभिकंतं भजियं पेहाए फासुयं एसणिजंति मन्नमाणे लाभे संते पडिग्गाहिज्जा ।। (सू० २) ___ स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् याः पुनः “औषधीः" शालिबीजादिकाः एवंभूता जानीयात् , तद्यथा-कसिणाओ'त्ति 'कृत्स्नाः' सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेष्वाद्यं भङ्गत्रयमुपातं, 'सासियाओ'त्ति, जीवस्य स्वाम्-आत्मीयामुसत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः, अविनष्टयोनय इत्यर्थः, आगमे च कासाञ्चिदौषधीनामविनष्टो योनिकालः पठ्यते, तदुक्तम्-"एतेसि णं भंते ! सालीणं केवइअं कालं जोणी संचिट्ठइ ?" इत्याद्यालापकाः, 'अविदलकडाओ'त्ति न द्विदलकृताः अद्विदलकृताः, अनूर्ध्वपाटिता इत्यर्थः, 'अतिरिच्छच्छिन्नाओ'त्ति तिरश्चीनं छिन्ना:-कन्दलीकृतास्तत्प्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्याः, 'अव्वोच्छिन्नाओत्ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्नाः अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थः, तथा 'तरुणियं वा छिवाडि ति, 'तरुणीम्' अपरिपक्वां 'छिवाडि'न्ति मुद्गादेः फलिं, तामेव विशिनष्टि-'अणभितभजिय'न्ति, नाभिकान्ता जीविताद् अनभिकान्ता, सचेतनेत्यर्थः, 'अभजियं' अभग्नाम्-अमर्दितामविराधितामित्यर्थः, इति 'प्रेक्ष्य' दृष्ट्वा तदेवंभूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे - १ एतेषां भदन्त ! शालीनां कियन्तं कालं योनिः संतिष्टति. He, अत्र च द्रा भङ्गत्रयमुपात कासाच्चिदै कृत्स्ना इत्यनेन विनष्टयोनय इत्यर्थः चिट इत्यागालापकालिनाः कन्दलीलतान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy