________________
याभ्य.
39 जाणविता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो। एवं सहिएहिं पासए, अणिहे से पुढे अहियासए १३ ||
धुणिया कुलियंव लेववं,किसए देहमणासणा इह ।अधिहिंसामेव पवए, अणुधम्मों मुणिणा पवेदितो १४ || । परीषहोपसर्गा एतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः 'लुप्ये पीड्ये अपि खन्येऽपि 'प्राणिन' तथाविधास्तिर्यमनुष्याः असिंल्लोके 'लुप्यन्ते' अतिदुःसहेर्दुःखैः परिताप्यन्ते, तेषां च सम्यग्विवेकामावान निर्जराख्यफलमस्ति, यतः-'क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं वित्तम-1 हर्निशं नियमितं द्वन्द्वैर्न तत्त्वं परं, तत्सत्कर्म कृतं सुखार्थिभिरहो तेस्तैः फलैर्वचिताः ॥१॥ तदेवं केशादिसहनं सद्विवेकिना संयमाभ्युपगमे सति गुणायैवेति, तथाहि-कार्य क्षुत्प्रभवं कदममशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मबास्तले केवले । एतान्येव गृहे वहन्त्यवनति तान्युनति संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः ॥१॥ एवं सहितो ज्ञानादिभिः खहितो वा आत्महितः सन् 'पश्येन्' कुशाग्रीयया बुख्या पर्यालोचयेदनन्तरोदितं, तथा निहन्यत इति निहन निहोनिहा-क्रोधादिभिरपीडितः सन् स महासत्वः परीप हैः स्पृष्टोऽपि तान् 'अधिसहेत' मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपःसंयमे परीषहसहने वानिहितबलवीर्यः, शेषं पूर्ववदिति ॥ १३ ॥ अपिच 'धुणिया'18
१ अधिकं पृथग्जनान् पश्यतीति चू. सूत्रकृताङ्गं इत्यादि, 'धूत्वा' विधूय 'कुलिय' कडणकृतं कुड्यं 'लेपवत्' सलेष, अयमत्रार्थः-यथा कुड्यं गोमयादिलेपेन सलेपं जाघ-18|२ वैतालीशीलाका- दृश्यमानं लेपापगमात् कृशं भवति, एवम् अनशनादिभिर्दे 'कर्शयेत्' अपचितांसशोणितं विदध्यात् , तदपचयाच्च कर्मणोऽपचापीय- चयो भवतीति भावः, तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव प्रकर्षेण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थः, 11 उद्देशः १ त्तियुत
अनुगतो-मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असावहिंसालक्षणः, परीपहोपसर्गसहनलक्षणश्च धर्मो 'मुनिना' सर्वज्ञेन 'प्रवेदितः। ॥५८॥
कथित इति ॥ १४ ॥ किश्चसउणी जह पंसुगंडिया,विहुणिय धंसयई सियं रय। एवं दविओवहाणवं,कम्मं खवइ तवस्सिमाहणे॥१५॥ उट्टियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं । डहरा वुड्डा य पत्थए,अवि सुस्से ण य तं लभेज णो१६ ॥ ___ 'शकुनिका पक्षिणी यथा 'पांसुना' रजसा 'अवगुण्ठिता' खचिता सती अङ्गं 'विधूय' कम्पयित्वा तद्रजः 'सितम्' | अवबद्धं सत् 'ध्वंसयति' अपनयति, एवं 'द्रव्यो' भन्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम्-18 अनशनादिकं तपः तदस्यास्तीत्युपधानवान् , स चैवम्भूतः 'कर्म' ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपस्वी' साधुः 'माह-18
॥५८॥ 'त्ति मा वधीरिति प्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ॥ १५ ॥ अनुकूलोपसर्गमाह-'उहिये'त्यादि, अगारंगृहं तदस्य नास्तीत्यनगारः तमेवम्भूतं संयमोत्थानेनैषणां प्रत्युत्थितं-प्रवृत्तं, श्राम्यतीति श्रमणस्तं, तथा 'स्थानस्थितम्' उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं 'तपस्विनं' विशिष्टतपोनिष्टसदेहं तमेवम्भूतमपि कदाचित् 'डहरा' पुत्रनप्वादयः 'वृद्धा' पितृमातुलादयः उनिष्कामयितुं 'प्रार्थयेयुः' याचेरन् , त एवमूचुः-भवता वयं प्रतिपाल्या न वामन्तरेणास्माकं कश्चिदस्ति वंतर | वाऽस्माकम् एक एव प्रतिपाल्यः, (इति) भणन्तस्त जना अपि 'शुष्येयुः' श्रमं गच्छेयुः, न च तं साधुं विदितपरमार्थ 'लभेरन्'
नैवाऽऽत्मसात्कुर्युः-नैवाऽऽत्मवशगं विदध्युरिति ॥ १६ ।। किश्चIII जइ कालुणियाणि कासिया,जइ रोयंति य पुत्तकारणादिवियं भिक्खू समुट्रियं,णो लभंति ण संठवित्तए ।
जइविय कामेहि लाविया,जइणेजाहिण वंधिउंघराजइ जीविय नावकंखए,णोलभंति ण संठवित्तए१८ । ___ यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि वचांस्यनुष्ठानानि वा कुर्युः, तथाहिRell "णाहपियकंतसामिय अइवल्लह दुल्लहोऽसि भुवर्णमि । तुह विरहम्मि य निक्किच ! सुण्णं सबंपि पडिहाइ ॥१॥ सेणी गामो गोही गणो व तं जत्थ होसि संणिहितो । दिप्पइ सिरिए सुपुरिस! किं पुण निययं घरदारं? ॥२॥" तथा यदि 'रोयंति यति रुदन्ति 'पुत्रकारणं' सुतनिमित्तं, कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति । एवं रुदन्तो यदि भणन्ति तं भिक्षु रागद्वेपरहितत्वान्मुक्तियोग्यत्वाद्वा द्रव्यभूतं सम्यक्संयमोत्थानेनोत्थितं तथाऽपि साधु 'न लप्स्यन्ते' न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं | भावाच्यावयितुं नापि संस्थापयितुं-गृहस्थभावेन द्रव्यलिङ्गाच्यावयितुमिति ॥ १७ ॥ अपिच-'जइवि' इत्यादि, यद्यपि ते
१ नाथ कान्न प्रिय स्वामिन् अतिवलभ दुर्लभोऽसि भवने तब विरहे च निष्कृप !, शून्यं सर्वमपि प्रतिभाति ॥ १॥ श्रेणिमो गोष्ठी गणो वा त्वं यत्र भवनि | सन्निहितः । दीप्यते धिया मुगुरुष ! किं पुनर्निजं गृहद्वारम् ॥२॥
गाथा पांसुनायो ' भन्या
ज्ञानावरण
Raeeseseeeeeeeeeseces
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org