SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 204 सूत्रकृताओं २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३०५॥ याऽदावेवास स्थान विद्यन्त एके केवा सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु किरियाठाणे णामायणे पण्णते, तस्स णं अयम8 २ क्रियाइह खलु संजूहेणं दुवे ठाणे एवमाहिजंति, तंजहा-धम्मे चेष अधम्मे थेव उवसंते व अणुवसंते व ॥ स्थानाध्य तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयमढे पण्णत्ते, इह खलु पाईणं यत्रयोद वा ६ संतेगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे शक्रियाकायमंता वेगे हस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे ॥तेसिं च णं इमं एतारूवं स्थानानि दंडसमादाणं संपेहाए तंजहा-णेरइएसु वा तिरिक्खजोणिएमु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति ॥ तेर्सि पि य णं इमाई तेरस किरियाठाणाई भवंतीतिमक्खायं, तंजहा-अट्ठादंडे १ अणहादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्ठीविपरियासियादंडे ५ मोसवत्तिए ६ अदिनादाणवत्तिए ७ अज्झत्थवत्तिए ८ माणवत्तिए ९मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवसिए १२ इरियावहिए १३ ॥ (सूत्रं १६) सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह, तद्यथा-श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु क्रियास्थानं नामाध्ययन भवति, तस्य चायमर्थः-इह खलु 'संजूहेणं'ति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवता, य एते क्रियावन्तस्ते सर्वेऽप्य- ॥३०५॥ नयोः स्थानयोरेवमाख्यायन्ते, तद्यथा-धर्मे चैवाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा-धर्मादनपेतं धर्म्य विपरीतमधर्म्य, कारणशुद्या च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम् , अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते-उपशमप्रा ने धर्मस्थाने धर्म्यस्थाने वा केचन महासत्वाः समासभोत्तरोत्तरशुभोदया वर्तन्ते, परे च तद्विपर्यस्ते विपर्यस्तमतयः संसाराभिष्वङ्गिणोऽधोऽधोगतयो वर्तन्ते । इह च यद्यप्यनादिभवाभ्यासादिन्द्रियानुकूलतया प्रायशः पूर्वमधर्मप्रवृत्तो भवति लोकः पवा-19 सदुपदेशयोग्याचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते तथाऽप्यभ्यर्हितखात्पूर्व धर्मस्थानमुपशमस्थानं च प्रदर्शितं, पश्चाचद्विपर्यस्तमिति ॥1॥ साम्प्रतं तु यत्र प्राणिनामनुपदेशतः स्वरसप्रवृत्याऽऽदावेव स्थानं भवति तदधिकृत्याह-'तत्थ णं' इत्यादि, तत्रेति वाक्योपन्यासार्थे णमिति वाक्यालङ्कारे योऽसौ प्रथमानुष्ठेयतया प्रथमस्याधर्मपक्षस्य स्थानस्य विविधो भङ्गो विमङ्गो-विभागो विचारस्तस्सायमर्थ इति । 'इह असिन् जगति प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति' विद्यन्ते एके केचन 'मनुष्याः पुरुषाः , ते चैवंभूता भवन्तीत्याह, तद्यथा-आराधाताः सर्वहेयधर्मेभ्य इत्यार्याः तद्विपरीताश्चानार्या एके केचन भवन्ति यावदूरूपाः सुरूपाश्चेति । 'तेषां च' आर्यादीनाम् 'इदं' वक्ष्यमाणमेतद्रूपं दण्डयतीति दण्डः-पापोपादानसंकल्पस्तस्य समादानं ग्रहणं 'संपेहाए'त्ति संप्रेक्ष्य, तच्च चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति-तंजहे त्यादि, तद्यथा-नारकादिषु, ये चान्ये तथाप्रकारास्त दवर्तिनः सुवर्णदुर्वर्णादयः 'प्राणाः प्राणिनो विद्वांसो वेदना-शानं तद् 'वेदयन्ति' अनुभवन्ति, यदिवा सातासात| रूपां वेदनामनुभवन्तीति, अत्र चखारो भङ्गाः, तद्यथा-संज्ञिनो वेदनामनुभवन्ति विदन्ति च १ सिद्धास्तु विदन्ति नानुभव|न्ति २ असंझिनोऽनुभवन्ति न पुनर्विदन्ति ३ अजीवास्तु न विदन्ति नाप्यनुभवन्तीति ४, इह पुनः प्रथमतृतीयाभ्यामधिकारो द्वितीयचतुर्थाववस्तुभूताविति, 'तेषां च नारकतिर्यअनुष्यदेवानां तथाविधज्ञानवताम् 'इमानि' वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थकरगणधरादिभिरिति । कानि पुनस्तानीति दर्शयितुमाह-'तंजहे त्यादि, तद्यथेत्ययमुदाहरणवाक्योपन्यासार्थः, 'आत्मार्थाय' स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव २क्रियासावधक्रियानुष्ठानमनर्थदण्डः २, तथा हिंसनं हिंसा-प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः ३, तथाऽकसा अनुपयु-8 स्थानाध्यक्तस्य दण्डोऽकस्माद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति ४, तथा दृष्टेविपर्यासो-रज्ज्वामिव सर्पबुद्धिस्तया दण्डो दृष्टिविप- य०१अर्थसदण्डः, तद्यथा-लेष्ठुकादिचुद्या शराद्यभिघातेन चटकादिव्यापादनं ५, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिहवासद्भूता दण्डक्रिया रोपणरूपः ६, तथा अदत्तस्य परकीयस्याऽऽदानं-खीकरणमदत्तादानं-स्तेयं तत्प्रत्ययिको दण्ड इति ७, तथाऽऽत्मन्यध्यध्यात्म तत्र भव आध्यात्मिको दण्डः, तद्यथा-निनिमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठते ८, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोषस्तप्रत्ययिको दण्डो भवति १०, तथा माया-परवचनबुद्धिस्तया दण्डो मायाप्रत्ययिकः ११, तथा लोभप्रत्ययिको-लोभनिमित्तोदण्ड | इति १२, तथा एवं पञ्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिर्गुप्तस्य सर्वत्रोपयुक्तस्र्याप्रत्ययिकः सामान्येन कर्मबन्धो भवति | १३, एतच्च योदशं क्रियास्थानमिति ॥ 'यथोद्देशस्तथा निर्देश' इतिकृखा प्रथमाक्रियास्थानादारभ्य व्याचिख्यासुराहपढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयहे वा जाइहेउं वा अगारह वा परिवारहेडं वा मित्तहउँ वा णागहे वा भूतहे वा जक्खहे उंवा तं दंडं तसथावरेहिं पाणेहिं ॥३०६॥ सयमेव णिसिरिति अण्णणवि णिसिरावेति अण्णपि णिसिरंतं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावनंति आहिजह, पदमे दंडसमादाणे अहादंडवत्तिएत्ति आहिए ॥ (सूत्रं १७) २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३०६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy