________________
89
So
नेरइया मह महताई लोहिकुंपुरूवाई विउवित्ता अचमबस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुपायमाणा अणुपायमाणा चिट्ठति ॥२०॥ किमान्यह
सया कसिणं पुण धम्मठाणं, गाढवणीयं अतिदुक्खधम्म । अंदूसु पक्खिप्प निहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥ २१.॥ छिंदति बालास खुरेण नकं, उटेवि छिंदंति दुवेवि कण्णे।
निभं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिभितावयंति ॥ २२॥ 'सदा' सर्वकालं 'कृल्लं' संपूर्ण पुनः तत्र नरके 'धर्मप्रधान' उष्णप्रधानं स्थितिः-स्थानं नारकाणां भवति, तत्र हि प्रलया-18 |तिरिक्तामिना वातादीनामत्यन्तोष्णरूपवान, तच्च दृढैः-निधत्तनिकाचितावस्थैः कर्ममि रकाणास् 'उपनीतं' ढौकितं, पुनरपि
विशिनष्टि-अतीव दुःखम्-असातावेदनीयं धर्म:-खभावो यस्य तत्तथा तमिश्चैवं विधे स्थाने स्थितोऽसुमान् 'अन्दुषु' निगडेषु वादेहं विहत्य प्रक्षिप्य च तथा शिरथ 'सेतस नारकस्य 'वेधेन रन्धोत्पादनेनामितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वित
त्य चर्मवन कीलयन्ति इति ॥ २१ ॥ अपिचते.परमधार्मिकाः पूर्वश्चरितानि सरयिता 'पालस्य अज्ञस्य-विविवेकस्य प्रा-18 सबक: २३8 प्रका २ समक्तरंगे० प्रा सूत्रकृताङ्गं
यशः सर्वदा वेदनासमुद्घातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथौष्ठावपि द्वावपि कौँ छिन्दन्ति, तथा मद्यमांसरसामिलिप्सो-18|५नरकविशीलाङ्का- मृषाभाषिणो जिहां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति ॥२२॥ तथा
भक्त्यध्य. चापीयवृ
उद्देशः १ त्तियुतं
ते तिप्पमाणा तलसंपुडंव, राइंदियं तत्थ थणंति बाला।
गलंति ते सोणिअपूयमंसं, पजोइया खारपइद्धियंगा॥ २३ ॥ ॥१३३॥
जइ ते सुता लोहितप्अपाई, बालागणी तेअगुणा परेणं ।
कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा ॥ २४ ॥ __ 'ते' छिन्ननासिकोष्ठजिहाः सन्तः शोणितं 'तिप्यमानाः' क्षरन्तो यत्र-यस्मिन् प्रदेशे रात्रिंदिनं गमयन्ति, तत्र 'बाला' अज्ञाः 'तालसम्पुटा इव' पवनेरितशुष्कतालपत्रसंचया इव सदा 'स्तनन्ति' दीर्घविस्वरमाक्रन्दन्तस्तिष्ठन्ति तथा 'प्रद्योतिता' वहिना ज्वलिताः तथा क्षारेण प्रदिग्धाङ्गाः शोणितं पूयं मांसं चाहर्निशं गलन्तीति ।। २३ ।। किञ्च-पुनरपि सुधर्मखामी जम्बूस्वामिनमुद्दिश्य भगवद्वचनमाविष्करोति-यदि 'ते' खया 'श्रुता' आकर्णिता-लोहितं-रुधिरं पूर्य-रुधिरमेव पकं ते द्वे अपि ॥१३३॥ पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी कुम्भी, तामेव विशिनष्टि-'याल' अभिनवः प्रत्यग्रोऽनिस्तेन तेजः-अभितापः स एव
१ स्तनन्तो प्र.। गुणो यस्याः सा बालाप्रितेजोगुणा 'परण' प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एव विशेषणं 'महती' बृहसरा 'अहियपोरुसी
येति पुरुषप्रमाणाधिका 'समुच्छ्रिता' उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽमि19|| ना प्रज्वलिताऽतीव बीभत्सदर्शनेति ॥ २४ ॥ तासु च रक्रियते तद्दर्शयितुमाह
पक्खिप्प तासु पययंति बाले, अदृस्सरे ते कलुणं रसंते । तण्हाइया ते तउतंबतत्तं, पजिजमाणाऽहतरं रसंति ॥ २५ ॥ अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुवसते सहस्से। चिटुंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहासि भारे ॥ २६ ॥ समजिणित्ता कलुसं अणजा, इटेहि कंतेहि य विप्पडणा।। ते दुब्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥ २७ ॥
त्तिबेमि ॥ इति निरयविभत्तिए पढमो उद्देमो समत्तो ॥ (गाथागं० ३३६) 'तासु' प्रत्यग्राग्निप्रदीप्तासु लोहितपूयशरीरावयवकिल्विषपूर्णासु दुर्गन्धासु च 'बालान्' नारकास्त्राणरहितान् आर्तस्वरान् करुणं-दीनं रसतः प्रक्षिप्त प्रपचन्ति, 'ते च' नारकास्तथा कदीमाना विरसमाक्रन्दन्तस्तृडार्ताः सलिलं प्रार्थयन्तो मर्च ने
9 00000000000000Resecoe2009s
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org