SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सूत्रक. २६ सूत्रकृता शीलाङ्काचायय चियुतं ।। १५१ ।। 101 नेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यद् 'अनवयम्' अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं सत्यो हितं सत्यमितिकृत्वा, तथा चोक्तम्- "लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन नरके तीव्र वेदने ॥ १ ॥ " अन्यच्च - "तहेब काणं काणत्ति, पंडगं | पंडगत्ति वा । वाहियं वावि रोगित्ति, तेणं चोरोति नो वदे ॥ १ ॥ " तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्युपेतं ब्रह्मचर्यं प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो' भगवान् श्रमणः प्रधान इति ।। २३ ।। किञ्च -- स्थितिमतां मध्ये यथा 'लवसत्तमाः' पञ्चानुत्तर विमानवासिनो देवाः सर्वोत्कृष्ट स्थिति| वर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, 'सभानां च' पर्पदां च सध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतखात्तथा यथा सर्वेऽपि धर्मा 'निर्वाणश्रेष्ठाः मोक्षप्र धाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं श्रुवते यतः, एवं 'ज्ञातपुत्रात्' वीरवर्धमानखामिनः सर्वज्ञात् सकाशात् 'परं' प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवानपरज्ञा निम्योऽधिकज्ञानो भवतीति भावः ॥ २४ ॥ किञ्चान्यत्पुढोमे घुण विगयगेही, न सणिहिं कुवति आपन्ने । तरि समुदं व महाभवोघं, अभयंकरे वीर अनंतचक्खू ॥ २५ ॥ कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । आणि वंता अरहा महेसी, ण कुबई पाव ण कारवेइ ॥ २६ ॥ स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसत्वानामभयप्रदानतः सदुपदेशदानाद्वा सच्वाधार इति, यदिवायथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा'विगता' प्रलीना सबालाभ्यन्तरेषु वस्तुषु 'गृद्धिः' गामभिलाषो यस्य स विगतगृद्धिः, तथा सन्निधानं सन्निधिः, स च द्रव्यसन्निधिः धनधान्यहिरण्यद्विपद चतुष्पदरूपः भावसभिधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि संनिर्धि न करोति भगवान्, तथा 'आशुप्रज्ञः' सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स एवम्भूतः तरिखा समुद्रमिवापारं 'महाभवौघं' चतुर्गतिकं संसारसागरं बहुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान्, पुनरपि | तमेव विशिनष्टि - 'अभयं' प्राणिनां प्राणरक्षारूपं स्वतः परतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्म विशेषेशेरयति - प्रेरयतीति वीरः, तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तखाद्वाऽनन्तं चक्षुरिव चक्षुः- केवलज्ञानं यस्य स तथेति ।। २५ ।। किञ्चान्यत् – 'निदानोच्छेदेन हि निदानिन उच्छेदो भवती 'ति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत एतान् अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् 'वान्स्वा' परित्यज्य असौ भगवान् 'अर्हन्' तीर्थकृत् जातः, तथा महर्षिः, एवं परमार्थतो महर्षिखं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न स्वतः 'पाप' सावद्यमनुष्ठानं करोति नाप्यन्यैः कारयतीति ॥ २६ ॥ किञ्चान्यत् Jain Education International किरिया किरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं । से सायं इति वेयइत्ता, उवट्टिए संजमदीहरायं ॥ २७ ॥ से वारिया इत्थी सराइभत्तं, उवहाणत्रं दुक्ख खयट्टयाए । लोगं विदित्ता आरं परं च सवं पभू वारिय सववारं ॥ २८ ॥ सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं । तं सहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥ २९ ॥ तिमि ( गाथा ० ३९० ) इति श्री वीरत्थुतीनाम छट्टमज्झयणं समत्तं ॥ तथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च 'स्थानं' पक्षमभ्युपगतमित्यर्थः, यदिवा -सी | यतेऽस्मिन्निति स्थानं - दुर्गतिगमनादिकं 'प्रतीत्य' परिच्छिद्य सम्यगवबुध्येत्यर्थः एतेषां च खरूपमुत्तरत्र न्यक्षेण व्याख्यास्या For Private Personal Use Only ६ श्रीमहावीरस्तुत्य. ।। १५१॥ www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy