________________
eser4
सूत्रकता
ea
तया, तदेवमात्माभावे सुखादन्यत्राप्रवृत्तेः संकलनाप्रया
इत एकनवते कल्पे, शाम-18
पृथिवी घातुरापश्च धातुस्तथा तेजो वायुश्चेति, धारकखात्पोषकखाच धातुखमेषाम्, 'एगओत्ति' यदेते चखारोऽप्येकाकारपरि- १संमयाशीला-शतिं विनति कायाकारतया तदा जीवव्यपदेशमभुवते, तथा चोचुः-"चतुर्धातुकमिदं शरीरं, न तव्यतिरिक्त आत्माऽस्ती"ति, ध्ययने चाय-18'एषमाइंसु यावरेति' अपरे बौद्ध विशेषा एवम् 'आहुः' अभिहितवन्त इति, कचिद् 'जाणगा' इति पाठः, तत्राप्ययमों-1 अफलवा. त्तियुतं 'जानका' ज्ञानिनो वयं किलेत्यभिमानामिदग्धाः सन्त एवमाहुरिति संबन्धनीयम् । अफलवादिख चैतेषां क्रियाक्षण एवं कर्तुः
दिवौद्धाः सर्वात्मना नष्टलात् क्रियाफलेन सबन्धाभावादवसेय, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैबिदात्मनो नित्यस्ताविका॥२६॥
रिणोऽभ्युपगतखात् कैश्चित्त्वात्मन एवानभ्युपगमादिति । अत्रोत्तरदानार्थ प्राक्तन्येव नियुक्तिगाथा 'को बेए' ईत्यादि व्याख्यायते,
यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वद्या18 ख्येयेति, तदेवमात्मनोऽभावाद्योऽयं खसंविदितः सुखदुःखानुभवः स कस्य भवखिति चिन्त्यता, ज्ञानस्कन्धस्यायमनुभव इति चेत्, न,
तस्यापि क्षणिकखात् , ज्ञानक्षणस्य चातिसूक्ष्मसात् सुखदुःखानुभवाभावः, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगतेः कृतनाशाकताभ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीति चेत् तस्यापि संतानिव्यतिरिक्तस्वाभावाद्यत्किश्चिदेतत् , पूर्वक्षण एवं उत्तरक्षणे वासना|माधाय विनयतीति चेत् , तथा चोक्तम्-"यमिन्नेव हि संताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कापासे रक्तता यथा ॥१॥" अत्रापीदं विकल्प्यते-सापासना किंक्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्तावा?, यदि व्यतिरिक्ता वासकलानुपपतिः, अथाव्य- O ॥२६॥
तिरिक्ता क्षणवत् क्षणक्षयिख तस्याः, तदेवमात्माभावे सुखदुःखानुभवाभावः स्याद् , अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति, 1 अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां खविषयादन्यत्राप्रवृत्तेः संकलनाप्रत्ययो न स्यात् , आलयविज्ञानाद्भविष्यतीति ।
चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽप्यात्मप्रतिपादकोऽस्ति, स चायम्-" इत एकनवते कल्पे, शक्क्या मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ॥१॥" तथा "कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्म-10
नि गर्हणेन । प्रकाशनात्संवरणाच्च तेषामत्यन्तमृलोद्धरणं वदामि ॥१॥" इत्येवमादि, तथा यदुक्तं क्षणिकवं साधयता यथा 18'पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वेत्यादि, तत्र नित्येअच्युतानुत्पन्न स्थिरैकखभावे कारकाणां व्यापाराभा-18
| वादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारिखं नापि यौगपद्येनेति' तत्क्षणिकवेऽपि समान, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष | एव प्रवर्तते, यतः 'सामग्री जनिका, न ह्येक किञ्चिदिति तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तु पार्यते, क्षणस्याविवेकलेनानाधेयातिशयखात्, क्षणानां च परस्परोपकारकोपकार्यखानुपपत्तेः सहकारिखाभावः, सहकार्यनपेक्षायां च प्रतिविशिएकार्यानुपपत्तिरिति । तदेवमनित्य एव कारणेभ्यः पदार्थः समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं-किं | क्षणक्षयित्वेनानित्यखमाहोस्वित्परिणामानित्यतयेति ?, तत्र क्षणक्षयिखे कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः क्षणिकानित्यस्य कारणेभ्य उत्पाद इति?, अथ पूर्वक्षणादुत्तरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं, यतोऽसौ पूर्वक्षणो विनष्टो वोत्तरक्षणं जनयेदविनष्टो वा?, न तावद्विनष्टः, तस्यासत्त्वाञ्जनकखानुपपत्तेः, नाप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशारक्षणभङ्गभङ्गापत्तेः, पूर्वक्षणो विनश्यस्तूत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोबामवदिति चेत् , एवं तर्हि क्षणयोः18॥
स्पष्टवैककालताऽऽश्रिता, तथाहि-याऽसौ विनश्यदवस्था साऽवस्थातुरभिमा उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोर्विनाशोत्पादयोसूत्रकृताङ्ग योगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायिखमिति, तद्धर्मताऽनभ्युपगमे च विनाशोत्पादयोरवस्तुखापत्तिरिति । १ समयाशीलाका
यञ्चोक्तम्-'जातिरेव हि भावानामि'त्यादि, तत्रेदमभिधीयते-यदि जातिरेव-उत्पत्तिरेव भावाना-पदार्थानामभावे हेतुः, ध्ययने चायीय
ततोऽभावकारणस्य समिहितत्वेन विरोधेनाप्रातसादुत्पत्यभावः, अथोत्पत्त्युत्तरकालं विनाशो भविष्यतीत्यभ्युपगम्यते, तथा सति अफूलवात्तियुत
IS उत्पत्तिक्रियाकाले तस्याभूतखात्पश्चाच भवमनन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकं ?, विनाशहेलभाव इति चेत्, दिवोद्धाः ॥ २७॥ यत उक्तं-'निर्हेतुखाद्विनाशस्य स्वभावादनुबन्धिते ति, एतदप्ययुक्तं, यतो घटादीनां मुद्रादिव्यापारानन्तरमेव विनाशो भवन्
लक्ष्यते, ननु चोक्तमेवात्र तेन मुद्रादिना घटादेः किं क्रियते ? इत्यादि, सत्यमुक्तं इदमयुक्तं तूक्तं, तथाहि-अभाव इति प्रसज्यपयुदास विकल्पद्वयेन योऽयं विकल्पितः पक्षद्वयेऽपि च दोषः प्रदर्शितः सोऽदोष एव, यतः पर्युदासपक्षे कपालापभावान्तरकरणे घटस्य च परिणामानित्यतया तद्रूपतापत्तेः कथं मुद्रादेर्घटादीन् प्रत्यकिश्चित्करसं?, प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रियाप्रतिषेधात्मकोऽत्र नाश्रीयते, किं तर्हि ?, प्रागभावप्रध्वंसाभावतरेतरात्यन्ताभावानां चतुर्णा मध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणां व्यापारो भवत्येव, यतोऽसौ वस्तुतः पर्यायोऽवस्थाविशेषो नाभावमात्र, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमदेन च प्रवृत्तत्वाध एव कपालादेरुत्पादः स एव घटादेविनाश इति विनाशस्य सहेतुकत्वमवस्थितम् , अपिच-कादाचित्कत्वेन
॥२७॥ विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्थार्थ चावश्यमभावचातुर्विध्यमाश्रयणीयं, तदुक्तम्-"कार्यद्रव्यमनादिः स्यात्याग भावस्य निहवे । प्रध्वंसस्य चाभावस्य, प्रच्यवेऽनन्ततां व्रजेत् ॥१॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे" इत्यादि । तदेवं १ च भावस्य प्र..
seedeceaeseseseseseseeeeeeeeeeese
त्पाद इति ,नत्यतयेति ?, समुत्पद्यत इति सहकारित
क्षिणो विन तावदिनष्ट,गोत्पादे सति कार्याभावा
feeeeeeeeeeees
See
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org