SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३६ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा सम्यगुपयुज्य शोध्या मात्सर्यविनाकृतैरार्यैः ।। " 1 इत्युल्लेख प्राचारांगटीकासमाप्तौ दृश्यते । तदनुसारेण ७८४ शकसंवत्सरे [विक्रमसंवत् ९१८ वर्षे ] शीलाचार्यैरियं वृत्तिविरचिता प्रथम श्रुतस्कन्धान्ते तु तत्र " ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृ तिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाघुसहायेन कृता टीका परिसमाप्तेति । ग्रन्थप्रमाण ९६६१ । प्रस्तावनां सत्त सहस्सा पंच य सयाई अहियाइं णेय णूणाई । गन्थस्स य रइयाई विहिणा कम्मक्खयट्ठाए || अक्खर मत्ता बिन्दु वयण पयं तह य गाह वित्तं च । जं एत्थ ग मे लिहियं तं समयविऊहि खमियव्वं ॥ कृतिः शीलाचार्यस्येति" इत्युलेख दृम्यते । एवमेव धन्यास्वपि प्रतिषु प्रथमस्कन्धान्ते समयनिर्देशो नास्ति, किन्तु केवलं द्वितीयतस्कन्धान्ते-"प्राचारटीकाकरणे यदाप्तं पुष्पं मया मोगमै कहेतु। तेनापनीयाशुभरातिमुचैराचारमार्ग प्रवणोऽस्तु लोकः ।। शकनृपकालातीत संवत्सरशतेषु सप्तसु प्रष्टानवतीत्यधिकेषु वैशाखशुद्धपञ्चम्यामाचारटीका कृतेति इत्युलेख दृश्यते, तदनुसारेण ७९८ शकसंवत्सरे [विक्रमसंवत् १३२ वर्ष] वृत्तिरियं शीलाचा विरचिता । " कस्याञ्चिद्धस्तलिखितायां प्रतौ प्राचाराङ्गसूत्रप्रथमश्रुतस्कन्धटीकान्ते "द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेषु मासि च भाद्रपदे शुक्लपञ्चम्याम् ||१|| शीलाचार्येण कृता गम्भूतायां स्थिर्तन टीपा सम्यगुपयुज्य शोध्यं मात्सर्वविनाकृतैरायैः ॥ श" इत्यपि पाठ उपलभ्यते, अत्रापि पृ० 212 मध्येऽयं पाठो मुद्रितः । श्रयं च गुप्तसंवत्सरो यदि शकसंवत्सर एव तर्हि ७७२ शकसंवत्सरे [९०६ विक्रमसंवत्सरे प्रथमभूतस्कन्धटीका विरचिता । सूत्रकृताङ्गवृत्ती [ पृ० 231] यापनीयसंघाग्रणीशाकटायनाचार्यविरचितात् केवलिभुक्तिप्रकरणात् "अपवर्ततेऽकृतार्थं नायुर्ज्ञानादयो न हीयन्तं । ॥१६॥ " इति कारिका उद्धृता । शाकटायनस्य समयो वैक्रमस्य नवमस्य शतकस्योत्तरार्धे दशमस्य शतकस्य प्रारम्भे च वर्तते, अतस्तेनापि सह संवदति शीलाचार्याणामुपरि निर्दिष्टः समयः । दृश्यतां स्त्रीनिर्वाण केवलिभुक्तिप्रकरणयोः प्रस्तावना q. 16, 22-23 ****** (१) दीपिका-खरतरगच्छीयाचार्य जिनसमुद्रसूरिपट्टशिष्यैः श्रीजिनहंसरिभिः १५८२ विक्रमसंवत्सरे विरचिता । (२) दीपिका-अञ्चल गण्डीवमेतुरिशिष्यमानश्वशेखरसूरिविरचिता । तत्त्वावगमा-- प्रायः १६०६ विक्रमसंवत्सरे हर्षकल्लोलशिष्यलक्ष्मीकल्लोलविरचिता । श्रथ सूत्रकृताङ्गं प्रस्तूयते- सूत्रकृताङ्गस्य नाम – सूत्रकृताङ्गनियुक्तौ [गाथा २ पृ० 2] प्राकृतभाषायां १ सूतगडं २ सुत्तगडं ३ सूयगड' इति त्रीणि नामान्यस्य सूत्रस्य विलोक्यन्ते क्रमेणास्य नामत्रयस्य १ सूतकृतं २ सूचकृतं ३ सूचाकृतम्' इति त्रय पर्यायाः संस्कृतभाषायां भवन्ति । भूषि 1 १. एतदनन्तरं खंभातनगरस्थायां प्रतौ " इति भद्रम् । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते । १॥ उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः रक्षणीया प्रयत्नेन यतः कष्टेन लिख्यते ॥ २ ॥ श्री भद्रमस्तु। शुभं भवतु लेखकपाठकावधारणादिसमस्तलोकजनश्रावकसंघस्य ॥ सं० १३२७ वर्षे पोष शुदि १० भौमे आचारांगपुस्तकं ठ० विक्रमसिंहेन लिखितमिदमिति । मंगलमस्तु ॥ छ ॥ इत्युल्लेखो] दृश्यते ।। Jain Education International २. "सूयगडं गाणं वितिय तस्स व इमाणि नामाणि सूतगडं सुत्तगडं सूपगह चेव गोष्णाई || २ || " -- सूवकृताङ्गनियुक्ति । “सुप्रपुरुसस्स बारसंगाणि मूलत्थाणीयाणि । सेससुतक्खंधा उवंगाणि कलाच्यङ्ग ुष्ठादिवत् । तेसिं बारसं अंगाणं एतं वितियं अंगं । णामाणि एगट्टियाणि इन्द्र-शक्र पुरन्दरवत्, तं जधा -- सूतकडं ति वा सुत्तकडं ति वा सूयकडं ति वा । णामं पुण दुविधं गोण्णं इतरं च, गुणेभ्यो जायते गौणम्, जधा तवतीति तवणो, जलतीति जवण एवमादि तत्वाणि एमट्टियणामानि गोण्णाति तत्थत प्राणिप्रसवे" [पा० धा० ११३२] 'भावप्रसवो गणधरेभ्य इदं प्रसूतम्, अथवा " प्रत्थं भासति अरहा" [ प्राव० नि० गा० ९२], ततः सूत्रं प्रसवति सूतकड ति 'भावसूत्रेण तु सूत्रानुसारेण निर्वाणपथं गम्यते । सूतकडं भावे ससमय परसमयसूयणामेत्तं । " --सूत्रकृतांगचूर्ण पृ० ४। " सूत्रकृतमित्येतदङ्गानां द्वितीयम्, तस्य चामून्येकाथिकानि, तद्यथा सूतम् उत्पन्नमर्थरूपतया तीर्थकृद्भ्यः, ततः कृतं ग्रन्थरचनया गणधरैरिति तथा सूत्रकृतमिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति तथा सूचाकृतमिति स्वपरसमयसूचना साऽस्मिन् कृतेति । एतानि चास्य गुणनिष्पन्नानि नामानीति ।" - शीलाचार्यविरचिता सूत्राङ्गतिः पु० २ । For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy