SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं त्तियुतं seiseseseseceiceserveeders 993 - 86 पागभि पाणे वहुणं तिवाति, अतिवते घातमुवेति वाले। ५नरकविशीलाङ्काणिहो णिसं गच्छति अंतकाले, अहोसिरं कटु उवेइ दुग्गं ॥ ५॥ भक्यध्य. चार्यांयहण छिंदह भिंदह णं दहेति, सद्दे सुर्णिता परहम्मियाणं । उद्देशः १ ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो!॥६॥ ॥१२८॥ 'प्रागल्भ्यं धाष्टयं तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं भवति-अतिपात्यपि प्राणिनः प्राणानतिधाष्टद्विदति यथा-वेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मो यद्त आखेटकेन विनोदक्रिया, यदिवा--"न मांसभक्षणे दोपो, न मद्ये न च मैथुने । प्रवृत्तिरेपा भूतानां, निवृत्तिस्तु महाफला ॥१॥" इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी 'अनिवृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानो यदिवा-लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् स घातो-नरकस्तमुप-सामीप्येनैति--याति, कः? 'बाल:' अज्ञो रागद्वेपोदयवर्ती सः 'अन्तकाले' मरणकाले 'निहो'त्ति न्यगधस्तात् "णिसं'ति अन्धकारम् , अधोऽन्धकारं गच्छतीत्यर्थः, तथा स्वेन दुश्चरितेनाधःशिरः कृता 'दुर्ग' विपमं ॥१२८॥ १ परिणामतो प्र०। यातनास्थानमुपैति, अवाशिरा नरके पततीत्यर्थः॥५॥ साम्प्रतं पुनरपि नरकान्तर्वतिनो नारका यदनुभवन्ति तदर्शयितुमाह-तिर्यश्चनुष्यभवात्सत्त्वा नरकेपूत्पन्ना अन्तर्मुहूर्तेन निल्नाण्डजसभिभांनि. शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताधातिभयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति, तद्यथा-'हत' मुद्रादिना 'छिन्त' खगादिना 'भिन्त' शूलादिना 'दहत' मुर्मुरादिना, णमितिवाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शन्दान भैरवान् श्रुखा ते तु नारका भयोद्धान्तलोचना भयेन भीत्या भिन्ना-नष्टा संज्ञा-अन्तःकरणवृत्तिर्येषां ते तथा नष्टसंज्ञाश्च 'कां दिशं व्रजामः कुत्र गतानामस्माकमेवम्भूतस्यास्य महाघो॥8रावदारुणस दुःखस्स त्राणं स्यादित्येतत्कासन्तीति ॥ ६ ॥ ते च भयोद्धान्ता दिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाह इंगालरासिं जलियं सजोतिं, तत्तोवमं भूमिमणुकमंता। ते डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥७॥ जइ ते सुया वेयरणी भिदुग्गा, णिसिओ जहा खुर इव तिक्खसोया। तरंति ते वेयरणी भिदुग्गा, उसुचोइया सत्तिसु हम्ममाणा ॥ ८॥ 'अङ्गारराशिं' खदिराङ्गारपुञ्ज 'ज्वलितं' ज्वालाकुलं तथा सह ज्योतिषा-उद्योतेन वर्तत इति सज्योतिभूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसभिभा भूमिमाक्रमन्तस्ते नारका दन्दयमानाः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्ति, तत्र बाद १ भवाङ् प्र० । २ निर्टूनरोमाणोऽण्डजा इव । सूत्रकृताङ्गं रामेरमावासपमा भूमिमित्युक्तम्, एतदपि दिग्दर्शनार्थमुक्तम् , अन्यथा नारकतापस्सेहत्याग्निना नोपमा घटते, ते च नारका५नरकविशीलाङ्का- महानगरदाहाधिकेन तापेन दह्यमाना 'अरहखरा' प्रकटखरा महाशब्दाः सन्तः 'तत्र' तस्मिन्नरकावासे चिरं-प्रभूतं कालं | भक्त्यध्य. चार्यायवृ- स्थितिः-अवस्थानं येषां ते तथा, तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति ॥७॥ अपिच उद्देशः १ त्तियुत सुधर्मखामी जम्बूस्वामिनं प्रतीदमाह-यथा भगवतेदमाख्यातं यदि 'ते' खया श्रुता-श्रवणपथमुपागता 'वैतरणी' नाम क्षारो॥१२९॥ ष्णरुधिराकारजलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा-दुःखोत्यादिका, तथा-निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णा| नि-शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सा तथा, ते च नारकास्तप्ताङ्गारसन्निभां भूमिं विहायोदकपिपासवोभितप्ताः सन्तस्तापापनोदायाभिपिपिक्षवो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः?-इषुणा-शरेण प्रतोदेनेव चोदिताः-प्रेरिताः। शक्तिभिश्च हन्यमानास्तामेव भीमा वैतरणी तरन्ति, तृतीयार्थे सप्तमी ॥८॥ किञ्च कीलेहिं विज्झंति असाहकम्मा, नावं उविते सइविप्पहणा । अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहेकरति ॥९॥ ॥१२९॥ केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि। कलंबुयावालय मुम्मुरे य, लोलंति पञ्चंति अ तत्थ अन्ने ॥ १०॥ 80900900992909202929092aSak Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy