________________
130
Dseisesesese
अमृगा क्षुद्राटव्यपशवो शन्ति विहरन्ति, एवं मध्य परि-समन्ताहजेत् सदा ॥ २० ॥ अपिच
9290000000000000
सूत्रकृताङ्गं मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धवेत्येवं मखा पापानि कर्माणि परित्यजेत्तपश्चरेदिति ॥ १९ ॥ तपश्चरणोपायमधिकृ
१० समाशीलाका- त्याह-यथा 'क्षुद्रमृगा' क्षुद्राटव्यपशवो हरिणजात्याद्याः 'चरन्तः अटव्यामटन्तः सर्वतो बिभ्यतः परिशङ्कमानाः सिंह व्याघ्र |
ध्यध्ययन चाीयवृ
९ वा आत्मोपद्रवकारिणं दूरेण परिहृत्य 'चरन्ति' विहरन्ति, एवं 'मेधावी' मर्यादावान् , तुर्विशेषणे, सुतरां धर्म 'समीक्ष्य तियुतं पर्यालोच्य 'पापं कर्म असदनुष्ठानं दूरेण मनोवाकायकर्मभिः परिहृत्य परि-समन्ताहजेत् संयमानुष्ठायी तपश्चारी च भवेदिति, ॥१९४॥ 18 रेण वा पापं-पापहेतुखात्सावद्यानुष्ठानं सिंहमिव मृगः खहितमिच्छन् परिवर्जयेत् परित्यजेदिति ॥२०॥ अपिच
संबुज्झमाणे उ णरे मतीमं, पावाउ अप्पाण निवट्टएजा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि महब्भयाणि ॥ २१ ॥ मुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न य कारवेजा, करंतमन्नपि य णाणुजाणे ॥ २२ ॥ सुद्धे सिया जाए न दूसएजा, अमुच्छिए ण य अज्झोववन्ने । घितिमं विमुक्के ण य पूयणट्टी, न सिलोयगामी य परिवएज्जा ॥ २३ ॥ निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने । णो जीवियं णो
॥१९४॥ मरणाभिकंखी, चरेज भिक्खू वलया विमुक्के ॥२६॥ त्तिबेमि ॥ (गाथा० ५८०)। इति समाहिनाम दसममज्झयणं समत्तं ॥ मननं मतिः सा शोभना यस्यास्त्यसौ मतिमान् , प्रशंसायां मतुप , तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यकश्रुतचारित्राख्यं धर्म भावसमाधि वा 'वुध्यमानस्तु विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्व तावनिषिद्धाचरणाग्निवर्तेत अतस्तत् दर्शयति-'पापात्' [हिंसानृतादिरूपाकर्मण आत्मानं निवर्तयेत् , निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्रवद्वाराणि निरन्थ्यादित्यभिप्रायः, किं चान्यत्-हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रसूतानि-जातानि यान्यशुभानि कर्माणि | तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि-दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुवघ्नन्ति तच्छीलानि च वैरानुबन्धीनिजन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशातानि महाभयानीति, एवं च मला मतिमानात्मानं पापानिवर्तयेदिति, पाठान्तरं वा 'निवाणभूए व परिवएजा'अस्थायमर्थः-यथा हि निर्वृतो निपारखाकस्यचिदुपाते न वर्तते एवं साधुरपि सावद्यानुष्ठानरहितः परि-समन्ताद्व्रजेदिति ॥२१॥ तथा आप्तो-मोक्षमार्गस्तद्नामी-तद्गमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः साधुः 'मृषावादम्' अनृतमयथार्थ न ब्रूयात् सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादवजैनं 'कृत्स्नं संपूर्ण भावसमाधि निर्वाणं चाहुः, सांसारिका हि समाधयः स्नानभोजनादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिकानात्यन्तिकलेन दुःखप्रतीकाररूपखेन वा असंपूर्णा वर्तन्ते । तदेवं मृषावादमन्येषां वा बतानामतिचारं खयमात्मना न कुर्यात्राप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाकायकर्मभिर्नानुमन्येत इति ॥ २२॥ उत्तरगुणानधिकृत्याह-उद्गमो
|त्पादनैषणाभिः 'शुद्धे' निर्दोषे 'स्यात्' कदाचित् 'जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत् , उक्तं चसकताऊं%8| "बायालीसेसणसंकडंमि गहणमि जीव ! नह छलिओ । इण्हि जहन छलिजसि भुजतो रागदोसेहिं ॥१॥" तत्रापि रागस्य 18 |१० समाशीलाङ्का
|| प्राधान्यख्यापनायाह-न मूर्छितोऽमूर्छितः-सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वनाहारयति, तथा अनध्युपपन्नस्तमेवाहार यीयव
ध्यध्ययन. त्तियुत
पौनःपुन्येनानभिलषमाणः केवलं संयमयात्रापालनार्थमाहारमाहारयेत् , प्रायो विदितवेद्यस्यापि विशिष्टाहारसन्निधावभिला
पातिरेको जायत इत्यतोऽमूर्छितोऽनध्युपपन्न इति च प्रतिषेधद्वयमुक्तम् , उक्तं च-"भुत्तभोगो पुरा जोऽवि, गीयत्थोऽवि य ॥१९५॥ भाविओ । संसाहारमाईसु, सोवि खिप्पं तु खुन्भइ ॥१॥" तथा संयमे धृतिर्यस्यासौ धृतिमान् , तथा सबाह्याभ्यन्तरेण ग्रन्थेन
विमुक्तः, तथा पूजनं वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत् , तथा श्लोकःश्लाघा कीर्तिस्तद्गामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काश्चन क्रियां कुर्यादित्यर्थः ।। २३ ॥ अध्ययनार्थमुपसंजिघृ.
क्षुराह-गेहानिःसत्य 'निष्क्रम्य च' प्रजितोऽपि भूखा जीवितेऽपि निराकासी 'कार्य' शरीरं व्युत्सृज्य निष्प्रतिकर्मतया , & चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत् , तथा न जीवितं नापि मरणमभिकाझेच 'भिक्षुः साधुः 'घलयात्' संसारवलया
कर्मवन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत् , इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २४ ॥ इति समाध्याख्यं दशममः ध्ययनं समाप्तं ।।
Sheraelaeeeeeeeeeeeeeeeeeeeeeeeeseiseroesese
000000000000000000
9293929Sansar
॥१९५॥
१द्विचत्वारिंशदेषणादोषसंकटे गहने जीव । नैव छलितः । इदानीं यदि न छल्यसे भुजन् रागद्वेषाभ्यो (तदा सफलं तत् ) ॥१॥ २ भुक्तभोगः पुरा योऽपि | गीतार्थोऽपि च भावितः । सरखाहारादिषु सोऽपि क्षिप्रमेव धुभ्यति ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org