Book Title: Achar Dinkar
Author(s): Vardhmansuri, 
Publisher: Jaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Catalog link: https://jainqq.org/explore/600003/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ * अV नमः । शासन समात् प.पू.आचार्य महाराज. श्री विजयनेमिसूरीश्वत सदगुरुभ्यो नमः पू.श्री.वर्धमानसरि विचितः आचार संस्कार क्रिया विधि विधान ग्रंथः श्री आचार-दिनकरः Jan Education international www.iainelibrary.org Page #2 -------------------------------------------------------------------------- ________________ नमः शासनसम्राट्-परमपूज्य श्री विजयनेमिसूरीश्वरजी सद्गुरुभ्यो नमः श्री वर्धमानसूरि विरचितः पूज्य आ. श्री विजयनीतिप्रभसूरि द्वारा पुनर्मुद्रापितः ॐ श्री आचारदिनकरः ॥ वीर संवत् २५०८ वि. सं. २०३८ सन १९८१ नेमि सं. ३३ VAYA VANDANA Jain Education international For Private & Personal use only Page #3 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १ ॥ Jain Education Inte मूल्य : रू. ५०-०० प्रकाशक शाह जसवंतलाल गोरधरलाल दोशीवाडानी पोळ, अमदावाद. शाह शान्तिलाल त्रीभोवनदास शामळानी पोळ, अमदावाद. मुद्रक : जयंतिलाल मणिलाल शाह, नवप्रभात प्रिन्टींग प्रेस, घीकांटा रोड, अहमदाबाद - ३८०००१ ॥ १ ॥ ainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना । शब्दइवार्थवानानुपूर्वीसत्त्वे तथाविधे । अथान्यथान्यथा यस्तु स धर्मो ध्रियते धृतः ॥ १॥ किं नैतदनतिपरोक्षं सहृदयविदुषां यत्कीटो वा भटो वा ना वा नरपतिर्वा दुर्मेधा वा सुमेधा वा रक्तो वा विरक्तो वा सर्व एव स्वीयस्य यस्य कस्यचित् तात्विकस्य कल्पितस्य वा क्रियाविशेषस्याभिलषितस्य कर्त्तत्वं प्रयोजककर्तत्वं वा समाचरन्नेव विचारविषयो भवतीति । इत्थं च प्रवृत्ता निरन्तरमव्याहता मनोवाकायप्रकल्पिता प्रवृत्तिरेव द्योतयति जनतायाः कामप्यशान्ति महती चिकीर्षितं च किमप्यप्राप्तमिव प्राप्यं श्रेयोविशेष प्रेयोविशेष वा । एते च न व्यभिचरत इष्टतत्साधनप्राप्त्यनिष्टतत्साधनपरिहारान्यतरगोचरमनीषामन्यतरस्यैव चिकीर्षितत्वात्तत्रैव च तात्पर्यनिश्चयाचावतां प्रयत्नानां भ्रान्ताभ्रान्तसाधारणपुरुषानुष्ठितानाम् । दृष्टरतु पुरुषार्थ रूपोऽयं यत्नः प्रतिबन्धकपुञ्जपरिवृत इति तरुणार्द्रपद्मदलनिलीनदहन इवासकृद् ध्मातोऽपि न भवति फलेग्रहिरपेक्षते चातिशुष्क काष्ठमिवादृष्टं सस्कृतिसमुद्भूतं यावदिष्टप्रतिबन्धकाधर्मध्वंसासाधारणहेतुतया सर्वविधपुरुषार्थसाध्यसहायं द्वितीयमिति तत्रैवाधेयो यत्नस्तावत्स एव च वस्तुतो यत्नोऽन्वितत्वात्सह फलेन कार्यनिष्पत्तिपूर्वकालिकस्तु दृष्टो हि स फलस्यावश्यंभावितया पराधीनो नान्तरीयश्चेति | स्वयमेव स्फु तीति तदर्थ बहुक्लेशः कालक्षेपः । अदृष्टासहचरितेनापि दृष्टेनैव प्रयत्नेन सह फलस्य तु नास्त्येव फलनिमित्तभावो व्यभिचरितत्वादन्वयव्यतिरेकभावस्य देवतानृपप्रसादावपि समानत्वादस्य परीक्षितस्य नियमस्य । Jain Education in Vanaw.jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ भाचारदिनकरः आचारदिनकरः ॥२॥ ॥२॥ अभीप्सितफलप्राप्तय आदर्तव्यमेतच्चादृष्टं साध्यं वैधाभिर्नानाजातीयाभिर्धर्मक्रियाभिः । धर्मक्रियाणां नानात्वे तु न विवादोऽनुभूय&ा मानत्वात्फलनानात्वस्य । आगारानागारकर्तद्वयभेदेन द्वैविध्यमेवासामागमादिषु प्रसिद्धं तु नितान्तविभिन्नस्वभावाधिकारिसमुदायद्वयसापेक्षम् । | वैधासु च तासु तासु धर्मक्रियासु स एवाधिकरोति यो यथावणं यथाविधि संस्कृतो निरतश्च संस्कारप्रधाने स्वाध्यायादिसर्वविध आचारानुसरणे यावच्छक्यं दण्डकत्रितयेन । असंस्कृताश्रद्धाल्वनविकारिसमष्टिभयभोतपुरुषाराधितस्तु स्वाध्यायादिरूपो धर्मो मदिरालिप्तपात्रनिहितसुरसरित्तोयमिव पीतमनुष्ठितोऽप्यपायपरम्पराप्रदानपर्यवसान इति तावदेव वर्णव्यवस्थामनुसृत्य संस्कारादावेबाधेयो यत्नः प्रयत्नपरम्परानुमत इत्यालोच्यालोचिताचारसारः परिचितसाङ्गोपाङ्गागमगम्भीररहस्योऽप्रतिमप्रतिभासंपन्नोपकृष्टकालापकृष्टपुरुषापकृष्टकल्पनाकल्पितकुतर्कतश्चतुविधसंघाचारविचाररक्षाकामो मध्यस्थो मतभेदे चिकीर्षुलोककल्याण परिजिहीर्षुः संस्कारासत्त्वप्रवादं रिंसुस्सौजन्ये सूरिवर्यः श्रीवर्धमानसूरिनिबबन्धेममाचारदिनकरनामानमाचारप्रचारकतयान्वर्थनामानं निबन्धराजम् । गुणकर्मप्राधान्यपराधीनमार्हतदर्शनं वर्णव्यवस्थायामुदासीनं वयमपि चाहतदर्शनविद्वांसो न सम्मता वर्णव्यवस्थायां वर्धमानसूरिणा निर्मित आचारदिनकरस्तु बर्णव्यवस्थासमर्थकस्तत्र निर्दिष्टसंस्कारादिकर्मणां वर्णविभागेनैव निरूपितत्वाद्गुणकर्मकृतवर्षारोपस्य संस्कारकालेऽसंभूतप्रायत्वादिति कथमस्माकमुपादेयोयं निबन्ध इति केषाश्चित्कथनं तु भ्रान्तभाषितमेव । प्रोक्तालापस्य वकीलबालेष्टरसोलीसीटरएडीटरप्रिंटरमाष्टरदिटरटरलेक्चरासंस्कृतशरीरापरिचितागमगाम्भीर्यसंपादितसमाचारपत्रमात्रप्रमःणकत्वात् । आईतदर्शनरहस्यस्य चैषां स्वान्ते तमोगुणप्रधानशिश्नोदरतर्पणपरायणापरप्रान्तस्थपुरुषसंसर्गतदीयाचारविचारेतिहासादिश्रवणाभ्यसनमनन नन्दितमिथ्याप्रधानवृत्तिसमार्जितान्न ___Jain Education M al Mainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ Jain Education Intern । सेवनमलिनीभूते लेशतोप्यविद्यमानत्वेनैतद्विधपुरुषापसददत्तप्रमाणस्य प्रतारणा रूपत्वात् । दर्शनरूपतयाऽऽत्मादिपदार्थस्वरूपनिरूपणावश्यक र्त्तव्यतया, हिंसाङ्गानुष्ठानमात्रनिरसनेना निषिद्धमनुमतमिति तदितर तत्कालीनवर्णव्यवस्थादरपुरस्सरसंस्कारादीनां स्वीकृतसमानतया, क्षत्रियशरीरश्रीमहावीरादितीर्थकृदधीनधर्माधिपत्यत्राह्मणशरीर गौतमादिगणधर गततत्सहायक र्तुत्वयोर्मत ान्तरानुमतक्षत्रिय शरीरमनुराम कृष्णाद्यधीनधर्म - स्थापनरक्षादिकर्तुत्वब्राह्मणशरीर गौतमवामदेववसिष्ठगर्गादिगततत्संचालनकर्त्तुत्वयोरिवाङ्गीकृततयार्थावेव वर्णधर्मस्याङ्गीकृतप्रायतया, तीर्थकृद्विशेषप्रादुर्भाव समयस्य विलम्बिततया सर्वसम्मतस्यापि संस्कृतागमस्य हिंसाप्रवेशेन दूषिततया सर्वसाधारणधारणीयः प्राकृतागमः कृत इति लेखस्यापि हिंसातिरिक्तया बल्लोकप्रसिद्ध संस्कृतागमसिद्धसंस्कारादिसत्कर्मणः कर्त्तव्यत्व एव सम्मततया, सूत्ररत्नमणिसुवर्णादिजैनोपवीतस्य सर्वत्रैवोपलब्धतया, विवाहमहोत्सवेऽतीव लौकिके लवणोत्तारादिकर्मण्यपि तीर्थकृतः कथं सहमता भवन्तीति गौतमप्रश्न आचार्याः प्रचलिताचारमाचरितं पूर्वजैर्न विघ्नन्तीति मरीचिरमशरीरश्रीमहावीरतीर्थकरकृदुत्तरस्यापि लौकिकस्यातिलौकिकस्य वा विशिष्याप्रतिषिद्धस्याश्रयणमेवास्तिक्यमिति तात्पर्यपरतया, आर्या म्लेच्छाश्चेति सूत्रे जात्यार्यकर्मार्थयोः, सन्तानक्रमेणागयजीवायरणस्स गोद मिति संण्णेति गाथायां सन्तानक्रमागतजीवाचरणस्य गोत्रेति संज्ञायाः स्वीकृतायाः प्रयोजकस्य सन्तानक्रमस्य स्वीकारेण त्रिवर्णाचाराद्याचारनिन्बधेषु वर्णव्यवस्था मशिथिलामात्यैव संस्काराद्यावश्यक विधीनां निरूपणेन च दिगम्बरसमूहस्यापि प्रोक्तार्थे सहमततया चाहतागमो वर्णव्यवस्थातदनुसारि संस्काराद्याचारेषु नोदास्ते नवा शेते किन्तु सुतरां जागतीति वक्तव्यस्यैव सद्भूतत्वात् । विषयलोलुपापटुप्रतिभपुरुषहतकप्रलापतो विदितार्हतदर्शनपरमार्थ स्वरूपाणामेतत्सिद्धान्तधामप्रधानस्तम्भभूतानां श्रीवर्धमानसूरिहरिभद्रसूरि हेमचन्द्राचार्ययशोविजयोपाध्यायप्रभृतिमहत्तराणामप्रतिमागमपण्डितानां संवेगगुहानिवासिनां निर्णीतसिद्धान्तेषु श्रद्धानादिरहितैः क्षुल्लकार्हतैरेव सन्देहोत्थापनस्य elibrary.org Page #7 -------------------------------------------------------------------------- ________________ दिनकरः आचार-14 तीर्थकराद्याइतमर्यादाविदारणहेतुकसाहसत्वात् । गुणकर्मभ्यां संस्कारवशतो यथाकालमागन्तुकाभ्यां प्रायः संस्कृतसंस्कारप्रियपुरुष सहचराभ्यां तत्तद्वयक्त्यवच्छेदेनैवोत्कर्षतामात्रप्रयोजकाभ्यां तरतमगुणकर्मवत्कतिपयव्यक्तिसमूह रूपसमष्टिसन्तानपरम्परामवधीकृत्य व्यवस्थिताया वर्णव्यवस्थाया गतार्थत्वमङ्गीकुर्वतस्तु कस्कोऽन्तर्भवति कुत्रकुत्रेत्येतदर्थापेक्षितव्याप्यव्यापकभावभावानभिज्ञत्वाच्च । अतएवावैदि काहतसौगतादिसमयेषु वैदिकेष्वपि च तेषु तेषु संप्रदायेषु तादशत्यागादिगुणशालिशूद्रशरीरस्वीकारेऽपि न तस्य चक्रित्वधर्मचक्रित्वपद प्राप्तिस्वीकारो नच शूद्रादिशब्दातिरिक्तक्षत्रियादिशब्दवाच्यता स्वीकारोऽतएव च शठकोपस्य सूर्पकारस्याचार्यत्वमङ्गीकुर्वतां तापिताङ्गानामपि वैष्णवैकदेशिनां श्रुतिध्वंस्यास्पदावाप्तिस्तयैव तेषां वर्णव्यवस्थाध्वंससाहसाद्विरतिश्च । ये च केचनाहता अनार्हता वा हतमतयोऽप्यहतोत्साहा जल्पन्ति वस्तुतस्त्वध्यात्मदृष्टया सत्यज्ञानानन्दात्मन्यात्मनि नास्ति दुःखदुबोंधयोर्लेशोऽपि यदपनयकृते नानाविधधर्मकृत्यानुष्ठानं तत्कृते च संस्कारादिविधिना तथाविधाकारसंपादनम् एतकृते च वर्णव्यवस्थायामास्थायाः स्थिरीकरणमुपपन्नं भवतीति तेऽपि भ्रमभूतपीतचैतन्या एव । ज्ञानाद्यात्मात्यात्मा तावदेव तथात्वेन न निश्चित इति तदर्थमेव नानाविधधर्मानुष्ठानस्यावश्यकत्वात् । प्राक् च तथानिश्चयात्तस्मिन्नेव शरीरावच्छेदेन सर्वेषामेव दुःखदुर्बोधादीनां व्यावहारिकधर्माणां कल्पितानामप्यकल्पितानामिवानुभूयमानत्वात् । स्रक्चन्दनवनितामोदकादिषु रागोपादेयविषयेषु परुषपुरुषपुरीषादिषु द्वेषहेयविषयेषु द्रव्यतो विशेषविकलेष्वपि पर्यायत एव तथाभूतेषु भेदमनुभवपामपि वर्णव्यवस्थामेव द्विषतामध्यात्मदृशामधार्मिककुलकुलपतिलौकिककनिष्ठबन्धुत्वात् । ईदृशैश्चाधमैः स्वस्मिन्नारोपितस्याध्यात्मदृक्त्वस्याध्यात्मशास्त्रानवलोकनमूलकमोहत्वात् । GUESTIGRASESOTECT Jain Education Inter DIE inelibrary.org Page #8 -------------------------------------------------------------------------- ________________ Jain Education I अस्माकं तु सूत्राण्येव प्रमाणानि तेषु तु न निरूपितानि संस्कारादीनि कर्माणि भाष्यचूर्णिप्रभृतीनि व्याख्यानपुस्तकानि तु न प्रमाणानि पामरप्रकृतिकृतत्वादिति वादिनो दर्दुरानन्दानन्ददायिनः स्थानकवासिनोऽपि पामरा एव । निरूपितानामेव प्रवाहागतानां संस्कारादिकर्मणां सम्मततया विशिष्य पिष्टपेषस्यानावश्यकतयाऽऽगमानां पदार्थनिरूपणस्यैव प्रधानविषयतया च प्रतिपद्यानुक्तत्वेऽपि जन्मतः प्रभृति बोधचतुष्टयसंपदामपि यावतामेव तीर्थकृतां चरितप्रस्तावप्रसङ्गे विद्वद्भिः पितृभिराचरितानां तेषां स्वयंकृतानां दानादीनां सूत्रेष्वेव च चर्चितत्वात् सूत्रसूत्रितरहस्यस्य सर्वसाधारण वेद्यस्य प्रकाशकतया सूत्रानुगतानां भाष्यादिमहा निबन्धानां प्रामाण्ये विदुषांमाहतानां वैमत्याभावात् सूत्रतत्कर्त्तुतद्वर्त्तु महत्वबोधैक हेतवो भाष्यादयो ग्रन्था येषां न प्रमाणानि कतिपयदोहा चौपाई चण्डोच्चारणचतुराणां निशाच्यासानां तेषां सूत्राणामेव प्रामाण्यं कथमवगतमित्यत्रैवोपपत्तेर सद्भावात् । विद्वद्दर्शनीयस्यास्याचारदिनकरस्याविष्कर्त्ता शुभनामधेयः श्रीवर्धमानसूरिः । अयं च खरतरगच्छादिमाचार्यस्य दादाजीतिपरमादरास्पदापराभिधेयेन प्रसिद्धस्य देवनिर्विशेषपूजाभाजनस्य चैत्यवासिशिथिला चारोपकेशग छमुनीनां राज्ञो दुर्लभस्य सभायां पररभवकर्तुः सूविर्यस्य श्रीजिनेश्वर सूरेर्गुरुवर्यः । श्रीजिनेश्वरसूरिशास्त्रार्थसमयस्तु खाष्टखेन्दु १०८० मितो बैक्रमाब्दो महाजनवंशमुक्तावलीतः प्रतीयते । श्रीवर्धमानसूरेर स्तित्वं शास्त्रार्थसमय आसीद्वा नासीदित्यत्र यद्यपि प्रमाणं नोपलभ्यते तथापि विदुषो गुरोरपि विनेयस्यापि श्रीजिनेश्वरसूरेरेव प्रसिद्धिवैशिष्ट्याच्छक्यमुन्नेतुं नासीत्तदानीमस्तित्वं श्रीवर्धमानसूरेः । अनेनैव त्रयोदशराजमान्येन मुनिना प्रतिबोधितः पारैवालगोत्रायैः कारितमपरपर्वतमिवार्बुद पर्वते लोकोत्तरं मन्दिरमथापि शिल्पसंश्रयतोऽद्वितीयमेव वर्त्तते । सूरेर प्रतिममागमज्ञत्वं पाण्डित्यं jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ आचार दिनकर ॥४॥ च तत्तदेवपूजावसरे निर्मितः पथैरेव स्फुटीभवति पण्डितानामिति तस्कृते विशेषोक्तिः पुनरुक्तिः । देवतानां वर्णनसमये तदीयरूपपत्नीवाहनादिना तदीयव्यावृत्ति दर्शयता सूरिणा दर्शित आगमानुसंधान जनितश्चमत्कारश्चिन्तामुत्पादयति हा कथं न जायन्ते सम्प्रति चापि तादृशाः सूरय इति । पाण्डित्यं तु सूरेन शक्यते यादृशेन तादृशेन तुलयितुं पण्डितेनेत्यत्र त्वेतदेव पर्याप्तं साक्ष्यं यदेकेनैव केनापि | कविना नोदाहृत्य दर्शितानि तावन्ति छन्दांसि यावन्त्याचारदिनकरे सन्ति निबद्धानि । जैनदर्श-स्य कर्मभूमिभारतसंभवस्यांशतो वैदिकधर्मस्पर्धित्वेऽपि नास्ति विरोधो वर्णधर्मे तदधीने चान्यस्मिन्नपि सर्वस्मिन् कर्मणीति नाविदितमस्मि दकारत्रयेण धर्मोपदेश उभयत्रेति पश्यतां विपश्चिताम् । प्रकारभेदस्तु दर्शनभेदप्रयुक्तः । तत्र तत्र वैदिकानां राजन्यानां जैनधर्मे प्रवेशस्य श्रयमाणस्यापि प्रकारभेदादरेण एव तात्पर्यम् नतु वर्णान्तरग्रहणे वर्णध्वंसकरणे वा सम्मतत्वाद्वयोर्वर्णव्यवस्थाया यवनादिवर्णविरोधिजात्यन्तरप्रवेशाभावादसंभूतत्वाच्च तदानी तथाविधस्य । निष्फलकृत्यस्य संप्रति दृश्यमानस्तु विरोधप्रधानो भेदो जैनजैनयोरिव जनाजेनयोरपि हतभाग्यभारतदुर्गतिहेतुक इति मति४ रुदेति दिनकरदर्शनसमनन्तरमेवेति धन्यवादार्हस्यापि सहस्रधाभूतस्यास्य दिनकरस्याद्यावधि कथं नाभवत्प्रवेशः प्रत्यार्हतगृहमित्यत्रोचितं न & मृग्यते निमित्तम् । जैनागममुद्रणपरायणजनता तपागच्छसाध्वधीना दिनकरस्तु स्वरतरगच्छाचार्यदिव्यदृष्टिसंभूत इत्यपि न हेतुः । स्वरत रतपाभेदभवप्राग्भवत्वेन सर्वमान्यत्वादस्य निबन्धस्यास्मादेवोपधानादिक्रियाभागमुद्धृत्य कृतानां तत्तद्विषयकपद्धतीनां सर्वत्राद्रियमाणत्वाच्च । यद्वा भवतु किमपि कारणं संप्रति दीयते धन्यवाद परंपरा श्रीमुनिमहाराजश्रीमोहनलालमहत्तरविनेयाय महोदारहृदयाय मण्डलाचार्याय मुनिश्रीकमलसूरये यदीयोपदेशवशीभूतश्चोदेति भागाभ्यामाचारदिनकरः । प्रथमभागात्किश्चिदूनो द्विगुणो द्वितीयोऽपि भागो मुद्रणमनु ACCORRECर ॥ ४ ॥ ___JanEducation in For Private & Personal use. Only M inelibrary.org Page #10 -------------------------------------------------------------------------- ________________ Jain Education In भवतीति नातिचिरेणैव कालेनालोकिष्यते सहृदयानां भवतां स्वान्तम् । पत्रकस्य बहुमूल्यत्वान्निर्णय सागरयन्त्रस्य बहुव्यय साध्यत्वान्मूल्य मलघु प्रतीयते । शक्तिसमययोरल्पत्वात्प्राकृते पटुतरप्रवेशाभावाल्लब्धानां पुस्तकानामशुद्धत्वात्कृतेऽपि शोधने यत्ने सत्यः आचार्यसिद्धि विजयसूरेजैसलमेर पुस्तकागारादुपाध्यावृद्धिचन्द्रगणेश्चोपलब्धयोः पुस्तकयोः पश्चात्प्रतीयमाना अशुद्धयः शुद्धिपत्रे प्रवेशिताः । शोधनादिकर्मणा पुस्तकस्यैतस्य सौन्दर्यसंपादनेन बहूपकृतं निर्णयसागर प्रधानपण्डितैः श्रीवासुदेवपणशीकरशास्त्रिभिरिति निष्कृतये तदीयं सौजन्यमनुसर्त्तुमिच्छामि भवामि फलवानित्येतदर्थं स्मरामि नियन्तारम् । प्रशस्यते च केसरी सिंहः प्रकाशको यस्येदृशे सर्वजनीने कर्मणि प्रवृत्तिरुत्पन्ना यैश्वाधोनिर्दिष्टनामभिः श्रावकमहोदयैर्मुद्रणे साहाय्यमनुष्ठितं तेऽपि धन्यवादार्हाः । रमापतिमिश्रः । ainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ ॥ Jain Education In પુનમુદ્રણ પ્રસ ંગે “ આચાર દિનકર ” ગ્રન્થના પુનર્મુદ્રણ અગે કઇંક કહેવુ કે લખવુ તે કરતાં આ ગ્રન્થનું અનાગ્રહ બુદ્ધિથી પિરેશીલન કરવામાં આવે તો તેની ગંભીરતાનેા ખ્યાલ આવી શકે તેમ છે, વિધિવિધાન અંગેના સગ્રન્થા કરતાં “ આચાર દિનકર્” સર્વ કરતાં વિશિષ્ટ રીતે તરી આવે છે. સર્વ વિષયાને જે રીતે આવરી લેવામાં આવ્યા છે, તેમાં કોઈ એક વિષયને પ્રાધાન્ય આપીને વિધાના ખતાવે છે, તથા તે તે વિષયા અનુષ્ઠાના અંગે જે રીતે વ્યવસ્થા કરવામાં આવી છે અને તે અંગે જે ગ્રન્થ રચના શૈલી અપનાવી છે તે વાંચતા અને વિચારતા આ ગ્રન્થ મહાકાવ્યના ખ્યાલ આપવા સાથે મન્ત્ર-તત્ર અને યન્ત્રની યેાજના પૂર્વક શ્રેષ્ટ કક્ષાના પોતાના સમર્પણ ભાવના જે રીતે પરિચય થાય છે કે સાધકને પેાતાના સાધ્ય સાથે તદાકાર થવામાં અનુષ્ઠાનનુ સાધન કેટલુ` સહાયક બને છે તેનો ખ્યાલ આપે છે, આવા એક ગ્રન્થનું પુનર્મુદ્રણ કરવા આચાર્ય શ્રી વિજયનીતિપ્રભ સુરીશ્વરજી એ જે ખંત અને ચીવટ રાખી છે. તે પ્રશંસનીય છે. —વિજયચંદ્રોદયસૂરિ ॥૧॥ Page #12 -------------------------------------------------------------------------- ________________ અંગુલિ નિર્દેશ પરમાત્મા એક છે, પણ ભક્તો અનેક છે ભક્તિના પ્રકાર અનેક છે અને ભક્તિની રીત પણ અનેક છે, જેમ સ્વતંત્ર રીતે સ્તુતિ-સ્તવન-સત્ર કિંવા પદ-લાવણી-ઢાળ-દુહા વગેરે ગીત પ્રકારે-કવિતા શ્રેણિઓ મળે છે તેમ વિધિવિધાનમાં પણ પ્રસંગે પ્રસંગે આવતી સ્તુતિ-પ્રાર્થના-અપરાધ ક્ષમા યાચના-વિગેરે અવસરે પણ વિધાનની અંતર્ગત પરમાત્માની પ્રત્યે ભક્તના બાળ ભાવે-એક અહોભાવથી વિફારિત નયનવાળા ભક્તના ભાવે પ્રભુના ઉપકારને વર્ણવતે, તેઓના લકત્તર મહિમાને ગાતે ભક્ત સ્તુતિ-પુષ્પ લઇને હાજર થાય છે. “ આવા વિન” ગ્રન્થને આપણે ત્યાં વિધિવિધાનને “ ચાર ગણવામાં આવ્યું છે. વિધિવિધાનને લાગે વળગે છે ત્યાં સુધી આ ગ્રન્થ માટે અતિશયોક્તિના રણકાર વિના કહી શકાય તેમ છે કે જે અહીં નથી તે કયાંય નથી અને જે બીજે છે તે બધું ય અહી છે જ, આ અદભૂત ગ્રન્થમાં અનેક વિશેષતાઓ ભરી છે, અને તેને અનેક દૃષ્ટિકોણથી જોઇ– માણી શકાય તેમ છે, સમમ ગ્રન્થ સંસ્કૃત ભાષામાં રચાય છે, તેથી તેની વ્યાકરણ વિષયક વિશેષ તાઓ, તેના નવા નવા ભાષા પ્રયોગો, સાહિત્યની દૃષ્ટિએ રસ, અલંકાર, છંદ, પ્રાછટા, અવનવી અર્થછાયા જમાવતીચમકતી જમક તે ઠેર ઠેર નજરે ચડે છે. રસાસ્વાદરસિક વાંચકને એ પાના કે પાનાની પંક્તિઓ ગણી જયી ન પરવડે, તે તો તે તે પંક્તિની ચર્વણું કરવા લોભાઈ જાય. શ્રમણ સંસ્કૃતિની દૃષ્ટિએ પણ શ્રમણ-શ્રમણીના આચાર-દીક્ષા-ગ–મેટા ગિ વિગેરે તથા શ્રાવક શ્રાવિકા સંઘ માટે જે દિનચર્ચાથી લઈ પ્રાસાદ નિર્માણ વિગેરે અગત્યની બાબતો પર અધિકૃત કલમે નિરૂપણ કર્યું છે, અંજન, શલાકાના વિધાનમાં અહંત મહાપૂજનનાં-દિવ્ય Jain Education Interneta nelibrary.org Page #13 -------------------------------------------------------------------------- ________________ आचारदिनकरः વિધાનમાં આવતુ જે અનંત કરૂણાળુ પરમાત્માની કસુમાંજલિનું વિધાન છે તેમાં અહીં કુસુમાંજલિ આવે છે. પચીસ વખત કુસુમાંજલિ કરવાની હોય છે, પણ પ્રત્યેક વખત એ કુસુમાંજલિ કરતા પહેલા ચિત્તને ભક્તિ ભાવથી ભીજવવાનું હોય છે. તે કાર્ય કરવા માટે કામયાબ પુરવાર થાય તેવા કે તેમણે રચ્યા છે. અદ્દભુત લેટિની રચના છે. જેને ઋષિવાણી (આર્ષવાણી) કહેવાય તેવી એ વાણી છે. પચીસે છંદ જુદા-જુદા છે. નાના-મોટા-પ્રસિદ્ધ અને અપ્રસિદ્ધ ગણમેળ અને માત્રામેળના છંદો અહી પ્રજાયા છે, તે ક્રમશ: આ પ્રમાણે છે–(૧) સ્ત્રગ્ધરા (૨) શાર્દૂલવિક્રીડિત (૩) શિખરિણી (૪) મંદાક્રાન્તા (૫) વસંતતિલકા (૬) માલિની (૭) ભુજગપ્રયાત (૮) વંશસ્થ (૯) ઈન્દ્રવંશા (૧૦) કવિલંબિત (૧૧) રદ્ધતા (૧૨) ઉપજાતિ (૧૩) સંધિવર્ષિણી (૧૪) જગતિજાતિ (૧૫) સ્વાગતા (૧૬) પ્રહર્ષિણી (૧૭) મત્તમયૂર (૧૮) ચન્દ્રાનના (૧૯) પ્રમાણિકા (૨૦) જગતિ (૨૧) ગીતિ (૨૨) ખંધાજાતિ (૨૩) પૃથ્વી (૨૪) અનુપ (૨૫) હરિણી. આ રીતે જે ઇદ છે તેમાં પણ અલંકાર–ર–અને પ્રાસ યમકનું વૈવિધ્ય પાર વિનાનું છે. આ સાડા પાંચ સે શ્લોકના ગ્રન્થને પ્રભુ ભક્તિ મહાકાવ્ય કહેવા લલચાઈ જવાય તેવી ભાષા સેઝવ અને પદ લાલિત્ય યુક્ત અલંકાર મંડિત શૈલીથી અનુપ્રાણિત રસ સમૃદ્ધિ અહીં દેખાય છે. આ ૨૫ કુસુમાંજલિ ઉપર ૫. પાદ સમર્થ વિદ્વાન આચાર્ય મહારાજજી વિજયધુરંધર સૂરિજી મહારાજે વૃત્તિ રસ્યાનું સંભળાય છે, તે વૃત્તિ જે પ્રકટ થાય તે વિદ્વર્ગ ઉપર મહોપકાર થશે આજે હવે આવા પ્રન્થ ઉપર ટીકા લખવાનું સામર્થ્ય કેટલામાં? ટીકા રચવામાં કેટલા બધા શાસ્ત્રોનું નિપુણ જ્ઞાન જોઇએ ? કૃતિ સૌભાગ્યવંતી હોય અને કર્તા સત્ત્વશીલ અને અધિકારી હોય તો જ ધારેલું કાર્ય પાર પડે, કુસુમાંજાલને ઠેસ કાવ્ય કહી શકાય, પરમાત્માની જે અપરિમેય અદ્ભુતતા છે બાહ્ય અને આન્તર જે ગુણસમૃદ્ધિ છે PUSSIT IRI ૬ || Jain Education n ational Page #14 -------------------------------------------------------------------------- ________________ તેને વાણી દ્વારા રજુ કરવાને અહીં પ્રયત્ન થયે છે તે પણ સમ્યકાવની પ્રાપ્તિ શુદ્ધિને વૃદ્ધિ કરનાર છે. તીર્થંકર ભગવંતોની અદ્દભુતતા વૈખરી વાણીના સ્થલ ચોકઠામાં આવી શકે નહિ અને એ ગુણરાશિ પણ એ અ-ગેમઅકથ્ય-કે અવશ્ય છે તેને વર્ણવવા જતાં આયુષ્ય પુરૂ થાય પણ ગુણ પૂરા ન થાય. પૂ. પંડિત પદ્મવિજ્યજી મહારાજે એક સ્થળે કહ્યું છે કે જિનગુણ અનંત અનંત છે, વાચક્રમ મિતદી, બુદ્ધિ રહિત શક્તિવિકલ, કિમ કહું એકણ છહ.” પ્રભુના એ ગુણે કેમ ગવાતા નથી ? “વારઃ માતૈવા' યુવાવાઝ આ તેને ઉત્તર છે. વાણું જે છે તે કમવતિની છે એટલે કે “ક પછી જ ખને ઉચાર થાય છે, જે સમયે “ક” બોલાય છે તે સમયે ખ” બોલાતે નથી. એટલે એ ગુણેને વાણીને વિષય બનાવવામાં વિલંબ થાય છે વળી મનુજનું આયુષ્ય અપેક્ષાએ અલેપ છે. તેથી પ્રભુના ગુણે સંપૂણ ગાઈ શકાતા નથી. છતાં અહીં પ્રયત્ન કરાયું છે, ઘણા લેકેને અર્થ કરવામાં એકાક્ષરી કોષની મદદ લેવી પડે તેમ છે. છતાં ઘણાં લોક અતિ રમણીય છે. પૂર્ણપ્રાસાદિક છે. દરેક (કુસુમાંજલિ પૂર્ણ થયા પછી ભિન્ન ભિન્ન પૂજન દ્રા દ્વારા એક એક શ્લોક બોલીને પૂજા કરવાની આવે છે તે એકે એક ગ્લાક યાદ કરવા લાયક છે અને તેની સુગમતા પણ ઘણી છે. જેમકે પહેલી કુસુમાંજલિ પછી “ચન્દન” લઈને જે વિલેપન કરવાનું છે. તેમાં જે શ્લોકનો પાઠ કરવાનું છે તેને અર્થ સુબોધ છતાં કેટલો મનોરમ છે ચંદનના વૃક્ષો ઉપર સર્પો હોય છે. સપ એ કેધનું પ્રતિક છે. કેધ અગ્નિને મિત્ર છે. એ સર્પોના નિરંતરના સહવાસ છતાં જે ચંદને પિતાને સ્વભાવશૈત્ય કદી પણ નથી ત્યાં તે ચંદનથી આ પૂજા હે. કેવી સુંદર અને રેચક ક૯૫ના છે. પછી બીજી કુસુમાંજલિ બાદ કેસરની પૂજા આવે છે તેમાં પણ કેસરને વણું લાલ છે. હવે સાહિત્યની પરિભાષામાં રાગને લાલ વર્ણવવામાં બારિ ૨ Jeducation na . w.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ "માપારदिनकरः જ આવે છે. પ્રભુએ નિર્મળ થાન વડે જે રાગને દૂર કર્યો તે રાગથી મુક્તિ મેળવવી છે માટે તે અંગ ઉપર રહીને સેવા ન કરતો હોય તેમ શોભે છે. ઉમેક્ષા અલંકારમાં કેવી અદ્ભુત સ્તુતિ છે ? એ પ્રમાણે ઘણે સ્થળે તે તે પ્લેકને તાર સ્વરે પાઠ કરતાં કરતાં અર્થ શૈધ થાય એમ છે. પણ જ્યાં તે તે બ્લોકના સરળ અર્થની સાથે નવીનતા જણાય છે. ત્યારે વાંચકને ચમત્કારનો અનુભવ થાય છે જેમકે દશમી કસમાંજલિ પૂર્ણ થયા પછી અગલછણા માટે જે બ્લેક છે તે અત્યંત સુંદર છે એ જ મજાને શ્લોક અગ્યારમી કુસુમાંજલિ પછી પુછપને લઈને બેલવાને છે. તેની કલ્પના અતિરમ્ય છે. વિશ્વમાં જ્યાં કારણ હોય ત્યાંજ કાર્ય હોય છે. જે ડાળ ઉપર પુછપ આ તેજ ડાળ ઉપર ફળ આવે છે. અને અહીં તો પૂ૫ પરમાત્માના મસ્તકે ચડે છે અને મોક્ષરૂપી ફળ ભક્તને પ્રાપ્ત થાય છે કેવી નવીન ક૯૫ના છે? આના કેટલાય ઈદ એવા મધુર ગેય છે કે જ્યારે તેનું સમસ્વરે સમુહગાન થતુ સાંભળીએ ત્યારે અર્થ ન જાણતાં હોય છતાં શ્રોતાને ઘણે આનંદ થાય છે, શ્રતિ મધુર પદાવલી શ્રવણ માત્રમાં પણ આનંદદાયી હોય છે. અપરાધ ક્ષમાપના, વગેરેના પડ્યો ઘણાં લલિત છે અને છેલ્લે જે કંડક ઇદ છે તે તે અદભુત છે, આ ગ્રન્થ ઘણાં સમયથી અપ્રાપ્ય હતા. અને ઉપગી તો અત્યંત હતો જ તેને ફરીથી સુલભ કરી આપવાનો યશ પૂજ્યપાદ આચાર્ય શ્રીવિજયનીતિપ્રભસૂરિજી મહારાજને છે. હવેના કાળમાં આવા સંસ્કૃત ગ્રન્થ પ્રતાકારે મુદ્રિત કરવાનું કામ કેટલું કપરૂ છે તે તો જે કામ કરે તેને જ જણાય તેવું છે. એવી વિષમતાઓ વચ્ચે પણ આવા ગ્રન્થ સુલભ બને છે તે વર્તમાન શ્રી સંઘનું સૌભાગ્ય સૂચવે છે. આ મળ્યાનુસાર વિધાન કરવાનો આગ્રહ રાખવો હિતાવહ છે. શુદ્ધિને આગ્રહ પણ હવેના કાળમાં અનિવાર્ય છે. આ ગ્રન્થ તેમજ કુસુમાંજલિ પ્રત્યેનો અહોભાવ પૂર્વકને અંગુલિનિર્દેશ પણ કરૂં છું. જ્ઞાન પંચમી ૨૦૩૮ પૂજ્ય આચાર્ય શ્રી વિજય હેમચંદ્રજૈન નગર જૈન ઉપાશ્રય } સુરિજી મહારાજનો શિષ્યાણું પાલડી અમદાવાદ-૭ મુનિ પ્રદ્યુમ્નવિજય ગણી. R Rી ૭ || Jan Education M anal w.jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ ભાઈ દ્રવ્યસહાયકની શુભ નામાવલિ રૂા. ૧૦૦૦૦-oo શામળાની પિળ જૈન ઉપાય તરફથી ગ્રન્થ છપાવવાના કાગળ-ભાવનગર શેઠ શ્રી ડોસા૫૦૦૦-૫ooo, ભાઈ અભેચંદ પિટી તરફથી મળ્યા છે. રા, ૧૭૫oo-૦૦ ૫, આચાર્ય મ, શ્રી વિજયચંદ્રોદમસુદીશ્વરજી મ. તથા પૂ. આ. ભ. શ્રી આ ઉપરાંત અગાઉથી નકલે નોંધાવનાર ભાગ્યવિજયઅશોકચંદ્રસૂરીશ્વરજી મ. ના સદુ શાળીની શુભ નામાવલિ, પદેશથી નીચેની વિગતે શેઠ સતીશભાઈ કાપડીયા શામળાની પિળ રૂા. ૫ooo-oo શેઠ મોતીશા ચંદભાયખલા ક, જે. હેમચંદ કે. મુંબઈ ૨૫oo-oo શાંતાકુંજ જૈન સંઘ. = જેઠાલાલ મુળજીભાઈ વાંકાનેર ૨૫oo-oo ઘાટકોપર જેન સંઘ મણીલાલ દોશી નાગપુર પooo-oo . ક, એલ. ટી. દફતરી મુંબઈ ૨૫૦૦-૦૦ ચોપાટી જૈન સંઘ .વીરચંદ મગનલાલ અજમેર મદ્રાસ ૧૭૫૦૦-૦૦ પટણી બ્રધર્સ મહુવા - રમેશ જે. પારેખ મુંબઈ રૂ. ૨૦૦૩-શ્રી સમરથ બેન પુસ્તક દ્રસ્ટ હા. બકુભાઈ રૂા. ૧૦૦૧–૦૦ , જેસર સંઘ હા, શાં, ક, મહેતા ઉપર જણાવેલ સર્વને આભાર માનવામાં આવે છે, ASESORASES CAUSA Jain Education anal wyjainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ दिनकरः ત્ર પ્રાસ્તાવિક માર: પ્રથમ વર્ષ”, આ સુત્ર સર્વ ધર્મને સર્વ જાતિને, સર્વ દષ્ટિએતૈતિક-સામાજીક રીતે માન્ય છે. આ ગ્રન્થ કઈ એક ધમ-જ્ઞાતિ-વણ કે આશ્રમને ઉદ્દેશીને લખાયેલ નથી. આસ્તિક (આત્માનું અસ્તિત્વ) વાદમાં માનતા દરેક દર્શનને માન્ય આચાર-સંસ્કારનું સિંચન-શિક્ષણ-ખુબ જ વિચારપૂર્વક અવિસંવાદીપણે આપવાનો પ્રયાસ કરવામાં આવ્યું છે. ગ્રન્થની પ્રસ્તાવના લખનાર “શાસ્ત્રી રમાપતિ મિશ્રે વિસ્તારથી એ સમજાવ્યું છે. પ્રથમ તીર્થકર શ્રી આદીશ્વર ભગવંતે-યુગલીક કાળમાં જે વખતે વણ–આશ્રમ-વિ-વ્યવસ્થાની જરૂર નહાતી) જન્મ પામેલ છતાં સમયાનુસારે-વર્ણવ્યવસ્થા રાજ્ય સ્થાપના-આશ્રમ વ્યવસ્થા વિ. ની સ્થાપના કરી અને તે અદ્યાપિ (કેટલાક ઉચિત-અનુચિત ફેરફારે છતાં) વ્યવહારમાં છે. પ્રસ્તાવનામાં જણાવ્યું છે કે નિગ્રન્થમૂલક તપાગચ્છમાંથી ખરતરગચ્છ ભેદ પડયા પહેલાં આ ગ્રન્થની રચના થઈ હોવાથી ક્રિયા-આવશ્યકવિધિ-ઉપધાન-યોગાનુષ્ઠાન-સર્વને આદરણીય છે, ગ્રન્થકર્તા શ્રી વર્ધમાનસૂરિ મહારાજશ્રી નેશ્વરસૂરિ મ. (કે જેઓને દુર્લભરાજે ખરતરનું બિરૂદ આપ્યું હતુ) ના ગુરુ હતા. જેમાં જુદી જુદી સંસ્થાઓ તરફથી ગ્રસ્થાનું પ્રકાશન કરવામાં આવે છે, તેમ આ પ્રન્થનું પ્રકાશન “ખરતરગચ્છ ગ્રન્થમાલા” તરફથી કરવામાં આવ્યું હતું, આ મન્થમાં આપવામાં આવેલ ક્રિયા અનુષ્ઠાન વિધિમાં શુદ્ધિની સારી રીતે કાળજી રાખવામાં આવી છે. ટેક. શાલી વચન જેનું ગણાય છે એવા ઉપાધ્યાયજી શ્રી યશોવિજ્યજી મહારાજે સ્તવનમાં ગાયું છે કે— “શાસ્ત્ર અનુસાર જે હક નવિ તાણીએ, નીતિ તપગચ્છની તે ભલી જાણીએ.. પૂ. શ્રી યશોવિજ્યજી ઉપાધ્યાય પૂ. શ્રી પદ્મવિજયજી મ. રૂપવિજયજી મ. પૂ. શ્રી વીરવિજયજી મ. વિગેરેએ પૂજાઓમાં ( ૮ છ કડ Jain Education Inter For Private & Personal use only Page #18 -------------------------------------------------------------------------- ________________ GUERRE UGLESTARIAGARA પણ આચાર દિનકરની સાક્ષીઓ ઘણે ઠેકાણે આપી છે. શ્રમણ-શ્રમણીના ગહન-પદવી વિ, માટેની વિધિઓ અત્યારે પ્રચલિત છે તે પ્રમાણે તે રીતે આપવામાં આવી છે. જેથી તે તે પ્રસંગે તે ઉપગી થાય. અત્યારે બીજા ભાગના શાંતિક-પૌષ્ટકવિધાન-પ્રાયશ્ચિત વિભાગ સુધી છપાવવામાં આવ્યું છે, તપવિધિ તથા આવશ્યકવિધિ-જુદી જુદી ભાષામાં ખંડ-ખંડ રૂપ એટલે કે ગુજરાતી-હીદીમાં તપાવેલી તરિકે તથા સામાયિક સૂત્ર-બે પ્રતિક્રમણ સૂત્ર-રૂપે ઘણાં બહાર પડયા છે. આ ગ્રંથના આ બન્ને વિભાગને સંસ્કૃત ભાષામાં ઘણે અપ પ્રમાણમાં ઉપયોગ થાય છે. છતાં આ બન્ને વિભાગ ભવિષ્યમાં અનુકૂળતાએ ૫ાવવા ભાવના રાખી છે. આ ગ્રન્થનું પુનર્મુદ્રણ "જય આચાર્ય મહારાજશ્રી વિજયચંદ્રોદયસૂરીશ્વરજી મ. ની સતત પ્રેરણા અને લાગણીને આભારી છે. અને તેઓશ્રી તથા આ. શ્રી અશોકચંદ્રસૂરિજીના સદુપદેશથી સારી એવી દ્રવ્યસહાય મળી છે. જેદ્રવ્યસહાયકોની શુભ નામાવલીમાં દર્શાવવામાં આવી છે. થથનું મુદ્રણ કરી આપવા બદલ શ્રી નવપ્રભાત પ્રી. પ્રેસવાળા શ્રી મણીલાલભાઈ તથા જગદીશભાઈ તેમજ સહકાર લાગણીપૂર્વક સહાયક કરનાર માસ્તર જસવંતલાલ ગીરધરલાલ વિ. પ્રત્યક્ષ પક્ષ રીતે સહકાર આપનાર સર્વને ધન્યવાદ શ્રી વિજયનીતિપ્રભસૂરિ. પ્રકાશકિય આચાર દિનાર માટે સારી એવી વ્યાખ્યા સમજુતી આ સાધના પૃષ્ઠોમાં આપવામાં આવી છે. તેથી કઈ વિશેષ જણાવવું રહેતું નથી. સંભવ છે કે કેઈપણ મુદ્રણ દેશ વિથી ભુલ અશુદ્ધિ રહી ગઈ હોય તે સુધારી ઉપયોગ કરવા વિનંતિ છે. પ્રકાશકે Jain Ecuation inte brary Page #19 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥९॥ SCEBOOK १९-२९ विषयमङ्गलाचरण पीठिका पोऽशसंस्कारान्तर्गतगर्भाधानसंस्कारविधि पुंसवन संस्कारविधि जन्मसंस्कार सूर्येन्दुदर्शनविधि अशनसंस्कार विधि षष्ठीसंस्कारविधि शुचिकर्मसंस्कारविधि नामकरणविधि अन्नप्राशनसंस्कारविधि अनुक्रमणिका प्रथमो विभागः पृष्ट | विषय कर्णवेधसंस्कारविधि चूडाकरणसंस्कारविधि उपनयनसंस्कारविधि अध्ययनारम्भविधि विवाहविधि व्रतारोपविधि अन्त्यसंस्कारविधि यत्याचार १२-१३ क्षुक्लकत्वविधि प्रवज्याविधि १५ अनुओगविधि १६ | उपस्थापनाविधि ३१-६१ ६२-६८ ६९-७२ ७३-७६ १४ ७६-८३ 5 ॥९॥ ८५-८८ Jain Education in For Private & Personal use only lanelibrary.org Page #20 -------------------------------------------------------------------------- ________________ STEREO- १३३-१४० १४०-१४४ १४५-१४८ १४९-१५२ १५३ योगोद्वहन विधि कालग्रहणविधि काल पलेक्वानो सज्झाय पठावबानो पाटली करवानो आवश्यक योगविधि यन्त्रसहितम् गणिपद प्रदान । प्रवर्तक पंन्यास उपाध्याय आचार्यपदविधि अहोरात्रचर्या ASEASURESAR द्वितीयो विभागः ८९-९१ | साधूनामृतुचर्या ९२-९४ व्याख्यानविधि अन्तसंलेखनाविधि ९४-९६ प्रतिष्ठाविधि क्रयाणकानि पूर्वविधि खातविधि शिलान्यास कूर्मप्रतिष्ठा स्नात्रादि-महोत्सव १०८-१२५ नंद्यावर्तस्थापना पूजा नवपदपूजा द्वितीयवलय-जिनमातरः १२५-२३२ । तृतीय वलय १६ विद्यादेव्यः १५४-१६३ १६४-१६७ १६७-१७० १७१-१७२ १७२-१७४ १७४-१७५ ROSAROKAR SARKAUG Jain Education Internal nelibrary.org Page #21 -------------------------------------------------------------------------- ________________ २१०-२११ आचारदिनकरः २१३ ॥१०॥ चतुर्थ वलय २४ लोकांतिकदेवो पञ्चम वलय ६४ इन्द्राः पष्ठ वलय ६४ इन्द्राण्यः सप्तम वलय २४ यक्षाः अष्टम वलय २४ यक्षिण्यः नवम वलय १० दिकपालाः दशम वलय ९ ग्रहाः । १क्षेत्रपाल) प्रकीर्णकअधिवासनाविधि २५ कुसुमाञ्जलयः अभिषेक-स्नानादि अष्टमङ्गल पूजा १७५-१७६ नन्द्यावर्त विसर्जन१७७-१८२ ग्रहशान्ति१८२-१८६ चैत्यप्रतिष्ठा १८६-१८८ कलश-प्रतिष्ठा१८८-१९९ ध्वज प्रतिष्ठा १९१-१९२ परिकर प्रतिष्ठा १९१-१९३ देवी प्रतिष्ठा १९४-१९६ क्षेत्रपालादि प्रतिष्ठा सिद्धमूर्ति प्रतिष्ठा देवतावसर प्रतिष्ठा २०६-२०८ मन्त्रपट्ट प्रतिष्ठा २०९ पित प्रतिष्ठा २१४ २१५-२१६ २१६-२१७ २१७-२१८ २१९-२२३ २२३ ला॥१०॥ Jan Education inte rnal T ainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १२ ॥ Jain ation Intert ग्रह प्रतिष्ठा चतुर्निकाय प्रतिष्ठा गृह-जलाशय प्रकीर्ण पूजा अधिवासनानि २२६ | शान्तिकविधि २२७ ग्रहनक्षत्र शान्ति२२७-२२८ पौष्टिकविधान२२८- २२९ | बलिविधान २२९ - २३२ | प्रायश्चितविधिः २३२-२३७ २३८-२४६ २३६- २४९ २५० २५०-२६५ ॥ १२ ॥ nelibrary.org Page #23 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ ११ ॥ Jain Education जरूरी सूचना आ प्रतमां पानु ९२ थी नोतरा देवानी विधिथी शरु थती. पाना १२० सुधीनी क्रियाविधि जे रीते आ० दि० मूण प्रतमां के तेना करतां वधारे व्यवस्थित अने परंपराथी प्रचलित जे हालमां पण जे रीते विधि करावाय छे ते रीते साधु साध्वीओने योगोद वहनमां अगत्यनी होवाथी अने आ विधि समजी शके एवी मिश्र भाषामां होवाथी ते प्रमाणे छपावी छे अने ते प्रकरणने आनुषंगिक छे स्यार पछी मूण प्रमाणे लीधी छे योगोद्वहनना यंत्रो आपवामां आव्या के जेथी क्रिया करावनारने सरणता रहे पानुं १५४ थी १६२ खातविधि, कुर्मन्यास, शिलास्थापन विधि, मूण प्रतमां नथी परंतु उपयोगी होवाथी आ प्रकरण उमेरवामां आवयुं छे.. ॥ ११ ॥ Page #24 -------------------------------------------------------------------------- ________________ श्री जिनायनमः। श्रीवर्द्धमानसूरिविरचितः। आचारदिनकरः। GARCASSOCCUSAGAR प्रथमोऽरुणोदयः। तत्वज्ञानमयो लोके आचारं यः प्रणीतवान् । केनापि हेतुना तस्मै नम आद्याय योगिने ॥१॥ आत्मान्तर्द्वानहेतोर्वा कारुण्यादथ देहिनाम् । य आचारं स्वयं चक्रे तं वन्देऽहन्तमादिमम् ॥२॥ तत्प्रसादात्सुखालोक्ये पथि तत्त्वोपयोगिनि । यो लोकाचारमाचख्यौ तस्मै सर्वात्मने नमः॥३॥ अनादितत्वज्ञातापि स्वस्य मोक्षप्रदोऽपि च । स्वयं चचाराचारं यो नमस्तस्मै स्वयंभुवे ॥४॥ यस्याः श्रुतेः परा वाणी पूजनात्परमाः श्रियः । तत्त्वालोकः परं ध्यानत्तस्या अहगिरे नमः ॥५॥ मा. दि.१ JainEducationalinal DI.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ दिनकरः दिनकर विभागः१ प्र. अरु. सर्वर्द्धयः सुसंज्ञानं कीर्तिर्यस्याः प्रसादतः। प्राप्यते क्षणमात्रेण तामम्बां प्रणमाम्यहम् ॥६॥ विद्वत्पर्षत्सु गर्जन्ति मादृशा यत्प्रसादतः। नमोऽस्तु गुरुपादेभ्यस्तेभ्य एव प्रतिक्षणम् ॥७॥ उपायकोटिभि व प्राप्यं यत्तत्त्वमुत्तमम् । सुप्राप्यं यत्प्रसादात्तत् तस्मै श्रीगुरवे नमः ॥ ८॥ सत्यज्ञानात्सुखालोक्यः पन्थाः कैवल्यकारणम् । तच्चाचारवतां नृणामुन्मीलति विशेषतः ॥९॥ आगर्भवासाद ज्ञातात्मा वृषभः परमः पुमान् । प्रविवेश यदाचारं तत्स प्रामाण्यमञ्चति ॥१०॥ इह हि केचिद्दर्शनमोहान्धधिय आहत १ सौगत २ विशेषिक ३ नैयायिक ४ सासय ५ चार्वाका ६ स्तत्त्वालोकना(मार्गा)नुसारिण एव अदृष्टतत्परमार्थाः सहृदयोपात्तप्रमातृप्रमेयप्रमाणप्रभावा आचारमेव तिरस्कुर्वन्ति । न तेषां वचः सद्भिः प्रमाणपथमुन्नेयं । यतः भगवानहन्नपि विदितसमस्तपरमार्थ आगर्भाद्राज्याभिषेकपर्यन्तसंस्कारान् स्वदेहेऽप्याविश्चकार । तथा च देशविरतिरूपे गृहिधर्म प्रतिमोबहनादिसम्यक्त्वारोपणरूपमाचारमाचीर्णवान् । तथा निमेषमात्रशुक्लध्यानप्राप्येऽपि केवले यतिमुद्रातपश्चरणादि दीर्घकालं कलयति स्म । तथा च समुत्पन्ने केवले चिदानन्दरूपोऽपि त्यक्तपरापेक्षः समवसरणरचनाधर्मदेशनाविहारगणधरस्थापनसंशयव्यवच्छेदादि विधत्ते स्म । तथा च तस्मिन्नपि भगवति परिनिर्वृते विडोजःप्रभृतयो वृन्दारकाः प्राणरहितस्यापि कनकर्मव्यवच्छिन्नस्य तच्छरीरस्य संस्कारस्तृपप्रभृत्याचरणमाचरन्ति । तद् ध्रुवमा १. 'शुभं' इति कचित्पाठः । सुखमिति पाठस्तु संगतः । २ 'ज्ञानात्मा' इति । ।।। । ___ Jan Educational Pow.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ S हतमते लोकोत्तरपुरुषाचीर्णत्वादाचारःप्रमाणं । तत्त्वानुवादेऽपि (य आश्रवः संवरश्च) आश्रवे शुभाशुभचारिणो मनोवाकायैः शुभाशुभं कर्म बध्नन्ति, अत एव आचाररूप आश्रवः संवरश्च द्रव्यभावभेदेन क्रियातत्त्यागादाचाररूप एव । सौगतानां च मते सुखासिकाप्रभृतयः शरीरकार्याचारा बुद्धार्चनरूपाश्च किया मन्त्रस्मरणादयश्च शून्यवादेऽप्याचारमश्चन्ति । वैशेषिकाणां च मते विशेषपरीक्षाचारो यः स एव पूर्वमाचारस्य स्थापनाहेतुः । यदुक्तं, नहि क्रियात्मिक परीक्षां विहाय विशेषज्ञानमिति । नैयायिकानां तु मते प्रमाणोपलंभरूपो न्याय इति । स च प्रमाणोपलंभो नहि क्रियाप्रतिपत्तिभिविना भूत इति तन्नैयायिकादिष्याचार एव प्रमाणं । साङ्कन्धानां तु तत्त्ववादे प्रकृतिपुरुषयोश्चोपभोगार्थः संयोगः पङ्ग्वन्धयोरिव स प्रथममेवाचारान्तर्भूतः। चार्वाकाणां तु मते सर्वत्र नास्तिवादे सर्व शुभमाचाररूपत्व एव प्रतिपाद्यते । तदेवं षट्स्वपि दर्शनेषु आचार एवं प्रमाणं । तदलं परमतालोकचिन्ताभिः । सांप्रतं प्रस्तुतकार्यसमर्थनाय स्वमतमेव प्रामाण्यं प्राप्यते । यदुक्तमागमे"नाणं सव्वत्थमूलं च साहा खंधा अदंसणं । चारित्तं च फलं तस्स रसो मुक्खो जिणोइओ॥१॥" अतश्च सिद्धान्तमहोदधिकल्लोलरूपं चारित्रव्याख्यानं केन वक्तुं शक्यते ? तथापि श्रुतकेवलिप्रणीतशास्त्रार्थलेशमवलम्ब्य किश्चिदाचारयोग्यं वचः प्रस्तूयते । स चाचारो द्वेधा यत्याचारो गृहस्थाचारश्च । यदुक्तं १ “शारीरिकाचारा" इत्यपि पाठः । २ शून्यमिति बहुषु पुस्तकेषु । ३ एवकारो भिन्नक्रमः प्रमाणमित्यस्याने द्रष्टव्यः । AROSASUR Jan Educati o nal Miw.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ प्राचार देनकरः BARSAE विभागः१ प्र. अरु. ।२॥ श्रयादिभिनिअडगमणधम्मो कि मग्गो मुक्खस्स "सावज्जजोगपरिवज्जणाओ सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपदो॥१॥" यतिधर्मो हि महाव्रतसमितिगुप्तिधारणपरीषहोपसर्गसहनकषायविषयजयश्रुतधारणबाह्याभ्यन्तरतपःकरणयोगैर्दुरासदो मोक्षस्य पन्थाः। गृहिधर्मश्च परिग्रहधारणसुखासिकायथेष्टविहारभोगोपभोगादिभिरौदारिकसुखलेशदायी न मोक्षदानायालंभूष्णुर्भवति । सोऽपि द्वादशव्रतधारणयतिजनोपासनाईदर्चनदानशीलतपोभावनासंश्रयादिभिरुपचीयमानो मोक्षप्रदानाय यतेरिव । यत उक्तमागमे __ "विसमोवि निअडगमणो मग्गो मुक्खस्स इह जईधम्मो । सुगमोवि दूरगमणो मिहत्थधम्मो वि मुक्खपहो ॥१॥" तथा च खद्योतदिनकरयोरिव सर्षपसुराचलयोरिव घटिकासंवत्सरयोरिव यूकागजयोरिव महदन्तरं गृहिधर्मयतिधर्मयोः। यत उक्तमागमे "जह मेरुसरिसवाणं खज्जोअरवीणं चंदताराणं । तह अंतरं महंतं जइधम्मगिहत्थधम्माणं ॥१॥" अत एव यतिधर्मग्रहणस्य पूर्वसाधनभूतमनेकसुरासुरयतिलिङ्गिप्रीणनपरं जिनार्चनसाधुसेवादिसत्कर्मपवित्रितं गृहिधर्म व्याचक्ष्महे । तत्रापि गृहिधर्मे पूर्व व्यवहारसमुद्देशः। ततश्च गृहस्थधर्मकथनं । व्यवहारोऽपि प्रमाणं । यतः-ऋषभाद्या अर्हन्तोऽपि गर्भाधानजन्मकालप्रभृति व्यवहारं समाचरन्ति । यत उक्तमागमे-“समणस्स णं भगवओ महावीरस्स अम्मा पिउणो पढमे दिवसे विइपडिक्कमणं करंति, तइए दि परवा च खद्योतदिनमावि दूरगमणो Jain Educat i onal Lolww.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ Jain Education वसे चंदसूरदंसणं कुणति, छडे दिवसे जागरिअं जागरंति; संपत्ते बारसाहदिवसे विरए” –— इत्यादि व्यवहारकर्म भगवद्भिरप्याचीर्णमागमे निर्दिष्टं च । यतः "ववहारोवि हु बलवं जं बंदइ केवलीवि छउमत्थं । आहाकम्मं भुंजइ तो ववहारं पमाणं तु ॥ १ ॥ " लौकिकेऽपि - "चतुर्णामपि वेदानां धारको यदि पारगः । तथापि लौकिकाचारं मनसापि न लङ्घयेत् ॥ १ ॥" अत एव प्रथमं गृहस्थव्यवहारधर्माचरणाद्युपदर्श्यते । ततश्च साङ्गं यतिधर्मव्याख्यानम् । "मोहान्धकारनिर्मलयतिगृहस्थादिदर्शनविधायि । आचारदिनकराख्यं शास्त्रं प्रस्तूयते पुण्यम् ॥ १ ॥ " आदौ गृहस्थधर्मकथने षोडश संस्काराः । तद्यथा, - "गर्भाधानं १ पुंसवनं २ जन्म ३ चन्द्रार्कदर्शनम् ४ । क्षीराशनं ५ चैव षष्ठी ६ तथा च शुचिकर्म ७ च ॥ १ ॥ तथा च नामकरण ८ मन्नप्राशन ९ मेव च । कर्णवेधो १० मुण्डनं ११ च तथोपनयनं १२ परम् ॥ २ ॥ पाठारंभ १३ विवाहश्च १४ व्रतारोपो१५ ऽन्तकर्म च १६ । अमी षोडशसंस्कारा गृहिणां परिकीर्तिताः ॥३॥ ब्रह्मचर्यं ९ क्षुल्लकत्वं २ प्रब्रज्यो ३ स्थापना ४ तथा । तथा च योगोद्वहनं ५ वाचनाग्रहणं ६ तथा ॥४॥ ततश्च वाचनानुज्ञा ७ सोपाध्यायपदस्थितिः ८ । आचार्यपदयुक्तिश्च ९ प्रतिमोहनं १० तथा ॥ ५॥ तिनी व्रतदानं च ११ प्रवर्त्तिनीपदक्रमः १२ । महत्तरापदाचारो १३ दिनरात्रिस्थितिर्द्वयोः १४ ॥ ६ ॥ २ jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः१ प्र. अरु. RAMESSACROSS ऋतुस्थितिश्च सव्याख्या १५ मरणस्य विधिः पुनः १६ । द्वाराणि षोडशैतानि यत्याचारे प्रदर्शयेत् ॥ ७ ॥ प्रतिष्ठा बिम्बचैत्यादेः१शान्तिक पौष्टिकं ३ बलिः४। प्रायश्चिविधि ५ श्चैवावश्यकस्य विधिस्तथा॥६॥ तपोविधिस्त्रिविधोऽपि ७ पदारोपणमेव ८ च । गृहिसाध्वोः समानानि द्वाराण्यष्ट प्रकीर्तयेत् ॥९॥ चत्वारिंशत्प्रक्रमाश्च तावन्त उदया इह । शास्त्र आचारसूर्याख्ये अंदर्यन्ते क्रमादतः॥१०॥ गर्भाधानोदये चाये १ तत्कर्माचरणं परम् । शान्तिदेव्याः परो मन्त्रो वेदस्थापनमेव च ॥११॥ द्वितीये २ ऽप्युदये व्याख्या कृता पुंसवनस्य च । जातकर्म तृतीय३ च मूलादिषु सूचितम् ॥१२॥ चतुर्थे ४ ऽर्कचन्द्रदृष्टिः पञ्चमे ५ क्षीरभोजनम् । षष्ठे ६ षष्ठी जीगरणं मातृणां पूजनं तथा ॥१३॥ सप्तमे ७ शुचिकमैव नामकर्म तथाष्टमे ८ । ग्रहलग्नादिपूजा च मण्डलीपूजने विधिः ॥ १४॥ . नवमे ९ अन्नप्राशनं च दशमे १० कर्णवेधनम् । एकादशे ११ मुंण्डनं च द्वादशे १२ चोपनीतता ॥१५॥ जीनोपवीतव्याख्यानं तद्विधिव्रतवन्धनम् । व्रतादेशस्तद्विसर्गो गोदानं व्रतधारणम् ॥१६॥ चतुर्णामपि वर्णानां संस्कारे व्रतशिक्षणम् । शद्रस्य चोत्तरीयादि बटूकरणमेव च ॥ १७॥ त्रयोदशे १३ पाठविधिश्चतुर्दशमे १४ एव च । विवाहोऽष्टप्रकारश्च प्राजापत्यस्य विस्तरः॥ १८ ॥ तैलस्नानादिकविधिर्वेदिस्थापनजो विधिः । पूजा कुलकराणां तथाऽग्निस्थापन पुनः॥१९॥ १ मागमो मात्रापूर्तिकृते कृत ऐच्छिकः । ___Main Education ins tal Shainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ Jain Education Inters अग्निसन्तर्पणं चैव तथार्घ्यविधिरुत्तमः । लाजमोक्षप्रदानं च गणिकानां विवाहनम् ॥ २० ॥ ततः पञ्चदशे १५ चैव सम्यक्त्वारोपणं परम् । द्वादशवतरोपश्च प्रतिमोहनं तथा ।। २१ ।। उपधानतपश्चापि मालारोपणजो विधिः । परिग्रहप्रमाणं च गृहिणां युनिशास्थितिः ॥ २२ ॥ अर्हत्पूजाविधिः श्रेष्ठो लघुस्नात्रविधिः शुभः । दिक्पालानां ग्रहाणां च पूजनं तत्र वै लघु ॥ २३ ॥ उपधानादि नन्दिश्च षोडशे १६ मृत्युजो विधिः । तत्र चाराधना श्रेष्ठा चतुःस्सरणमेव च ॥ २४ ॥ क्षामणा चैव संस्कारः कथितो गृहमेधिनाम् । तथा च सप्तदशमै १७ ब्रह्मचर्यविधिः परः ॥ २५ ॥ अष्टादशे १८ क्षुल्लकत्वमेकोनविंश १९ एव च । व्रतयोग्यायोग्ययुक्ति गृहत्यागविधिः पुनः ।। २६ ।। प्रव्रज्याग्रहणं चैव तथा विंशोदये २० पुनः । उत्थापना व्रतोच्चार एकविंशे २१ तथैव च ॥ २७ ॥ योगोद्रहनयुक्तिश्च कालग्रहणजो विधिः । स्वाध्यायप्रस्थापनं च क्षमाश्रमणयोजना || २८ ॥ कायोत्सर्गा वन्दनानि सङ्घट्टचोक्तपानकम् । क्रिया प्रतिदिनं चैव योगानां सार्द्धवार्षिकी ॥ २९ ॥ द्वाविंशे २२ वाचनायुक्तिस्त्रयोविंशे २३ यथाविधि । वाचनाचार्यपदप्राप्तिश्चतुर्विशे २४ तथैव च ॥ ३० ॥ उपाध्यायपदारोपः पञ्चविंशे २५ ततः परम् । आचार्यपदयुक्ति गुणा दोषाश्च तद्भवाः ॥ ३१ ॥ षड्विंशे २६ प्रतिमानां च वहनं व्रतधारिणाम् । सप्तविंशे २७ व्रतिनीनां व्रतदानमनुत्तरम् ॥ ३२ ॥ अष्टाविंशे २८ प्रवर्त्तिन्याः पदक्रमविशेषणम् । एकोनत्रिंशत्तमें २९ च महत्तरापदं गुणाः ॥ ३३ ॥ १ स्मरणमिति क्वचित् पाठः । nelibrary.org Page #31 -------------------------------------------------------------------------- ________________ आचारः दिनकर : 11 8 11 Jain Education In त्रिंशत्तमे ३० व्रतिनां च व्रतिनीनां च सर्वथा । दिनरात्रिस्थितिखोपकरणानां च कीर्त्तनम् ॥ ३४ ॥ एकत्रिंशत्तमे ३१ साधुव्रतिन्योर्ऋतुजा स्थितिः । विहारलोचयुक्तिव व्याख्यानविधिरेव च ॥ ३५ ॥ aria ३२ एवैषां मरणस्य विधिः परः । त्रयस्त्रिंशत्तमे ३३ देवचैत्यगेह जलात्मनाम् ॥ ३६ ॥ प्रतिष्ठा विस्तरादन्या तथा चैवाधिवासना । आहानं सर्वदेवानां पूजास्थापनमेव च ॥ ३७ ॥ वृहत्स्ना विधिश्चैव नन्द्यावर्त्तादिपूजनम् । कङ्कणच्छोदनं चैव मङ्गलाष्टक पूजनम् ॥ ३८ ॥ क्रयाणकानि खरसानि ३६० मितानि शुभानि च । चतुस्त्रिंशत्तमे ३४ शान्तिकर्म सर्वार्चनान्वितम् ॥ ३९ ॥ ग्रहनक्षत्रशान्तिश्च तथा मूलादिशान्तिकम् । पञ्चत्रिंशत्तमे ३५ शान्तिपौष्टिकं कर्म सत्तमम् ॥ ४० ॥ षटूत्रिंशत्तमके ३६ ज्ञेयं बलिकर्म सुशोभनम् । सप्तत्रिंशत्तमे ३७ प्रायश्चित्तयुक्तिरनुत्तरा ॥ ४१ ॥ આ પ્રકરણમાં ગ્રંથકર્તાએ સ શ્રેષ્ઠ રસાધ` કે જે અરિહંત ભગવ'તાએ મુખ્ય બતાવેલ છે તેની ઉત્તમતા તથા જે આ શ્રેષ્ટ મા ન રવીકારી શકે તેને માટે શ્રાવક-ધર્મની વ્યાખ્યા પણ બતાવી છે, આ બે સિવાય મેક્ષાની સાધના બની શકતી નથી—એ બેમાં પણ સાધુધને સૂર્યની અને શ્રાવક ધમ ને આગિયા જીવડાની ઉપમા આપી તેનુ' અંતર બતાવ્યું છે—અને ઉચ્ચકક્ષામાં પહેાંચવા માટે આચાર–વ્યવહારનુ' ઉચિતપણુ' બતાવ્યુ` છે. વિકાસ માટે અનાયએ ઉપયેગી પગથિયુ છે—અને એ માટે ગ્રંથકર્તાએ યારે વર્ણો કઇ રીતે વ્યવહાર સાચવે તે બતાવ્યું છે. પીઠિકામાં ચાલીરા ઉદયના નામપૂર્વક અનુક્રમ બતાવ્યે છે. શરૂઆતમાં જ સ્પષ્ટતા કરી છે કે, विभागः १ प्र. अरु. ॥ ४ ॥ jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ जीतकल्पभवा साधुगृहियोग्यार्थशोधिनी । दुःकर्मणां च बाध्यानां शोधनं प्रोक्तमुत्तमम् ॥ ४२।। अष्टात्रिंशत्तमे ३८ चैव सदावश्यकजो विधिः। सामायिकचतुर्विशस्तववन्दनकादिषु ॥४३॥ प्रतिक्रमणकायोत्सर्गप्रत्याख्यानविचारणम् । एषां च योजना सर्वा व्याख्या विकृतिकादिषु ॥४४॥ व्याख्या पाक्षिकसूत्रस्य यतिश्रावकसूत्रयोः। शक्रार्हत्स्तुतिसिद्धादिस्तोत्रव्याख्यानमेव च ॥ ४५ ॥ व्याख्यानं वन्दनादीनां क्षामणालोचनास्वपि । स्थापनाचार्यमानं च कालदण्डादिमानकम् ॥ ४६॥ एकोनचत्वारिंशे २९ च त्रिविधोऽपि तपोविधिः । चत्वारिंशत्तमे ४० चैव पदारोपो महत्तमः॥४७॥ व्रतिनां ब्राह्मणानां च क्षत्राणां राज्यजा स्थितिः। सामन्तमण्डलेशादिमच्यादिपयोजनम् ॥ ४८॥ तथा च वैश्यशूद्रादेः साङ्घ-पत्यपदस्थितिः । शूद्राणां कोर्त्तनं चैव सर्वेषां नामकीर्तनम् ॥ ४९ ॥ चत्वारिंशत्प्रमाणेषूदयेष्वेवं निदर्शनम् । अस्मिन् दिनकरापेक्षे चोदयस्थितिकारणम् ॥५०॥ अत्र शास्त्रे यदुक्तं तत्सर्वमर्हन्मताश्रितम् । मिथ्यादृशां व्यवहारो न मनागपि दर्शितः ॥५१॥ વ્રતાપ-(૧પમ ઉદય.) સિવાયની વ્યવહાર ક્રિયા વિધિ સાવધાના ત્યાગી એવા સાધુઓ કરાવે નહિ. સેળ ઉદય સુધી આ વિધાન છે. આ પંદર ઉદયમાં દર્શાવેલ વિધિ–ગૃડરથ શ્રાવક–જાણકાર–અને આ ગ્રંથમાં પ્રથમ દર્શાવેલ યોગ્યતા પ્રાપ્ત કરનાર-કરાવે–ત્રતાપ ત્યાગી નિગ્રન્થ ગુરૂ કરાવે. १ 'बाह्यानां' इत्यपि पाठः । Jain Education interno KGenelibrary.org Page #33 -------------------------------------------------------------------------- ________________ आचारः दिनकर : ॥ ५॥ Jain Education In आचारशास्त्रमित्यत्र वैदुष्यादि न दर्शिनम् । भूयात्सुखेन व्याख्येयं साधूनामिति चिन्तया ॥ ५२ ॥ बृहत्स्नाविधौ किञ्चिद्यमकादिकमीरितम् । मूढेन कृतमित्येवं मा जानन्तु विचक्षणाः ॥ ५३ ॥ अस्मिन् यश्च यथारूपः पाठः उच्चारणादिकः । स तथैवोदितो वालावबोधार्थ न मोढयतः ॥ ५४ ॥ अस्मिंश्चत्वारिंशतैवाधिकारैस्तत्वालोके पीटिकां योजयित्वा । ग्रन्थे ज्ञेयानुष्टुभामेव सङ्ख्या व्योमव्योमेषुद्विचन्द्र १२५०० प्रमाणा ११४ अ० २५ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे संबन्धकारी शास्त्रपीठिकाभिधायिकीर्तनो नामारुणोदयः पूर्णः प्रथमः ॥ १ ॥ इति प्रथमोऽरुणोदयः । प्रथम उदयः । " व्रतारोपं परित्यज्य संस्कारा दश पञ्च च । गृहिणां नैव कर्त्तव्या यतिभिः कर्मवजितैः ॥ १ ॥” यत उक्तमागमे "विजयं जोइस चैव कम्मं संसारिअं तहा । विज्जामंतं कुणतो अ साहू होइ विराहओ ॥ १ ॥ " १ व्योमध्यो माज्ञेषु १५२०० इत्यपि पाठ: । विभागः १ गर्भाधानं ॥ ५ ॥ Page #34 -------------------------------------------------------------------------- ________________ CARR ते पश्चदश गृहस्थसंस्काराः केन कर्तव्याः ? इत्युच्यते“अर्हन्मन्त्रोपनीतश्च ब्राह्मणः परमाईतः । क्षुल्लको वात्तगुर्वाज्ञो गृहिसंस्कारमाचरेत् ॥१॥" प्रथमं गर्भाधानसंस्कारविधिः ॥ १॥ स यथा "सखाते पश्चमे मासे गर्भाधानाइनन्तरम् गर्भाधानविधिः कार्यो गुरुभिहमेधिभिः॥१॥ गर्भाधाने पुंसवने जन्मन्याहानके तथा । शुद्धिर्मासदिनादीनामालोक्यावश्यकर्मणि ॥२॥ जवणश्च करः पुनर्वस निऋते च सपुष्यको मृगः। रविभूसुतजीयवासराः कथिताः पुंसवनादिकर्मसु ॥३॥ अतश्च पञ्चमे मासे शुभतिथिवारःषु पतिचन्द्रबलायवलोक्य देशविरतो गुरुः कृतस्नानो बद्धधम्मिल्लो धृतोपवीतोत्तरासङ्गो धौतनिवसनपरिधानो वृतपञ्चकक्षश्चन्दनतिलकाशितललाटः सुवर्णमुद्रिकाङ्कितसावित्रीका प्रकोष्ठबद्धपञ्चपरमेष्ठिमन्त्रोद्दिष्टपञ्चग्रन्थियुतः सदर्भकौसुम्भसूत्रकङ्कणो रात्र्युपासितब्रह्मवतः कृतोपवासाचाम्लनैविकृतिकैकासनादिप्रत्याख्यानः संप्राप्ताजन्मयतिगुर्वनुज्ञो जैनब्राह्मणः क्षुल्लको वा गृहिणां संस्कारकर्म (कारयितुमर्हति । १ भ्रन्त वितण्यर्थोऽत्र कृञ् । EARS lain Educatio n al For Private &Personal use only . w.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ आचारः दिनकरः विभागः१ गर्भाधानं उक्तं च यतः "शान्तो जितेन्द्रियो मौनी दृढसम्यक्त्ववासनः । अर्हत्साधुकृतानुज्ञः कुप्रतिग्रहवर्जितः ॥१॥ जितक्रोधलोभमायः कुलीनः सर्वशास्त्रवित् । अविरोधः कृपालुश्च समभूपतिदुर्गतिः ॥ २॥ 'स्वाचारं प्राणनाशेप्यमुश्चन्नश्चितचेष्टितः । अखण्डिताङ्गः सरलः सदोपासितसदगुरुः ॥३॥ विनीतो बुद्धिमान क्षन्ता कृतज्ञः शौचवान् द्विधा । गृहिसंस्कारकार्येषु युज्यते गुरुरीदृशः ॥४॥" ईदृशो गुरुर्गर्भाधानकर्मणि पूर्व गुविण्याः पतिमनुजानीयात् । स च गुर्विणीपतिर्नखशिखान्तं स्नातो धृतशुचिवस्त्रो निजवर्णानुसारधृतोपवीतोत्तरीयोत्तरासङ्गः प्रथममहत्पतिमां शास्त्रोक्तबृहत्स्नपनविधिना स्नपयेत् । तच्च स्नात्रोदकं शुभे भाजने स्थापयेत् । ततश्च जिनप्रतिमां गन्धपुष्पधूपदीपनैवेद्यगीतवादित्रैः शास्त्रोदितैः पूजयेत् । पूजान्ते गुरुर्मुर्विणीमविधवाकरैर्जिनस्नानोदकैरभिषेचयेत् । ततश्च सर्वजलाशयजलानि संमील्य सहस्रमूलचूर्ण प्रक्षिप्य शान्तिदेवीमन्त्रेणाभिमन्त्रयेत् । तद्गतिस्तोत्रेण वा । शान्तिदेवीमन्त्रो यथा-"ॐ नमो निश्चितवचसे भगवते पूजामर्हते जयवते यशस्विने यतिस्वामिने सकलमहासंपत्तिसमन्विताय त्रैलोक्यपूजिताय सर्वासुरामरस्वामिसंपूजिताय अजिताय भुवनजनपालनोद्यताय सर्वदुरितौघनाशनकराय सर्वाशिवप्रशमनाय दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय, तस्येति नाममन्त्रस्मरणतुष्टा भगवती तत्पदभक्ता १ गर्भिण्याः । ___Jan Education a l Jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ -SAHARSAURUSSELS विजया देवी। ॐ हीं नमस्ते भगवति विजये, जय जय परे परापरे जये अजिते अपराजिते जयावहे सर्वसवस्य भद्रकल्याणमङ्गलप्रदे, साधूनां शिवतुष्टिप्रदे, जय जय, भव्यानां कृतसिद्धे सत्त्वानां निवृतिनिर्वाणजननि अभयप्रदे स्वस्तिप्रदे भविकानां जन्तूनां, शुभप्रदानाय नित्योद्यते सम्यग दृष्टीनां, तिरतिमतिबुद्धिप्रदे जिनशासनरतानां शान्तिप्रणतानां जनानां श्रीसंपत्कोत्तियशोवद्धिनि, सलिलात् रक्ष रक्ष, अनिलात् रक्ष रक्ष, विषधरेभ्यो रक्ष रक्ष, राक्षसेभ्यो रक्ष रक्ष, रिपुगणेभ्यो रक्ष रक्ष, मारीभ्यो रक्ष रक्ष, चौरेभ्यो रक्ष रक्ष, ईतिभ्यो रक्ष रक्ष, श्वापदेभ्यो रक्ष रक्ष, शिवं कुरु कुरु, शान्ति कुरु कुरु तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, स्वस्ति कुरु कुरु, भगवति, गुणवति, जनानां शिवशान्तितुष्टिपुष्टिस्वस्नि कुरु कुरु, । ॐ नमो २हूं हः यःक्षः ह्रीं फैट् फट् स्वाहा । अथवा ॐ नमो भगवतेऽहते शान्तिस्वामिने सकलातिशेषकमहासंपत्समन्विताय त्रैलोक्यपूजिताय नमः शान्तिदेवाय सर्वामरससमूहस्वामिसंपूजिताय भुवनपालनोद्यताय सर्वदुरितविनाशनाय सर्वाशिवपशमनाय सर्वदुष्टग्रहभूतपिशाचमारिडाकिनीप्रमथनाय नमो भगवति विजये अजिते अपराजिते जयन्ति जयावहे सर्वसङ्घस्य भद्र कल्याणमङ्गलप्रदे साधूनां शिवशान्तितुष्टिपुष्टिस्वस्तिदे भव्यानां सिद्धिवृद्धिनितिनिर्वाणजननि, सत्त्वानामभयप्रदाननिरते, भक्तानां शुभावहे, सम्यादृष्टीनां धृतिरतिबुद्धिप्रदानोद्यते, जिनशासननिरतानां श्रीसंपत्कीर्तियशोदिनि, रोगजलज्वलनविषविषधरदुष्टज्वरव्यन्तररा १ 'भक्तानां' इत्यपि पाठः । २ फु फु इति बहुषु पुस्तकेषु । आ. दि.२ Jain Education Inter relibrary.org Page #37 -------------------------------------------------------------------------- ________________ आचारः दिनकरः क्षसरि पुमारिचौरेतिश्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष, शिवं कुरु २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु || विभागः स्वस्ति कुरु २ भगवति श्रीशान्तितुष्टिपुष्टिस्वस्ति कुरु २ ॐ नमो नमः हूं हूः यः क्षः ह्रीं फट् स्वाहा । गर्भाधान अनेन मन्त्रेण पूर्वोक्तेन वा न स सहस्रमूलिकं सर्वजलाशयजलं सप्तवारमभिमन्य सपुत्रसधवाकरः मङ्गलगीतेषु गीयमानेषु गुर्विणी स्नपयेत् । ततश्च गुविण्या गन्धानुलेपनं सदशवस्त्रपरिधानं यथासंपच्याभरणधारणं कारयित्वा पत्या सह वस्त्राञ्चलग्रन्थिवन्धनं विधाय पतिवामपाचे गुर्विणी शुभासने कृतस्वस्तिकमाङ्गल्ये निवेशयेत् । ग्रन्थियोजनमन्त्रः-"ॐ अहं, स्वस्ति संसारसंबन्धबद्धयोः पतिभार्ययोः । युवयोरवियोगोऽस्तु भववासान्तमाशिषा १" विवाहं वर्जयित्वा सर्वत्र अनेनैव मन्त्रेण दंपत्योग्रंन्थि बध्नीयात् । ततो गुरुस्तस्याः पुरः शुभे पट्टे पद्मासनासीनो मणिस्वर्णरूप्यताम्रपत्रपात्रेषु सजिनस्नात्रजलं तीर्थोदकं संस्थाप्य कुशाग्रपृषतैः आर्यवेदमन्त्रैर्गुर्विणीमभिषिञ्चत् । तथा आर्यवेदमन्त्रो यथा-"ॐ अहं जीवोऽसि जीवतत्त्वमसि प्राण्यसि प्राणोऽसि, जन्म्यसि, जन्मवानसि, संसार्यसि, संसरन्नसि, कर्मवानसि, कर्मबद्धोऽसि, भवभ्रान्तोऽसि, भवसंबिभ्रमिषुरसि, पूर्णाङ्गोऽसि, पूर्णपिण्डोसि, जातोपाजोऽसि जायमानोपाङ्गोऽसि, स्थिरो भय, नन्दिमान भव, वृद्धिमान् भव, पुष्टिमान् भव, ध्यातजिनो भव, ध्यातसम्यक्त्वो भव, तत्कुर्या न येन पुनर्जन्मजरामरणसङ्कुलं संसारवासं गर्भवासं प्राप्नोषि अहं ॐ" इति मन्त्रेण दक्षिणकरघृतकुशाग्रतीर्थोदकबिन्दुभिः सप्त- 1 ॥७॥ १ शूकशलभादय ईतयः । २ अधिकः । ३ रूपेण रचनया वा समस्तेन वा विजातीयस्तादृशवसनान्तरविशिष्टो वा प्रान्तो दशा । ४ पुनरुक्तिः स्पष्टार्थाः । १०+96 Jain Education inte For Private & Personal use only dibrary.org Page #38 -------------------------------------------------------------------------- ________________ OSASTOSOSLARARASHISHA वेलं गुर्विणी शिरसि शरोरे अभिषिञ्चेत् । ततः पञ्चपरमेष्ठिमन्त्रपठनपूर्व दंपती आसनादुत्थाप्य जिनप्रतिमापार्श्व नीत्वा शक्रस्तवपाठेन जिनवन्दनं कारयेत् । यथाशक्त्या फलवस्त्रमुद्रामणिस्वर्णादि जिनप्रतिमाये ढौकयेत । ततश्च गुर्विणी गुरवे स्वसंपत्त्या वस्त्राभरणद्रव्यस्वर्णादिदानं दद्यात् । ततश्च गुरुः सपतिकां गुर्विणी-18|| माशीर्वादयेत् । यथा-"ज्ञानत्रयं गर्भगतोऽपि विन्दन् संसारपारकनिबद्धचित्तः । गर्भस्य पुष्टिं युवयोश्च तुष्टिं युगादिदेवः प्रकरोतु नित्यम् ॥१॥" ततश्च आसनादुत्थाप्य ग्रन्थि वियोजयेत् । ग्रन्थिवियोजनमन्त्रः"ॐ अह-ग्रन्थो वियोज्यमानेऽस्मिन् स्नेहग्रन्थिः स्थिरोऽस्तु वाम् । शिथिलोऽस्तु भवग्रन्थिः कर्मग्रन्थिढी-13 कृतः॥१॥" इति मन्त्रेण ग्रन्थि वियोज्य धर्मागारे दंपतिभ्यां सुसाधुगुरुवन्दनं कारयेत् । साधुभ्यो निर्दोषभोजनवस्त्रपात्रादि दापयेत् । इति गर्भाधानसंस्कारविधिः । ततः स्वकुलाचारयुक्त्या कुलदेवतागृहदेवतापुरदेवतादिपूजनं । इह यदुक्तं जैनवेदमन्त्रा इति तत्प्रतिपाद्यते । यदादिदेवतनूज आदिमश्चक्री भरतो धृतावधिज्ञानः श्रीमयुगादिजिनरहस्योपदेशप्राप्तसम्यक्तज्ञानः सांसारिकव्यवहारसंस्कारस्थितये अर्हनिदेशमाप्य माहनान धृतज्ञानदर्शनचारित्ररत्नत्रयकरणकारणानुमतित्रिगुणत्रिसूत्रमद्राडितवक्षःस्थलान् पूज्यानकल्पयत् तदा च निजवैक्रियलब्ध्या चतुर्मुखीभूय वेदचतुष्कमुच्चार । तद्यथा-संस्कारदर्शनं १ संस्थानपरामर्शनं २ तत्त्वावबोधः ३ विद्याप्रबोध ४ इति । चतुरो वेदान् सर्वनयवस्तुमकीर्तकान्लाहमानपाठयत् । ततश्च ते माहनाः १ अवच्छेदस्सप्तम्यर्थः शिरोबच्छेदेन गर्भिणी सिच्चेदित्यर्थः शरीरशब्दोवषयवार्थकः । २ ताभ्यामिति शेषः । ३ सम्यक्त्वेति पाठोपि । Jain Education Deal Jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥८॥ ARRORGAR 424 ससतीर्थङ्करतीर्थ यावद धृतसम्यक्त्वाः आर्हतानां व्यवहारोपदेशेन धर्मोपदेशादि वितेनुः । ततश्च तीर्थे व्य-8 विभाग वच्छिन्ने तत्रान्तरे ते माहनाः प्राप्तप्रतिग्रहलोभास्तान वेदान् हिंसाप्ररूपणसाधुनिन्दनगर्भतथा ऋग्यजुःसा- पुंसवनसं माथर्वनामकल्पनया मिथ्याइष्टितां निन्युः। ततश्च साधुभिर्व्यवहारपाठपराङ्मुखैस्तान् वेदान् विहाय जिनप्रणीत आगम एव प्रमाणतां नीतः। तेष्वपि ये माहनाः सम्यक्त्वं न तत्यजुः तेषां मुखेष्वद्यापि भरतप्रणीतवेदलेशः कर्मान्तरव्यवहारगतः श्रूयते, स चात्रोच्यते । यत उक्तमागमे-"सिरिभरहचक्कवट्टी आरियवेआण विस्सुओ कत्ता । माहणपढणथमि णं कहि सुहझाणववहारं ॥१॥ जिणतित्थे वुच्छिन्ने मित्थित्ते माहणेहिं ते ठविआ। अस्संजआणपूआ अप्पाणं कारिआ तेहिं ॥२॥ पञ्चावृतं स्नात्रवस्तु सर्वतीर्थोद्भवं जलम् । सहस्रमूलं दर्भश्च कौसुम्भं सूत्रमेव च ॥३॥ द्रव्यं फलानि नैवेद्यं सदशं वसनद्वयम् । शुभमासनपर्ट च स्वर्णताम्रादि भाजनम् ॥४॥ वाद्यं च सधवा नार्यः पतिश्चापि समीपगः। गर्भाधानस्य संस्कारे वस्तून्येतानि कल्पयेत् ॥५" इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने गर्भाधानसंस्कारकीतनो नाम प्रथम उदयः ॥१॥ ॥८॥ २ अवेदयदित्यर्थः । ३ तेषां वेदानामिति कञ्चित्समर्थनीयः पाठः । Jain Education Inter nelibrary.org Page #40 -------------------------------------------------------------------------- ________________ द्वितीय उदयः। अथ पुंसवनसंस्कारविधिः ॥ २॥ गर्भादष्टमे मासे व्यतीते पूर्णेषु सर्वदोहदेषु सञ्जाते साङ्गोपाऊँ गर्भे तच्छरीपूर्णीभावप्रमोदरूपं स्तन्योत्प- | त्तिसूचकं पुंसवनकर्म कुर्यात् । तत्र नक्षत्रवारादि यथा-"मूलं पुनर्वसू पुष्यो हस्तो मृगशिरस्तथा। श्रवणः कुजगुर्वर्का वारा:पुंसवने मताः॥१॥ षष्ठे मास्यथवाष्टमे तदधिपे वीर्योपपन्ने विधौ चेष्टे दृष्टतनौ नृनामभगते पुंलग्नभागेऽपि च । धीधर्माख्यचतुष्टयेऽमरगुरौ पापैस्तु तद्वाह्यगैर्मृत्युद्वादशवर्जितैश्च मुनिभिः सीमन्तकर्म स्मृतम् ॥२॥"रिक्ता दग्धाः क्रूरा अहस्पृशः अवमाः षष्ठयष्टमीद्वादश्यमावास्यास्तिथीर्वजयित्वा गण्डान्तोपहतनक्षत्राशुभनक्षत्रवर्जिते दिने पूर्वोक्तनक्षत्रवारसहिते पत्युश्चन्द्रबले पुंसवनमारभेत। तद्यथा-गुरुः पूर्वोक्तरूपस्तद्वेषः पत्यौसमीपगगे असमीपगे वा गर्भाधानकर्मणोऽनन्तरं धारिततवस्त्रवेषां तस्केशवेषां गुर्विणी निशाचतुर्थप्रहरे सतारके गगने मङ्गलगानमुखीभिः सभूषणाभिरविधवाभिरभ्यङ्गोदर्तनजलाभिषेकैः स्नपयेत। ततश्च जाते प्रभाते तां गुर्विणी भव्यवस्त्रगन्धमाल्यभूषणभूषितां साक्षिणीं विधाय गृहाहत्प्रतिमां तत्पतिना वा तद्देवरेण वा तत्कुल्येन वा स्वयं गुरुः पञ्चामृतस्नात्रेण बृहत्स्नात्रविधिना स्नपयेत् । ततः सहस्रमूलीस्नानं प्रतिमायाः कुर्यात्। तत्तीर्थोदकस्नात्रंच तत्सर्व स्नात्रोदकं स्वर्णरूप्यताम्रादिभाजने निधाय शुभासने सुखोपविष्टां SACASSACROSSSSSSS Jain Education Internatie For Private & Personal use only Page #41 -------------------------------------------------------------------------- ________________ आचारः दिनकर : ॥ ९ ॥ Jain Education Int गुर्विण साक्षीभूतपतिदेवरादिकुलजां दक्षिणकरधृतकुशः कुशाग्रबिन्दुभिस्तेन स्नात्रोदकेन गुर्विणीशिर:स्तनोदराण्यभिषिञ्चन्नमुं वेदमन्त्रं पठेत् । “ ॐ अर्ह नमस्तीर्थङ्कर नामकर्मप्रतिबन्ध संप्राप्तसुरासुरेन्द्र पूजा आत्म त्वमात्मायुः कर्मबन्धप्राप्यं तं मनुष्यजन्मगर्भावासमवाप्तोऽसि तद्भवजन्मजरामरणगर्भवासविच्छि तये प्राप्तार्हद्धर्मोऽर्हद्भक्तः सम्यक्त्वनिश्चलः कुलभूषणः सुखेन तव जन्मास्तु । भवतु तव त्वन्मातापित्रौः कुलस्याभ्युदयः, ततः शान्तिः तुष्टिर्वृद्धिः ऋद्धिः कान्तिः सनातनी अहे ॐ ॥” इति वेदमन्त्रमष्टारं पठन् भिषिञ्चत् । ततो गुर्विण्यासनादुत्थाय सर्वजातिफलाष्टकं स्वर्णरूप्यमुद्राष्टकं प्रणामपूर्व जिनप्रतिमाये ढोकयेत् । ततश्च गुरुपादौ प्रणम्य वस्त्रयुग्मं स्वर्णरूप्यसमुद्राष्टकं क्रमुकाष्टकं सताम्बूलं गुरवे दद्यात् । ततो धर्मागारे साधुवन्दनं साधुभ्यो यथाशक्ति शुद्धान्नवस्त्रपात्रदानं कुलवृद्धेभ्यो नमस्कारः । इति पुंसवन संस्कारविधिः । ततः स्वकुलाचारेण कुलदेवतादिपूजनम् । “पञ्चामृतस्नात्रवस्तु स्त्रीवस्त्राणि नवानि च । नवीनं वस्त्रयुग्मं स्वर्णमुद्राष्टकं तथा ॥ १ ॥ रूप्यमुद्राष्टकं चैव तयोरष्टाष्टकं पुनः । षोडशाख्या फलजातिः कुशस्ताम्बूलमुत्तमम् ॥ २ ॥ गन्धाः पुष्पाणि नैवेद्यं सधवागीतमङ्गलम् । वस्तु पुंसवने कार्य संस्कारप्रगुणं परम् || ३ ||" इत्याचार्यश्रीवर्द्धमानसरिकृते आचारदिनकरे गृहिधर्म पूर्वायने पुंसवन संस्कारकीर्त्तनो नाम द्वितीय उदयः ॥ २ ॥ विभाग जन्म ॥ ९ ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ FARREARRRRRRRRRRROG तृतीय उदयः। अथ जन्मसंस्कारविधिः ॥ ३ ॥ जन्मकाले पूर्णेषु मासदिनेषु गुरुज्योतिषिकसहितः सूतिकागृहासन्नगृहे एकान्ते निष्कलकले स्त्रीबालप्रमुखप्रचाररहिते सघटिकापात्रे सदावहितचेताः पञ्चपरमेष्ठिजापपरायणस्तिष्ठेत् अत्र च दिने पूर्व (न) तिथिवारनक्षत्रादि विलोक्यते जीवकर्मकालायत्तमेतत् । यतः-"जन्म मृत्युद्धनं दौस्थ्यं स्वस्वकाले प्रवर्तते । तदस्मिन् क्रियते हन्त चेतश्चिन्ता कथं त्वया ॥१॥” उक्तं चागमे-श्रीवर्द्धमानस्वामिवाक्यम्-"समयं जम्मणकालं नालं मरणस्स कम्मइ सुरनाह । संपत्तजेण हुंती न अइसया वीअराएहिं ॥१॥” अनो जाते बालके स गुरुः समीपस्थो ज्योतिषिक जन्मक्षणपरिज्ञानाय निर्दिशेत् । तेनापि सम्यग् जन्मकालः करगोचरं विधायावधार्यः । ततश्च बालकपितृपितृव्यपितामहैरच्छिन्ने नाले गुरुज्योतिषिकश्च बहभिर्वस्त्रभृषणवित्तादिभिः पूजनीयः। छिन्ने नाले सूतकं । गुरुर्बालकपितृपितामहादीनांशीर्वादयति । यथा “ॐ अहं कुलं वो व तां सन्तु शतशः पुत्रपौत्रप्रपौत्राः अक्षीणमस्त्वायुर्द्धनं यशःसुखं च अहं ॐ॥” इति वेदाशी। तथा चोक्तं-“यो मेरुङ्ग त्रिदशाधिनाथैदैत्याधिनाथैः सपरिच्छदेश्च । कुम्भामृतैः संस्नपितःस देव आद्यो.विदध्यात कुलवर्द्धनं १ पूर्वात्रापीदृशः प्रयोग आयातः सर्वत्रैव द्वितीयास्थाने चतुर्थी तृतीया वा संगता । Jain Education inte For Private & Personal use only S inelibrary.org Page #43 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः जन्मस ॥१०॥ च॥१॥" ज्योतिषिकाशीर्वादो यथा-"आदित्यो रजनीपतिः क्षितिसुतः सौम्यस्तथा वाक्पतिःशुक्रः सूर्यसुतो विधुन्तुदशिखी श्रेष्ठा ग्रहाः पान्तु वः। अश्विन्यादिभमण्डलं तदपरो मेषादिराशिक्रमः कल्याणं पृथुकस्य वृद्धिमधिका सन्तानमप्यस्य च ॥१॥ ततोऽवधारितजन्मलग्ने ज्योतिषिके स्वगृहं गते गुरुः सूतिकर्मणे कुलवृद्धाः सूतिकाश्च निर्दिशेत् । अन्यगृहस्थित एव बालस्नपनार्थ जलमभिमन्त्र्य दद्यात् । जलाभिमन्त्रणमन्त्रो यथा-ॐ अहं नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः॥" "क्षीरोदनीरैः किल जन्मकाले यमरुश्रुङ्गे स्नपितो जिनेन्द्रः। स्नानोदकं तस्य भवत्विदं च शिशोर्महामङ्गलपुण्यवृद्धथै ॥१॥” अनेन सप्तवेलं जलमभिमन्त्रयेत् । तेन जलेन कुलवृद्धाः स्नपयन्ति बालं । नालच्छेदश्च स्वकुलाचारेण सर्वेषां। ततो गुरुः स्वस्थानस्थ एव चन्दनरक्तचन्दनबिल्वकाष्ठादि दग्ध्वा भस्म कुर्यात् । तद भस्म श्वतसर्षपलवणमिश्रित पोहलिकायां बन्धीयात् । रक्षाभिमन्त्रणमन्त्रः-"ॐ ह्रीँ श्री अंबे जगदंवे शुभे शुभकरे अमुं बालं भूतेभ्यो रक्ष रक्ष, ग्रहेभ्यो रक्ष रक्ष, | पिशाचेभ्यो रक्ष रक्ष, वेतालेभ्यो रक्ष रक्ष, शाकिनीभ्यो रक्ष रक्ष, गगनदेवीभ्यो रक्ष रक्ष, दुष्टेभ्यो रक्ष रक्ष, शटुभ्यो रक्ष रक्ष, कार्मणेभ्यो रक्ष रक्ष, दृष्टिदोषेभ्यो रक्ष रक्ष, जयं कुरु कुरु, विजयं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, कुलवृद्धिं कुरु कुरु, ॐ ह्रीं ॐ भगवति श्री अंबिके नमः॥” अनेन सप्ताभिमन्त्रितां रक्षापोहलिकां कृष्णसूत्रेण बदध्वा सलोहखण्डां सवरुणमूलखण्ड सरक्तचन्दनखण्डां सवराटिकां कुलवृद्धाभिः शिशुहस्ते बन्धयेत् । “सांवत्सरो घटीपात्रं चन्दनं रक्तचन्दनम् । समीपैकान्तगेहं च सिद्धार्थलवणं तथा ॥१॥ For Private & Personal use only LASSASSISTANCESS ॥१०॥ Jain Education Intel Kinelibrary.org Page #44 -------------------------------------------------------------------------- ________________ कौशेयं कृष्णसूत्रं च कपर्दी गीतमङ्गलम् । लोहरक्षा तथा वस्त्रं दक्षिणार्थ धनानि च ॥२॥ स्वस्तिकाः कुलवृद्धाश्च जलं सर्वजलाशयात् । आनेयं जन्मसंस्कार एतद्वस्तु विचक्षणैः ॥ ३॥ इति जन्मसंस्कारविधिः । अथ कदाचिदाश्लेषाज्येष्ठामूलेषु गण्डान्ते भद्रायां शिशोर्जन्म भवति, तच्च तस्य तत्पित्रोः तस्य कुलस्य दुःखदारिद्य-शोकमरणदम् । अतएव पिता कुलज्येष्ठश्च तद्विधाने अकृते शिशुमुखं नावलोकयेत्। तद्विधानकरणं प्रक्रमविशेषेण शान्तिकविधौ कथयिष्यते ॥ इत्याचार्यश्रीवर्द्धमानमरिकृते आचारदिनकरे गृहिधर्मपूर्वायने जातकर्मसंस्कारकीर्तनो नाम तृतीय उदयः ॥ ३ ॥ चतुर्थ उदयः। __ अथ सूर्येन्दुदर्शनसंस्कारविधिः । ४। यथा जन्मदिनादिनद्वये व्यतीते तृतीयेऽहि गुरुः समीपगृहेऽहंदर्चनपूर्व जिनप्रतिमाग्रतः स्वर्णताम्रमयीं रक्तचन्दहमयी वा दिनकरप्रतिमा स्थापयेत् । तस्या अर्चनं अनन्तरोक्तशान्तिकपौष्टिकप्रतिष्ठाप्रक्रमोक्तविधिना कुर्यात् । ततश्च स्नातां सुवसनां सभूषणां शिशुमातरं करव्यधृतशिशु प्रत्यक्षसूर्यसंमुख नीत्वा सूर्यवेदमन्त्रमुच्चरन् मातापुत्रयोः सूर्य दर्शयति । सूर्यवेदमन्त्रो यथा-ॐ अर्ह सूर्योऽसि, दिनकरोऽसि, सह Jain Education in For Private & Personal use only R ainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ 6 - आचार: दिनकरः विभाग: सूर्येन्दुद. 5- ॥११॥ - 4% 84-%%95645960- स्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियंकरोऽसि, शिवङ्करोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि, मुनिवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि, अरुणसारथिरसि, मार्तण्डोऽसि, द्वादशात्मासि, चक्रबान्धवोऽसि, नमस्ते भगवन् प्रसीदास्य कुलस्य तुष्टि पुष्टि प्रमोदं कुरु कुरु, सन्निहितो भव अहं ॐ॥ इति पठति गुरौ, सूर्यमवलोक्य माता सपुत्रा गुरुं नमस्कृर्यात् । गुरुः सपुत्रां मातरमाशीर्वादयेत् । यथा आर्या"सर्वसुरासुरवन्द्यः कारयिता सर्वधर्मकार्याणाम् । भूयात् त्रिजगच्चक्षुर्मङ्गलदस्ते सपुत्रायाः॥१॥'दक्षिणा सूतके नास्ति । ततो गुरुः स्वस्थानमागत्य जिनप्रतिमा स्थापितसूर्य च विसर्जयेत् । मातापुत्री सूतकभयात्तत्र नानयेत् । तस्मिन्नेव दिवसे सन्ध्याकाले गुर्जिनपूजापूर्व प्रतिमाग्रतः स्फटिकरूप्यचन्दन' मयी चन्द्रमूर्ति स्थापयेत् । अन्यत्र गृहे तं च शशिनं शान्तिकादिप्रक्रमोक्तविधिना पूजयेत् । ततश्च तयैव सूर्यदर्शनरीत्या चन्द्रोदये प्रत्यक्षचन्द्रसंमुखं मातापुत्रौ नीत्वा वेदमन्त्रमुच्चरन् तयोश्चन्द्रं दर्शयति । चन्द्रस्य वेदमन्त्रो यथा-"ॐ अहं चन्द्रोऽसि, निशाकरोऽसि, सुधाकरोऽसि, चन्द्रमा असि, ग्रहपतिरसि, नक्षत्रपतिरसि, कौमुदीपतिरसि, निशापतिरसि, मदनमित्रमसि, जगज्जीवनमसि, जैवातकोऽसि, क्षीरसागरोद्यो ऽसि, श्वेतवाहनोऽसि, राजासि, राजराजोऽसि, औषधीगर्भोऽसि, वन्द्योऽसि, पूज्योऽसि, नमस्ते भगवन् ! अस्य कुलस्य ऋद्धिं कुरु, वृद्धिं कुरु, तुष्टिं कुरु, पुष्टिं कुरु, जयं कुरु, विजयं कुरु, भद्रं कुरु, प्रमोदं कुरु, श्रीशशाङ्काय नमः अहं ॐ॥” इति पठन् माताएत्रयोश्चन्द्रं दर्शयित्वा तिष्ठेत् । सा च सपुत्रा गुरुं नम ॥११॥ Jain Education ineKH ainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ स्कुर्यात् । गुरुराशीर्वादयति । यथा-"सर्वोषधीमिअमरीचिजालः सर्वापदां संहरणप्रवीणः। करोतु वृद्धि सकलेऽपि वंशे युष्माकमिन्दुः सततं प्रसन्नः॥१॥" दक्षिणा सूतके नास्ति । ततो गुर्जिनप्रतिमाचन्द्रप्रतिमे विसर्जयेत् । नवरं कदाचित्तस्यां रजन्यां चतुर्दश्यमावास्यावशात्साभ्राकाशवशादा चन्द्रो न दृश्यते तदापि पूजनं तस्यामेव सन्ध्यायां कार्य दर्शनमपरस्यामपि रात्रौ चन्द्रोदये भवतु । "सूर्याचन्द्रमसोमी तत्पूजावस्तुसङ्गतम् । सूर्येन्दुदर्शने योग्यं संस्कारेऽत्र समाहरेत् ॥१॥" इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने सूर्येन्दुदर्शनसंस्कारकीर्त्तनो नाम चतुर्थ उदयः॥४॥ पञ्चम उदयः। अथ क्षीराशनसंस्कारविधिः ॥ ५ ॥ तस्मिन्नेव जन्मतस्तृतीये चन्द्रार्कदर्शनस्याहि शिशोः क्षीराशनं । तद्यथा गुरुः पूर्वोक्तवेषधारी तीर्थोदकैरमृतामन्त्रेणाष्टोत्तरशतवारमभिमन्त्रितैः शिशुमातुः स्तनौ चाभिषिच्य जनन्यङ्कस्थितं शिशं स्तन्यं पाययेत। સૂર્યના દર્શન કરાવવાનો આશય તેના જેવા તેજસ્વી બનવાનો અને ચંદ્રના દર્શનથી નિર્મળ બનવા સાથે અન્ય ને પણ શીતલતા આપવાના સ્વભાવવાળા બનવાનો છે. GRAHA*** Jain Education mandi ONainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः१ षष्ठीसं. ॥१२॥ पूर्णाङ्गनासिकासक्तं स्तनं पूर्व पाययेत् । स्तन्यं पिबन्तं शिशुं गुरुराशीर्वादयेत् । यथा वेदमन्त्रः-"ॐ अहं | जीवोऽसि, आत्मासि, पुरुषोऽसि, शब्दज्ञोऽसि, रूपज्ञोऽसि रसज्ञोऽसि, गन्धज्ञोऽसि, स्पर्शज्ञोऽसि, सदाहारोऽसि, कृताहारोऽसि, अभ्यस्ताहारोऽसि, कावलिकाहारोऽसि, लोमाहारोऽसि, औदारिकशरीरोऽसि, अनेहाहारेण तवाङ्गं वर्धता, बलं वर्द्धतां, तेजो वर्द्धतां, पाटवं वर्द्धतां, सौष्ठवं वद्धतां, पूर्णायुर्भव, अहं ॐ” इति त्रिराशीवादयेत् । अमृतामन्त्रः-"ॐ अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा ॥” इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने क्षीराशनसंस्कारकीर्तनो नाम पश्चम उदयः ॥५॥ PROGRESSIEURSX9X षष्ठ उदयः। अथ पष्ठीसंस्कारविधिः ॥ ६ ॥ यथा षष्ठे दिने सन्ध्यासमये गुरुः प्रसूतिगृहमागत्य षष्ठीपूजनविधिमारभेत् । न सूतकं तत्र गण्यं । यत उक्तं-श्लोकः । "स्वकुले तीर्थमध्ये च तथावश्ये वलादपि । षष्ठीपूजनकाले च गणयेन्नैव सूतकम् ॥१॥ इति वचनबलात्मृतिकागृहभित्तिभागभूमिभागी सधवाहस्तैगोमयानुलिप्तौ कारयेत् । ततो दृश्यशुक्रबृ ॥॥१२॥ Jain Education anal G jainelibrary.org, Page #48 -------------------------------------------------------------------------- ________________ हस्पतिवर्तितदिग्भित्तिभागं खटिकादिभिर्धवलयेत् । तदमिभागं च चतुष्कमण्डितं कारयेत् । ततो ततश्च धवP लभित्तिभागे सधवाकरैः कुङ्कुमहिङ्गुलादिभिर्वर्णकैरष्टमातृरू; लेखयेत् । अष्टं चोपविष्टाः । अष्टं च प्रसुप्ताः।। कुलकमान्तरे गुरुकमान्तरे षट् षट् लिख्यन्ते । ततश्च गुरुः सधवाभिर्गीतमङ्गलेषु गोयमानेषु चतुष्के शुभासने समासीनोऽनन्तरोक्तपूजाक्रमेण मातृः पूजयेत् । नलिखवओ (?) “ॐ ह्रीणमो भगवति ब्रह्माणि वीणापुस्तकपद्माक्षसूत्रकरे हंसवाहने श्वेतवर्णे इह षष्ठीपूजने आगच्छ आगच्छ स्वाहा ॥१॥” इति त्रिवेलं पठित्वा पुष्पेणाहानं । ततः-"ॐ हीं नमो भगवति ब्रह्माणि वीणापुस्तकपद्माक्षसूत्रकरे हंसवाहने श्वतवणे मम सन्निहिता भव भव स्वाहा ॥” इति त्रिवेलं सन्निहितीकरणं । एवं मन्त्रपूर्वकं इह तिष्ठ तिष्ठ इति त्रिः स्थापनं । ततः गन्धपुष्पधूपदीपाक्षतनैवेद्यदानपूर्व मन्त्रपाठपूर्व गन्धं गृह २, पुष्पं गृह २, धूपं गृह २, दीपं गृह २, अक्षतान् गृह्ण २, नैवेद्यं २ इत्येकैकवेलं मन्त्रपाठपूर्व एभिर्वस्तुभिर्भगवती पूजयेत् । एवं यथा ऊर्ध्वाः पूज्यन्ते, तेनैव मन्त्रार्चनप्रयोगेण निविष्टाः सुप्ता अपि पूज्यन्ते त्रिवेलं । ततो मातृस्थापनाग्रभूमौ चन्दनलेपस्थापनया षष्ठीम्बारूपां स्थापयेत् । तां च दधिचन्दनाक्षतदूर्वाभिरर्चयेत् । ततश्च गुरुः पुष्पहस्तः “ॐ ऐं ही षष्ठि आम्रवनासीने कदंबवनविहारे पुत्रद्वययुते नरवाहने श्यामाङ्गि इह आगच्छ २ स्वाहा ।" मातृवदस्या अपि पूजा। ततः शिशुमातृसहिताः कुलवृद्धा अविधवा मङ्गलगानपरायणाः वायेषु वाद्यमानेषु षष्ठीरात्रिं १ गृहाणेत्यर्थः । सिर-RRRRRRRRRIAS मा.दि.. ca t ional For Private & Personal use only Hww.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥ १३ ॥ Jain Education जाग्रति । ततः प्रातः "भगवति पुनरागमनाय स्वाहा'" इति प्रत्येकं नामपूर्वं गुरुर्मातुः षष्ठीं च विसर्जयेत् । तथा - "ॐ भगवति ब्रह्माणि पुनरागमनाय स्वाहा " एवं सर्वत्र । ततो गुरुः शिशुं पञ्चपरमेष्ठिमन्त्रपूतजलैरभिषिञ्चन् वेदमन्त्रेणाशीर्वादयेत् । यथा - "ॐ अहं जीवोऽसि, अनादिरसि, अनादिकर्मभागसि, यत्त्वया पूर्व प्रकृतिस्थितिरसप्रदेशैराश्रववृत्त्या कर्मबद्धं तद्बन्धोदयोदीरणासत्ताभिः प्रतिभुङ्क्ष्व, माशुभकर्मोदयफलभुक्तेरुच्छेकं दध्याः, नचाशुभकर्मफलभुक्त्या विषादमाचरे:, तवास्तु संवरवृत्त्या कर्मनिर्जरा अर्ह ॐ ||" सूतके दक्षिणा नास्ति । "चन्दनं दधि दूर्वा च साक्षतं कुङ्कुमं तथा । वर्णिका हिङ्गुलायाश्च पूजोपकरणानि च ॥ १ ॥ नैवेद्यं सधवा नार्यो दर्भो भूम्यनुलेपनम् । षष्ठीजागरणाख्येऽस्मिन् संस्कारे वस्तु कल्पयेत् ॥ २ ॥” इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने षष्ठीजागरण संस्कारकी - र्त्तनो नाम षष्ठ उदयः ॥ ६ ॥ કહેવાય છે કે છઠ્ઠીના લેખ મિથ્યા થતા નથી. પૂર્વ કર્માધિન જીવ પુણ્ય પાપનાં ફલ આ જન્મમાં પણ ભાગવતા હાય છે. ગ્રહેા પણ તે પ્રમાણે અનુસરે છે, પણ આ લેખ સામાન્ય છદ્મસ્થને અશ્ય હોય છે. ધમ પુરૂષાર્થ કરનાર આત્મા અશુભ કર્મોને પણ શુભ પણે ભાગવતા જણાય છે. છતાં વ્યવહારને મિથ્યા કહી શકાય નહિ. આથી સૂચન કરાય છે કે જીવ અનાદિ છે. કના ફળ ભાગનારો છે પણ તે ભાગવટો કરતાં કલેશ કરીશ નહિ. સમતાથી ભાગવાશે તે નવા અશુભ કર્મીના અંધ નહિ થાય. અને કમની નિર્જરા થશે. विभागः १ अन्नप्राशन. ॥ १३ ॥ v.jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ Jain Educati सप्तम उदयः । अथ शुचिकर्म संस्कारविधिः ॥ ७ ॥ अत्र च शुचिकर्म स्वस्ववर्णानुसारेण व्यतीतदिनेषु कार्य । तद्यथा - "शुध्येद्विप्रो दशाहेन द्वादशाहेन बाहुजः । वैश्यस्तु षोडशाहेन शूद्रो मासेन शुध्यति ॥ १ ॥ कारूणां मृतकं नास्ति तेषां शुद्धिर्नवापि हि । ततो गुरुकुलाचारस्तेषु प्रामाण्यमिच्छति ॥ २ ॥” ततः कारणात्स्वस्ववर्णकुलानुसारेण दिनेषु व्यतीतेषु गुरुः सर्वमपि षोडशपुरुषयुगादव तत्कुलजवर्ग समाहाययेत् । यतः सूतकं हि षोडशपुरुषयुगादर्वाक् गृह्यते । यदुक्तं - "नृषोडशकपर्यन्तं गणयेत्सूतकं सुधीः । विवाहं नानुजानीयाद्गोत्रे लक्षन्नृणां युगे ॥ १ ॥” ततस्तान् गोनाहाय सर्वेषां साङ्गोपाङ्ग स्नानं वस्त्रक्षालनं च समादिशेत् । ते स्नाताः शुचिवसना गुरुं साक्षीकृत्य विविधपूजाभिर्जिनमर्चयन्ति । ततश्च बालकस्य मातापितरौ पञ्चगव्येनाचान्तस्नातौ सशिशू नखच्छेदं विधाप्य योजितग्रन्थी दंपती जिनप्रतिमां नमस्कुरुतः । सधवाभिर्मङ्गलेषु गीयमानेषु वाद्येषु वाद्यमानेषु सर्वेषु चैत्येषु पूजानैवेद्यढौकनं च । साधवे यथाशक्त्या चतुर्विधाहारवस्त्रपात्रादानं । संस्कारगुरवे वस्त्रतांबूलभूषणद्रव्यादिदानं । तथा जन्मचन्द्रार्कदर्शनक्षीराशनषष्ठीसत्कदक्षिणा संस्कारगुरवे तस्मिन्नहनि देया ॥ सर्वेषां गोत्रजस्व जनमित्रवर्गाणां यथाशक्त्त्या भोजनतांबूलदानम् । तथा गुरुः तत्कुलाचारानुसारेण शिशोः tional Page #51 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १४ ॥ Jain Education In पञ्चगव्यजिनस्नात्रोदकसर्वोषधिजलतीर्थजलैः स्नपितस्य वस्त्राभरणादि परिधापयेत् । तथा च नारीणां सूतकस्नानं पूर्णेष्वपि सूतकदिवसेषु नार्द्रनक्षत्रेषु नच सिंहगजयोनिनक्षत्रेषु कुर्यात् । आर्द्रनक्षत्राणि दश यथा"कृत्तिका भरणी मूलमार्द्रा पुष्यपुनर्वसू । मघा चित्रा विशाखा च श्रवणो दशमस्तथा ॥ १ ॥ आर्द्रधिष्ण्यानि चैतानि स्त्रीणां स्नानं न कारयेत् । यदि स्नानं प्रकुर्वीत पुनः सूतिर्न विद्यते ॥ २ ॥ सिंहयोनिर्धनिष्ठा च पूर्वाभाद्रपदं तथा । भरणी रेवती चैव गजयोनिर्विचार्यते ||३||” कदाचित्पूर्णेषु स्तकदिवसेष्वेतानि नक्षत्रायायान्ति तदा दिनकैकान्तरेण शुचिकर्म विधेयम् । “पूजावस्तु पञ्चगत्र्यं निजगोत्रोद्भवो जनः । तीर्थोदकानिसंस्कारे शुचिकर्मणि निर्दिशेत् ॥ १ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने शुचिसंस्कारकीर्त्तनो नाम सप्तम उदयः ॥ ७ ॥ તા. –૧ સુધારક (?) વિચારાને નામે સૂતક ન માનનારા ધ્યાનપૂર્વક વાંચ્-વિચાર–ગૃહસ્થના બતાવેલ. આચાર ન માનનારનુ... જીવન અપવિત્ર રહે છે. દુ:ખી થાય છે. શુચિક વિધિ આપીને ગ્રંથકાર સ્પષ્ટ સુચન કર્યું છે. For & Use विभागः १ नामकरण. ॥१४॥ jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ अष्टम उदयः। अथ नामकरणसंस्कारविधिः ॥ ८॥ "मृध्रुवक्षिप्रचरेषु भेषु मूनोविधेयं खलु जातकर्म । गुरौ भृगौ वापि चतुष्टयस्थे सन्तःप्रशंसन्ति च नामधेयम् ॥१॥शुचिकर्मदिने अथवा तद्वितीये तृतीये वा शुभदिने शिशोश्चन्द्रवले गुरुः सज्योतिषिकस्तदगृहे शुभस्थाने शुभासने सुखासीनः पञ्चपरमेष्ठिमन्त्रं स्मरंस्तिष्ठेत् । तदा च शिशोः पितृपितामहाद्याः पुष्पफलपरिपूर्णकराः गुरुं सज्योतिषिकं साष्टाङ्गं प्रणिपत्य इति कथयन्ति, “भगवन् ! पुत्रस्य नामकरणं क्रियतां।" ततो गुरुस्तान कुलपुरुषान् कुलवृद्धाश्च स्त्रियः पुरो निवेश्य ज्योतिषिकं जन्मलग्नप्ररूपणाय समादिशेत ।। ज्योतिषिकः शुभपट्टे खटिकया तज्जन्मलग्नमालिखेत् । स्थाने स्थाने ग्रहांश्च स्थापयेत् । ततः शिशुपितृपितामहाद्या जन्मलग्नं पूजयन्ति । तत्र स्वर्णमुद्राः १२ रूप्यमुद्राः १२ ताम्रमुद्राः १२ क्रमुकाः १२ अन्यफलजाति १२ नालिकेलानि १२ नागवल्लीदलानि १२ एभिर्दादशलग्नपूजनम् । एतैरेव वस्तुभिनवनवप्रमाणैनवग्रहाणां पूजनं । एकैकवस्तुसंख्या सर्वमीलने २१ । एवं पूजिते लग्ने तेषां पुरो ज्योतिषिको लग्नविचारं व्याख्याति । विहितः श्रोतव्यं । ततः सव्यावर्णनं लग्नं ज्योतिषिकः कुङ्कमाक्षरैः पत्रे लिखित्वा तत्कुल ज्येष्ठस्य समपोतो तपित्रादिभिज्योतिषिकश्च निवापवस्त्रस्वर्णदानैः सम्माननीयः । गणकोऽपि तेषां पुरो जन्मनक्षत्रानु Jain Education Sellonal aw.jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ विभागः१ नामकरण. आचार || सारेण नामाक्षरं प्रकाश्य स्वगृहं व्रजेत् । ततो गुरुः सर्वकुलपुरुषान् कुलवृद्धा नारीश्च पुरतो निवेश्य तेषां | दिनकरः संमतेन दर्वाकरः परमेष्ठिमन्त्रमणनपूर्व कुलवृद्धाकणे जातिकुलीचितं नाम श्रावयेत् तदनन्तरं कुलवृद्धा नार्यो गुरुणा सह पुत्रोत्सङ्गां तन्मातरं शिविकादिवाहनासीनां पादचारिणी वा सहानीय अविधवाभिर्मडल॥१५॥ गीतेप गीयमानेषु वाद्येषु वाद्यमानेषु चैत्यं प्रति प्रयान्ति । तत्र मातापुत्री जिनं नमस्कुरुतः माता चतुर्विशति प्रमाणैः स्वर्णरूप्यमुद्राफलनालिकेरादिभिर्जिनप्रतिमाग्रे ढोकिनिकी कुर्यात् । ततश्च देवाग्रे कलबद्धाः शिशनाम प्रकाशयन्ति । चैत्याभावे गृहप्रतिमायामेवायं विधिः। ततस्तयैव रीत्या पौषधागारमागच्छेत । तत्रप्रविश्य भोजनमण्डलीस्थाने मण्डलोपर्ट निवेश्य तत्पूजामाचरेत् । मण्डलीपूजाविधिर्यथा-शिशुजननी "श्रीगौतममाय नमः" इत्युचरन्ती गन्धाक्षतपुष्पधूपदीपनैवेद्यैर्मण्डलीपर्ट पूर्जयेत् । मण्डलीपट्टोपरि स्वर्णमद्राः १० रूपयमुद्राः १. क्रमुकाः १०८ नालिकेराणि २९ वस्त्रहस्तान् २९ स्थापयेत् । ततः सपुत्रा स्त्री त्रिः प्रदक्षिणीतत्य यतिगुरूं नमस्कुर्यात् । नवभिः स्वर्णरूप्यमुद्राभिः गुरोर्नवाङ्गपूजां कुर्यात् । निमन्छनारात्रिके च विधाय क्षमाअमणपूर्व करौ संयोज्य “वासखेवं करेह" इति शिशुमाता कथयति, ततो यतिगुरुः वासान् ॐकार-हाँकारश्रीकार-संनिवेशेन कामधेनुमुद्रया वर्द्धमानविद्यया परिजप्य मातृपुत्रयोः शिरसि क्षिपेत् । तत्रापि तयोः # શક્તિ અનુસાર, અવસરે ચિત, સામગ્રીમાં ફેરફાર થઈ શકે છે. ૧ આ વિષે પ્રસ્તાવનામાં અલગ લેખ જોઈ લેવું જરૂરી છે. જૈન સાધુઓની સેના રૂ૫ વિગેરેથી પૂજા થતી નથી. SCREAPERSPEERREARSHAREKASS Jan Education Bonal O ww.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ शिरसि-"ॐ हीं श्रीं अक्षरसंनिवेशं कुर्यात् । ततो बालकस्य चन्दनेन साक्षतं तिलकं विधाय कलखडा. वचनानुवादेन नामस्थापनं कुर्यात् । ततस्तयैव युक्त्या सर्वैः सह स्वगृहं गच्छन्ति । यतिगुरुभ्यश्चतुर्विधाहारवस्त्रपात्रदानं गृहिगुरवे वस्त्रालङ्कारस्वर्णदानं । "नान्दी मङ्गलगीतानि गुरुयोतिषिकान्वितः। प्रभूतफलमुद्राश्च वस्त्राणि विविधानि हि॥१॥ वासाश्च चन्दनं दूर्वा नालिकेरा धनं बाहु । नामसंस्कारकार्येषु वस्तुनि परिकल्पयेत ॥२॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने नामकरणसंस्कारकीर्तनो नामाष्टम उदयः ॥८॥ नवम उदयः। अथान्नप्राशनसंस्कारविधिः ॥ ९ ॥ "रेवती श्रवणो हस्तो मृगशीर्ष पुनर्वसू । अनुराधाश्विनी चित्रा रोहिणी चोत्तरात्रयम् ॥१॥धनिष्ठाच तथा पुग्यो निर्दोवःवमीषु च । रवीन्दुबुधशुक्रेषु गुरौ वारेषु वै नृणाम् ॥ २॥ नवान्नप्राशनं श्रेष्ठं शिशनामन्नभोजनम् । रिक्तादिकाश्च कुतिथिदुर्योगांश्चैव वर्जयेत् ॥३॥ षष्ठे मासे प्राशनं दारकाणां कन्यानां तत्पश्चमे सद्भिरुक्तम् । प्रोक्ते धिष्ण्ये वासरे सद्हाणां दर्श रिक्तां वर्जयित्वा तिथिं च ॥४॥रवी लग्ने कुष्टी धरणि (२) मा लागु युत छे. ___Jain Education in For Private & Personal use only W ainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥ १६ ॥ Jain Education तनये पित्तगदभाक् शनौ वातव्याधिः कृशशशिनि भिक्षाटनरतः । बुधे ज्ञानी भोगी ह्युशनसि चिरायुः सुरगुरौ विधौ पूर्णे यज्वा भवति च नरः सत्रह इह ॥ ५ ॥ कण्टकान्त्यधनिनस्त्रिकोणगास्तत्फलं ददति यत्तनावमी । षष्ठ इन्दुरशुभस्तथाष्टमः केन्द्रकोणगत ऐनिरन्नहृत् ॥ ६ ॥ ततः षष्ठे मासे बालस्य पञ्चमे मासे बालिकायाः पूर्वोक्तनक्षत्रतिथिवारयोगेषु शिशोश्चन्द्रवले अन्नप्राशनमारभेत । तद्यथा — गुरुः उक्तवेषधारी तद्गृहे गत्वा सर्वाणि देशोत्पन्नान्यन्नानि समाहरेत् । देशोत्पन्नानि नगरप्राप्याणि फलानि च षड् विकृतीः प्रगुणीकुर्यात् । ततः सर्वेषामन्नानां सर्वेषां शाकानां सर्वासां विकृतीनां घृततैलेक्षुर सगोरसजलपा कैर्बहून् परःशतान् पृथक्रप्रकारान् कारयेत् । ततोर्हत्प्रतिमाया बृहत्स्नात्रविधिना पञ्चामृतस्नात्रं कृत्वा पृथक्पात्रे स्थापयेत्। अन्नशाकविकृतिपाकान् जिनप्रतिमाग्रतो नैवेद्यमंत्रेण अर्हत्कल्पोक्तेन ढोकयेत् । फलान्यपि सर्वाणि ढोकयेत् । ततः शिशोः अर्हत्स्नात्रोदकं पाययेत् । पुनरपि तानि सर्वाणि वस्तूनि जिनप्रतिमानैवेद्यो रितानि अमृतश्रवमंत्रेण सूरिमंत्रमध्यगेन श्रीगौतमप्रतिमाग्रे ढौकयेत् । तत उदरितानि कुलदेवतामंत्रेण तद्देवी मंत्रेण गोत्रदेवीप्रतिमाये ढोकयेत् । तत् कुलदेवी नैवेद्यादयोग्याहारं मङ्गलेषु गीयमानेषु माता सुतमुखे दद्यात् । गुरुवामुं वेदमंत्रं पठेत्, “ अर्ह भगवान्नर्हन् त्रिलोकनाथः स्त्रिलोकपूजितः सुधाधारधारितशरीरोऽपि कावलिकाहार माहारितवान् पश्यन्नपि पारणाविधाविक्षुरसपरमान्न भोजनात्परमानन्ददायकं बलं । तदेहिन्नौ१ ऐनिः शनिः । क्रूर ग्रहोपलक्षणमेतत् । विभागः १ षष्ठीसं. ॥ १६ ॥ w.jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ दारिकशरीरमाप्तस्त्वमप्याहारय आहारं तत्ते दीर्घमायुरारोग्यमस्तु अहं ॐ" इति मंत्रं त्रिः पठेत् । ततः साधुभ्यः षट्विकृतिभिः षट्रसैराहारदानं यतिगुरोर्मण्डलीपट्टोपरि परमान्नपूरितसुवर्णपात्रदानं गृह्यगुरवे द्रोणमात्रं सर्वान्नदानं तुलामात्रं सर्वघृततैललवणादिदानं प्रत्येकमष्टोत्तरशतमितं सर्वफलदानं ताम्रचरुकांस्यस्थालवस्त्रयुग्मदानं । “सर्वान्नफलभेदाश्च सर्वा विकृतयस्तथा । स्वर्णरूप्यताम्रकांस्यपात्राण्येकत्र कल्पयेत् ॥१॥” इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने अन्नप्राशनसंस्कारकीर्तनो नाम नवम उद्यः॥९॥ दशम उदयः। अथ कर्णवेधसंस्कारविधिः ॥ १० ॥ "उत्तरात्रितयं हस्तो रोहिणी रेवती श्रुतिः । पुनर्वसू मृगशिरः पुष्यो धिष्ण्यानि तत्र च ॥१॥ पौष्णवैष्णवकराश्विनिचित्रा पुष्यवासवपुनर्वसुमित्रैः। सैन्दवैः श्रमणवेधविधानं निर्दिशन्ति मुनयो हि शिशू આ સરકારથી નિર્ણય થાય છે કે સાત્વિક-શુદ્ધ આહાર લેવો જોઈએ. શરીર આહારથી વધે છે “આહાર એવે ઓડકાર.” કહેવત છે કે અન્ન એવું મન, મન એવી મતિ, મતિ એવી ગતિ. સારી ગતિ પામવા માટે નિર્દોષ-સાત્ત્વિક આહાર લે જોઈ એ. ADMw.jainelibrary.org For Private&Personal use only Jain Education INonal Page #57 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ।। १७ ।। Jain Education नाम् ॥ २॥ लाभे तृतीये च शुभैः समेते क्रूरैर्विहीने शुभराशिलग्ने । वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दु चित्राहरिपौष्णषु ॥३॥ कुजशुक्रार्कजीवेषु वारेषु तिथिसौष्ठवे । शुभयोगे कनीशिश्वोः कर्णवेधो विधीयते ॥४॥” एतेषु निर्दोषवर्षमा सतिथिवारक्षेषु शिंशो रविचन्द्रबले कर्णवेधमारभेत । उक्तं च- "गर्भाधाने पुंसवने जन्मन्यर्केन्दुदर्शने । क्षीराराने तथा षष्ठयां शुचौ नामकृतावपि ॥ १ ॥ तथान्नप्राशने मृत्यौ संस्कारेष्वेववश्यतः । शुद्धिर्वर्षस्य मासस्य न गवेष्या विचक्षणैः ||२|| कर्णवेधादिकेष्वन्यसंस्कारेषु विवाहवत् । शुद्धिं वत्सरमा सर्क्षदिनानामवलोकयेत् ॥३॥” यथा तृतीये पञ्चमे सप्तमे वर्षे निर्दोषे शिशोरादित्यबलशालिनि मासे गुरुः शुभे दिने शिशुं शिशुमातरं च अमृतामन्त्राभिमन्त्रितजलैर्मङ्गलगान मुखाविधवाकरैः स्नपयेत् । तत्र च कुलाचारसंपदतिरेकविशेषेण सतैलनिषेकं त्रिपञ्चसप्तनवैकादशदिनानि स्नानं । तद्गृहे पौष्टिकाधिका रोक्त पौष्टिकं सर्व विधेयं । षष्टीवर्जितं मातृकाष्टकपूनं पूर्ववद्विधेयं । ततः स्वकुलानुसारेण अन्यग्रामे कुलदेवतास्थाने पर्वते नदीतीरे गृहे वा कर्णवेध आरभ्यते । तत्र मोदकनैवेद्यकरणगीतगानमङ्गलाचारप्रभृति स्वस्वकुलागतरीत्या करणीयं । ततः बालं सुखासने पूर्वाभिमुखमुपवेशयेत् । तस्य कर्णवेधं विदध्यात् । तत्र गुरुरमुं वेदमन्त्रं पठेत् । यथा - "ॐ अर्ह श्रुतेनारूपा है: कालिकैरुरुकालिकैः पूर्वगतैश्चूलिकाभिः परिकर्मभिः सूत्रैः पूर्वानुयोगैः छन्दोभिर्लक्षणैर्निरुक्तर्धर्मशास्त्रविद्धकर्णौभूयात् अर्ह ॐ ॥ शूद्रादेस्तु “ ॐ अर्ह तव श्रुतिद्वयं १ "शिशोश्चन्द्रबले" इत्यपि पाठः । विभागः १ चूडाकरण. ॥ १७ ॥ jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ हृदयं धर्माविद्धमस्तु।" इत्येव वाच्यं । ततो बालं यानस्थं नरनार्युत्सङ्गस्थं वा धर्मागारं नयेत् । तत्र मण्डलीपूजां पूर्वोक्तविधिना विधाय शिशुं यतिगुरुपादाने लोटयेत् । यतिगुरुर्विधिना वासक्षेपं कुर्यात् ततो बालं तदगृहं नीत्वा गृह्यगुरुः कर्णाभरणे परिधापयेत् । यतिगुरुभ्यश्चतुर्विधाहारवस्त्रपात्रदानं गृह्यगुरवे वस्त्रस्वर्णदानं च । “पौष्टिकस्योपकरणं मातृपूजाकुलोमितम् । अन्यद्वस्तु कर्णवेधे योजनीयं महात्मभिः ॥१॥” इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने कर्णवेधसंस्कारकीर्तनो नाम दशम उदयः ॥१०॥ एकादश उदयः। अथ चूडाकरणसंस्कारविधिः ॥ ११॥ "हस्तत्रये मृगज्येष्ठे पौष्णादित्यश्रुतिद्वये । एकद्वित्रिपञ्चसप्तत्रयोदशदशस्वपि॥२॥ एकादशाख्यतिथिषु शुक्रसोमवुधेष्वपि।क्षुरकर्म विधेयं स्यात्सबले चन्द्रतारयोः॥२॥न पर्वसु न यात्रायां न च स्नानात्परात्परम् । કાનનું કામ ધર્મશાસ્ત્ર શ્રવણ કરી દઢ કરવાનું છે. ઉપરાંત પુરૂષને કાન અને સ્ત્રીને કાન અને નાક વિંધાવવામાં રહરય છે. શારીરિક આરોગ્ય માટે પણ નસ-નાડીનું સમતલપાનું માનવામાં આવ્યું છે. આયુર્વેદમાં તે વિધાન છે. હાલની ડોકટરી પદ્ધતિ પણ એકયુપંકચરની માન્યતા સ્વીકારે છે તેનું મુળ આ સંસ્કારમાં છે. SAHASRASHASASEARSHASIR Jan Education Donal Alw.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः१ उपनयन. ॥१८॥ ARRESPARSHARE न भूषितानां नो सन्ध्यात्रितये निशि नैव च ॥३॥ न सग्रामे नावने वा नोक्तान्यतिथिवारयोः । नान्यत्र मङ्गले कार्य क्षुरकर्म विधीयते ॥४॥ क्षौरक्षेषु स्वकुलविधिना चौलमाहुर्मुनीन्द्राः केन्द्रायातैर्गुरुभृगुवुधैस्तत्र सूर्ये ज्वरश्च । शस्त्रानाशो धरणितनये पङ्गुता चार्कपुत्रे शीतज्योतिष्वपचिततनौ निश्चितं नाश एव ॥५॥ षष्ट्यष्टम्यौ चतुर्थी च सिनीवालीं चतुर्दशीम् । नवमी चार्कमन्दारान क्षुरकर्मणि वर्जयेत् ॥६॥ धनव्ययनिकोणगैरसदग्रहैर्मृतावपि । क्षुरक्रिया न शोभना शुभेषु पुष्टिकारिणी ॥७॥" ततो बालकस्यादित्यबलयुते मासे चन्द्रताराबलयुते दिने उक्तेषु तिथिवारःषु कुलाचारानुसारेण कुलदेवतारूपे अन्यग्रामे वने पर्वते वा गृहे वा पूर्व शास्त्रोक्तरीत्या पौष्टिकं विदध्यात्। ततो मातपूजा पूर्ववदेव षष्ठीपूजावर्जितं, (सर्व)। ततः कुलाचारानुसारेण नैवेद्यदेवपक्वान्नादिकरणं। ततो बालंगृह्य गुरुः सुस्नातं आसने निवेश्य बृहत्स्नात्रविधिकृतेन जिनस्नात्रोदकेन शान्तिदेवीमन्त्रेणाभिषिश्चेत्। ततः कुलक्रमागतनापितकरेण मुण्डनं कारयेत् । शिरोमध्यभागे शिखां स्थापयेत् वर्णत्रयस्य । शुद्रस्य पुनः सर्वमुण्डनमेव चूडाकरणे क्रियमाणे अमुं वेदमन्त्रं पठेत् । यथा-"ॐअर्ह ध्रुवमायुध्रुवमारोग्यं धुवाः श्रियो ध्रुवं कुलं ध्रुवं यशो ध्रुवं तेजो धुवं कर्म ध्रुवा च कुलसन्ततिरस्तु अहं ॐ।" इति ससवेलं पठन् शिशुं तीर्थोदकैरभिषिञ्चेत् । गीतवाद्यादि सर्वत्र योज्यं । ततो बालकं पञ्चपरमेष्टिपठनपूर्व आसनादुत्थाप्य स्नापयेत् । चन्दनादिभिरनुलेपयेत् । शुभ्रवासांसि परिधापयेत् । भूषणैर्भूषयेत् । ततो धर्मागारं नयेत् । ततः पूर्वरीत्या मण्डलीपूजागुरुवन्दनावासक्षेपादि । ततः साधुभ्यो वस्त्रान्नपात्रदानं षट् ला॥१८॥ Jan Education International Page #60 -------------------------------------------------------------------------- ________________ विकृतिदानं च । गृह्यगुरवे वस्त्रस्वर्णदानं । नापिताय वस्त्रकणदानं-"पौष्टिकस्योपकरणं मातृणां पूजनस्य च । मुण्डने योजनीयं स्यान्नैवेद्यं च कुलोचितम् ॥१॥” इत्याचार्यश्रीवर्द्धमानमरिकृते आचारदिनकरे गृहिधर्मपूर्वायने चूडाकरणसंस्कारकीर्तनो नाम एकादश उद्यः ॥११॥ हादश उदयः। SACRACRORS-CREASEARCANCE अथोपनयनसंस्कारविधिः ॥ १२ ॥ तत्रोपनयनं नाम मनुष्याणां वर्णक्रमप्रवेशाय संस्कारो हि वेषमुद्रोहहनेन स्वस्वगुरूपदिष्टे धर्ममार्गे निवे-18 शयति । यदुक्तमागमे-“धम्मायारे चरिए वेसो सवत्थकारणं पढमं । संजमलजाहेऊ सदाणं तह य साहणं ॥१॥” तथा च श्रीधर्मदासगणिपादैरुपदेशमालायामप्युक्तं। यथा-"धम्मं रक्खइ वेसो संकइ वेसेण दिक्खिओमि अहं । उम्मग्गे जेण पडतं रक्खइ राजा जणवउव्व ॥१॥” तथा च इक्ष्वाकुवंश्यनारदवंश्य प्राच्योदीच्यवंश्यानां जैनब्राह्मणानामुपनयनं जिनोपवीतधारणं च । तथा क्षत्रियवंशोत्पन्नानां जिनचक्रिआ.दि.४५ 13| बलदेववासुदेवानां श्रेयांसदशार्णभद्रप्रभृतीनां नृपाणामपि हरिवंशेक्ष्वाकुवंशविद्याधरवंशसंभवानामध्युप Jan Educatio १० G w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १९ ॥ Jain Education नयन - जिनोपवीत धारणविधिः । यत उक्तमागमे - "देवाणुप्पिआ न एअं भूयं न एअं भव्यं जन्नं अरिहंता वा चक्की वा बलदेवा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा किविणकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा नायंति वा नाअस्संति वा एवं खलु अरहंता वा चक्क - वही वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भागकुलेसु वा राअन्नकुलेसु वा खत्तियकुलेसु वा इक्खागकुलेसु वा हरिवंसकुलेसु वा अनअरेसु वा तहप्पगारेसु विसुद्ध जाय कुलवंसेसु वा आयाअंसु वा आअंति वा आअस्संति वा अत्थिकिरए से विभावे लोग थेर एभूए अणताहि ओसप्पिणीहिं अवसप्पिणीहिं वियक्कंताहि नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अनिज्जिन्नस्स उदद्यणं समुपज्जइ, अन्नं अरहंता वा चक्कवही वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा किविणकुलेसु वा तुच्छकुलेस वा दरकुले वा भिक्खागकुलेसु वा माहणकुलेसु वा आयसु वा आयंति वा आर्यस्संति वा नो चेवणं जोणी जम्मणनिक्मणेणं निक्खमिंसु वा निक्खमंति वा निक्खमस्संति वा तं जीअमेअं तीअपच्चुपन्नमणागाणं देविंदाणं देवराईणं जन्नं अरहंते भगवंते तहप्पगारेहिंतो अंतकुलेहिंतो पंतकुलेहिंतो तुच्छदरिद्दकिविणभिक्खागमाहणकुलेहिंतो तहप्पगारेसु उग्गभोगरायन्नखत्तियइक्खा गहरिवंसकु लेसु साहराविउत ॥ ततश्व" वैश्षाणां कार्त्तिकश्रेष्ठिकामदेवादीनामप्युपनयनजिनोपवीतधारणं । शूद्राणामप्यानन्दादीनामुत्तरीयधारणं शेषाणां वणिगादीनां उत्तरासङ्गानुज्ञा । जिनोपवीतं हि भगवतो जिवस्य गार्हस्थ्यमुद्रा विभागः १ उपनयन. ॥ १९ ॥ jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ Jain Education यतीनां हि निर्ग्रन्थानां सर्वबाह्याभ्यन्तरकर्मविमुक्तानां नवब्रह्मगुप्सिगुप्ता ज्ञानदर्शनचारित्ररत्नमयी हद्रतैव । सद्भावनाभाविता हि सर्वदा मुनयो न बहिः सूत्ररूपां नवब्रह्मगुतियुतां रत्नमयीं वहन्ति तन्मयत्वात् । न समुद्रो जलपात्रं करे करोति । न सूर्यो दीपं विभति । यत उक्तं - " अग्नौ देवोऽस्ति विप्राणां हृदि देवोऽस्ति योगिनाम् । प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनाम् ॥ १ ॥" अतः शिखासूत्रविवर्जिता यतयः ब्रह्मगुप्तरत्नत्रयकरणकारणानुमतिषु सदैवादृताः । गृहिणः पुनर्ब्रह्मगुप्तरत्नत्रये लेशश्रवणस्मरणमात्रधृते ब्रह्मगुप्तीरत्नत्रयं च सूत्रमुद्रया हृदि वहन्ति । " प्रतिमास्वल्पबुद्धीनां" इति वचनाद अतदात्मकत्वे मुद्राधारणं । यथा छद्मस्थस्य बाह्याभ्यन्तरतपः कर्म तथा नवतन्तुगर्भत्रिसूत्रमयमेकमग्रम् । एवमग्रत्रयं विप्रस्य, अग्रद्वयं क्षत्रियस्य, अग्रमेकं वैश्यस्य, उत्तरीयकं शूद्रस्य, उत्तरासङ्गानुज्ञा परेषां । कथमीदृशो विशेषः ? तदुच्यते ब्राह्मणैनब्रह्मसियुतं ज्ञानदर्शनचारित्ररूपं रत्नत्रयं स्वयं करणीयं परैः कारणीयं परेषामनुज्ञातव्यं च ब्रह्मगुप्तगुप्ता इति ब्राह्मणाः स्वयं रत्नत्रयीमध्ययनसम्यग्दर्शनचारित्रक्रियाभिराचरन्ति । परैरध्यापनसम्यक्त्वोपदेशाचारप्ररूपणैः कारयन्ति । परांश्च ज्ञानोपासन सम्यग्दर्शन धर्मोपासनाभिः श्रद्दधानात् अनुज्ञां याचमानान् अनुजानन्ति । अतो नवब्रह्मगुप्तगर्भरत्नरत्नत्रयकरणकारणानुमतिभाजां ब्राह्मणानां जिनोपवीतेऽग्रत्रयं, क्षत्रियाणां च रत्नत्रयस्य स्वयमाचरणे निजशक्त्त्या नयप्रवृत्त्या परैरत्नत्रयस्याचरणकारणं न तेषामनुज्ञादानं युज्यते । ते हि प्रभुत्वशालिनो न परेषु नियमाद्यनुजानन्ति । अतः क्षत्रियाणां जिनोपवीतं द्यग्रं । वैश्यैज्ञ w.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः१ उपनयन. नभक्त्या सम्यक्त्वधृत्या उपासकाचारशक्त्या स्वयमाचरणीयं तेषामसामर्थ्यांद अनुपदेशकत्वात् च रत्नयस्य कारणानुजे न युक्ते अतो वैश्यानां जिनोपवीतमेकाग्रं । शूद्राणां हि ज्ञानदर्शनचारित्ररूपस्य रत्नत्रयस्य स्वयं करणेऽप्यशक्तिः कारणानुमती आस्तां, तेषांमधमजातित्वान्निःसत्वत्वाद अज्ञानत्वाच, अतस्तेषां जिनाज्ञाभूतस्योत्तरीयस्य धारणं । तदपराणां वणिगादीनां देवगुरुधर्मोपासनवेलायां जिनाज्ञारूपा उत्तरासङ्गमुद्रा । जिनोपवीतरूपं यथा स्तनान्तरमात्रं चतुरशोतिगुणमेकं सूत्रं तत् त्रिगुणं कार्य ततोऽपि त्रिगुणं वर्तनीयम्, एतावता एकस्तन्तुः तथैव रीत्या एतादृशं पूर्वोक्तं तत् द्वयं अन्यद्योजनीयं एतावतैकमग्रं । तत्र ब्राह्मणक्षत्रियवैश्यानां त्रयं द्वयमेकं योज्यं । परेषां मते इत्युक्तं-"कृते स्वर्णमयं सूत्रं त्रेतायां रौप्यमेव च । द्वापरे ताम्रसूत्रं च कलौ कार्पासमिष्यते ॥१॥" जिनमते तु सौवर्ण सूत्रं सर्वदा ब्राह्मणादिकमेव क्षत्रियवैश्यानां सदा कार्पासमूत्रमेव। इति जिनोपवीतयुक्तिः॥ अथोपनयनविधिरुच्यते। उपनीयते वर्णक्रमारोहयुक्त्या प्राणी पुष्टिं नीयते इत्युपनयेनं-"श्रवणश्च धनिष्ठा च हस्ते मृगशिस्तथा। अश्विनी रेवती स्वातिश्चित्रा चैव पुनर्वसू ॥१॥ तथा च-सौम्ये पौष्णे वैष्णवे वासवाख्ये हस्तस्वातीत्वाष्ट्रपुप्याश्विनीषु । ऋक्षेऽदित्यां मेखलाबन्धमोक्षो संस्मयेते नूनमाचार्यवयः ॥२॥ गर्भाधानादष्टमे जन्मतो वा मौजीबन्धः शस्यते ब्राह्मणानाम् । राजन्यानां नूनमेकादशाब्दे वैश्यानां च द्वादशे वेदविद्भिः॥३॥ वर्णाधिपे बलोपेते १ अनेन कर्मणेति शेषः । ॥२०॥ Jain Educatio n al I O w .jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ उपनीतिक्रिया हिता। सर्वेषा वा गुरौ चन्द्र सूर्ये च बलशालिनि॥४॥ शाखाधिपे बलिनि केन्द्रगतेऽथवास्मिन् वारेऽस्य चोपनयनं गदितं द्विजानाम् । नीचस्थितेऽरिगहगे च पराजिते स्यात् जीवे भृगौ श्रुतिविधिः स्मृतिकर्महीना ॥५॥ लग्ने जीवे भार्गवे च त्रिकोणे शुक्रांशस्थे स्याद्विधौ वेदवेदां (?)। सौरांशस्थे सूरिलग्ने सशुक्रे विद्याशीलःप्रोज्झितः स्यात्कृतघ्नः॥६॥ स्वानुष्टाने रतः स्यात्प्रवरमतियुतः केन्द्रसंस्थे सुरेज्ये विद्यासौख्यार्थयुक्तो ह्युशनसि शशिजेऽध्यापकश्च प्रदिष्टः । सूर्ये राजोपसेवी भवति धरणिजे शस्त्रवृत्तिदिजन्मा | शीतांशी वैश्यवृत्तिर्दिनकरतनये सेवकश्चान्त्यजानाम् ॥७॥ शन्यंशे ह्युदयति मूर्खतार्कभागे क्रूरत्वं भवति च पापधीः कुजांशे । चन्द्रांशे त्वतिजडिमा बुधे पटुत्वं यज्ञत्वं गुरूभृगुभागयोगुणन्ति ॥८॥ सार्के जीवे निर्गुणोऽर्थेन हीनः क्रूरस्सारे स्यात्पटुः सत्समेते । भानोः पुत्रेणालसो निर्गुणश्च स्याच्छुक्रेन्दू जीववत्सप्रकल्पौ ॥९॥ निर्दोषेष्वेषु धिष्ण्येषु वारेष्वपि कुजं विना । सुतिथौ दिनशुद्धौ च दिवा लग्ने शुभग्रहे ॥१०॥ | विवाहवत्याज्यमृक्षदिनमासादि वर्जयेत् । पञ्चमे ग्रहनिर्मुक्ते लग्नेऽस्मिन् व्रतमाचरेत् ॥११॥” पूर्व यथासंपत्त्या उपनेयपुरुषस्य सप्ताहं नवाहं वा पञ्चाहं व्यहं वा सतैलनिषेकं स्नानं कारयेत् । ततो लग्नदिने गृह्यगुरुस्तदगृहे ब्राह्म मुहर्ते पौष्टिकं कुर्यात् । तदनन्तरमुपनेयशिरसि शिखावर्जितं केशवपनं कारयेत् । ततो वेदीस्थापनं तन्मध्ये वेदीचतुष्किका कार्या । वेदिप्रतिष्ठा विवाहाधिकारादवसेया तत्र वेदिचतुकिकायां समवसरणरूपं चतुर्भुखं जिनबिंबं निवेशयेत् तमभ्यय॑ गुरुः उपनेयं सदशश्वेतनिवसन Jan Education For Private & Personal use only Selainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥ २१ ॥ परिघानं कृतवस्त्रोत्तरासङ्ग अक्षतनालिकेर क्रमुक हस्तं त्रिः प्रदक्षिणां कारयेत् । ततौ गुरुरूपनेयं वामपार्श्व संस्थाप्य पश्चिमाभिमुख बिंबसम्मुखमुपविश्य शक्रस्तवं प्रथमात्स्तोत्रयुक्तं पठेत् । पुनस्त्रिः प्रदक्षिणीकृत्य उत्तराभिमुखो जिनबिंबाभिमुखस्तथैव शक्रस्तवं पठेत् । एवं त्रिः प्रदक्षिणान्तरितं पूर्वाभिमुख दक्षिणाभिमुखजिनबिंबेपि शक्रस्तवं पठेत् । मङ्गलगीतवादित्रादि तत्र बहु विस्तारणीयं । ततस्तत्राचार्योपाध्यायसाधुसाध्वीश्रावक श्राविकारूपं श्रीश्रमणसङ्कं सङ्घट्टयेत् । ततः प्रदक्षिणा शक्रस्तवपाठादनन्तरं गृह्यगुरुरूपनयनप्रारंभहेतुं वेदमुच्चरेत् । उपनेयस्तु दूर्वाफलपरिपूर्णकर ऊर्ध्वस्थितो जिनाग्रे कृताञ्जलिः शृणुयात् । उपनयनारंभवेदमन्त्रो यथा – “ ॐ अहं अर्हदभ्यो नमः, दर्शनाय नमः, चारित्राय नमः, संयमाय नमः, सत्याय नमः, शौचाय नमः, ब्रह्मचर्याय नमः, आकिञ्चन्याय नमः, तपसे नमः, शमाय नमः, मार्दवाय नमः, आर्ज वाय नमः, मुक्तये नमः, धर्माय नमः, सङ्घाय नमः, सैद्धांतिकेभ्यों नमः, धर्मोपदेशकेभ्यो नमः, वादिलब्धिभ्यो नमः, अष्टाङ्गनिमित्तज्ञेभ्यो नमः, तपस्विभ्यो नमः, विद्याधरेभ्यों नमः, इह लोकसिद्धेभ्यो नमः, कविभ्यो नमः, लब्धिमभ्यो नमः, ब्रह्मचारिभ्यो नमः, निष्परिग्रहेभ्यो नमः, दयालुभ्यो नमः, सत्यवादिभ्यो नमः, निःस्पृहेभ्यो नमः, एतेभ्यो नमस्कृत्यायं प्राणी प्राप्तमनुष्यजन्मा प्रविशति वर्णक्रमं अर्ह ॐ ॥” इति वेदोबारं विधाय पुनरपि पूर्ववत् त्रिः प्रदक्षिणीकृत्य चतुर्दिक्षु शक्रस्तवपाठ सयुगादिदेवस्तवं कुर्यात् । तद्दिने उपनेयस्य जलयवान्न भोजने नाचाम्लप्रत्याख्यानं कारयेत् । ततश्च उपनेयं वामपार्श्वे संस्थाप्य सर्वतीर्थोदकैः अमृता Jain Education onal विभागः १ उपनयन. ॥२१॥ Page #66 -------------------------------------------------------------------------- ________________ SUSHMIRRORSCORRESSESSAGE मंत्रेण कुशाग्रैरभिषिञ्चेत् । ततः परमेष्ठिमंत्रं पठित्वा"नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" इति कथयित्वा जिनप्रतिमा पूर्वाभिमुखमुपनेयं निवेशयेत् । ततो गृह्यगुरुश्चन्दनमंत्रेणाभिममंत्रयेत् । चन्दनमंत्रो यथा -"ॐ नमो भगवते, चन्द्रप्रभजिनेन्द्राय, शशाङ्कहारगोक्षीरधवलाय, अनन्तगुणाय, निर्मलगुणाय, भव्यजनप्रबोधनाय, अष्टकर्ममूलप्रकृतिसंशोधनाय, केवलालोकविलोकितसकललोकाय, जन्मजरामरणविनाशकाय, सुमङ्गलाय, कृतमङ्गलाय, प्रसीद भगवन् इह चन्दननामामृताश्रवणं कुरु कुरु स्वाहा ।” अनेन मंत्रेण चन्दनमभिमंत्र्य हृदि जिनोपवीतरूपां, कटौ मेखलारूपां, ललाटे तिलकरूपां रेखां कुर्यात् । तत उपनेयो गुरोः पादयोः “नमोऽस्तु" २ इति भणन्निपत्य ऊर्वीभूतः कृताञ्जलिरिति वदेत्-"भगवन् ! वर्णरहितोऽम्मि, आचाररहितोऽस्मि, मंत्ररहितोऽस्मि, गुणरहितोऽस्मि, धर्मरहितोऽस्मि, शौचरहितोऽस्मि, ब्रह्मरहितोऽस्मि । देवर्षिपित्रतिथिकर्मसु नियोजय मां । पृनः “नमोऽस्तु"२ वदन गुरोः पादयोः निपतति। गुरुरपि इति मंत्रं पठन् उपनेयं शिखायां धृत्वा ऊव कुर्यात्-"ॐ अहं देहिनिमग्नोऽसि भवार्णवे तत्कर्षति त्वां भगवतोऽहंतःप्रवचनैकदेशरज्जुना गुरुस्तदुत्तिष्ठ प्रवचनादादाय श्रद्दधाहि अहं ॐ।” इति उपनेयमुत्थाप्य अर्हतः प्रतिमाएरः पूर्वाभिमुखमू/कुर्यात् । ततो गृह्यगुरुः त्रितन्तुतितां एकाशीतिकरप्रमाणां मुञ्जमेखलां स्वकरद्वये निधाय अमुं वेदमंत्रं पठेत्-"ॐ अहं आत्मन् देहिन ज्ञानावरणेन बद्धोऽसि, दर्शनावरणेन बद्धोऽसि, वेदनीयेन बद्धोऽसि, मोहनीयेन बद्धोऽसि, आयुषा बद्धोऽसि, नाम्ना बद्धोऽसि, गोत्रेण बद्धोऽसि, अन्तरायण Jain Education a l D .jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः१ उपनयन. ॥२२॥ यद्वोऽसि, कर्माष्टकप्रकृतिस्थितिरसप्रदेशैर्बद्धोऽसि, तन्मोचयति त्वां भगवतोऽहंतःप्रवचनचेतना, तद बुध्यस्व मा मुहः, मुच्यतां तव कर्मबन्धनमनेन मेखलाबन्धेन अहं ॐ।” इति पठित्वा उपनेयस्य कटौ नवगुणां मेखलां बनीयात् । तत उपनेयः “ॐ नमोऽस्तु"२ इति कथयन् गृह्यगुरोः पादयोनिपतति । मेखलाया एकाशीतिहस्तत्वं विप्रस्थैकाशीतितन्तुगर्भजिनोपवीतसूचनाय, क्षत्रियस्य चतुःपश्चाशत्करत्वात्तावत्तन्तुगर्भजिनोपवीतसूचनाय । नवगुणवन्धना विप्रस्य, षइगुणबन्धना क्षत्रियस्य, त्रिगुणबन्धना वैश्यस्य तथा । मौञ्जीकौपीनजिनोपवीतानां पूजनं, गीतादिमङ्गलं, निशाजागरणं तत्पूर्वदिनस्य निशि कार्य। ततः पुनगृह्यगुरुः उपनेयवितस्तिपृथुलं त्रिवितस्तिदीर्घ कौपीनं करदये निधाय-"ॐ अहं आत्मन् देहिन मतिज्ञानावरणेन, श्रुतज्ञानावरणेन, अवधिज्ञानावरणेन, मनःपर्यायावरणेन, केवलज्ञानावरणेन, इन्द्रियावरणेन, चित्तावरणेन आवृतोऽसि तन्मुच्यतां तवावरणमनेनाचरणेन अहं ॐ॥” इति वेदमंत्रं पठन् उपनेयस्य अन्तः कक्षं कौपीनं परिधापयेत् । तत उपनेयो “नमोऽस्तु"२ वदन् पुनरपि गृह्यगुरोः पादयोनिपतेत् । ततस्त्रिस्त्रिः प्रदक्षिणीकृत्य चतुदिक्षु शकस्तवपाठः। ततो लग्नवेलायां जातायां गुरुः पूर्वोक्तं जिनोपवीतं स्वकरे निदध्यात् । तत उपनेयः पुनरूज़ स्थितः करौ संयोज्य इति वदेत्-"भगवन् वर्णोज्झितोऽस्मि, ज्ञानोज्झितोऽस्मि, क्रियोज्झितोऽस्मि, तजिनोपवीतदानेन मां वर्णज्ञानक्रियासु समारोपय" इत्युक्त्वा "नमोऽस्तु" २ कथयन् गृह्यगुरुपादयोनिपतेत् । गुरुः पुनः पूर्वेणोत्थापनमन्त्रेण तमुत्थाप्यो/कुर्यात् । ततो गुरुदक्षिणकरतलवृतजिनोपवीतः RECTORRECECAREERPRESS ॥२२॥ Jain Educatio n al wि .jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ "ॐ अहं नवब्रह्मगुप्तीः स्वकरणकारणानुमतीर्धारयेस्तदनन्तरमक्षय्यमस्तु ते त्रतं स्वपरतरणतारणसमर्थो भव अहं ॐ"क्षत्रियस्य पुनः-“करणकारणाभ्यां धारयः स्वस्य तरणसमर्थो भव।" वैश्यस्य पुनः-“करणेन | धारयेः स्वस्य तरणसमर्थो गव ।” शेषं पूर्ववत् । इति वेदमंत्रेण पञ्चपरमेष्ठिमंत्रं भणन् उपनेयस्य कण्ठे जिनोपवीतं स्थापयेत् । तत उपनेयस्त्रिःप्रदक्षिणीकृत्य “नमास्तु २" कथयन् गुरुं प्रणमति । गुरुरपि निस्तारपारगो भवेत्याशीर्वादयेत् । ततो गृह्यगुरुः पूर्वाभिमुखो जिनप्रतिमाग्रे शिष्यं वामपाचे निवेश्य सर्वजगत्सारं महागमक्षीरोदधिनवनीतं सर्ववाञ्छितदायकंकल्पद्रुकामधेनुचिन्तामणितिरस्कारहेतुं निमेषमात्रस्मरणप्रदत्तमोक्षं पञ्चपरमेष्ठिमंत्रं गन्धपुष्पपूजिते दक्षिणकर्णे त्रिः श्रावयेत् । ततस्त्रिस्तन्मुखेनैनमुच्चारयेत् । यथा-"नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोएसव्वसाहणं ।" तस्य मंत्रप्रभावं श्रावयेत् । तद्यथा-"सोलससु अक्खरेसु इकिकं अक्खरं जगुनो। भवसयसहस्समणो जम्मिठिओ पंचनवकारो॥॥धंभेइ जलं जलणं चिंतिअमित्तोअ पंचनवकारो। अरिमारिचोरराउलघोरुवसग्गं पणासेई ॥२॥ एकत्र पञ्चगुरुमंत्रपदाक्षराणि विश्वत्रयं पुनरनन्तगुणं परत्र । यो धारयेत्किल कुलानुगतं ततोऽपि वन्दे महागुरुतरं परमेष्ठिमंत्रम् ॥३॥ ये केचनापि सुषमाद्यरका अनन्ता, उत्सर्पिणीप्रभृतयः प्रययुर्विवर्ताः। तेष्वप्ययं परतरः प्रथितः पुरापि लब्ध्वैनमेव हि गताः शिवमत्र लोकाः॥४॥ जग्मुर्जिनास्तदपवर्गपदं यदैव विश्वं | वराकमिदमत्र कथं विनाऽस्मात् । एतद्विलोक्य भुवनोधरणांय धीरैमैत्रात्मकं निजवपुर्निहितं तदात्र ॥५॥ Jan Educational bal N w.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः१ उपनयन. ॥२३॥ इन्दुर्दिवाकरतया रविरिन्दुरूपः पातालमंबरमिला सुरलोक एव । किं जल्पितेन बहधा भुवनत्रयेऽपि तन्नास्ति यन्न विषमं च समं च तस्मात् ॥६॥ सिद्धान्तोदधिनिर्मन्थान्नवनीतमिवोदवृतम् । परमेष्ठिमहामंत्र धारयेद हृदि सर्वदा ॥७॥ सर्वपातकहर्तारं सर्ववाञ्छितदायकम् । मोक्षारोहणसोपान मंत्रं प्राप्नोति पुण्यवान् ॥८॥ धार्योऽयं भवता यत्नान न देयो यस्य कस्यचित् । अज्ञानेयु श्रावितोऽयं शपत्येव न संशयः॥९॥न स्मर्त्तव्योऽपवित्रेण न शठेनान्यसंश्रयः। नाविनीतेन नो दीर्घशब्देनापि कदाचन ॥१०॥ न बालानां नाशुचीनां नाधर्माणां न दुर्दशाम् । नापूतानां न दुष्टानां दुर्जातीनां न कुत्रचित् ॥ ११॥ अनेन मंत्रराजेन भूयास्त्वं विश्वपूजितः। प्राणान्तेऽपि परित्यागमस्य कुर्यान्न कुत्रचित् ॥ १२॥ गुरुत्यागे भवेददुःख मंत्रत्यागे दरिद्रता। गुरुमंत्रपरित्यागे सिद्धोऽपि नरकं ब्रजेत् ॥ १३ ॥ इति ज्ञात्वा सुगृहीतं कुर्यान्मंत्रममुं सदा स्यन्ति सर्वकार्याणि तवास्मान्मंत्रतो ध्रुवम् ॥१४॥" गुरुणेति शिक्षित उपनीतस्त्रि: प्रदक्षिणीकृत्य "नमोऽस्तु" २ इति कथयन् गुरुं नमस्कुर्यात् । गुरवे स्वर्णजिनोपवीतं शुभ्रकौशेयनिवसनं स्वर्णमौञ्जी च यथासंपत्त्या दद्यात् । सर्वस्यापि सङ्घस्य तांबूलवस्त्रदानम् ॥ इति उपनयने व्रतबन्धविधिः ॥ ॥ अथ प्रतादेशविधिः ।तस्मिन्नेव क्षणे तस्मिन्नेव समसङ्गमे तस्मिन्नेव गीतवाद्याद्युत्सवे तस्मिन्नेव वेदिचतुष्किकाप्रतिस्थापनसंयोगे व्रतादेशमारभेत । तस्य चायं क्रमः-गृह्यगुरुः उपनीतपुरुषस्य कार्पासकौशेयानि अन्तरीयोत्तरीयान्यपनीय मौजीकौपीनोपवी १ 'जातस्त्वं' इत्यपि पाठः । ॥२३॥ Jain Educatio n al Page #70 -------------------------------------------------------------------------- ________________ तादीनि तद्देहे तथैव संस्थाप्य तदुपरि कृष्णसाराजिनं वा वृक्षवल्कलं वस्त्रं वा परिधापयेत् । तत्करे च पालाशदण्डं दद्यात् । इति मंत्र च पठेत्--"ॐ अहं ब्रह्मचार्यसि, ब्रह्मचारिवेषोऽसि, अवधिब्रह्मचर्योऽसि, धृतब्रह्मचर्योऽसि, वृताजिनदण्डोऽसि, बुद्धोऽसि, प्रबुद्धोऽसि, धृतसम्यक्त्वोऽसि, दृढसम्यक्त्वोऽसि, पुमानसि, सर्वपूज्योऽसि, तदवधि ब्रह्मत्रतं आगुरुनिर्देशं धारयेः अर्ह ॐ।" इति पठित्वा व्याघ्रचर्ममये आसने कल्पितकाष्ठमयासने वा उपनीतं निवेशयेत् । तस्य दक्षिणकरप्रदेशिघ्यां सदी काञ्चनमी पञ्चगुञ्जामितषोडशमाषकतुलितां पवित्रिकां मुद्रिका परिधापयेत् । पचित्रिकापरिधापनमंत्रो यथा-"पवित्रं दुर्लभं लोके सुरासुरान्वल्लभम् । सुवर्ण हन्ति पापानि मालिन्यं च न संशयः॥१॥" तत उपनीतश्चतुर्विध मुखेन पञ्चपरमेष्ठिमंत्र पठन् गन्धपुष्पाक्षतधूपदीपनवेजिनप्रतिमा पूजयेत् । ततो जिनमतिमा प्रदक्षिणीकृत्य गुरूं च प्रदक्षिणीकृत्य 'नमोऽस्तु २' भणन् योजितकर इति वदति, “भगवन् ! उपनीतोऽहं,” गुरुः कथयति, "सुष्टुपनीतो भव" पुनरुपनीतो 'नमोऽस्तु' २ वदन प्रगस्य वदति, "कृतो मे व्रतबन्धः” गुरुः कथयति, सुकृतोऽस्तु" पुनः 'नमोऽस्तु २ इति वदन् प्रणम्य शिष्यः कथयति, "भगवन् जातो मे व्रतबन्धः" गुरुः कथयति, 'सुजातोऽस्तु' पुनर्नमस्कृत्य शिष्यः कथयति, "जातोऽहं ब्राह्मणः क्षत्रियो वा वैश्यो वा?" गुरुः कथयति, "दृढवतो भव, दृढसम्यक्त्वो भव ।" पुनः शिष्यो नमस्कृत्य कथयति, "भगवन् , यदि त्वया ब्राह्मणोऽहं तदादिश कृत्यं ।” गुरुः कथयति, "अर्हद्गिरा आदिशामि।" पुनर्नमकृत्य शिष्यः कथयति, "ब्रह्मन् , स्तु २३व्यः कयो नमः Jain Educati o nal T ww.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ २४ ॥ Jain Education In नवब्रह्मगुप्तगर्भ रत्नत्रयं समादिश ।" गुरुः कथयति, "आदिशामि ।" पुनः शिष्यः कथयति, "नवब्रह्मगुप्तगर्भ रत्नत्रयं ममादिष्टं ?" गुरुः कथयति, “आदिष्टं" । पुनर्न० मम समादिष्टं । गुरु कथयति, 'समादिष्टं ॥ पुनः शिष्यः कथयति नव० 'अनुजानीहि ' गुरु कथयति, 'अनुजानामि' पुनः नव० 'ममानुज्ञातं' गुरुः कथयति, 'अनुज्ञातं ' । पुनर्न० नव० 'मया स्वयं करणीयं' । गुरुः कथयति, 'करणीयं' पुनर्न० नव 'मया अन्यैः कारयिasi' | गुरुः कथयति, ' कारयितव्यं' । पुनर्न० नव० 'कुर्वन्तोऽन्ये मया अनुज्ञातव्याः गुरुः कथयति, अनुज्ञातव्याः' । क्षत्रियस्येदमन्तरं, "भगवन्, अहं क्षत्रियो जातः । आदेशसमादेशौ कथनीयौ अनुज्ञा न कथनीया । करणकारणे न कर्त्तव्ये कारयितव्यमिति कथनीयं । वैश्यस्य आदेश एव कथनीयः न समादेशानुज्ञे । कर्त्तव्यमेव कथनीयं न कारयितव्यानुज्ञातव्ये । तत उपनीतो योजितकरः कथयति, “भगवन् आदिश्यतां व्रतादेशः गुरुरादिशति, ब्राह्मणं प्रति व्रतादेशो यथा - "परमेष्ठिमहामन्त्रो विधेयो हृदये सदा । निर्यन्यानां मुनीन्द्राणां कार्य नित्यमुपासनत् ॥ १ ॥ त्रिकालमे हत्पूजा व सामायिकमपि त्रिधा । शक्रस्तवैः सप्तवेलं वन्दनीया जिनोत्तमाः ॥ २ ॥ त्रिकालमेककालं वा स्नानं पूतजलैरपि । मद्यं मांसं तथा क्षौद्रं तथोदुंबरपञ्चकम् ॥ ३॥ आमगोरससंपृक्तं द्विदलं पुष्पितौदनम् । सन्धानमपि संसक्तं तथा वै निशिभोजनम् ॥ ४ ॥ शूद्रान्नं नैव नैवेद्यं नाश्नीयान्मरणेऽपि हि । प्रजार्थं गृहवासेऽपि संभोगो न तु कामतः ॥ ५ ॥ आर्यवेदचतुष्कं च पठनीयं यथाविधि । कर्षणं पाशुपाल्यं च सेवावृत्तिं विवर्जयेत् ॥ ६ ॥ सत्यं वचः प्राणिरक्षामन्यस्त्रीधन विभागः १ उपनयन. ॥ २४ ॥ jainelibrary.org. Page #72 -------------------------------------------------------------------------- ________________ CARRRRRRRRRRORS वर्जनम् । कषायविषयत्यागं विदध्याः शोकभागपि ॥७॥प्रायः क्षत्रियवैश्यानां न भोक्तव्यं गृहे त्वया । ब्राह्मणानामाहतानां भोजनं युज्यते गृहे ॥८॥स्वज्ञातेरपि मिथ्यात्ववासितस्य विलासिनः । न भोक्तव्यं गृहे प्रायः स्वयंपाकेन भोजनम् ॥९॥ आमान्नमपि नीचानां न ग्राह्य दानमञ्जसा । भ्रमता नगरे प्रायः | कायस्पर्शी न केनचित् ॥१०॥ उपवीतं स्वर्णमुद्रांनान्तरीयमपि त्यजेः । कारणान्तरमुत्सज्य नोष्णीषं शिरसि व्यधाः ॥११॥ धर्मोपदेशः प्रायेण दातव्यः सर्वदेहिनाम् । व्रतारोपं परित्यज्य संस्कारान् गृहमेधिनाम् ॥१२॥ निर्ग्रन्थगुर्वनुज्ञातः कुर्यात्पञ्चदशाापि हि । शान्तिक पौष्टिकं चैव प्रतिष्ठामहदादिषु ॥१३॥ निम्रन्थानुज्ञया कुर्यात्प्रत्याख्यानं च कारयः। धार्य च दृढसम्यक्त्वं मिथ्याशास्त्रं विवर्जयेत् ॥ १४॥ नानार्यदेशे गन्तव्यं त्रिशुद्धया शौचमाचरेः । पालनीयस्त्वया वत्स व्रतादेशो भवावधिः॥१५॥” इति ब्रह्मणव्रतादेशः॥ अध क्षत्रियव्रतादेशः। “परमेष्ठिमहामन्त्रः स्मरणीयो निरन्तरम् । शकस्तवैस्त्रिकालं च वन्दनीया निनेश्वराः ॥१॥ मद्यं मांसं मधु तथा सन्धानोदुंबरादि च । निशि भोजनमेतानि वर्जयेदतियत्नतः ॥२॥ दुष्टनिग्रहयुद्धादि वर्जयित्वा च योगिनाम् । न विधेयः स्थूलमृषावादस्त्यक्तव्य एव च ॥३॥ परनारी परधनं त्यजेदन्यविकत्थनम् । युक्त्या साधूपासनं च द्वादशव्रतपालनम् ॥ ४॥ विक्रमस्याविरोधेन विधेयं जिनपूजनम् । धारणं च प्रयत्नेन सोपवीतान्तरीययोः ॥५॥ लिङ्गिनामन्यविमाणामन्यदेवालयेष्वपि । प्रणामदानपूजादि विधेयं व्यवहारतः ॥६॥ सांसारिकं सर्वकर्म धर्मकर्मापि कारयेत् । जैनविप्रैश्च निर्ग्रन्थैदृढसम्यक्त्ववासनः आ. दि.५ Jain Ed. 1 Interme Page #73 -------------------------------------------------------------------------- ________________ आचारदिनकर विभागः उपनयन ॥७॥ रणे शत्रुसमाकीर्णे धार्यो वीर्यरसो हृदि । युद्धे मृत्युभयं नैव विधेयं सर्वथापि हि ॥ ८ ॥ गोब्राह्मणार्थे देवार्थे गुरुमित्रार्थ एव च । स्वदेशभङ्गे युद्धेऽत्र सोढव्यो मृत्युरप्यलम् ॥९॥ ब्राह्मणक्षात्रयोर्वैव क्रियाभेदोऽस्ति कश्चन । विहायान्यनतानुक्षाविद्यावृत्तिप्रतिग्रहान् ॥१०॥ दुष्टनिग्रहणं युक्तं लोभं भूमिप्रतापयोः। ब्राह्मणव्यतिरिक्तं च क्षत्रियो दानमाचरेत् ॥११॥” इति क्षत्रियत्रतादेशः॥॥ अथ वैश्यव्रतादेशः"त्रिकालमहत्पूजा च सप्तवेलं जिनस्तवः । परमेष्ठिस्मृतिश्चैव निर्ग्रन्थगुमसेवनम् ॥ १॥ आवश्यक द्विकालं च द्वादशव्रतपालनम् । तपोविधिहस्था) धर्मश्रवणमुत्तमम् ॥२॥ परनिन्दावर्जनं च सर्वत्राप्युचितक्रमः। वाणिज्यपाशुपाल्याभ्यां कर्षणेनोपजीवनम् ॥३॥ सम्यक्त्वस्यापरित्यागः प्राणनाशेऽपि सर्वथा। दानं मुनिभ्य आहारपात्राच्छादनसद्मनाम् ॥४॥ कर्मादानविनिर्मुक्त वाणिज्यं सर्वमुत्तमम् । उपनीतेन वैश्येन | कर्तव्यमिति यत्नतः ॥६॥” इति वैश्यव्रतादेशः॥॥अथ चातुर्वर्ण्यस्य समानो व्रतादेशः-"निजपूज्यगुरु| प्रोक्तं देवधर्मादिपालनम् । देवार्चनं साधुपूजा प्रणामो विप्रलिङ्गिषु ॥१॥ धनार्जनं च न्यायेन परनिन्दाविवर्जनम् । अवर्णवादोन क्वापि राजादिषु विशेषतः ॥२॥ स्वसत्त्वस्यापरित्यागो दानं वित्तानुसारतः । आयोचितो व्ययश्चैव यथाकाले च भोजनम् ॥३॥ न वासोऽल्पजले देशे नदीगुरुविवर्जिते । न विश्वासो १ यत्कर्मबन्धने निमित्तं न भवति तादृशं वाणिज्यं सर्वमेवोत्तममिति तात्पर्यम् , वस्तुतस्तु तादृशं तन्न संभवतीति धर्मशास्त्रनियममनुरुध्य सर्वविधं तदुत्तममिति तदाकूतम् । Jain Education in de Mainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ नरेन्द्राणां नागनीचनियोगिनाम् ॥ ४॥ नारीणां च नदीनां च लोभिनां पूर्ववैरिणाम् । कार्य विना स्थावराणां अहिंसा देहिनामपि ॥२॥ नासत्याहितवाक् चैवं विवादो गुरुभिर्न च। मातापित्रोणुरोश्चैव माननं परतत्त्ववान् ॥६॥ शुभशास्त्राकर्णनं च तथा नाभक्ष्यभक्षणम् । अत्याज्यानां न च त्यागोऽप्यघात्यानामघातनम् ॥ ७॥ अतिथौ च तथा पात्रे दीने दानं यथाविधि । दरिद्राणां तथान्धानामापदारभृतामपि ॥८॥ हीनाङ्गानां विकलानां नोपहासः कदाचन । समुत्पन्नक्षुत्पिपासाघृणाक्रोधादिगोपनम् ॥९॥ अरिषड्वर्गविजयः पक्षपातो गुणेषु च । देशाचाराचरणं च भयं पापापवादयोः ॥१०॥ उदाहः सदृशाचारैः समजात्यन्यगोत्रजैः । त्रिवर्गसाधनं नित्यमन्योन्याप्रतिबन्धतः ॥११॥ परिज्ञानं स्वपरयोर्देशकालादिचिन्तनम् । सौजन्यं दीर्घदर्शित्वं कृतज्ञत्वं सलज्जता ॥ १२॥ परोपकारकरणं परपीडनवर्जनम् । पराक्रमः परिभवे सर्वत्र क्षान्तिरन्यदा ॥ १३ ॥ जलाशयश्मशानानां तथा दैवतसद्मनाम् । निद्राहाररतादीनां सन्ध्यासु परिवर्जनम् ॥१४॥ प्रदेशोल्लङ्घनं चैव तटे शयनमेव च कूपस्य वर्जनं नद्या लट्सनं तरणों विना ॥१५॥ गुर्वासनादि शय्यासु ताववृन्ते कुभूमिषु । दुर्गोष्टीषु कुकार्येषु सदैवासनवर्जनम् ॥१६॥न लखनं च गादेन दुष्ठस्वामिसे | वनम् । न चतुर्थीन्दुनग्नस्त्रीशक्रचापविवोकनम् ॥ १७ ॥ हस्त्यश्वनखिना चापवादिनां दूरवर्जनम् । दिवा १ जात्या ब्राह्मणत्वादिना समेन गोत्रेण काश्यपादिना भिन्नेन सदृशाचारेण वरेणाविवाहस्त्रिवर्गसाधनमन्यादृशस्स काममात्रफलकत्वात्सभ्यसमागमः । २ श्वापदादीनां" इत्यपि पाठः । Jan Educati o nal For Private & Personal use only O w .jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ आचार: दिनकर: विभागः उपनयन ॥२६॥ PROSTOSTOGOSTOSSSSSSS संभोगकरणं वृक्षस्योपासनं निशि ॥ १८॥ कलहे तत्समीपं च वर्जनीयं निरन्तरम् । देशकालविरुद्धं च भोज्यकृत्यं गमागमौ॥ १९॥ भाषितं व्यय आयश्च कर्त्तव्यानि न कहिंचित् । चातुर्वर्ण्यस्य सर्वत्र व्रतादेशोऽयमुत्तमः॥२०॥ इति चातुर्वर्ण्यस्य समानो व्रतादेशः । गृह्यगुरुरिति शिष्यस्य व्रतादेशं विधाय पुरतः गत्वा जिनप्रतिमा प्रदक्षिणयेत् । पुनः पूर्वाभिमुखः शक्रस्तवं पठेत् । ततो गृह्यगुरुः आसने निविशेत् । शिष्यः नमोऽस्तु भणन् गुरोः पादयोर्निपत्य इति वदेत् , “भगवन् भवद्भिर्मम व्रतादेशो दत्तः । गुरुः कथयति, दत्तः सुगृहीतोऽस्तु सुरक्षितोऽस्तु स्वयं पर परान् तारय संसारसागरात् ।" इत्युक्त्वा नमस्कारभणनपूर्वकमुत्थाय द्वाभ्यामपि चैत्यवन्दनं कार्य । ततो ब्राह्मणेन क्षत्रियवैश्यगृहेषु भिक्षाटनं कार्य। क्षत्रियेणशस्त्रग्रहः कार्यः । वैश्येनान्नदानं विधेयम् । इत्युपनयने व्रतादेशः॥॥ अथ व्रतविसर्गः कथ्यते। ब्राह्मणेन वर्षाष्ठकादारभ्य दण्डाजिनभृता भिक्षाभोजिनां षोडशाब्दी यावद्द्यते अयमुत्तमः पक्षः। क्षत्रियेण दण्डाजिनभृता वर्षदशकादारभ्य षोडशान्दी यावत् स्वयं पाकभोजिना गुरुदेवसेवापरायणेनाट्यते । वैश्येन दण्डाजिनभृता स्वकृतपाकभोजिना द्वादशाब्दादारभ्य षोडशाब्दी यावत् अस्यते अयुमुत्तमः पक्षः। तथा चेत्कार्यव्यग्रतया तावन्ति दिनानि स्थातुं न शक्यन्ते तदा षण्मासों यावत् स्थेयं । तदभावे मासं तदभावे पक्ष तद भावे दिनत्रयं तदभावे दिन एव व्रतविसर्गः। स कथ्यते-उपनीतस्त्रिः प्रदक्षिणीकृत्य चतुर्दिक्षु जिनप्र १ प्रदक्षिणां कारयेत् । Jain Education in For Private & Personal use only M ainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ ૧૪ Jain Education Internation तिमाग्रतः पूर्ववच्छस्तवं पठेत् सयुगादिजिनस्तोत्रम् । तत्र आसनस्थस्य गुरोः पुरो नमस्कृत्य योजितकरो वदेत् — “भगवन् ! देशकालाद्यपेक्षया व्रतविसर्गमादिश ।” गुरुः यथयति, "आदिशामि ।" पुनः प्रणम्य शिष्यः कथयति, “भगवन् मम व्रतविसर्ग आदिष्टः " गुरुः कथयति, 'आदिष्टः' पुनर्नमस्कृत्य शिष्यः कथयति, “भगवन् व्रतबन्धो विसृष्टः ।” गुरुः कथयति, “जिनोपवीत धारणेन अविसृष्टोस्तु स्वजन्मनः षोडशाब्दीं ब्रह्मचारी पाठधर्मनिरतस्तिष्ठेः ।” ततः पञ्च परमेष्ठिमंत्रं भ्रणन् पूर्व शिष्यो मौञ्जीकौपीन वल्कलदPostaपनीय गुर्वग्रे स्थापयेत् । स्वयं जिनोपवीतधारी श्वेतनिवसनोत्तरीयो भूत्वा गुर्व प्रणम्योपविशेत् । ततो गुरुः तस्य द्वादशतिलकभृतः पुरः उपनयनव्याख्यानं कुर्यात् । तद्यथा - " अष्टवर्षे ब्राह्मणमुपनयेत् दशवर्ष क्षत्रियं द्वादशवर्ष वैश्यं, तत्र गर्भमासा अप्यन्तर्भवन्ति । तथा च जिनोपवीतमिति, जिनस्य उपवीत मुद्रासूत्रमित्यर्थः । नव ब्रह्मगुप्तिगर्भ रत्नत्रयमेतत् पुरा श्रीयुगादिदेवेन वर्णत्रयस्य गार्हस्थ्यभृतः स्वमुद्राधारणमाभवादुपदिष्टं । ततस्तीर्थव्यवच्छेदे माहने मिथ्यात्वमुपगतैर्वेदचतुष्के हिंसाप्ररूपणेन मिथ्यापथं नीते पर्वतसुराजाभ्यां यज्ञमार्गे प्रवर्त्तिते यज्ञोपवीतमिति नाम धृतं । प्रलपन्तु मिथ्यादृशो यथेष्टं । जिनमते जिनोपवीतमेवैतत्त्वया सुधारितं कार्यं । मासे मासे नव्यं परिधेयं । प्रमादाजिनोपवीते त्यक्ते त्रुटिते वा उपवासत्रयं विधाय नवीनं धायें । प्रेतक्रियायां दक्षिणस्कन्धोपरि वामकक्षाघो विपरीतं धायें । यतो विपरीतं कर्म तत् । मुनयोऽपि मृतमुनिपरित्यागे तथाविधं विपरीतमेव वस्त्रं परिदधति । तत्त्वं पुरा जन्मना शूद्रोऽभूः rary.org Page #77 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२७॥ ASEARCH सांप्रतं संस्कारविशेषेण ब्रह्मगुप्तिधारणादब्राह्मणः, क्षतात् त्राणेनक्षत्रं वान्यायधर्मोपदेशात, वैश्यो वा जातो- विभाग ऽसि । तत्सक्रियमेतन्जिनोपवीतं सुगृहीतं कुर्याः सुरक्षितं कुर्याः । अस्तु ते क्षयरहितः सद्धर्मवासन उपन-ले। उपनय यनविधिः।" इति व्याख्याय परमेष्ठिमन्त्रं भणित्वा दावप्युत्तिष्ठतः । चैत्यवन्दनं साधुवन्दनं च । इति उपनयने व्रतविसर्गविधिः ॥ ॥ अथ गोदानविधिः । यथा, तदा व्रतविसर्गानन्तरं गुरुः सशिष्यस्त्रिस्त्रिजिनं प्रदक्षिणीकृत्य पूर्ववच्चतुर्दिक्षु शक्रस्तवपाठं कुर्यात् । ततो गृह्यगुरुः आसने उपविशेत् । ततः शिष्यो गुरुं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य योजितकरः ऊर्ध्वस्थितो गुरुं विज्ञपयेत् । यथा, भगवन् तारितोऽहं निस्तारितोऽहं उत्तमः कृतोऽहं, सत्तमः कृतोऽहं, पूतः कृतोऽहं, तद भगवन्नादिश प्रमादबहुले गृहस्थधर्मे मम किचनापि रहस्यभूतं सुकृतं ।" ततो गुरुर्भगति, "वत्स ! सुष्वनुष्टितं सुष्टु पृष्टं तत् श्रूयतां-"दानं हि परमो धर्मो | दानं हि परमा क्रिया । दानं हि परमो मार्गस्तस्माद्दाने मनः कुरु ॥१॥ दया स्यादभयं दानं उपकारस्तथाविधः । सर्वो हि धर्मसङ्घातो दानेऽन्तर्भावमर्हति ॥२॥ ब्रह्मचारी च पाठेन भिक्षुश्चैव समाधिना। वानप्रस्थस्तु कष्टेन गृही दानेन शुध्यति ॥३॥ ज्ञानिनः परमार्थज्ञा अर्हन्तो जगदीश्वराः । व्रतकाले प्रयच्छन्ति दानं सांवत्सरं च ते ॥४॥ गृह्णतां प्रीणनं सम्यग् ददतां पुण्यमक्षयम् । दानतुल्यस्नतो लोके मोक्षोपायोऽस्ति नापरः॥ ५॥" तत् त्वं वत्स ! ब्राह्मण्यं क्षत्रत्वं वैश्यत्वं वा प्रपन्नोऽसि गृहस्थधर्मस्य मोक्षसोपानरूपं दानधर्मप्रारंभ कुरु।" ततः प्रणम्य शिष्यः कथयति, "भगवन्नादिश मे दानविधिं ॥" गुरुः कथयति, 'आदि C ॥ २७ Jain Education in brary of Page #78 -------------------------------------------------------------------------- ________________ शामि' । यथा-"गावो भूमिः सुवर्ण च रत्नानि पञ्च नक्तकाः। गजाश्वा इति दानं तदष्टधा परिकीर्तयेत् ॥१॥ एतच्चाविधं दानं विप्राणां गृहमेधिनाम् । देयं, न चापि यतयो गृहन्त्येतच निःस्पृहा ॥२॥ यतिभ्यो भोजनं वस्त्रं पात्रमौषधपुस्तके । दातव्यं द्रव्यदानेन तो हो नरकागामिनौ॥३॥” ततः पूर्व गोदानं, उपनीतो धेनु सवत्सां कपिलां पाटलांतदभावे श्वेतां वास्नपितचर्चितभूषितां पुरःसमानीय पुच्छे धृत्वा रूप्यखुरांस्वर्णशृङ्गी ताम्रपृष्ठां कांस्यमयदोहनपात्रां गुरवे दद्यात् । गुरुस्तत्पुच्छं करे धृत्वा इति वेदमन्त्रं पठेत् । यथा-"ॐ अहं गौरियं, धेनुरिय, प्रशस्यपशुरिय, सर्वोत्तमक्षीरदधिवृतेयं, पवित्रगोमयमूत्रेयं, सुधास्त्राविणीयं, रसोद्भाविनीय, पूज्येयं, हृद्येयं, अभिवाद्येयं, तहत्तयं त्वया धेनुः, कृतपुण्यो भव प्रासपुण्यो भव, अक्षय्यं दानमस्तु अहं ॐ।" इत्युक्त्वा गृह्यगुरुर्धेनुं गृह्णीयात् । शिष्यः तया सह द्रोणमात्रिणि सस धान्यानि तुलभात्रान् षड्रसान् नरतृप्तिमात्राः सप्त विकृतोदद्यात् इति गोदानं । अन्येषु सर्वेषु भूमिरत्नादिदानेषु मन्त्रो यथा -"ॐ अहं एकमस्ति, दशकमस्ति, शतमस्ति, सहस्रमस्ति, अयुतमस्ति, लक्षमस्ति, प्रयुतमस्ति, कोट्यस्ति कोटिदशकमस्ति कोटिशतमस्ति, कोटिसहस्रमस्ति, कोटथयुतमस्ति, कोटिलक्षमस्ति कोटिप्रयुतमस्ति, कोटाकोटिरहित, सवयेयमस्ति, असङ्ख्येयमस्ति, अनन्तमस्ति अनन्तानन्तमस्ति, दानफलमस्ति, तदक्षप्यं दानमस्तु ते अहं ।" इति परेषां दानानां मन्त्रपाठः । अत्रोपनयने गोदानस्यैव निश्चयः। शेषाणि दानानि क्रमेणान्यदापि दीयन्तां । गोदानादि गृह्यगुरुविप्रेभ्य एव देयं न यतिषु निःस्पृहेषु । यतिभ्योऽनपानवस्त्रपात्रभे Jain Educatio n al For Private & Personal use only Mlow.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभाग उपनय ॥२८॥ षजवसतिपुस्तकादिदाने धर्मलाभ एव मंत्रः, न तेभ्यो द्रव्यापेक्षिदानं केवलमसङ्गत्वात् परिग्रहव्यावृत्तेः। अथ गृह्यगुरुरुपनीतागोदानं गृहीत्वा वर्णानुज्ञां दत्वा चैत्यवन्दनं साधुवन्दनं विधाप्य तथैव सङ्घ मिलिते मङ्गलगीतवाद्येषु प्रसरत्सु शिष्यं साधुवसतिं नयेत् । तत्र पूर्ववत् मण्डलीपूजा वासाक्षेपः साधुवन्दनं । ततश्चतुर्विधसङ्घस्य पूजा मुनिभ्यो वस्त्रान्नपात्रादिदानं इति गोदानविधिः। संपूर्णोऽयं चतुर्विध उपनयनविधिः॥ ॥ अथ शुद्रस्योत्तरीयकन्यासविधिः । सप्ताहं तैलनिषेकस्नानं पूर्ववत् । तदनन्तरं पौष्टिकं यथाविधि सर्वशीर्षमुण्डनं वेदिकरणं चतुष्किकाकरणं जिनप्रतिमास्थापनं पूर्ववत् । ततो गृह्यगुरुर्जिनस्याष्टप्रकारां पूजां कुर्यात् । चतुर्दिक्षु शक्रस्तवपाठश्च । ततो गुरुरासने उपविशेत् । शिष्यः समवसरणं गुरुं च प्रदक्षिणीकृत्य परिधृतश्वतनिवसनोत्तरासङ्गो 'नमोऽस्तु २ कथयन् गुरुं प्रणम्य योजितकर ऊर्वीभूय विज्ञपयेत्"भगवन् प्राप्तमनुष्यजन्मार्यदेशार्यकुलस्य मम बोधिरूपां जिनाज्ञां देहि।" गुरुः कथयति, ददामि ।' शिष्यः पुनः प्रणम्य कथयति, "न योग्योऽहमुपनयनस्य तजिनाज्ञां देहि ।” गुरुः कथयति, 'ददामि। ततो द्वादशगर्भतन्तुरूपं कार्पासं वा कौशेयं वा उत्तरीयकं जिनोपवोतदीर्घ परमेष्ठिमंत्रभणनपूर्व जिनोपवीतवत्परिधापयेत् । ततो गुरुः पूर्वाभिमुखस्य शिप्यस्य चैत्यवन्दनं कारयेत् । ततः शिष्यः 'नमोऽस्तु' २ भणन् सुखोपविष्टस्य गुरोः पादयोर्निपत्य पुनरप्यूर्टीभूतो बद्धाञ्जलिरिति कथयेत्, “भगवन् उत्तरीयकन्यासेन जिनाज्ञामारोपितोऽहं ।” गुरुः कथयति, “सम्यगारोपितोऽसि तर भवसागरं ।” ततो गुरुरग्रत उपविष्टस्य शूद्रस्य ॥२८ Jain Education in IDHI D ainelibrary.org II Page #80 -------------------------------------------------------------------------- ________________ पुरो व्रतानुज्ञा दद्यात् । सा यथा-"सम्यक्त्वेनाधिष्ठितानि ब्रतानि हादशैव हि । धार्याणि भवता नैव कार्यः कुलमदस्त्वया ॥१॥ जैनर्षीणां तथा जैनब्राह्मणानामुपासनम् । विधेयं चैव गीतार्थाचीर्ण कार्य तपस्त्वया ॥२॥ न निन्द्यः कोऽपि पापात्मा न कार्य स्वप्रशंसनम् । ब्राह्मणेभ्यस्त्वयामान्नं दातव्यं हितमिच्छता ॥३॥ शेषं चतुर्वर्णशिक्षाश्लोकव्याख्यानमाचरेत् । उत्तरीयपरिभ्रंशे भङ्गे वाप्युपवीतवत् ॥ ४॥ कार्य व्रतं प्रेतकर्मकरणं वृषल त्वया । युक्तिरेषोत्तरासङ्गानुज्ञायां च विधीयते ॥६॥क्षत्राणामथ वैश्यानां देशकालादियोगतः । त्यक्तोपवीतानां कार्यमुत्तरासङ्गयोजनम् ॥६॥ धर्मकार्य गुरोदृष्टौ देवगुर्वालयेऽपि च । धार्यस्तथोत्तरासङ्गः सूत्रवत्प्रेतकर्मणि ॥७.1 अन्येषामपि कारूणां गुर्वनुज्ञां विनापि हि । गुरुधर्मादिकार्ये उत्तरासङ्ग इष्यते ॥८॥” इति व्याख्याय गुरुः शिष्यस्य चैत्यवन्दनं कारयेत् । परमेष्ठिमंत्रोच्चारणं च मंत्रव्याख्यानं पूर्ववत् । नवरंशद्रादीनां 'नमो' स्थाने 'णमो' उच्चारयेत् । इति गुरुसंप्रदायः। तत्र सशिष्यो गुरुरुत्सवे क्रियमाणे धर्मागारं व्रजेत् । तत्र मण्डलीपूजा गुरुनमस्कृतिवासाक्षेपादि पूर्ववत् । ततो मुनिभ्योऽन्नवस्त्रपात्रदानं । चतुर्विधसङ्घपूजा च ॥ इत्युपनयने शद्रादीनां उत्तरीयकन्यासोत्तरासङ्गानुज्ञाविधिः॥ ॥ अथ बटकरणविधिः । यतो ब्राह्मणाः सम्यगुपनीता वेदविद्यागर्भा दुष्प्रतिग्रहवर्जिता अशद्रानभोजिनो माहनाचाररताः सर्वगृह्यसंस्कारप्रतिष्ठादिकर्मतः पूज्या भवन्ति । न ते माहनाःक्षत्रियादीनां नृपाणां शुश्रूषान्नपाकतदाज्ञाकरणाभ्युत्थानचाटुप्रशंसानमस्कारविनाभूताशीर्वाददानादिज्ञानकर्मकृषिवाणिज्यकरणतुरङ्गवृषभादि Mainelibrary.org Jain Education in Sela Page #81 -------------------------------------------------------------------------- ________________ आचारः दिनकरः विभागः१ उपनयन. ॥२९॥ शिक्षाकरणाय कल्पन्ते । अतस्तथाविधेषु पूर्वोक्तेषु कर्मसु बटूकृता ब्राह्मणा योजयितुं योग्या भवन्ति । अतस्तेषां बटकरणविधिविधीयते । उक्तं च, यतः-"च्युतव्रतानां नात्यानां तथा नैवेद्यभोजिनाम् । कुकर्मणामवेदानामजपानां च शस्त्रिणाम् ॥१॥ ग्राम्याणां कुलहीनानां विप्राणां नीचकर्मणाम् । प्रेतान्नभोजिनां चैव मागधानां च बन्दिनाम् ॥ २॥ घाण्टिकानां सेवकानां गन्धतांबूलजीविनाम् । नटानां विप्रवेषाणां परशुरामान्वयायिनाम् ॥ ३ ॥ अन्यजात्युद्भवानां च बन्दिवेषोपजीविनाम् । इत्यादि विप्ररूपाणां बटूकरणमिष्यते॥४॥” तस्य चायं विधिः-पूर्व तस्य गृहे गृह्यगुर्यथोक्तविधिना पौष्टिकं कुर्यात् । ततस्तं शिष्यं संस्थाप्य मुण्डनं कारयेत् । ततस्तं तीर्थोदकैमत्राभिमंत्रितैः स्नपयेत् । तीर्थोदकाभिमंत्रणमंत्री यथा-"ॐ वं वरुणोऽसि, तैर्थमसि, अमृतमसि, जीवनमसि, पवित्रमसि, पावनममि, तदमुं पवित्रय कुलाचाररहितमपि देहिनं ।” अनेन मंत्रेण कुशाग्रेण सप्तवारमभिषिञ्चेत् । ततो नदीकूले तीर्थे देवायतने वा पवित्रे वा गृहे स्थाने तस्य बटूकरणीयस्य पूर्व त्रिगुणा कुशमयमेखलां त्रिधा बन्धीयात् । मेखलावन्धमंत्रो यथा-"ॐ पवित्रोऽसि, प्राचीनोऽसि, नवीनोऽसि, सुगमोऽसि, अजोऽसि, शुद्धजन्मासि, तदमुं देहिनं धृतवतमव्रतं वा पावय, पुनीहि अब्राह्मणमपि ब्राह्मणं कुरु ।” इति त्रिवेलं पाठः। ततस्तस्य कौपीनं परिधापयेत् । कौपीनमंत्रो यथा-"ॐ अब्रह्मचर्यगुप्तोऽसि ब्रह्मचर्यधरोऽपि वा । वृतः कौपीनबन्धेन ब्रह्मचारी निगद्यते ॥१॥" इति त्रिवेलं पठित्वा कौपीनं परिधापयेत् । ततः पूर्वोक्तं ब्राह्मणसदृशमुपवीतं मंत्रपूर्व परिधापयेत् । IC ॥२९॥ Jain Education a l jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ मंत्रो यथा-"ॐ सधर्मोऽसि, अधर्मोऽसि, कुलीनोऽसि, अकुलीनोऽसि, सब्रह्मचर्योऽसि, अब्रह्मचर्योऽसि, सुमना असि, दुर्मना असि, श्रद्धालुरसि, अश्रद्धालुरसि, आस्तिकोऽसि, नास्तिकोऽसि, आईतोऽसि, सौगतोऽसि, नैयायिकोऽसि, वैशेषिकोऽसि, साड्योऽसि, चार्वाकोऽसि, सलिङ्गोऽसि, अलिङ्गोऽसि, तत्वज्ञोऽसि, अतत्वज्ञोऽसि, तद्भव ब्राह्मणोऽमुनोपवीतेन भवन्तु ते सर्वार्थसिद्धयः।" अनेग मंत्रेण नववारं पठितेनोपवीतस्थापनम् । ततस्तस्य करे पालाशदण्डं दद्यात् । मृगाजिनं च परिधापयेत् । भिक्षामार्गणं च कारयेत् । ततो भिक्षामार्गणानन्तरमुपवीतवर्जितं मेखलाकौपीनाजिनदण्डाद्यपनयेत् । तदपनयनमंत्रो यथा-"ॐ ध्रुवोऽसि, स्थिरोऽसि, तदेकमुपवीतं धारय ।" इति त्रिः पठेत् । ततो गुरुस्तं कृतश्वेतनिवसनोतरासङ्गं पुरो निवेश्य शिक्षयेत् । यथा-"परनिन्दां परद्रोह परस्त्रीधनवाञ्छनम् । मांसाशनं म्लेच्छकन्दभक्षणं चैव वर्जयेत् ॥ १॥ वाणिज्ये स्वामिसेवायां कपटं मा कृथाः क्वचित् । ब्रह्मस्त्रीभ्रू गगोरक्षादेवर्षिगुरुसेवनम् ॥ २॥ अतिथीनां पूजनं च कुर्यादानं यथाधनम् । अघात्यघातं मा वृथा परतापनम् ॥३॥ उपवीतमिदं स्थाप्यमाजन्म विधिवत्त्वया । शेषः शिक्षाविधिः कथ्यश्चातुर्वर्ण्यस्य पूर्ववत् ॥ ४॥" ततः स बटूवकृतो गृह्यगुरवे स्वर्णवस्त्रधेन्वन्नदानं कुर्यात् । अत्र बटूकरणे वेदीचतुष्किकासमवसरणचैत्यवन्दनबतानज्ञावतविसर्गगोदानवासःक्षेपादि नास्ति । इति बटकरणविधिः-“पौष्टिकस्योपकरणं मौसी कौपीनवल्कले। १ 'शिक्षाक्रमः' इत्यपि पाठः । Jain Education a UDI l X w.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः१ अध्ययन. उपवीतं स्वर्णमुद्रा गावः सङ्घस्य सङ्गमः॥१॥तीर्थोदकानि वस्त्राणि चन्दनं दर्भ एव च । पञ्चगव्यं बलिकर्म तथा वेदी चतुष्किका ॥२॥ चतुर्मुखप्रतिमा च दण्डः पालाश एव च । इत्यादिवस्तुसंयोगो व्रतबन्धे विधीयते ॥ ३॥" इत्याचार्यश्रीवर्द्धमानसारिकृते आचारदिनकरे गृहिधर्मपूर्वायने उपनयनादिकीर्तनो नाम | द्वादश उदयः ॥ १२॥ ॥३०॥ त्रयोदश उदयः। अथाध्ययनारंभविधिः ॥ १३ ॥ "विद्यारंभोऽश्विनीमूलपूर्वासु मृगपञ्चके । हस्ते शतभिषकस्वातिचित्रासु श्रवणद्रये ॥१॥ बुधो गुरुस्तथा शुक्रो वारा विद्यागमे शुभाः। मध्यमौ दिननाथेन्द्र त्याज्यो कुजशनैश्चरौ॥२॥ अमावास्याष्टमी चैव प्रतिपच्च चतुर्दशी । पाठे वाः सदारंभे रिक्ताष्टमी नवम्यपि ॥३॥" अथोपनयनसदृशे दिने लग्ने च विद्यारंभसंस्कारमारभेत । तस्य चायं विधि:-गृह्यगुरुः प्रथमविधिनोपनीतस्य पुरुषस्य गृहे पौष्ठिकं कुर्यात् । ततो गुरुर्देवायतने धर्मागारे वा कदंबवृक्षतले वा कुशासनस्थः स्वयं शिष्यं च वामपाश्चे कुशासने निवेश्य | तद्दक्षिणकर्ण संपूज्य सारस्वतमंत्रं त्रिः पठेत् । ततो गुरुः स्वगृहे वा अन्योपाध्यायशालायां वा पौषधागारे ॥३०॥ Jan Education Minimelibrary.org Page #84 -------------------------------------------------------------------------- ________________ Jan Education International Page #85 -------------------------------------------------------------------------- ________________ Jan Education International Page #86 -------------------------------------------------------------------------- ________________ Jan Education International Page #87 -------------------------------------------------------------------------- ________________ Page #88 -------------------------------------------------------------------------- ________________ OCEASCARARLARE SHAHAHA स्वातीधिष्ण्येष्वेषु करग्रहः ॥१॥ वेधैकार्गललत्ता पापोपग्रहयुतेषु धिष्ण्येषु । न विवाहः कर्तव्यो न युती वा क्रान्तिसाभ्ये च ॥१॥ न त्रिदिनस्पृशि नावमतिथौ च न क्रूरदग्धरिक्तासु । नामावास्याष्टमीषष्ठिकासु न द्वादशी दिव्येशे ॥२॥ भद्रायां गण्डान्ते न चक्षतिथिवारदुष्टयोगेषु । न व्यतिपाते नो वैवृतौ च नो निन्द्यवेलासु॥३॥ रविक्षेत्रगते जीवे जीवक्षेत्रगते रवी । दीक्षाविवाहप्रमुखान् प्रतिष्ठां च विवर्जयेत् ॥४॥ चतुर्मास्यामधिमासे तथास्ते गुरुशुक्रयो। मलमासे जन्ममासे विवाहादि न कारयेत् ॥५॥मासान्ते चैव सक्राती तद्वितीये तथा दिने । ग्रहणादिदिने तस्मिन् दिने सप्ताहके ततः॥६॥न जन्मतिथिवारक्षलग्नेप्वपि करग्रहः । राशिजन्मेश्वरे चास्तं गते क्रूरहतेऽपि च ॥ ७॥ न जन्मराशो नौ जन्मराशिलग्नान्त्यमाष्टमे । न लग्नांशाधिपे लग्नं षष्ठाष्टमगते विधौ ॥८॥ लग्ने स्थिरे द्विस्वभावे सदगुणे वा चरेऽपि च । उदयास्त विशुद्धे च नोत्पातादिविदूषिते ॥८॥ लग्ने ग्रहविनिर्मुक्ते सप्तमे च तथा विधौ । त्रिषडेकादशगते रवी भौमे शनावपि ॥१०॥ राही च षत्रिके :पापग्रहमुक्ते च पञ्चमे । सुतलग्नांवुदशमधर्मसंस्थे बृहस्पती ॥११॥ शुक्रे बुधे तथा संस्थे मूर्तिनाथेऽप्यखण्डिते। मूर्तिषष्ठाष्टमं त्यक्त्वान्यत्र युक्ते निशाकरे ॥१२॥ क्रूरदृष्टं क्रूरयुक्तं चन्द्रं तत्र विवर्जयेत् । त्याज्यो क्रूरान्तरस्थौ च लग्नपीयूषरोचिषौ ॥१३॥ इत्यादिगुणसंयुक्ते लग्ने दर्दोषविवर्जिते । शुभेशके शुभैदृष्टे लग्नं पाणिग्रहे शुभम् ॥ १४॥” इत्यादि श्रीभद्रबाहुवराहगर्गलल्लपृथुयशःश्रीपतिविरचितविहाहशास्त्रावलोकनात् सम्यग् लग्नं विलोक्य विवाहारंभ:-"ततश्च कुलदेशादि १७ Jan Education Inter Rlinelibrary.org Page #89 -------------------------------------------------------------------------- ________________ विभाग: आचारदिनकरः विवाहवि. ॥३३॥ गुरुवाक्यविशेषतः । अनुज्ञातं विवाहादि गर्गादिमुनिभिः पुरा ॥१॥ सूर्यः षत्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमा जीवः सप्तनवदिपञ्चमगतो वक्रार्कजो पब्रिगौ। सौम्यः ष वतुर्दशाष्ठमगतः सर्वेऽप्युपान्ते शुभाः शुक्रः सप्तमषदशक्षसहितः शार्दूलवत् त्रासकृत् ॥२॥सुरगुरुबलमबलानां पुरुषाणामहिमरश्मिबलमेव । चन्द्रबलं दंपत्योरवलम्ब्य विशोधयेल्लग्नम् ॥२॥" तथा च पूर्व कन्यादानविधिः । पूर्वोदितसमानकुलशीलेभ्योऽन्यगोत्रेभ्यः कन्यां याचयेत् । तादृशाय वराय कन्या दातव्या कन्याकुल ज्येष्ठेन वरकुलज्येठाय नालिकेरक्रमुकजिनोपवीतत्रीहिदाहरिद्रादानेन स्वस्वदेशकुलोचितेन कन्यादानं कार्य । तत्र गृह्यगुरुवेदमंत्रं पठेत् । स यथा-"ॐ अहं परमसौभाग्याय, परमसुखाय, परमभोगाय, परमधर्माय, परमयशसे, परमसन्तानाय भोगोपभोगान्तरायव्यवच्छेदाय, इमाममुकनाम्नी कन्याममुकगोत्राममुकनाम्ने वराय अमुकगोत्राय ददाति, प्रतिगृहाणअहं ॐ।" ततः सर्वेभ्यो लोकेभ्यः कन्यापक्षीयास्ताम्बूलं ददति । तथा च दूरस्थे विवाहकाले वरपितर्यमृते नान्यस्मै सा कन्या देया। उक्तं च यतः-"सकृजल्पन्ति राजानः सकृजल्पन्ति पण्डिताः । सकृत् प्रदीयते कन्या त्रीण्येतानि सकृत् सकृत् ॥१॥" तथा वरोऽपि तस्यै कन्याय वस्त्राभरणगन्धप्रसाधनादि सोत्सवं तपितृगृहे दद्यात् । कन्यापित्रापि वराय सपरिजनाय भोजनं समहोत्सवं वस्त्राइगुलीयादि च देयं । तथा च लग्नदिनात् प्राक् मासे वा पक्षे वा वैयय्यानुसारेण उभयोः पक्षयोः परिजनं सङ्घटय सांवत्सरमुत्तमासने निवेश्य तत्करेण विवाहलग्नं शुभभूमौ लेखयेत् । रूप्पस्वर्णमुद्राफल Jain Education a l For Private & Personal use only ainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ Jain Education पुष्पद्र्वाभिर्जन्मलग्नवद विवाहलग्नमर्चयेत् । ततो ज्योतिषिकाय उभयपक्षवृद्वैर्वखालङ्कारताम्बूलदानं देयं इति विवाहारंभः । ततः कौरशरावेषु यववापनं । ततः कन्यागृहे मातृस्थापनं षष्ठयाः स्थापनं षष्ठ्यादिप्रक्रमो क्तप्रकारेण । वरगृहे जिनसमयानुसारेण मातृकुलकरस्थापनं । परसमये गणपतिकन्दर्पस्थापनं । गणपतिकदस्थापनं सुगमं लोकप्रसिद्धं । कुलकरस्थापनविधिरुच्यते । गृह्यगुरुर्भूमिपतितगोमयलिप्तभूमौ स्वर्णमयं रूप्यमयं ताम्रमयं श्रीपर्णकाष्टमयं पट्टकं स्थापयेत् । पट्टस्थापनमंत्रः - "ॐ आधाराय नमः आधारशक्तये नमः आसनाय नमः, ।” अनेन मंत्रेणैकवारं परिजप्य पटं स्थापयेत् । तं पदं अतामंत्रेण तीर्थजलैरभिषिश्वेत् । ततश्चन्दनक्षतदूर्वाभिः पहं पूजयेत् । तत आदौ - "ॐ नमः प्रथमकुलकराय, काञ्चनवर्णाय, श्यामवर्णचन्द्रयशः प्रियतमासहिताय, हाकारमात्रीच्चारस्थापितन्यायपथाय, विमलवाहनाभिधाय, इह विवाहमहोत्सवाद आगच्छ २, इह स्थाने तिष्ठ २, सन्निहितो भव २, क्षेमदो भव २, उत्सवदो भव २, आनन्ददो भव २, भोगदो भव २, कीर्त्तिदो भव २, अपत्यसन्तानदोभव २, स्नेहदोभव २, राज्यदो अव २, इदमध्ये पायं बलिं चरुं आचमनीयं गृहाण २, सर्वोपचारान् गृहाण २ । तत ॐ गन्धं नमः, ॐ पुष्पं नः, ॐ धूपं नमः, ॐ दीपं नमः, ॐ उपवीतं नमः, ॐ भूषणं नमः, ॐ नैवेद्यं नमः ॐ तांबूलं नमः । पूर्वेण मंत्रेण आदाय संस्थाप्य संनिहितां कृत्य अर्घ्यपाद्यवलिचवचमनीयदानं दद्यात् । अपरे ॐकारादिभिमत्रैर्गन्ध तिलकद्वयं १ ख्यापित इत्यपि पाठः । v.jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ आचार दिनकरः विभागः१ विवाहवि. ॥३४॥ पुष्पद्धयं धूपद्धयं दीपद्धयं उपवीतमेकं स्वर्णमुद्रादयं नैवेद्यद्वयं तांबूलद्धयं दद्यात् १ ततः द्वितीयस्थाने-"ॐ नमो द्वितीयकुलकराय, श्यामवर्णाय, श्यामवर्णचन्द्रकान्ताप्रियतमासहिताय, हाकारमात्रख्यापितन्यायपथाय, चक्षुष्मदभिधानाय, शेषं पूर्ववत् २ । ॐ नमस्तृतीयकुलकराय, श्यामवर्णाय, श्यामवर्णसुरूपाप्रियतमासहिताय, माकारमात्रख्यापितन्यायपथाय, यशस्व्यभिधानाय, शेषं पूर्ववत् ३ । ॐ नमश्चतुर्थकुलकराय, श्वेतवर्णाय, श्यामवर्णमतिरूपाप्रियतमासहिताय, माकारमात्रख्यापितन्यायपथाय, अभिचन्द्राभिधानाय, शेषं पूर्ववत् ४।ॐ नमः पञ्चमकुलकराय श्यामवर्णाय, श्यामवर्णचक्षुःकान्ताप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपथाय, प्रसेनजिदभिधानाय, शेषपूर्ववत् ५। ॐ नमः षष्ठकुलकराय, स्वर्णवर्णाय, श्यामवर्णश्रीकान्ताप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपथाय, मरुदेवाभिधानाय, शेषं पूर्ववत् ६।ॐ नमः | सप्तमकुलकराय, काञ्चनवर्णाय, श्यामवर्णमरुदेवाप्रियतमासहिताय, धिक्कारमात्रख्यापितन्यायपथाय, नाभ्यभिधानाय शेषं पूर्ववत् ७ ॥ इति कुलकरस्थापनापूजनविधिः । इयं कुलकरस्थापना परसमये गणेशमदनस्थापना च विवाहानन्तरमपि सप्ताहोरात्रपर्यन्तं रक्षणीया । ततः शान्तिकं पौष्टिकं च वरगृहे कुर्यात् । कन्यागृहे मातृपूजां पूर्ववत् । ततः सप्तसु नवसु एकादशसु त्रयोदशसु विवाहकालात्पूर्वदिवसे वधूवरयोः स्वस्वगृहे मङ्गलगीतवादित्रवादनपूर्व तैलाभिषेकः स्नानं च विवाहपर्यन्तं नित्यं तथैव वधूवरयोः स्नानं । ॥३४॥ Jain Education inclusal स ainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ GHOSTAARABUCC प्रथमतैलाभिषेकदिने वेरगृहात्कन्यागृहे तैलशिराप्रसाधनगन्धवस्तुद्राक्षादिखाद्यशुष्कफलप्रेषणं सागरवधूजनैवरगृहे कन्यागृहे च तैलधान्यादिढोकनं विधेयं । वधूवरगृहसत्कवृद्ध नारीभिः ताभ्यो धान्यतैलढोकनीभ्यो नारीभ्यः अपूपादि पक्वान्नं देयं । तत्र धारणाप्रभृति देशाचारकुलाचारैविधेयं । तैलाभिषेककुलकरगणेशादिस्थापनं कणबन्धनमन्यविवाहोपचारादि सर्व वधूवरयोश्चन्द्रबले वैवाहिके नक्षत्रे च विधेयं । तथा धूलिभक्तकौरभक्तसौभाग्यजलानयनप्रभृति मङ्गलकर्म मङ्गलगीतवाद्यसहितं देशाचारकुलाचारविशेषाद्धि धेयं । ततो यदि वरोऽन्यत्र ग्रामान्तरे नगरान्तरे देशान्तरे वा भवति तदा तस्य यज्ञयात्रा कन्यानिवासस्थानं प्रति विधीयते तस्यायं विधिः । एकस्मिन् प्रथमेऽहनि मातृपूजापूर्व पूर्वेषां जनानां भोजनं देयं । ततो द्वितीयेहि वरः सुस्नातश्चन्दनानुलिप्तः सर्ववस्त्रगन्धमाल्यसंस्कृतः किरीटभूषितशिरा अश्वाधिरूढो गजाधिरूढो वा नरयानाधिरूढो वा चलति । तत्समीपे जनाः सुवसनाः सप्रमोदाः सतांबलवदनाः संबन्धिज्ञातिजनाः स्वसंपत्या तुरंगाद्यधिरूढाः पदातयो वा वरेण साई चलन्ति । पार्श्वयोरुभयोर्मङ्गलगानप्रसक्ताः चलन्ति ज्ञातिनार्यः। पुरतोऽस्य ब्राह्मणा ग्रहशान्तिमंत्रं पठन्तश्चलन्ति । स यथा-"ॐ अहं आदिमोऽईन् , आदिमो नृपः आदिमो नियन्ता, आदिमो गुरुः आदिमः स्रष्ठा, आदिमः कर्ता, आदिमो भर्ता, आदिमो जयी, आदिमो नयो आदिमः शिल्पी, आदिमो विद्वान्, आदिमो जल्पका, आदिमः शास्ता, १. बरगृहे कन्यागृहे च इति पुस्तकान्तरे । २ 'माल्यालङ्कृतः' इत्यपि । ACAOSAT Jain E estion inte CAMEnelibrary.org Page #93 -------------------------------------------------------------------------- ________________ आचार-15 आदिमो रौद्रः, आदिमः सौम्यः, आदिमः काम्यः, आदिमः शरण्यः, आदिमो दाता, आदिमो वन्द्यः, आ-16 विभागः ६ दिनकर दिमः स्तुत्या, आदिमो ज्ञेयः, आदिमो ध्येयः, आदिमो भोक्ता, आदिमः सोढा, आदिम एकः, आदिमोऽ- |विवाहवि. नेका, आदिमः स्थूलः, आदिमः कर्मवान्, आदिमोऽकर्मा, आदिमो धर्मवित्, आदिमोऽनुष्ठेयः, आदिमोऽ॥ ३५॥ नुष्ठाता, आदिमः सहजः आदिमो दशावान्, आदिमः सकलत्रः, आदिमो विकलंत्रः, आदिमो विवोढा, आदिमः ख्यापकः आदिमो ज्ञापकः, आदिमो विदुरः, आदिमः कुशलः आदिमो वैज्ञानिकः आदिमः सेव्यः, आदिमो गम्यः, आदिमो विभृष्यः, आदिमो विमृष्टा, सुरासुरनरोरगप्रणतः, प्राप्तविमलकेवलो, यो गीयते यत्यवतंसः, सकलप्राणिगणहितो, दयालुरपरापेक्षः, परात्मा, परं ज्योतिः, परं ब्रह्म, परमैश्वर्यमाक, परंपरः परापरोऽपरंपरः, जगदुत्तमः, सर्वगः, सर्ववित्, सर्वजित, सर्वीयः, सर्वप्रशस्यः, सर्ववन्द्यः, सर्वपूज्यः सर्वात्मा असंसारः, अव्ययः, अवार्यवीर्यः, श्रीसंश्रयः, श्रेयःसंश्रयः, विश्वावश्यायहत् संशयहृत्, विश्वसारो, निरञ्जनो, निर्ममो, निष्कलडो, निष्पाप्मा, निष्पुण्यः, निर्मनाः, निर्वचाः, निर्देहो, निःसंशयो, निरा-18 धारो, निरवधिः, प्रमाण, प्रमेयं :प्रमाता, जीवाजीवावबन्धसंवरनिर्जरामोक्षप्रकाशकः, स एव भगवान शान्ति करोतु, तुष्टिं करोतु, पुष्टिं करोतु, ऋद्धिं करोतु, वृद्धिं करोतु, सुखं करोतु, श्रियं करोतु, लक्ष्मी करोतु अहं ॐ।" इत्यार्यवेदपाटिनोब्राह्मणाः पुरतो गच्छन्ति । ततश्च अनेनैव विधिना महोत्सवेन च चैत्यपरिपार्टी ॥३५॥ १ निकलत्रः इत्यपि । U SESSAGROGRAM Jain Education O onal Page #94 -------------------------------------------------------------------------- ________________ गुरुवन्दनं मण्डलीपूजनं पुरदेवतादिपूजन विधाय पुरोगान्ते लिष्टेत । ततः पथि गच्छेत् । तथा अनथैव रोत्या कन्याधिष्ठितपुरप्रवेशोऽपि विधेयः । तत्रैव पुरे विवाहाय चलतो वरस्थाप्ययमेव विधिः । तथा नित्यस्नानानन्तरं वधूवरयोः कौसुंभसूत्रेण शरीरमानं । ततः समागते विवाहदिने विवाहलग्नादर्वाक तत्पुरवासी वा अन्यदेशागतो वा वरः तेनैव पूर्वोक्तेन विधिना पाणिग्रहणाय चलेत् । तदागिन्यो विशेषेण लवणायुत्तारणं कुर्वन्ति । ततो वरस्याडंबरः गृह्यगुरुसहितः रध्यागृहवारि गच्छेत् । तत्र तिष्ठतस्तस्य श्वभूजनः कर्पूरदीपा दिभिरारात्रिकं कुर्यात् । ततोऽन्या शरावसंपुटं ज्वलदङ्गारलवणगर्भ त्रणत्रडिति शब्दायमानं वरस्य निरु3 छनं विधाय वरप्रवेशवाममार्गे स्थापयेत् । ततोऽन्या मन्थानं कौसुंभवत्रालङ्कृतं समानीय त्रिवेलं तेन वर-18 ललाटं स्पृशेत् । ततो वरो वाहनादुत्तीर्य वामपादेन तदग्निलवणगर्भ शरावसंपुटं खण्डयेत् । ततो वरश्वभूः कन्यामातुलपत्नी वा कन्यामातुलो वा कौसुंभवस्त्रं वरकंठे निक्षिप्याकृष्यमाणं मातृगृहं नये । तत्र पूर्वमासने निविष्टाया विभूषितायाः कृतकौतुकमङ्गलायाः कन्याया वामपार्श्व मातृदेव्यभिमुखं वरं निवेशयेत् । ततो गृद्यगुरुर्लग्नवेलायां शुभांशके चन्दनद्रव्यसंपिष्टशमीत्वकपिप्पलत्वमिश्रितलिप्तौ वधूवरयोदक्षिणहस्तौ योजयेत् । उपरि कौसुंभसूत्रेणा बध्नीयात् । हस्तबन्धनमन्त्रः-"ॐ अर्ह आत्मासि, जीवोऽसि, समकालोऽसि, समचित्तोऽसि, समकर्मासि, समायोसि, समदेहोऽसि, समक्रियोऽसि, समस्नेहोऽसि, समचेष्टितोऽसि, समाभिलाषोऽसि, समेच्छोऽसि, समप्रमोदोऽसि, समविषादोऽसि, समावस्थोऽसि, समनिमि Jan Education a l Alww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विवाहवि. ॥३६॥ KARAOSAUROSESSO g] त्तोऽसि, समवचा असि, समानुपणोऽसि, समगमोऽसि, समागमोऽसि, समविहारोऽसि, समविषयोऽसि, | विभागः १ समशब्दोऽसि, समरूपोऽसि, समरसोऽसि, समगन्धोऽसि, समस्पर्शोऽसि, समेन्द्रियोऽसि, समाश्रवोऽसि, समबन्धोऽसि, समसंवरोऽसि, समनिर्जरोऽसि, सममोक्षोऽसि, तदेधेकत्वमिदानीं अहं ॐ।" इति हस्तवन्धनमन्त्रः। अत्र समयान्तरे देशान्तरे कुलान्तरे लग्नसाधनवेलायां मधुपर्कप्राशनं वराय गोयुग्मदानं कन्याया आभरणपरिधापनं इत्यादि कुर्वन्ति । ततः वधूवरयोः मातृगृहोपविष्ठयोः सतोः कन्यापक्षीया वेदिरचनां कुर्वन्ति । तस्या विधिरयं-कैश्चित् काष्ठस्तंभः काष्ठच्छादनैः मण्डपान्तश्चतुष्कोणा वेदी क्रियते । कैश्चिच्च यथोपरि लघुलघुभिश्चतुष्कोणनिहितैमपर्युपरिधृतैः स्वर्णरूप्यताम्रमृत्कलशैः सप्त सप्त सवन्यैः चतुःपार्श्वचतुश्चतुरार्द्रवंशबर्वेदी क्रियते । चतुर्वपि धारेषु वस्त्रमयानि काष्ठामयानि वा तोरणानि वन्दनमालिकाश्च । अन्तस्त्रिकोणमग्निकुण्डं । ततो गृह्यगुमः पूर्वोक्तवेषधारी वेदीप्रतिष्ठां कुर्यात् । तस्याश्चायं विधिः-वासपुष्पाक्षतपरिपूर्णहस्तः, "ॐ नमः क्षेत्रदेवतायै शिवायै क्षाँ क्षी झू झाँक्षा इह विवाहमण्डपे आगच्छ २, इह बलिपरिभोग्यं गृहे २ भोगं देहि, सुखं देहि, यशो देहि, सन्ततिं देहि, ऋद्धिं देहि, वृद्धिं देहि, सर्वसमीहितं देहि देहि स्वाहा ।” इति पठित्वा चतुर्वपि कोणेषु प्रत्येकं वासमाल्याक्षतज्ञेपः । तोरणस्य प्रतिष्ठा चैवं । तन्मंत्रो यथा-"ॐ ह्रीँ श्रीँ नमो द्वारश्रिये सर्वपूजिते सर्वमानिते सर्वप्रधाने इह तोरणस्था सर्व समी १ गृहाणेत्यर्थः । ॥३६॥ Jan Education For Private & Personal use only Alainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ हितं देहि २ स्वाहा।" इति तोरणप्रतिष्ठा। ततोऽग्निकुण्डे वेदिमध्याग्नेयकोणेऽग्नि न्यसेत् मंत्रपूर्व । अग्निन्यासमंत्रो यथा-"ॐ रां री रौं र नमोऽग्नये, नमो वृहदभानवे, नमोऽनन्ततेजसे, नमोऽनन्तवीर्याय, नमोऽनन्तगुणाय, नमो हिरण्यरेतसे, नमः छागवाहनाय, नमो हव्याशनाय, अत्र कुण्डे आगच्छ २, अवतर २, उत्तिष्ठ २, स्वाहा ।" समयान्तरे देशान्तरे कुलान्तरे च हस्तलेपनं वेद्यन्तरेव कुर्वन्ति । देशकुलाचारादौ मधुपर्कप्राशनानन्तरं वेदिहस्तलेपात् प्रथमं परस्परं कम्बायुद्धकण्ठायुधवधूवरास्फालनवेडानयनमणिग्रथनस्नानभ्राष्ट्रकर्मपर्याणकर्मवस्त्रकौसुंभसूत्राकर्षशप्रभृतिकर्माणि कुर्वन्ति । तानि च देशविशेषाल्लोकेभ्यो विज्ञेयानि न व्यवहारशास्त्रक्तानि । परं स्त्रीभिः सौभाग्यशाप्तये सपत्न्याद्यभावाय वरवशीकरणाय च क्रियन्ते । ततो वधूवरौ युक्तहस्तावेव नारीनरकटयारूलौ गीतवान्यदिडंबरे महति दक्षिणद्वारेण प्रवेश्य वेदिमध्यमानयेत् । ततो देशकुलाचारेण काष्ठासनयोर्वेत्रासनयोः सिंहासनयोः अधोमुखीकृत्य शरमयखार्योर्वा वधूवरौ पूर्वाभिमुखावुपवेशयेत् । तथा हस्तलेपे वेदिकर्मणि च कुलाचारानुसारेण सदशकौरवस्त्राणि वा कौसुंभवस्त्राणि वा स्वभाववस्त्राणि वधूवरयोः परिधाप्यन्ते । ततो गृह्य गुरुरुत्तराभिमुखः मृगाजिनासीनो वहिं शमीपिप्पलकपित्थकुटजबिल्वामलकसमिद्भिः प्रबोव्य अनेन मंत्रेग धृतमधुतिलयवनानाफलानि जुहयात् । मंत्रो यथा-"ॐ अहं ॐ अग्ने प्रसन्नः सावधानो भव, तवायमसरः, तदाकारयेन्द्र यमं नैतिं वरुणं वायुं कुबेरमीशानं. नागान् ब्रह्माणं लोकपालान् , ग्रहांश्च सूर्यशशिकुजसौम्यवृहस्प SAHASRA-KARERAKRESS भा. दि.७ Jain Education inter For Private&Personal use Only pelibrary.org Page #97 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः विवाहवि HASRAHASUARA HACIA तिकविशनिराहुकेतूनसुरांश्चासुरनागसुपर्णविद्युदग्निद्वीपोदधिदिककुमारान् भवनपतीन् पिशाचमूतयक्षराक्षसकिन्नरकिंपुरुषमहोरगगन्धर्वान् व्यन्तरान् चन्द्रार्कग्रहनक्षत्रतारका ज्योतिष्कान् सौधर्मेशानश्रीवत्साखंडलपद्मोत्तरब्रह्मोत्तरसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतप्रैवेयकानुत्तरभवान् वैमानकिान् इन्द्र सामानिकान् पार्षयत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकलोकान्तिकाभियोगिकभेदभिनांश्चतुर्णिकायानपि सभार्यान् साधुधवलवाहनान् स्वस्वोपलक्षितचिहान् , अप्सरसश्च परिगृहीतापरिगृहीताभेदभिन्नाः ससखीकाः सदासोकाः साभरणा रुचकवासिनीदिक्कुमारिकाश्च सर्वाः, समुद्रनदीगिर्याकरवनदेवतास्नदेतान् सर्वाश्च, इदं अयं पाद्यमाचमनीयं बलिं चकै हुतं न्यस्तं ग्राहय २, स्वयं गृहाण २, स्वाहा अर्ह ॐ।" ततः सुष्टुहताहतप्रदीप्तेऽग्नौ सति गृह्यगुरुस्तत उत्थाय वरस्य दक्षिणपाचँ स्थिताया वघ्वाः पुरः सम्मुखीन उपविश्य इति वदेत्-"ॐ अहं इदमासनमध्यासीनो स्वध्यासीनी स्थिती सुस्थिती तदस्तु वां सनातनः सङ्गमः अहं ॐ।" इत्युक्त्वा कुशाग्रेण तीर्थोदकैस्तावभिषिञ्चेत् । ततो वध्वाः पितामहः पिता वा पितृव्यो वा भ्राता वा मातामहो वा मातुलो वा कुलज्येष्ठो वा कृतधर्मानुष्ठानोचितवेषो वधूवरयोः पुर उपविशेत् । ततः शान्तिक पौष्टिकाभ्यामारभ्य विवाहमासपर्यन्तं मङ्गलगानवादित्रवादिनां भोजनतांवलवस्त्रसामग्री सदैव गवेष्यते। ततो गृह्यगुमः "ॐ नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" इत्युक्त्वा दर्वाक्षतपूर्णकरो वधूवरयोः पुर इति वक्ति-"विदितं वां गोत्रं संबन्धकरणेनैव ततः प्रकाश्यतां जनाग्रतः।" * ॥३७॥ Jain Education For Private & Personal use only ainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ 4COMRESCRECRORESCRROGRESS ततः पूर्व वरपक्षीयाः स्वगोत्रप्रवरज्ञात्यन्वयप्रकाशनं कुर्वते । ततश्च ते पुनः वरस्य मातृपक्षीया गोत्रप्रवरज्ञात्यन्वयान प्रकाशयन्ति ततः कन्यापक्षीयाः स्वगोत्रप्रवरज्ञात्यन्वयान प्रकाशयन्ति । ते पुनः कन्याया मातृपक्षीया गोत्रप्रवरज्ञात्यन्वयादि प्रकाशयन्ति । ततो गृह्यगुरु:-"ॐ अहं अमुकोऽमुकगोत्रीयः, इयत्प्रवरः, अमुकज्ञातीयः, अमुकान्वयः, अमुकप्रपौत्रः, अमुकपौत्रः, अमुकपुत्रः, अमुकगोत्रीयः, इयत्प्रवरः, अमुकज्ञातीयः, अमुकान्वयः, अमुकप्रदौहित्रः, अमुकगोत्रीयः, इयत्प्रवरः अमुकज्ञातीयः, अमुकान्वयः, अमुकदौहित्रः, अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकप्रपौत्री, अमुकपौत्री, अमुकपुत्री, अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकप्रदौहित्री, अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकावया, अमुकदोहिनी अमुकावर्या, तदेतयोर्वर्यावरयोर्वरवर्ययोनिबिडो विवाहसंबन्धोऽस्तु, शान्तिरस्तु, पुष्टिरस्तु, तुष्टिरस्तु धृतिरस्तु, बुद्धिरस्तु, धनसन्तानवृद्धिरस्तु अहं ॐ" ततो गृह्यगुरुवरवधूसकाशात् गन्धपुष्पपनैवेद्यैर्वैश्वानरपूजां कारयेत् । ततो वधूलाजाञ्जलिं वहौ निक्षिपेत् । ततः पुनस्तथैव दक्षिणे वधूः वामे वर उपविशेत् । ततो गृह्यगुरुर्वेदमंत्रं पठेत्-"ॐ अर्ह अनादि विश्वमनादिरात्मा, अनादिः कालोsनादि कर्म, अनादिः संबन्धो देहिनां देहानुगतानुगतानां क्रोधाहङ्कारच्छद्मलोभैः संज्वलनप्रत्याख्यानावर १ अनेनोपदेशेन वरकन्याभ्यामुभाभ्यामेवोभयवंशशुद्धाभ्यां भाव्यमित्युपपाद्यते एतेनानादृतगोत्रप्रवरज्ञातिव्यवहारा वर्णसंकरसंकीर्णतादिप्रचारतत्परा गोत्रादिनिरपेक्षो विवाहइतिवादिनो नवीनाः परास्ताः, Jain Education in USD Duainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः विवाहवि. ॥३८॥ RGA णानन्तानुबन्धिभिः शब्दरूपरसगन्धस्पर्शेरिच्छानिच्छापरिसङ्कलितैः संबन्धोऽनुबन्धः प्रतिवन्धः संयोगः सुगमः सुकृतः सुनिवृत्तः सुतुष्टः सुपुष्ठः सुप्राप्तः सुलब्धो द्रव्यभावविशेषेण अहं ॐ" इति मंत्रं पठित्वा पुनरिति कथयेत् । “तदस्तु वां सिद्धप्रत्यक्षं, केवलिप्रत्यक्षं, चतुनिकायदेवप्रत्यक्षं, विवाहप्रधानाग्निप्रत्यक्षं, नामप्रत्यक्षं, नरनारीप्रत्यक्षं, नृपप्रत्यक्षं, जनप्रत्यक्षं, गुरुप्रत्यक्षं, मातृप्रत्यक्षं, पितृप्रत्यक्षं, मातृपक्षप्रत्यक्षं, पितृपक्षप्रत्यक्षं, ज्ञातिस्वजनबन्धुप्रत्यक्षं, संबन्धः सुकृतः सदनुष्ठितः सुप्राप्तः सुसङ्गतः तत् प्रदक्षिणीक्रियतां तेजोराशिविभावसुः।" इति कथयित्वा तथैव ग्रथिताञ्चलो वधूवरौ वैश्वानरं प्रदक्षिणीकुरुतः। तथा प्रदक्षिणीकृत्य तथैव पूर्वरीत्योपविशतो लाजात्रयस्य प्रदक्षिणात्रये पुरतो वधूः पश्चादरः दक्षिणे वध्वासनं वामे वरासनं इति प्रथमलाजाकर्म । तत आसनोपविष्टयोस्तयोर्गुरुर्वेदमंत्रं पठेत् । “ॐ अर्ह कर्मास्ति, मोहनीयमस्ति, दीर्घस्थितिरस्ति,निबिडमस्ति, दुश्छेद्यमस्ति, अष्टाविंशतिप्रकृतिरस्ति, क्रोधोऽस्ति, मानोऽस्ति मायास्ति, लोभोऽस्ति, संज्वलनोऽस्ति प्रत्याख्यानावरणोऽस्ति, अप्रत्याख्यानावरणोऽस्ति अनन्तानुबन्ध्यस्ति, चतुश्चतुर्विधोऽस्ति, हास्यमस्ति, रतिरस्ति, अरतिरस्ति, भयमस्ति, जुगुप्सास्ति, शोकोऽस्ति, पुवेदोऽस्ति, स्त्रीवेदोऽस्ति, नपुंसकवेदोऽस्ति, मिथ्यात्वमस्ति, मिश्रमस्ति, सम्यक्त्वमस्ति, सप्ततिकोटाकोटिसागरस्थितिरस्ति, अर्ह ॐ।" इति वेदमंत्रं पठित्वा पुनरिति कथयेत्-"तदस्तु वां निकाचितनिबिडबद्धमोहनीयकर्मोदयकृतः स्नेहः सुकृतोऽस्तु, सुनिष्ठितोऽस्तु, सुसंबद्धोऽस्तु, आभवमक्षयोऽस्तु तत्प्रदक्षिणीक्रियतां विभावसुः।" पुनरपि तथैव R CANCE ॥३८॥ Jain Education inte sanelibrary.org Page #100 -------------------------------------------------------------------------- ________________ Strong वहिं प्रदक्षिणीकुर्यात् । इति द्वितीयलाजाकर्म । चतसृष्वपि लाजासु प्रदक्षिणाप्रारंभे बधूर्वही लाजामुष्टिं क्षिपेत् । ततस्तयोस्तथैवोपविष्ठयोर्गुरुरिति वेदमंत्रं पठेत्-"ॐ अहं कर्मास्ति, वेदनीयमस्ति, सातमस्ति, असातमस्ति, सुवेद्यं सातं दुर्वेद्यमसातं, सुवर्गणाश्रवणं सातं दुर्वर्गणाश्रवणमसातं, शुभपुद्गलदर्शन सातं दुष्पुदलदर्शनमसातं, शुभषड्रसास्वादनं सातं अशुभषड्रसास्वादनमसातं शुभगन्धावाणं सातं अशुभगन्धाघ्राणमसातं शुभपुद्गलस्पर्शः सातं अशुभपुद्गलस्पर्शोऽसातं, सर्व सुखकृत्सातं सर्व दुःखकृदसातं, अर्ह ॐ।" इति वेदमंत्रं पठित्वा इति कथयत्-"तदस्तु वां सातवेदनीयं माभूदसातवेदनीयं तत्प्रदक्षिणीक्रियतां विभावसुः।" इति वैश्वानरं प्रदक्षिणीकृत्य वधूवरो तथैवोपविशतः इति तृतीयलाजाकर्म । ततो गृह्यगुरुरिति वेदमंत्रं पठेत्-"ॐ अहं सहजोऽस्ति, स्वभावोऽस्ति, संबन्धोऽस्ति, प्रतिबद्धोऽस्ति मोहनीयमस्ति, वेदनी यमस्ति, नामास्ति, गोत्रमस्ति, आयुरस्ति, हेतुरस्ति, आश्रवबद्धमस्ति, क्रियाबद्धस्ति, कायबद्धमस्ति, तदस्ति सांसारिकः संवन्धः अर्ह ॐ।" इति वेदमंत्रं पठित्वा कन्यायाः पितुः पितृव्यस्य भ्रातुः कुलज्येष्ठस्य वा हस्तं तिलयवकुशदृर्वागण जलेन पूरयित्वा इति वदेत् , “अद्यामुकसंवत्सरे अमुकायने अमुकौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवारे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकमुहले पूर्वकर्मसंबन्धानुबद्धां वस्त्रगन्धमाल्यालङ्कतां सुवर्णरूप्यमणिभूषणभूषितां ददात्ययं, प्रतिगृह्रीब्व" इति कथयित्वा वधूवरयोर्युक्तहस्तान्तराले इति जलं निक्षेपयेत् । वरः कथयति-"प्रतिगृहामि प्रतिगृहीता ।' गुरुः कथयति, "सुप्रतिगृ Jan Education Interna Alibrary.org Page #101 -------------------------------------------------------------------------- ________________ आचार 1 हीतास्तु, शान्तिरस्तु, पुष्टिरस्तु, ऋद्धिरस्तु, वृद्धिरस्तु, धनसन्तानवृद्धिरस्तु, ततः पूर्वे लाजात्रये वरहस्तोप-5 विभागः ! दिनकरः रिस्थं कन्याहस्तं अधः कुर्यात् । वरहस्तं चोपरि कुर्यात् । ततो वरवध्वावासनादुत्थाप्य वरं पुरः कुर्यात् वधूं विवाह वि. च पश्चात् । ततो लाजामुष्टिं वही निक्षिप्य गृह्यगुरुरिति कथयेत्-"प्रदक्षिणीक्रियतां विभावसुः॥” वरव॥३९॥ ध्वोर्हताशं प्रदक्षिणीकुर्वतोः कन्यापिता यावत्कुलज्येष्टो वा सर्व वरवध्वोर्देयं वस्तु वस्त्राभरणस्वर्णरूप्यताम्रकांस्यभूमिनिष्क्रयकरितुरगदासीगोवृषपल्यतृलिकोच्छीर्षकदीपर्शस्त्रपाकभाण्डप्रभृति सर्व वेद्यन्त समाहरेत् । अन्येऽपि तदीया बन्धुसंबन्धिसुहृदादयः स्वसंपदानुसारेण तत्पूर्वोक्तं वस्तु वेद्यन्तरानयन्ति । ततः प्रदक्षिणान्ते वरवध्वौ तथैवासने उपविशतः। नवरं चतुर्थलाजानन्तरं वरस्यासनं दक्षिणे वध्वा आसनं वामे । ततो गृह्यगुरुः कुशदूर्वाक्षतवासपूर्णकरः इति कथयेत्-"येनानुष्ठानेनाद्योऽर्हन शक्रादिदेवकोटिपरिवृतो भोग्यफलकर्म भोगाय संसारिजीवव्यवहारमार्गसंदर्शनाय सुनन्दामुमङ्गले पर्यणैषोत् , ज्ञातमज्ञातं वा तदनुष्ठानमनुष्ठितमस्तु ।" इत्युक्त्वा वासदूर्वाक्षतकुशान् वरवधूमस्तके क्षिपेत् । ततो गृह्यगुरुणादिष्टो वधूपिता जलं यवतिलकुशान् करे गृहीत्वा बरकरे दत्वा इति वदेत् , “सुदायं ददाभि प्रतिगृहाण ।" वर कथयति, “प्रतिगृह्णामि प्रतिगृहीतं परिगृहीतं ।” गुरुः कथयति, "सुगृहीतमस्तुसुपरिगृहीतमस्तु। पुनस्तथैव वस्त्रभूषणहस्त्यादिदायदानेषु वधूपितुर्वरस्य इदमेव वाक्यं अयमेव विधिः। ततः सर्ववस्तुबु दत्तेषु गुरुरिति कथ- ॥३९ १ इदं पुस्तकादीनामुपलक्षणम् व्यवस्था शक्त्या जात्या वा कार्या । क्षत्रियस्य शस्त्र प्रधानमन्येषामप्यावश्यकम्, Jan Education inte Mainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ येत् , “वधूवरौ वा पूर्वकर्मानुसंबन्धेन निबिडेन निकाचितबद्धन अनुपवर्तनीयेन अघातनीयेन अनुपायेन अश्लथेन अवश्यभोग्येन विवाहः प्रतिबद्धो बभूव, तदस्त्वखण्डितोऽक्षयोऽव्ययो निरपायो निर्व्यायाधः सुखदोऽस्तु, शान्तिरस्तु, पुष्टिरस्तु, ऋद्धिरस्तु, वृद्धिरस्तु, धनसन्तानवृद्धिरस्तु।" इत्युक्त्वा तीर्थोदकैः कुशाग्रेणाभिषिञ्चत् । पुनर्गुमस्तथैव वधूवरावुत्थाप्य मातृगृहं नयेत् । तत्र नीत्वा वधूवरयोरिति वदेत् , “अनुष्ठितो वां विवाहो वत्सौ ! सस्नेही, सभोगौ, सायुषी, सधर्मों, समदुःखसुखी, समशत्रुमित्रो, समगुणदोषौ, समवाङ्मनःकायौ, समाचारौ, समगुणौ भवतां ।" ततः कन्यापिता करमोचनाय गुरुं प्रति वदति । गुरुरिति वेदमंत्रं पठेत् , "ॐ अर्ह जीव त्वं कर्मणा बद्धः, ज्ञानावरणेन बद्धः, दर्शनावरणेन बद्धः वेदनीयेन बद्धः, 5 मोहनीयेन बद्धः, आयुषा बद्धो, नाम्ना बद्धो, गोत्रेण बद्धः, अन्तरायेण बद्धः, प्रकृत्या बद्धः, स्थित्या बद्धः, रसेन बद्धः, प्रदेशेन बद्धः, तदस्तु ते मोक्षो गुणस्थानारोहक्रमेण अहं ॐ।" इति वेदमंत्रं पठित्वा पुनरिति वदेत् , “मुक्तयोः करयोरस्तु वां स्नेहसंबन्धोऽखण्डितः।" इत्युक्त्वा करौ मोचयेत् । कन्यापिता करमोचनपर्वणि जामात्रा प्रार्थितं स्वसंपत्त्यनुसारि वा बहु वस्तु दद्यात् । तद्दानविधिः, पूर्वयुक्त्यैव ततः पुनर्मातगृहादुत्थाय पुनर्वेदिगृहमागच्छतः। ततो गृह्यगुरुरासनोपविष्टयोस्तयोरिति. वदेत्-"पूर्व युगादिभगवान् विधिनैव येन विश्वस्य कार्यकृतये किल पर्थणैषीत् भार्याद्वयं । तदमुना विधिनास्तु युग्ममेतत्सुकामपरिभोगफलानुबन्धि ॥१॥" इत्युक्त्वा पूर्वोक्तविधिनाञ्चलमोचनं कृत्वा, "वत्सौ ! लब्धविषयौ भवतां" इति गुर्वनु BAIKROAALISUUS Jain Education in For Private & Personal use only W w.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः१ विवाह वि. ॥४०॥ SROGRESTEROCCORROMANCESS ज्ञातौ दंपती विविधविलासिनीगणवेष्ठितौ शृङ्गारगृहं प्रविशतः। तत्र पूर्वस्थापितमदनस्य कुलवृद्धानुसारेण मदनपूजनं कुरुतः। ततः वधूवरयोः सममेव क्षीरान्नभोजनं ततो यथायुक्त्या सुरतप्रचारः। ततस्थैवागमनरीत्या सोत्सवं स्वगृहं ब्रजतः। ततो वरस्य मातापितरौ वधूवरयोः निरुञ्छनमङ्गलविधि स्वदेशकुलाचारेण कुरुतः। कङ्कणयन्धनकङ्कणमोचनद्यूतक्रीडावेणीग्रन्थनादिकर्माणि सर्वाण्यपि तद्देशकुलाचारेण कर्त्तव्यानि । विवाहात्पूर्व वधूवरपक्षयेऽपि भोजनदानं । तदनन्तरं धूलिभक्तजन्यभक्तप्रभृति देशकुलाद्याचारेण । ततः सप्ताहानन्तरं वरवधूविसर्जनं । तस्य चायं विधिः, सप्ताहं विविधभक्त्या पूजितस्य जामातुः पूर्वोक्तरीत्या अञ्चलग्रन्थनं विधाय अनेकवस्तुदानपूर्व तेनैवाडंबरेण स्वगृहप्रापणं कुर्यात् । ततः सप्तरात्रिकमासिकषामासिकवार्षिकमहोत्सवकरणं स्वकुलसंपत्तिदेशाचारानुसारेण विधेयं । सप्तरात्रानन्तरं मासानन्तरं वा कुलाचारानुसारेण कन्यापक्षे मातृविसर्जनं पूर्वोक्तरीत्या करणीयं । गणपतिमदनादिविसर्जनविधिलोकप्रसिद्धः। वरपक्षे कुलकरविसर्जनविधिस्तु कथ्यते । कुलकरस्थापनानन्तरं नित्यं कुलकरपूजा विधेया। विसर्जनकाले कुलकरान् संपूज्य गृह्यगुरुः पूर्ववत्, "ॐ अमुककुलकराय” इत्यादि पूर्ववत्संपूर्ण मत्रं पठित्वा, "पुनरागमनाय स्वाहा” इति सर्वानपि कुलकरान् विसर्जयेत्, "ॐआज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देव क्षमस्व परमेश्वर ॥१॥” इति कुलकरविसर्जनविधिः । ततो मण्डलीपूजा गुरुपूजा वासक्षेपादि पूर्ववत् । साधुभ्यो वस्त्रपात्रदानं । ज्ञानपूजा विप्रेभ्योऽपरमार्गणेभ्यो यथासंपत्ति दानं । तथा च देशकुलसमयान्तरे ४ ॥४०॥ Jain Education Interix nelibrary.org Page #104 -------------------------------------------------------------------------- ________________ SANSARANAMANGOCALCOST विवाहलग्ने प्राप्ते वरे श्वशुरगृहं प्रविष्टे षडाचारकरणं । पूर्वमङ्गणे आसनदानं, श्वशुरः कथयति, "विष्टरं | प्रतिगृहाण ।” वरः कथयति, “ॐ प्रतिगृह्णाभि" इत्यासने उपविशति । ततः श्वशुरो वरस्य पादौ प्रक्षालयेत्। ततोऽर्घदानं दधिचन्दनाक्षतदूर्वांकुशपुप्पश्वेतसर्षपजलैः श्वसुरो जामात्रे अर्घ ददाति। तथाचमनदान। ततो गन्धाक्षतपूजातिलककरणं ततो मधुपर्कप्राशनं इति विष्टरवाद्यार्थ्याचमनीयगन्धमधुपर्कैः षडाचाराः। ततो गृहान्तः वधूवरयोः परस्परं दृष्टिसंयोगः परस्परं यो मग्रहणं शेषं पूर्ववत्-"इति देशकुलाचारैर्विवाहस्थ विधिः परः। विधेयश्च स्वसंपत्तिबन्धपक्षानुसारतः ॥१॥ मृलशास्त्रं समालोक्य विधिरेष प्रदर्शितः स्वदेशकुलजाचारः परो ज्ञेयो महात्मभिः ॥२॥ वरकार्य रात्रिमातृकुलदेव्यादिपूजनम् । स्वस्ववंशानुसारेण विधेयं स्याद्यथाविधि ॥ ३ ॥ वेद्यानयनकर्मापि तथा मण्डपबन्धनम् । कुलवृद्धादिवचनैविधेयं विधिवेदिभिः ॥४॥ कार्यः कङ्कणबन्धस्तु विवाहादौ कुलोचितः । विवाहान्ते तस्य मोक्षः कार्यो वृद्धगिरा परम् ॥५॥ ऊर्गामयं सूत्रमयं कौशेयममित्यपि । परे मुञ्जमयं प्राहः कङ्कणं कुलयुक्तितः ॥६॥ केचिन्मातृगृहे प्राहुर्दपत्योः करबन्धनम् । मधुपर्काशनात्पश्चात्परे वेद्यासनस्थयोः॥७॥ अग्निप्रदक्षिणाकाले शिलालोष्ट्वोः पदेन च । वश्वाः स्पर्शनमित्याहुः परे नैव च किश्चन ॥ ८॥ क्वचिन देशान्तरे चैव वरकन्यासमागमे । विवाहमाहुः कुत्रापि तयोरञ्चलकर्षणात् ॥९॥ देशाचारे विवाहान्नम्पदासं च गानतः । मिथः कुन्ति महिला ज्ञेयो देशकुलादितः॥१०॥ पितृमातृगिरा यस्तु सङ्गमो वरकन्ययोज्ञेयोः विवाहधर्मः स विधिना येन केनचित् ॥ क्वचित देशात मिथः कुदान्तचित्र Jan Education in plainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः१ विवाहवि. ॥४१॥ ॥११॥ बहनाडंबरेणापि बहद्रव्यव्ययेन च । ज्ञेयः पापविवाहः स पितृमातृवचोविना ॥ १२॥ अत्रान्तः कथितो यस्तु स वेदोक्तो विधिः परः। देशान्वयव्यवहारादन्यः कार्यः पृथग्विधः॥१३॥"-"तैलाभिशाको वैवाहवस्तु प्रारंभ एव च । वैवाहिकेषु धिष्ण्येषु करणीयो महात्मभिः॥१॥ वायं नार्थः कुलवृद्धा द्वयोः स्वजनसमतिः । मण्डपो मातृपूजां च तथा कुलकरार्चनम् ॥२॥ वेदिस्तोरणमादि वस्तु शान्तिक| पौष्टिकैः । वहभोजनसानग्री कौसुंभे सूत्रवाससी ॥३॥ आरूढऋद्धिवृद्धी च यवादिवपनं तथा । गुरोर्वस्त्रं भूषणं च वरे देयं गवादि च ॥४॥पाकभोजनपात्राणि दानशक्तिधनं तथा । इमान्यन्यानि संयोगो विवाहस्थ विनिर्दिशेत् ॥५॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने विवाहसंस्कार कीर्तनो नाम चतुर्दश उदयः ॥१४॥ વિવાહ વિધિનું પ્રકરણ ગૃસ્થાને ખુબ જ ઉપયોગી છે. આજની આધુનીકતાની આંધિમાં આ ખુય પરિવંતન થવા પામ્યું છે અને ગૃહસ્થજીવન ડખેળી નાંખ્યું છેઆ પ્રકરણમાં બતાવાયેલ નિયમોના પાલનથી ગૃહસ્થ ધર્મ શોભે છે. ગૃહસ્થમાં વિવાહ સંસ્કારની મુખ્યતા છે. અનાચારનું નિયંત્રણ છે. સ્વચ્છતાનું રોધક છે ધાર્મિકતા, નૈતિકતા, સામાજીક ઉપરાંત આ રેગ્યતાને પામે છે. થોડામાં ઘણું સમજવા જેવું છે, સમાજનું સુકાન એવાં પુરૂષના હાથમાં ગયું છે કે જેઓએ બંધનના બહાના નીચે સ્વછંતા અને અનાચારને પડ્યા છે અને મનુષ્યજીવનને બદલે પશુ જીવન બનાવી દીધું છે. વર્ણ १ इति ग्रन्थेन सूत्रसम्मतेन पित्रादिनिरपेक्षो वरवधूप्रीतिमात्रपर्याप्तति कर्त्तव्यो विवाहो धर्म्य इति वादिनः परास्ताः । ॥४१॥ Jan Education a l For Private & Personal use only Tw.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ पञ्चदश उदयः। अथ व्रतारोपविधिः । १५॥ इह हि गर्भाधानादारभ्य विवाहपर्यन्तैश्चतुर्दशभिः संस्कारैः संस्कृतोऽपि पुमान् न तारोपसंस्कारं विनेह जन्मनि श्लाघाश्रेयोलक्ष्मीपात्रं स्यात् , परत्र च न आर्यदेशादिभावपवित्रितमनुष्यजन्मस्वर्गमोक्षादिभाजनं स्थान अतो व्रतारोप एव परमसंस्काररूपो नृणां । यत उक्तमागमे-“भणो खत्तियो चावि वैसो मुद्दो વ્યવસ્થામાં દખલ કરી સમાનતાના નામે વ્યવહારને વિપરીત બનાવ્યો છે. આ નિયમ બંધન નથી, વફાદારીના વચને છે. તેને ન પાળનારનો સંસાર સુખી થતું નથી. અસ્તવ્યસ્ત બને છે. પ્રેમલગ્ન, આંતરજાતીય લગ્ન વિ. અસામાજીક વ્યવહાર છે તેને લગ્ન કહી શકાય નહિ અગાઉની વર્ણવ્યવસ્થા, બ્રહ્મચર્યાદિ આશ્રમમાં, પણ નિયમે હતા. રાજા મહારાજા પણ તે પાળતા હતા. તેથી દેવાંશી કહેવાતા અને પ્રજાપાલન પણ સારી રીતે કરતા હતા. એ બધે પ્રભાવ આ ક્રિયાવિધિ તથા નિયમને હતે.. ૧ ગૃહસ્થાશ્રમની ઉજજવળતા-સફળતા-ત્રત–પચ્ચકખાણ-નિયમ–સિવાયનું જીવન. નિયંચ જેવું હોય છે. આ ભવ–પરભવમાં ઉત્તમ. સામગ્રી પામવાનુ મૂળ પણ તેમાં જ છે. આ નિયમ. નિગ્રંથ ત્યાગી. સાધુ મહારાજ પાસેથી લેવાના હોય છે. જેથી ગૃહસ્થ ક્રમે ક્રમે ઉન્નતિ પામી ત્યાગી જીવન જીવવા પ્રેરણા પામી મુક્તિ પંથે વિચરે. १ वर्णधर्मधर्मविरोधिभिर्गुणादितस्तद्विभाग इति वादिभिर्वा मननीयोयमागमः Jain Education inte For Private & Personal use only ainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ आचार: दिनकरः ॥ ४२ ॥ Jain Education Inter तवय । पई य वावि धम्मेण हुत्तो मोक्खस्स भावणं ॥ १ ॥" अपि च - "बाहसरिकलाकुसला विवेअसहिआ न ते नरा कुसला । सव्वकलाणयवरं जे धम्मकलं ण जाणंति ॥ १ ॥ " परसमयेऽपि - " उपनीतोऽपि पूज्योsपि कलावानपि मानवः । न परत्रेह सौख्यानि प्राप्नोति च कदाचन ॥ १ ॥" अतः सर्वसंस्कारप्रधानभूतो व्रतारोपसंस्कारः कथ्यते, तस्य चायं विधिः - पूर्वे विवाहान्ताः संस्कारा गृह्यगुरुणा जैनब्राह्मणेन क्षुल्लकेन वा भवन्ति, तारोपस्तु निर्ग्रन्थगुरुणा यतिनैव भवति । गुरुगवेषणा यथा - "पञ्चमहव्वयजुत्तो पंचविहायारपाल समत्थो । पंचसमिओ तिगुत्तो छत्तीसगुणो गुरू होई || १ || पडिवो ते अस्सी जुगप्पहा णागमो महुरबको । गंभीरो धीमंतो उवएसपरो स आयरिओ || २ || अपरिस्सावो सोमो संगहसीलो अभिहमईय। अविकत्थणो अचवलो पसंतहि अओ गुरु होई || ३ || कहआ वि जिणवरिंदा पत्ता अयरामरं परं दाउ | आयरिण हियवयणं धारिजइ संपयं सयलं ॥ ४ ॥ " षट्त्रिंशद् गुणा गुरोर्यथा - आयारे १ अविणये २ विक्खवणे चेव होइ बोधच्वे । दोसस्स परीघाए विणए उहेव पडिवत्ती ॥ १ ॥" अथवा“समत्तनाणचरणा पत्तेयं अट्ठ अट्ठ भेइल्ला । बारसभेओ अ तवो सूरिगुणा दुति छत्तीसं ॥ ३ ॥” अथवा"संविग्गो १ मज्झत्थो २ संतो ३ मओ ४ ऊ ५ विक ६ सु संतुस्थो ७ । गीयत्थो ८ कडयोगी ९ भावन्नू १० लद्धिसंपन्न ११ ॥ १ ॥ देसणियो १२ आदेओ १३ मइमं १४ विन्नाणिओ १५ निरववाई १६ । नेमित्ती १७ ओसी १८ उवारी १९ धारणावलिओ २० ॥ २ ॥ बहुदिट्ठो २१ नयनिउणो २२ पिअंबओ २३ सुस्सरो विभागः १ तारोप. ॥ ४२ ॥ jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ २४ तवोनिरओ । २५ । सुसरीरो २६ सुप्पइभो २७ चाईओ २८ आणंदओ २९ चक्खो ३०॥ ३॥ गंभीरो ३१ अणुवत्ती ३२ पडिवनयपालगो ३३ थिरो ३४ धीरो ३५ । उचियन्नं ३६ सूरीणं छत्तीसगुणा सुअक्खाया ॥४॥" ईदृशे गुरौ पितृपरंपरामानिते तदभावेऽन्यस्मिन् गुरुगुणयुक्त प्राप्ते गृहिणो व्रतारोपविधियुज्यते । स चायं संस्कारचतुर्दशकसंस्कृतो गृही गृहिधर्माय कल्पते। यत उक्तभागमे-"धम्मरयणस्सजुग्गो अक्खुद्दो है१ रूववं २ पगइसोमो ३ । लोअप्पिओ ४ अकूरो ५ भीरू ६ असढो ७ सुदप्पिणो ८॥१॥ लज्जालुओ९ दयालू १० मज्झत्थो ११ सोमदिहि १२ गुणरागी १३ । सक्कहसपक्वहुत्तो १४ सुदीहदंसी १५ विसेसन्नू १६॥२॥ बुडाणुगो १७ विणीओ १८ कयन्नुओ १९ परहिअस्थकारी २० अ । तह चेव लद्धलक्खो २१ इगवीसगुणो हवइ सड्रो ॥३॥” योगशास्त्रे श्रीहेमचन्द्राचार्योक्तिर्यथा-"न्यायसंपन्नविभवः शिष्टाचारप्रशंसकः। कुलशीलसमैः सार्द्ध कृतोद्वाहोऽन्यगोत्रजैः॥१॥पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न क्वापि राजादिषु विशेषतः॥२॥ अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके। अनेकनिर्गमद्वारे विवर्जितनिकेतनः॥३॥ कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकःलजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते॥४॥व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः। अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम्॥६॥अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् ॥६॥ यथावदतिथौ साधो दीने च प्रतिपत्तिकृत् । १ शिष्टाचारनिन्दादरैस्समगोविवाहसमर्थनपरैश्च युगप्रधानश्रीहेमचन्द्राचार्यमतं द्रष्टव्यम् । आ.दि.८ २२ Jain Education Inter belibrary.org Page #109 -------------------------------------------------------------------------- ________________ आचारदिनकर विभागः१ वतारोप. ॥४३॥ सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥७॥ अदेशाकालयोश्चर्या त्यजन् जानन बलाबलम् । वृतस्थज्ञानवृद्वानां पूजकः पोष्यपोषकः ॥८॥ दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः परोपकृतिकर्मठः ॥९॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहीधर्माय कल्पते ॥१०॥"ईदृशस्य पुरुषस्य व्रतारोपो विधीयते । प्रायेण व्रतारोपे गुरुशिष्यवचनानि प्राकृतभाषया यतो गर्भाधानादिविवाहपयन्तेषु संस्कारेषु गुरुवचनान्येव प्रायेण सन्ति न शिष्यवचनानि । गुरवश्च प्रायेण शास्त्रविदः संस्कृतवादिनो भवन्ति । अत्र तु व्रतारोपे बालानां स्त्रीणां मूर्खाणां च क्षमाश्रमणदानपूर्व शिष्याणां वचनाधिकारः ततस्तेषां संस्कृतोचारासामर्थ्य प्राकृतानि वाक्यानि तत्साहचर्यात्तत्प्रबोधार्थ गुरुवाक्यान्यपि प्राकृतानि । यत उक्तमागमे-"मुत्तूण दिहिवायं कालिय उत्कालियंगसिद्धंतं । धीबालवायणत्धं पाइयमुइयं जिणवरेहिं॥१॥" तथा च-"बालस्त्रीवृद्धमूर्खाणां नृणां चारित्रकाक्षिणाम् । उच्चारणाय तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः॥१॥" दृष्टिवादस्तु द्वादशमङ्गं परिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिका ५ रूपं पञ्चविधं संस्कृतमेव न बालस्त्रीमुखैः पठनीयं । संसारपारगामिभिर्विदिततत्त्वोपन्यासैर्गीताथैरेव पठनीयं । शेषमेकादशाङ्गं कालिकोत्कालिकादिसाधुसाध्वीशिशुभिर्वतिभिर्योगवाहिभिः पठनीयम् । अतएव भगवद्भिरहद्भिः प्राकृतं कृतं । ततो व्रतारोपेऽपि गृहिणां बालस्त्रीमूर्खावस्थाभृतां तादृशां यतीनामपि वचांसि प्राकृतानि । अथ-"मृदुधु| वचरक्षिप्रैर्वारै मं शनि विना। आद्याटनतपोनन्द्यालोचनादिषुभं शुभम्॥१॥"वर्षमासदिननक्षत्रलग्नशुद्धौ ॥४३॥ Jain Education in K ainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ SLCCOROSCORREOGLOSSAROSAROSES विवाहदीक्षाप्रतिष्ठावत् शुभलग्ने गुरुस्तदगृहे शान्तिकपौष्टिके विधाय पुनर्देवगृहे धर्मगृहे शुभाश्रमेऽन्यत्र वा यथाकल्पितं समवसरणं स्थापयेत् । ततः श्राद्धं स्नातं शुचिं स्वगृहान्महोत्सवेन समायातं सकक्षश्वेतनिवसनं । श्वेतोत्तरासङ्गं मुखवस्त्रिकाकरं बद्धधम्मिल्लं चन्दनकृतभालतिलकं स्ववर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासङ्गधारिणं गुरुः पूर्वाभिमुखो वामपार्श्वे संस्थाप्य इति कथयेत्-"समत्तमिउ लद्धेठइयाई नरयतिरियदा राई। दवाणि माणुसाणि यमुक्खसुहाइ सुहीणाई॥१॥” ततो गुर्वाज्ञया श्राद्धो नालिकेराक्षतक्रमुकपूर्णकरः समवसरणं परमेष्ठिमंत्रं भणन् त्रिः प्रदक्षिणयेत् । ततो गुरुपाचं समेत्य गुरुश्राद्धौदावपि ईर्यापथिकी प्रतिक्राम्यतः। ततो निषद्यानिषण्णस्य गुरोः पुरः श्राद्धः “इच्छामि खमासमणो वंदिउं जावणिजाए निस्सीहियाए मत्थएण बंदामि भगवनिच्छाकारेण तुम्हे अम्ह सम्मत्तमारोवणियं नंदिकडावणियं वासक्खेवं करेह।" | ततो गुरुर्वासान् मरिमंत्रेण गणिविद्यया वा अभिमंत्र्य परमेष्ठिकामधेनुमुझे विधाय पूर्वाभिमुख ऊर्वीभूतो वामपार्श्वस्थस्य श्राद्धस्य शिरसि निक्षिपेत् । तन्मस्तके हस्तं न्यस्य गणधरविद्यया रक्षां कुर्यात् । ततो गुरुनिषद्यायां निषीदति । श्राद्धः पूर्ववत्समवसरणं प्रदक्षिणीकृत्य गुर्वग्रे क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण तुम्हे अम्हं सम्मत्ताइतिगारोवणि चेईआई वंदावेह।" ततो गुरुश्राद्धौ चतसृभिर्वमानस्तुतिभिश्चैत्यवन्दनं कुम्तः । वर्द्धमानस्तुतयस्तु छन्दसा वर्द्धमानाश्चरमजिनस्तुतिपूर्वाश्च । ततश्चतुर्थस्तुतिकथनान्ते श्रीशान्तिनाथदेवाराधनार्थ-"करेमिकाउसग्गं वंदणवत्तियाए. जाव अप्पाणं वोसिरामि ।" सतविंशत्यच्छ Jan Education in al w.jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः१ व्रतारोप. ॥४४॥ वासचतुर्विंशतिस्तवचिन्तनम् । ततोऽहन्नमस्कारेण पारयित्वा, "नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः। "श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीशमुकुटाभ्यचिताछ्ये ॥१॥' अथवा“शान्तिः शान्तिकरः श्रीमान् शान्ति दिशतु मे गुरुः। शान्तिरेव सदा तेषां येषां शान्तिहेगृहे॥१॥” पुनरपि श्रुतदेवताराधनार्थ"करेमिकाउसग्गं अनस्थउस्ससेणं जाव अप्पाणं वोसिरामि।"कायोत्सर्ग एव परमेष्ठिमंत्रचिन्तनम् । ततो “नमो अरिहंताणं, नमोऽर्हत्सिद्धा. "सुअदेवया :भगवई नाणावरणीकम्मसंघायं । तेसिं खवेउ सययं जेसिं सुअसायरे भत्ती ॥१॥" अथवा-"श्वसितसुरभिगन्धाल्लब्धभृङ्गीकुरङ्ग मुखशशिनमजस्रं बिभ्रती या बिभर्ति । विकचकमलमुच्चैः सास्त्वचिन्त्यप्रभावा सकलसुखविधात्री प्राणभाजां श्रुताङ्गी ॥१॥" पुनरपि क्षेत्रदेवताराधनाथै, "करेमि काउसगं० जाव अप्पाणं वोसिरामि।" कायोत्सर्ग एकवेलं च परमेष्ठिमंत्रचिन्तनं । ततो "नमो अरिहंताणं० नमोऽहत्सिद्धाचार्यो।" "यस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया। सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥१॥" पुनरपि भुवनदेवताराधनार्थ, "करेमि काउसग्गं अन्नत्थ उससिएणं. जाव अप्पाणं वोसिरामि।" कायोत्सर्ग एकवेलं परमेष्ठिमंत्रचिन्तनं पारयित्वा, "नमो अरिहंताणं. नमोऽहत्सिद्धा. "ज्ञानादिगुणयुतानां नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भुवनदेवी शिवं सदा सर्वसाधूनाम् ॥१॥" शासनदेवताराधनार्थ, 'करेमि काउसग्गं अन्नत्थ उससिएणं० जाव अप्पाणं वोसिरामि ।" कायोत्सर्ग एकवेलं परमेष्ठिमंत्रचिन्तनं । अहन्नमस्कारेण पारयित्वा, 'नमोऽहत्सिद्धा ॥४४॥ + Jan Education in - - - Obtainelibrary.org + Page #112 -------------------------------------------------------------------------- ________________ "या पाति शासनं जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्धयर्थं भूयाच्छासनदेवता ॥१॥" समस्तवैयावृ. क्यकराराधनार्थ, "करेमि काउसग्गं अन्नत्थ उससिएणं. जाव अप्पाणं वोसिरामि।" कायोत्सर्ग एकवेलं परमेष्ठिमंत्रचिन्तनं पारयित्वा नमोऽर्हत्सिद्धा० "ये ते जिनवचनरता वैयावृत्त्योद्यताश्च ये नित्यम् । ते सर्वे शान्तिकरा भवन्तु सर्वाणुयक्षाद्याः॥१॥" 'नमोअरिहंताणं' उपविश्य 'नमुत्युणं.' 'जावंति चेइयाई.' अहणादिस्तोत्रपठनं । यथा-'अरिहाणं नमो पूअं अरहंताणं रहस्सरहियाणं । पयओ परमिट्ठीणं अरहंताणं धुअरयाणं ॥१॥ निद्दढअट्टकम्मिधणाणं वरनाणदंसणधराणं। मुत्ताणं नमो सिद्धाणं परमपरिमिहिभूयाणं॥२॥ आयारधराण नमो पंचविहायारसुट्टियाणं च । नाणीणायरिआणं आयारुवए सयाणसया ॥३॥ बारसविहं अपुवं दिन्ताणसुअं नमो सुयहराणं । सययमुवज्झायाणं सज्झायज्झाणजुत्ताणं ॥४॥ सब्वेसिं साहणं नमो तिगुत्ताण सव्वलोएवि । तवनियमनाणदंसणजुत्ताणं बंभयारीणं ॥३॥ एसो परमिट्टीणं पंचह्नवि भावओ नमुकारो। सव्वस्स कीरमाणो पावस्स पणासणो होई ॥६॥ भुवनेवि मंगलाणं मणुयासुरअमरखयरमहियाणं । सव्वेसिमिमो पढमो होइ महामंगलं पढमं ॥७॥ चतारि मंगलं मे हुंतु अरहा तहेव सिद्धाय । साहअ सव्वकालं धम्मो अतिलोअमंगल्लो ॥८॥ चत्तारि चेव ससुरासुरस्स लोगस्स उत्तमा हुँति । अरिहंतसिद्धसाहधम्मो जिणदेसियमुयारो॥९॥ चत्तारिवि अरिहंते सिद्ध साह तहेव धम्मं च । संसारघोररक्खसभएण सरणं पवजामि ॥१०॥ अह अरहओ भगवओ महइमहावद्धमाणसामिस्स । पणयसुरेसरसेहरवियलिअकुसुमुच्चय Jain Education inte - For Private &Personal use only Mw.jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः१ व्रतारोप. कम्मस्स ॥११॥ जस्स वरधम्मचकं दिणयरबिंबव्य भासुरच्छायं । तेएण पन्जलंतं गच्छद पुरओ जिणंदस्स ॥१२॥ आयासं पायालं सयलं महिमंडलं पयासंतं । मिच्छत्तमोहतिमिरं हरेइ तिण्हंपि लोआणं ॥१३॥ सयलंमिधि जिअलोए चिंतिअमित्तो करेइ सत्ताणं । रक्खं रक्खसडाइणिपिसायगहभूअजक्खाणं ॥ १४॥ लहइ विवाए वाए ववहारे भावओ सरंतो अ। जूए रणे अरायं गणे अ विजयं विसुद्धप्पा ॥१५॥ पञ्चूसपओसेसुं सययं भवो जगो सुहज्ज्ञाणो । एअं झाएमाणो मुक्खं पद साहगो होई ॥१६॥ वेआलरुद्ददाणवनरिंदकोहंडिरेवईणं च । सव्वेसिं सत्ताणं पुरिसो अपराजिओ होइ॥१७॥ विज्जुवपन्जलंती सव्वेसुवि अक्खरेसु मत्ताओ। पंच नमुक्कारपए इकिके उवरिमा जाव ॥१८॥ ससिधवलसलिलनिम्मलआयारसहं च वन्नियं बिंदुं । जोयणसयप्पमाणं जालासयसहस्सदिप्पंतं ॥१९॥ सोलससु अक्खरेसु इकिकं अक्खरं जगुजोअं। भवसयसहस्समहणो जंमि ठिओ पंचनवकारो॥२०॥ जो थुणई ह इक्कमणो भविओ भावेण पंचनवकारं । सो गच्छइ सिवलोअं उज्जोअंतो दसदिसाओ ॥२१॥ तवनियमसंयमरहो पंचनमोकारसारहिनिउत्तो । नागतुरंगमजुत्तो नेइ फुडं परमनिव्वाणं ॥२२॥ सुद्धप्पा सुद्धमणा पंचसु समिइसु संजयतिगुत्ता । स तम्मि रहे लग्गा सिग्धं गच्छंति सिवलोअं॥२३॥ धंभेइ जलजलणं चिंतिअमित्तो वि पंचनवकारो। अरिमारिचोरराउलघोरुवसग्गं पणासेई ॥२४ ॥ अटेवयं अट्ठसयं अट्ठसहस्सं च अट्ठकोडीओ। रक्ग्वंतु मे सरीरं देवासुरपणमिआ सिद्धा ॥२५॥ नमो अरहंताणं तियलोअपुजो असंथुओ भयवं । अमरनररायमहिओ अणाइनिहणो सिवं दिसओ ॥४५॥ Jain Education a l X w .jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ ॥२६॥ निविअअट्ठकम्मो सिवसुहभूओ निरंजणो सिद्धो। अमरनररायमहिओ अणाइनिहणो सिर्व दिसओ ॥२७॥ सव्वे पओसमच्छरआहिं अहिअया पणासमुवयंति । दुगणीकयधणुसई सोओपि महाधणु सहस्सं ॥२८॥ इय तिहुअणप्पमाणं सोलसपत्तं जलंतदित्तसरं । अट्ठारअवलयं पंचनमुक्कारचक्कमिणं ॥२९॥ | सयलज्जोइअभुवणं विद्दाविअसेससत्तुसंघायं । नासिअमिच्छत्ततमं वियलिअमोहं गयतमोहं॥३०॥ एयस्सय मज्झत्थो सम्मदिट्ठीवि सुद्धचारित्ती । नाणी पवयणभत्तो गुरुजणसस्सूसणापरमो ॥३१॥ जो पंचनमुक्कार परमोपुरिसो पराइभत्तीए । परियत्तेइ पइदिणं पयओ सुद्धप्पओ अप्पा ॥३२॥ अवय अट्ठसया अट्ठसहस्सं च उभयकालंपि । अद्वेवयकोडीओ सोतइअभवे लहइ सिद्धिं ॥३३॥ एसो परमोमंतो परमरहस्सं परं परं तत्तं।। नाणं परमं णेअं सुद्धं झाणं पर ऽझेयं ॥३४॥ एवं कवयमभेयं खाइयमत्थं परा भुवगरक्खा । जोईसुन्नं बिंदु ताओ तारालवो मत्ता ॥३५॥ सोलस्सपरमक्खरबोअबिंदुगम्भो जगुत्तमो जोओ। सुअवारसंगसायरमहत्थपुवत्थपरमस्थो ॥ ३६॥ नासेइ चोरसावयविसहरजलणबंधणसयाई। चिंतितो रक्खसरणरायभयाई भावेणं ॥३७॥” इति अरिहंतादिस्तोत्रं पठित्वा, "जयवीयराय जगगुरु०" इत्यादिगाथाकथनं । आचार्योपाध्यायगुरुसाधुवन्दनम् । इति शक्रस्तवविधिं गुरुश्रादौ द्वावपि कुरुतः। चैत्यवन्दनानन्तरं श्राद्धःक्षमाश्रमणदानपूर्वकं कथयति, "भगवन्, सम्यक्त्वसामायिक श्रुतसामायिक देशविरतिसामायिक आरोवणियं नंदिकड्रावणियं काउस्सग्गं करेमि।” गुरुः कथयति, “करेह ।" ततः श्राद्धः सम्मत्ताइतिगारोवणिअं करेमिका Jan Education inte Dainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ आचारः दिनकरः विभागः वतारोप. ॥४६॥ उस्सग्गं अन्नत्थऊससिएणं जाव अप्पाणं वोसिरामि ।” इति कायोत्सर्ग करोति सप्तविंशत्युच्च्छ्वासप्रमाणं चतुर्विशतिस्तवचिन्तनं । ततो अहन्नमस्कारेण पारयित्वा चतुर्विंशतिस्तवभणनं । ततो मुखवस्त्रिकालेखनपूर्वकं श्राद्धो द्वादशावर्त्तवन्दनं दद्यात् । पुनः क्षमाश्रमणं दत्वा भणति, "भगवन् सम्मत्ताइतिगं आरोवेह।" गुरुः कथयति, "आरोवेमि ।” ततः श्राद्धो गुर्वग्रे ऊर्चीभूय कृताञ्जलिमुखवस्त्राच्छादितवदनस्त्रिवेलं परमेष्ठिमंत्रं भणति । ततः सम्यक्त्वदण्डकं भणति । स यथा-"अहणं भंते तुम्हाणं समीवे मिच्छत्ताओ पडिक्कमामि सम्मत्तं उवसंपज्जामि, तंजहा दव्यओ खेत्तओ कालओ भावओ, दवओ मिच्छत्तकारणाइं पञ्चवखामि सम्मत्तकारणाई उवसंपज्जामि नो मे कप्पेइ अज्जप्पभिई अन्नओतिथिएवा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गाहियाणि अहंतचेइआणि वंदित्तएवा नमंसित्तएवा पुब्वि अणालत्तणं आलवित्तएवा संलवित्तएवा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा खित्तओणं इहेव वा अन्नत्थ वा कालओणं जावजीवाए भावओणं जाव गहेणं न गहिज्जामि जावच्छलेण नच्छलिज्जामि जाव सन्निवाएणं नाभिभविजामि जाव अन्नेण वा केणइ परिणामवसेण परिणामो मे न परिवडइ ताव मे एअं सम्मइंसणं अन्नत्थ रायाभिओगेणं बलाभिओगेणं गणाभिओगेणं देवयाभिओगेणं गुरुनिग्ग हेणं वित्तीकंतरायणं वोसिरामि” इति वारत्रयं दण्डकपाठः ॥ अन्ये तु दण्डकमित्थमुच्चारयन्ति यथा--"अ8हणं भंते तुह्माणं समीवे मिच्छित्ताओ पडिकमामि सम्मत्तं उवसंपन्जमि नो मे कप्पइ अजप्पभिई अन्नउ ॥४६॥ Jain Education Inter Wilhinelibrary.orgi Page #116 -------------------------------------------------------------------------- ________________ थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गहियाणि चेईआणि वंदित्तए वा नमंसित्तए वा पुल्वि अणालत्तेणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइम वा साइमं वा दाउ वा अणप्पयाउं वा अन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणंतं चउव्विहं तं जहा दवओ खेत्तओ कालओ भावओदब्बओणं दसणवाइं अंगीकयाई खित्तओणं उडलोए वा अहोलोए वा तिरिअलोए वा कालओणं जावजीवाए भावओणं जाव गहेणं न गहिज्जामि जाव छलेणं नछलिजामि जाव सन्निवाएणं नाभिभविजामि जाव अनेग वा केणइ परिणामवसेण परिणामो मे न परिवडइ ताव मे एसा दंसणपडिवत्ती।" इति गुरुविशेषेण द्वितीयो दण्डकः पूर्वदण्डको वा अयं वा एकतम उच्चारणी यस्त्रिः। ततः गाथा-"इअमिच्छाओ विरमिअ सम्मं उवगम्म भणइ गुरुपुरओ। अरिहंतो निस्संगो मम देवो | दक्षणा साह॥१॥" गुरुर्वारत्रयमिति गाथां पठित्वा श्राद्धमस्तके वासान् क्षिपति । तदनु गुरुनिषद्यायामुपविशति। तत्रोपविश्य गन्धाक्षतवासान् मरिमंत्रेण गणिविद्यया वाभिमंत्रयति । तान् गन्धाक्षतवासान् करे गृहीत्वा जिनपादान स्पर्शयति । तांश्च साधुसाध्वीश्रावकाविकाभ्यो ददाति । ते च मूठयन्तः स्थापयन्ति । ततः श्राद्धो निषद्यासीनगुरोः पुरतः क्षमाश्रमणं दत्वा भणति, "भयवं, तुम्भे अम्हं सम्मत्ताइसामाईअं आरोवेह” । गुरुः कथयति, 'आरोवेमि' । पुनः श्राद्धःक्षमाश्रमणं दत्वा भणनि-“संदिसह किं भणामि ।” गुरुः | कथयति, 'वंदित्तुपवेयह' । पुनः श्राद्धः क्षमाश्रमणं दत्वा भणति, "भयवं, तुम्भेहिं अम्हं सामाइअतिअ For Private & Personal use only H Dainelibrary.org Jan Education inte Page #117 -------------------------------------------------------------------------- ________________ प्राचार: विभागः १ व्रतारोप. देनकरः ।४७॥ मारोवियं ।” गुरुः कथयति, “आरोवियं २ खमासमणेणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं गुग्गुणेहिं बुधि- जाहि नित्थारगपारगो होहि।" पुनः श्राद्धः "इच्छामो अणुसहि" इति भणित्वातुनःक्षमाश्रमणं दत्वा भणति, "तुह्माणं पवेइयं संदिसह साहणं पवेएमि।” गुरुः कथयति, पवेअय'। ततः श्राद्धः परमेष्ठिमंत्रं पठन् समवसरणं प्रदक्षिणीकरोति । सङ्घस्तु पूर्वदत्तान् वासान् तन्मस्तके क्षिपति । गुरोनिषद्योपवेशादारभ्य सङ्घवासक्षेपपर्यन्ता क्रिया त्रिवेलमनयैव रीत्या विधेया। पुनः श्राद्धःक्षमाअभणं दत्वा भणति, “तुम्हाणं पवेइयं।" पुनः क्षमाश्रमणपूर्व भणति, "साहणं पवेइयं संदिसह काउस्सग्गं करेमि।" गुरुः कथयति, 'करेह' । ततः श्राद्धः "सम्मताइतिगस्त थिरीकरणत्थं करेभि काउसग्गं अन्नस्थऊससिएणं जाव अप्पाणं वोसिरामि।" सप्तविंशत्युच्वासः चतुर्विंशतिसूत्रचिन्तनं पारयित्वा मुखेन चतुर्विंशतिस्तवपाठः । भूयश्चतुःस्तुतिवर्जितं शक्रस्तवेन चैत्यवन्दनं । ततः श्राद्वो गुरुं त्रिःप्रदक्षिणयेत् । गुनिषद्यासीनः श्राद्धं पुरो निवेश्य नियमं ददाति । नियमयुक्तिर्यथा-"पंचुबरि चउविगई अनायकलकुसुमहिमविसकरेय । महिअ राईभोअण घोलवडा रिंगणा चेव ॥१॥ पंपुट्टय सिंघाडय वायंगण काययाणि अतहेव । बाबीसं दवाई अभक्वणीयाई सड्ढाणं ॥२॥ इति नियमान दत्वा पुनरुच्चारयेत्-"अरिहंतो मह देवो जावजीवं सुसाहुणो गुमणो । जिणपन्नतं तसं इयसम्मत्तं मए गहियं ॥१॥" तदनन्तरं अहन्तं मुक्त्वा अन्यदेवान्नमस्कतु जनयतीन मुक्त्वान्ययतिविनादीन भावेन वन्दितुंजिनोक्ततत्वसप्तकं मुक्त्वा तत्वान्तरश्रद्धानं कहि नियम एव कार्यः। अन्यदेवलिङ्गिविप्रादीनमस्का ॥४७॥ Jan Education Haw.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ रदानं च लोकव्यवहाराय । तथान्यशास्त्रश्रवणपठने तहत् । ततो गुरुःसम्यक्त्वदेशनां कुर्यात् । सा यथा"मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथश्चित्कर्मलाघवात् ॥१॥ प्राप्तेषु पुण्यतः श्रद्धाकथकश्रवणेष्वति । तत्त्वनिश्चयरूपं तबोधिरत्नं सुदुर्लभम् ॥२॥" कुसमयसुईणमहणं सम्मत्तं जस्स सुट्टियं हिआए । तस्स जगुजोअकरं नाणं चरणं च भवमहर्ण ॥१॥', "या देवे देवतावुद्धिगुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥ १॥ अदेवे देवबुद्विर्या गुरुधीरगुरौ च या। अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥२॥ सर्वज्ञो जितरागादिदोषस्त्रैवोषणपूजितः । यथास्थितार्थवादी च देवोऽहन परमेश्वरः॥३॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥४॥ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यडकलडिताः । निग्रहानुग्रहपरास्ते देवास्युन मुक्तये ॥५॥ नाट्थाहाससङ्गीतायुपप्लवविसंस्थुलाः। भयेयुः पदं शातं प्रपन्नान् प्राणिनः कथम् ॥३॥ महानतधरा धीरा भैक्ष्यमात्रोपजीविनः। सामायिकस्था धर्मोपदेशका गुरवो मताः ॥७॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु॥८॥परिग्रहारम्भमग्रास्तारयेयुः कथं परात् । स्वयं दरिद्रो न परमीश्वरीक मीश्वरः ॥॥दर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोको विमुक्तये ॥१०॥ अपौरुषेयं वचनमसंभवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ॥११॥मिख्यादृष्टिभिराम्नातो हिंसाचैः कलुषीकृतः। स धर्म इति वित्तोऽपि भवभ्रमणकारणभू ॥१२॥ सरागोऽपि हि देवश्चद्गुरुरब्रह्मचार्यपि । कपाही Jain Educat Page #119 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः१ व्रतारोप. ॥४८॥ ESSAGARSANGRESEARRIAGG नोऽपि धर्मः स्यात्कष्ट नष्टं हहा जगत् ॥१३॥ समसंवेगनिर्वेदानुकंपास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक सम्यक्त्वमुपलक्ष्यते ॥१४॥ स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥१६॥ शङ्का कांक्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पश्चापि सम्यक्त्वं दूषयन्त्यलम्॥१६ इति व्याचक्षीत । श्रेणिकसंप्रतिदशाभद्रादिनृपदृष्टं सम्यक्त्वचरितव्याख्यानं सम्यक्त्वविषये कुर्यात् । तथा सङ्ग्रहः-"चियवंदणवंदणयं गिहिवयवसग्गपइवउच्चरणं । जहसत्तिवयग्गहणं पयाहिणं देसणं चेव ॥१॥" तद्दिने श्राद्ध एकभक्ताचाम्लादि कुर्यात् । साधुभ्योऽन्नवस्त्रपुस्तकवसतिदानं । मण्डलीपूजा । चतुर्विधसङ्घवात्सल्यं । सङ्घ पूजा च । इति व्रतारोपसंस्कारे सम्यक्त्वसामायिकारोपणविधिः॥॥ अथ देशविरतिसामायिकारोपणविधिः । स चायं तदैव सम्यक्त्वसामायिकारोपणानन्तरं तत्कालमेव तद्वासनानुसारेण दिनमासव दिव्यतिक्रमे वा देशविरतिसामायिकमारोप्यते । तत्र नन्दिचैत्यवन्दनकायोत्सर्गवासक्षेपक्षमाश्रमणप्रभृति सर्व पूर्ववत् । परं सर्वत्र सम्यक्त्वसामायिकस्थाने देशवितिसामायिकनामग्रहणं सर्वत्र तत्तथैव कृत्वा पुनरपि द्वितीया नन्दिर्दण्डनोचारणपूर्व विधेया । व्रतोचारकाले नमस्कारत्रयपाठानन्तरं हस्तगृहीतपरिग्रहप्रमाणादिटिप्पनकस्य श्राद्धस्य गुरुर्देशविरतिसामायिकदण्डकमुच्चारयेत् । सयथा-"अहण्णं भंते तुम्हाणं समीवे थलगं पाणाइवायं संकप्पओ बीइंदिआइजीवनिकायनिग्गहनियहिरुवं निरवराह पचक्खामि जावज्जीवाए दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिकमामि निंदामि गरिहामि SHASHASKARNERSHASHARARIA ॥४८॥ lan Education a l [w.jainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ अप्पाणं वोसिरामि।" वारत्रयं भगनीय १। एवं अहण्णं भंते तुम्हाणं समीवे धूलगं मुसावायं जीहाळेयाई निग्गहहेऊअं कन्नागोभूमिनिक्खेवावहारकडसक्वाई पंचविहं दक्विनाइअविसए अहाहअभंगएणं पञ्चक्खामि जावजीवाए दुविहं तिविहेणं त्रिः२एवं अहण्णं भंते तुम्हाणं समीवे घृलगं अदिनादाणं खत्तखणणाइ चोरकारकर रायनिग्गहकर सचित्ताचित्तवत्थुविसयं पञ्चक्खामि जावजीवाए दुविहं तिविहे त्रि०३ एवं अंहण्णं भंते तुम्हाणं समोवे थूलगमेणं उरालियवेच्विअभेयं अहागहिअभंगाणं तत्थ दुविह तिविहेणं दिव्वं एगविहं तिविहेणं तेरित्थं गविहमेगविहेणं माणुसं पटक्वामि जायजीवा सुविहं तिवित्रिः४ एवं अहणं भंते तुम्हाणं समीवे अपरिभि परिग्गहं धगधन्नाइन रविहं वत्थुविसयं पचकग्वाभि इच्छिापरिमाणं अहागहिअभंगएणं उपसंपज्जामि जावजीवारा दुविहेणं त्रिः २५वं अहण्णं भंते तुम्हाणं समोवे पढमं गुणव्वयं दिसि परिमाणरूवं पडिय जामि जायजीवाय दुवि०त्रिः ६एवं अहण्णं भंते तुह्माणं समीवे उवभोगपरिभोगवयं भोअणओ अणंतकायबाबीअराईभोअणाइ बावीसवायुरूवं कम्मणा पनरसकम्मादाणइंगालकम्माइबहुसावजं खरकम्माइरायनिओगं च परिहरामिपरिमिअंभोगउवभोगं उपसंपजामि जायजीवाए दुविहं तिविहे. त्रि.७ एवं अहणं भंते तुम्हाणं समीवे अणत्यदंडगुणवयं अरुणपादोवरसहिंसोक्यारदाणपमायकरणरूवं चविहं जहासत्तीए परिहरामि जावज्जीवाए दुधिहं तिविहे. त्रि०८ एवं अहण्णं भंते तुम्हाणं समीवे सामाइयं जहासत्तीए पडिवजामि जावजीवाए दुविहं तिविहे. त्रि.९एवं अहण्णं भंते तुम्हाणं आ. दि.९ ૨૫ Jain Education For Private&Personal use Only rainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥ ४९ ॥ Jain Education समीवे पोसहोववास जहासत्तीए पडिवज्जामि जावज्जीवाए दुविहं तिविहे० १० एवं अहरणं भंते तुम्हाणं समीवे देसावगासिअं जहासत्तीए पडिवजामि जावजीवाए दुविहं तिदिहं० ११ एवं अहणणं भंते तुम्हाणं समीवे अतिहिसंविभागं जहासत्तीए पडिवज्जामि जावज्जीवाए दुविहं तिविहे १२ इच्चे सम्मत्तमूलं पंचाणुव्वइयं तिगुणव्वइयं चउसिक्खावइयं दुवालसविहं सावगधम्मं उवसंपत्तिाणं विहरामि । इति दण्डको चारणानन्तरं कायोत्सर्गवन्दनकक्षमाश्रमणप्रदक्षिणावासक्षेपादिकं पूर्ववत् । परिग्रहपरिमाणटिप्पन कयुक्तिर्यथा - " पणमिअ अमुगजिणंद अमुगासठ्ठीअ अमुगसट्टो वा । गिहिधम्मं पडिवजह अमुगस्स गुरुस्स पासंमि ॥ १ ॥ अरहंतं मुत्तूर्ण न करेमि अ अन्नदेवयपणामं मुत्तणं जिणसाह न चेव पणमामि धम्मत्थं ॥ २ ॥ जिणवयणभाविआई तत्ताई सच्चमेव जाणामि । मित्थत्तसत्थसवणे पढणे लिहणे अ मे निअमो ||३|| परतित्थिआण पणमण उभावणणणभत्तिरागं च । सक्कारं सम्माणं दाणं विणयं च वज्जेमि ||४|| धम्मत्थमन्नतित्थे न करे तबदाणन्हाणहोमाई । तेसिं च उचिअकम्मे करणज्जे होउ मे जयणा ॥ ५॥ तिअपंचसत्तवेलं चियवंदणयं जहाणुसत्तीए । इदुन्नि अवाराओ सुसानमणं च संवासो ॥ ६ ॥ इगदुन्नितिन्निवेलं जिणपूआ निञ्चपञ्चह्नवणं च । जयणाय कुलायारे पाणवहं सव्वजीवाणं ॥ ७॥ न करेमि अकज्जेणं कज्जे एगिंदिआण मह जयणा । कन्नोईवि अलिआई वज्जेमि अ पंचनिअमेणं | ८ | वज्जेमि धणं चोरं कारकरं रायनिग्गहकरं च । दुवितिविहेणं दिव्वं एगविहं तिविहओ अतेरिच्छं ||९|| निअमुत्तअणुभवेणं बंभवयं नियमणंमि धारेमि । माणुस्से जावजीवं कारणं onal विभागः १ व्रतारोप. ॥ ४९ ॥ Page #122 -------------------------------------------------------------------------- ________________ मेहणं वज्जे ॥१०॥परनारी परपुरिसं वज्जेमि अअन्नओअ जयणामे। अह य परिग्गहसंखा परिग्गहे नवविहे एसा ॥१॥ इत्तिअमित्ता टंका इत्तिअमित्ताई अहव दमा वा । तेसिं च वत्थुगहणं इत्तिअमित्ताई संखा वा ॥१२॥ इत्तियमित्ताण टंकयाण गणिमस्स वत्थुणो गहणं । तुलिमस्स इत्तियाण य मेअस्स य इत्तियाणं च ॥१३॥हत्थंगुलमेयाणं इत्तिअमित्ताण मज्झ संगहणं। तह दिट्ठिमुल्लयाणं इत्तिअमित्ताण टंकाणं ॥१४॥ इत्ति यखारी अन्नाणं इत्तिय मह परिग्गहे भूमी । पुरगामहट्टगेहा खित्ता मह इत्तियपमाणा ॥ १५॥इत्तिअमित्तं कणयं इत्तियमित्तं तहेव रूप्यं च । कंस तवं लोहं तर सीसं इत्तियं च घरे॥१६॥ इत्तियमित्ता दासादासीओ इत्तिआओ महसंखा। संखा सेवयचेडाण इत्तियाणं च मह होउ ॥१७॥ इत्तियमित्ता करिणो इत्तिअतुरयाय इत्तियावसहा । इत्तिअ अरहा य सगडा गोमहिसीओइयपमाणा ॥१८॥ इत्तियमित्ता मेसा इत्ति छगलाओ इत्तिआय हला । अमुगस्स य अमुगस्स य कम्मस्स उ होइ मे नियमो ॥१९॥ दससुवि दिसासु इत्तिअ जो अणगमणं च जावजीवं मे । अप्पस्सवसेणं विय जयणा पुण तित्थजत्तासु ॥२०॥ कम्मे भोगुवभोगे खरकम्म कम्मदाणपनरसगं ।दुप्पोलाहारं विअ अन्नाय पुष्पं फलं वज्जे ॥२१॥ पंचुंबरि चउविगई हिम विस करगेअ सव्वमट्टीअ । राईभोयणगं विअ बहुबीयअणंतसंधाणा ॥२२॥ घोलवडा बायंगण अमुणिअनामाई पुप्फफलयाई तुच्छफलं चलिअरसं वज्जे वजाणि बावीसं ॥ २३ ॥ एआई मुत्तूर्ण अन्नाणफलानं पुप्फपत्ताणं । एआई १ इविसयअलियं पाठः । २ निवहतेरिच्छं पाठः । Jain Education in jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ विभागः१ व्रतारोप. आचार- एआई पाणं ते विह न भक्खेमि ॥२४॥ इत्तिअमित्तअणते फासुअरइएण होउ मे जघणा । इत्तिअफले अपक्के दिनकरः अखंडिए विह न भक्खेमि ॥ २५॥ आजम्मं सञ्चित्ता इत्तिअमित्ता य भक्खणिजा मे । इत्तिअमित्ता दव्वा वंजणधियदुद्धदहिपभिई ॥२६॥ इत्तिअमित्ता विगई इत्तिअमित्ता यमेपइताणा । इत्तिमिअमित्तागयतुरगरथ॥५०॥ रहवरा इंतु जयणा मे ॥२७॥ इतिअभिमत्ता पूगा इत्तिअमित्ता लवंगपत्ताय । प्लाजाइफलाइ अमह निच्च इत्तिअपमाणा ॥२८॥ चविहवच्छाणपि अइत्तिअमित्ताणमन्मपरिहाणं । इअजाई इयसंखा पुप्फाणं अंगभोगे मे ॥२९॥ आसंदी सिंहासण पीढअ पट्टाइ चकिआओ । इत्तिअमित्ता पल्लंक तृलिआ खट्टमाईओ॥३०॥ कप्पूरागरुकत्थूरिआओसिरीहंडकुंकुमाईअ । इत्तिअमितामह अंगलेवणे पूअणेजयणा ॥३१॥ इत्तिअमित्ता नारीओ मञ्जसंभोगमित्तियं कालं । इत्तिअघडेहिं पूएहि फासुएहिं च मे हाणं ॥ ३२॥ इत्तिअवारा इत्तिअतिल्लेहिं इत्तिअप्पयारेहिं । इत्तिअमित्तं भत्तं इत्तिअवाराई भुंजामि ॥३३॥ इह जावजीवं चिअ सचित्ताईणभोगपरिभोगा। पासिं पुण मंग्वं दिवसे दिवसे करिस्सामि ॥३४॥ इत्तियमित्तं मणिकणयरूप्यमुत्ताइभूसणं अंगे। इत्तियमित्तं गीअं न वजच उवभुजं ॥३०॥ वज्जेमि अट्टराई झाणं अरिघाय वयरमाईयं । दक्वि ण्णाविसए पुण सावज्जुवएसदाणं च ॥३५॥तह दक्विणाविसएहिं सगगेहो वगरणाइदाणंच तहकामसत्थपकाढणं जूयं मजं परिहरेमि ॥३०॥ हिंडोलायविणो भत्तिच्छीदेसरायथुइनिंदं । पसुपक्खीजोहणंविअ अकाल| निई सयलरयणी॥३८॥इचाइपभायाई अणस्थदंडे गुणवएवज्जे। वरिसे इत्तिअसामाइआइंतह पोसहाइं इत्ता ॥५०॥ Jain Education a l Ilainelibrary.org LIRI Page #124 -------------------------------------------------------------------------- ________________ ई ॥३९॥ इत्ताइं जोअणाई मह दिवसे दसदिसासु गमणं च साहण संविभाग भोअणवत्थाइसु करेमि ॥४०॥ पढमं जईण दाऊण अप्पणा पणमिऊण पारेमि । असईइ सुविहियाणं मुंजेभि अकयदिसालोओ ॥४१॥ इयबारसविह नियमा विहिणा पालेमि सावगं धम्मं । अगलिअजलस्स पाणं न्हाणं मरणेवि वन्जेमि ॥४२॥ कंदप्पदप्पनिट्ठीवणाइ सुहणं चउविहाहारं । सजिणजिणमंडवते विकहं कलहं च मुंचामि ॥ ४३ ॥ अमुगम्मि महागच्छे अमुगस्स गुरुस्स सरिसंताणे । श्रमुगस्स सीसपासे पायंते अमुगसूरिस्स ॥४४॥ अमुगंमि वत्थरे अमुगमासि अमुगम्मि पक्खसमयमि । अमुगतिहि अमुगवारेअमुगे रिक्खे अ अमुगपुरे ॥४५॥ अमुगस्स सुओ अमुगो सदो गिण्हेइ इत्थगिहिधम्म । अमुगस्स अमुगकंता अमुगी वा साविआचेव ॥४६॥" नवरंक्षत्रियस्स प्राणातिपातस्थाने गाथाद्यअधिकं यथा-"जुज्झंमि गोगहम्मि अ चेइअगुरुसाहसंघउवसग्गे। तह दुहृनिग्गहे चिअ जीविघाए न मह दोसो ॥१॥ जणदेसरवणत्थं हणणे मह सीहवग्यसतूणं । नहु दोसो વ્રતધારી શ્રાવકને ચૌદ નિયમ ધારવાને આ વિધિ છે જે વડે દુનીયાની અંદરના કોઇ પણ આરંભસમારંભના કાર્યોથી સમષ્ટિ પણે લાગતા દોનું નિયંત્રણ થાય છે. દરેક જીવ દુનીયાની દરેક વસ્તુને ભેગ ઉપભોગ કરી શકતા નથી છતાં પણ જેને પિતે પ્રતિબંધ ન કર્યો હોય એટલે પશ્ચમ્માણ નિયમ ન કર્યો હોય તે તેના ભાગે પડતા દેષને ભાગીદાર થાય છે. તેમાંથી મુક્ત થવા માટે આ નિયમો ખુબ જરૂરી છે. જેટલી વસ્તુ વપરાય એટલા પુરતે જ દોષ લાગે અને તે પણ તરત છુટી જવાય તે. Jan Education in For Private & Personal use only Hainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ आचार दिनकर : ॥ ५१ ॥ Jain Education Int जलपि अणे गलणं अन्नत्थ जहसत्ती ||२||” “इत्थेव पमाएणं गुरुवयणेणं इमं तवं कुब्वे । अप्पबहुभंगएणं तेणं जाय मह विसोही ||४७||" इतिपरिग्रहप्रमाणटिप्पनकविधिः । एतेषु द्वादशस्वपि व्रते कोऽपि कियन्ति तानि गृह्णाति तस्य तावन्त्युच्चार्यन्ते । यस्य षाण्मासिकं सामायिक व्रतमारोप्यते तस्यायं विधिः । चैत्यवन्दनानन्दिक्षमाश्रमणादि सर्व पूर्ववत् सामायिकाभिलापेन । विशेषश्चायं कायोत्सर्गानन्तरं तत्करगतनूतनमुखaftaarni areक्षेपः कार्यः । तथैव मुखवस्त्रिकया षण्मासमुभयकालं सामायिकं गृह्णाति । ततो वारत्रयं नमस्कारपाठं कृत्वा दण्डकं पाठयेत् । स यथा - " करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जावनियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवैमि तस्स भंते पडिक्कमामि निंदामि पण वोसिरामि से सामाइए चउच्विहे तं जहा दव्वओ खित्तओ कालओ भावओ, दव्वओणं सामाइअं पडुच खित्तओणं इहेव वा अन्नत्थ वा कालओणं जाव छम्मासं भावओणं जाव गहेणं न गहिज्जामि जाव च्छलेणं न छलिजामि जाव सन्निवाइएणं नाभिभविजामि ताव मे एसा सामाइ अपडिवित्ती ।" वारत्रयमुच्चार्य शिरसि वासानं अक्षतवासाद्यभिमंत्रणं सङ्घकरे वासदानं च नास्ति । प्रदक्षिणात्रयं कार्यते । इति utoमासिकसम्यक्त्वारोपणविधिः । एवमनयैव रीत्या सम्यक्त्वस्य अन्येषां द्वादशानां व्रतानामपि अनेनैव दण्डकेन तदभिलापेन मासं षण्मासान् वर्षे वा अवधिसज्यक्त्वव्रतानामुच्चारणं । नवरं सम्यक्त्वस्य सम्यक्त्वदण्डकेनोच्चारणं । नवरं कालओणं पुरतः अवधिसम्यक्त्वे 'जावजीवाए' न वक्तव्यं 'मासं छम्मासं विभागः १ वतारोप. ॥ ५१ ॥ jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ 48MARAORSCORCHES वरिसं' इत्यादि वक्तव्यं । शेषेष्वपि व्रतेषु 'जावजीवाए' स्थाने 'मासं छम्मसं वरिसं' इत्यादि वक्तव्यं इति॥ ॥ अथ प्रतिमोहनविधिः । प्रतिमा यावज्जीवं नियमस्य स्थिरीकरणप्रतिज्ञा । न तत्र कालादौ नियमव्यवच्छेदः । ताश्चैकादश गृहिणां। ता यथा-"दंसण १ वय २ सामाइय ३ पोसह ४ पडिमाय ५ बंभ ६ अचित्ते । आरंभ ८ पेस ९ उद्दिट्ट १० वजभूए समणभूए ११ य ॥१॥" तत्र श्रावको यस्यां निःशहितादिसम्यग्दर्शनो मासं स्यात्सा प्रथमा १ बताधारी द्वितीया २ कृतसामायिकस्तृतीया ३ अष्टमीचतुर्दश्यादिषु चतुर्विधपोषधकर्ता चतुर्थी ४ पौषधकाले रात्रिक्यादि प्रतिमादिप्रतिपत्ता अस्नानः प्रासुकभोजी दिवा ब्रह्मचारी रात्री कृतपरिमाणः कृतपौषधस्तु रात्रावपि ब्रह्मचर्य चेत्येषा पश्चमी ५ सदा ब्रह्मचारी षष्ठी ६ सचित्ताहारवर्जकः सप्तमी ७ आरंभस्वयङ्करणवर्जकाऽष्टमी ८ प्रेष्यैरारंभवर्जको नवमी उद्दिष्टकृताहारवर्जकः क्षुरमुण्डितः शिखी वा निराधारी कृतार्थजातनिदर्शनश्चेति दशमी १० क्षुरमुण्डो लुश्चितो वा रजोहरणप्रतिग्रहधारो श्रमणभूतो निर्ममत्वः स्वज्ञातिषु विहरतीत्येकादशी ११ । अत्र च प्रथमा मासं यावत् , द्वितीया दो मासौ तृतीया त्रयमेवं यावदेकादशी एकादशमासान् । तथा यत्पूर्वस्यां भणितं तदुत्तरस्यामपि सर्व भणनीयम् । एतासु वितथप्रज्ञापनाश्रद्धानादिना अतिचार इति । तत्र प्रथमं दर्शनप्रतिमा तस्यां नन्दिचैत्यवन्दनकक्षमाश्रमणवासक्षेपविधिः दर्शनप्रतिमामिलापेन । स एव दण्डकस्त्वेवं-"अहन्नं भंते तुम्हाणं समीवे मिच्छत्तं १ "स्वजातिः' इत्यपि पाठः Jan Education in Haw.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥५२॥ RASHTRA दव्वभावभेयभिन्न पञ्चक्खामि दसणपडिमं उवसंपन्जामि नो मे कप्पई अज्जपभिई अ अन्नउत्थिन देवयाणि वाद |विभागः१ अन्नउत्थियपरिग्गहिआणि वा अर्हतचेइआणि वा वंदित्तए वा नमंसित्तए वा पुब्विअणालत्तेणं आलवित्तए वा व्रतारोप. संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तहा अईयं निंदामि पडप्पन्नं संवरेमि अणागयं पञ्चक्खामि अरहंतसक्खिअंसिद्धसखियंसाहसखियं देवसक्खियं गुरुसक्खियं अप्पसखियं वोसिरामि तहा दवओ खित्तओ कालओ भावओ, दव्वओणं एसा दंसणपडिमा खित्तओणं इहेव वा अन्नत्थ वा कालओणं जाव मासं भावओणं जाव गहेणं न गहिजामि जाव छलेणं न छलिज्जामि जाव सन्निवाएणं नाभिभविजामि ताव मे एसा देसणपडिमा" शेषं पूर्ववत् प्रदक्षिणात्रयादिकं । दर्शनप्रतिमास्थिरीकरकरणार्थ कायोत्सर्गादि । अनाभिग्रहा मासं यथाशक्त्या आचाम्लादि प्रत्याख्यान, त्रिसन्ध्यं विधिना देवपूजनं पार्श्वस्थादिवन्दनपरिहारः शङ्कादिपश्चातीचारपरित्यागः राजाभियोगादिषट्केऽपि न त्याज्या प्रतिमेयमिति दर्शनप्रतिमा १॥ अथ द्वितीया व्रतप्रतिमा ॥ सा च मासयं यावन्निरतीचारपश्चाणुव्रतपदिपालनविषया गुणव्रतशिक्षात्रतप्रतिपालनं सहैव । अत्रैव नन्दिक्षमाश्रमणादि तत्तदभिलापेन पूर्ववत्प्रत्याख्याननियमचर्याद्यास्तथैव दण्डकस्म एव तदभिलापेन इति व्रतप्रतिमा २ ॥ अथ तृतीया सामायिकप्रतिमा । सा च मासत्रयं ॥५२॥ यावदुभयसन्ध्यं सामायिकं कुर्वतो भवति । शेषो नियमनन्दिव्रतादिविधिः स एव दण्डकतदभिलापेन इति Jain Education Ional O ww.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ + 4 AGRECARRRRRRRRREERALS सामायिकप्रतिमा ३॥ अथ चतुर्थी पौषधप्रतिमा ॥ सा च मासचतुष्टयं यावदष्टमीचतुर्दश्योः चतुर्विधाहारप्रत्याख्यानरतस्य चतुर्विधपौषधकृतो भवति । द्रव्यादिभेदतः द्विमासादिकालमानेन यथास्वं चीर्यते ॥ अथ नन्दिव्रतनियमादिविधिः स एव दण्डकस्तदभिलापेन इति पौषधप्रतिमा चतुर्थी ४॥ एवं शेषास्वपि प्रतिमासु पञ्चमासादिकालासु अयमेव पूर्वोक्तो विधिः नन्दिक्षमाजमणदण्डकादि तत्तदभिलापेन व्रतचर्या सैव परं संप्रति कालविपर्ययात् संहननशैथिल्याहा पञ्चमायेकादशान्तप्रतिमानुष्ठानविधिर्न दृश्यते । तत्र समकालानुक्रमणिकायां क्रियमाणायां पूर्वप्रतिमारम्भ एव शुभमुहर्ताद्यवलोकनं । शेषास्तदनुक्रमेण निरन्तरा विधेया न तासु मुहर्ताद्यवलोकनं । भिन्नासु तासु च क्रियमाणासु तत्तदारम्भे मुहर्ताद्यवलोकेनं ॥ इति अतारोपसंस्कारे सम्यक्त्वसामायिकारोपणविधिः॥ ॥ अथ श्रुतसामायिकारोपणविधिः॥ तत्र यतीनां शुतगामायिकारोपणं योगोहहनविधिभिः श्रुतारोपणमागमणाठेन गृहिणां च योगोदहनागमपाठरहितानां श्रुतसामायिकारोपणमुपधानोछहनेन सुतारोपणं च परमेष्टिमंत्रर्यापथिकीशक्रस्तवचैत्यस्तवचतुर्विंशतिस्तवश्रुतस्तवसिद्धस्तवादि पठेत् । उपधीयते ज्ञानादि परीक्ष्यते अनेनेत्युपधानम् । अथव चतुर्विधसंवरसमाधिरूपायां सुखशय्यायां उत्तमत्वेनोच्छीर्षकस्थाने उपधीयत इत्युपधानं । तत्रोपधाने पण्णां श्रुतस्कन्धानां परमेष्ठिमंत्रस्य १ र्यापथिक्याः २ शक्रस्तवस्य ३ अर्हच्चैत्यस्तवस्य ४ चतुर्विशनिस्नवस्य ५ सुतस्तवस्य ६ सिद्धत्वस्य ७ प्रथमगाथात्रयस्योपधानं विनापि वाचना, शेषास्तगाथा आधुनिक्यः श्रुतस्कन्धः आदितः परमेष्टि RASARASWARSENS २७ ___Jain Education al w.jainelibrary.org.. Page #129 -------------------------------------------------------------------------- ________________ - आचारदिनकरः ॥ ५३ ॥ Jain Education मंत्रमहाश्रुतस्कन्धस्य पञ्चाध्ययनान्यैका चूलिका द्विपदाश्चालापकाः संप्ताक्षरप्रमाणानि त्रीणि पदानि अर्ह - दाचार्योपाध्याय नमस्कृतिरूपाणि द्वितीयपञ्चमपदे सिद्धसाधुनमस्कृतिरूपे पञ्चाज्ञरनवाक्षरे । ततः पञ्चपदानन्तरं चूलिका । तत्र प्रथमालापो द्विपदरूपः षोडशाक्षरः द्वितीयालापस्तृतीयपदरूपोऽष्टाक्षरः तृतीयालापचतुर्थपदरूपो नवाक्षरः तत्र पञ्चसु पदेपूदेशद्वयं चूलिकायामुद्देशत्रयं । तत्र पञ्चसु पदेषु पञ्चत्रिंशदक्षराणि चूलिकायां स्त्रिंशदक्षराणि पञ्चाध्ययनानि । यथा" नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्व साहूणं" एका चूलिका यथा । "एसो पंचनमुकारो सव्वपावप्पणासणो । मंगलाणं च सवेसिं पढमं हवाइ मंगलं " । द्विपदा आलापका यथा " नमो अरिहंताणं नमो सिद्धाणं" एक आलापः " नमो आयरियाणं नमो उवज्झायाणं" द्वितीयालापः "नमो लोए सव्व साहूणं" तृतीयालाप: "एसो पंचनमुक्कारो सव्वपावपणासणो" चतुर्थ आलापः “मंगलाणं च सव्वेसिं पढमं हवइ मंगलं " पंचम आलापः । समाक्षर प्रमाणानि त्रीणि पदानि यथा- "नमो अरिहंताणं ७ नमो आयरियाणं ७ नमो उवज्झायाणं ७" अयमेक उद्देशकः ! faatri पञ्चाक्षरं 'नमो सिद्धाणं" ५ इति द्वितीय उद्देशकः । पञ्चमपदं नवाक्षरं ९" नमो लोए सव्व साहूणं" इति तृतीय उद्देशकः । चूलिकायां प्रथमालापः षोडशाक्षरः १६ “ एसो पंचनमुक्काशे सव्वपावप्पणासणो” इति चूलिकायां प्रथम उद्देशः । चूलिकायां द्वितीयालापोऽष्टाक्षरः ८ "संगलाणं च सव्वेसिं" इति चूलिकायां द्वितीय उद्देशः । चूलिकायां तृतीयालापो नवाक्षरः ९ "पढमं हवइ मंगलं" इति चूलिकायां तृतीय उद्देशः । ional विभागः १ व्रतारोप. ॥ ५३ ॥ Page #130 -------------------------------------------------------------------------- ________________ सर्वाक्षराण्यष्टषष्टिः ६८ तस्योपधानं यथा नन्दिदेववन्दनकायोत्सर्गक्षमात्रमणवन्दनकप्रभृति नमस्कार श्रुतस्कन्धाभिलापेन पूर्ववत् । अभिमंत्रितवासक्षेपश्च । तत्र पूर्वसेवायामेकभक्तान्तरिता उपवासाः पञ्च एवं द्वादशदिनानि । तत्र प्रथमे नन्दिदिने एक भक्तं निर्विकृतिकं वा, द्वितीये उपवासः, तृतीये एकभक्तं, चतुर्थे उपवासा, पञ्चमे एकभक्तं, षष्टे उपवासः, सप्तमे एकभक्तं, अष्टमे उपवासः, नवमे एकभक्तं, दशमे उपवासः, एकादशे एकभक्तं, द्वादशे उपवासः इति छादशमस्तपः पूर्वसेवायां । तत्र पञ्चपरमेष्ठिपदानां नन्दि विनापि वाचना देया। शकस्तवभणनवासक्षेपपूर्व नमस्कारत्रयपठनं सर्ववाचनासु । तत्र श्रेणिबद्धा अष्टावाचाम्लाः एवं एकोनविंशतिदिनानि । ततो विंशतितमे दिने एकभक्तं एकविंशतितमे दिने उपवासः द्वाविंशतितमे दिने एकभक्तं त्रयोविंशतितमे दिने उपवासः चतुर्विशतितमे दिने एकभक्तं पञ्चविंशतितमे दिने उपवासः इत्यष्टमतपः उत्तरसेवायां । ततशूलिकावाचना "एसो पंचइत्याद्यारभ्य यावत् हवइ मंगलं" इति नमस्कारस्य उपधानं । ततस्तस्य वाचना तस्यायं विधिः। पूर्व समाचारीपुस्तकपूजनं पश्चान्मुखवस्त्रिकापिहितवदन ऐपिथिकी प्रतिक्रम्य क्षमात्रमणपूर्व भणति-"भगवन, नमुकारवायणा संदिसावणि वायणालेवावणि वासक्खेवं करेह चेइआई च वंदावेह' एवं नन्दि विधाय षइविंशतितमे दिने एकभक्ते कृते वाचना देया। चतुर्णा चूलिकापदानां सर्वेष्यप्युपधानेषु प्रतिदिनमव्यापारपौषधकरणं प्रातः प्रातः पौषधं पारयित्वा पुनः पुननित्यं पौषधग्रहणं कार्य नमस्कारसहस्रगुणनं च इति प्रथममुपधानं १ऐर्यापथिक्या अप्युप A Jain Educatio n al Niraw.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ।। ५४ ।। Jain Education धानमेवमेव, नन्दिद्वयमप्याद्यन्तयोस्तदभिलापेन । तत्र वाचनाया अष्टाध्ययनानि वाचनाद्वयं एका चूलिका त्रिपदी -" इच्छामि पडिकमिउं इरियावहिआए विराहणाए १ गमणागमणे २ पाणकमणे बीअपणे हरिअकमणे ३ ओसाउसिंगपन गद्गमही मक्कडासंताणासंकमणे ४ जे मे जीव । विराहिआ ५ इत्येका वाचना द्वादशतपोनन्तरं दीयते । एगिंदिआ बेइंदिआ तेइंदिआ चउरिंदिआ पंचेंदिया ६ अभिहया वत्तीया लेसिआ संघाइआ संघहिआ परिआविआ किलामिआ उद्दविआ ठाणाओठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ७ तस्स उत्तरीकरणेणं यावत् ठाम काउस्सग्गं ८ इति द्वितीया वाचना आचाम्लाष्टकान्ते देया । अतः परं "अन्नत्थ उससिएणं०" " जाव वोसिरामि" इत्यादि चूलिकावाचना प्रान्तदिने देया इति ऐर्यापथिक्या उपधानं २ । अथ शक्रस्तवोपधानं । नन्द्यादि तदभिलापेन पूर्ववत् । तथा प्रथमदिने एकभक्तं । द्वितीये उपवासः तृतीये एकभक्तं चतुर्थे उपवासः पञ्चमे एकभक्तं षष्ठे उपवासः सप्तमे एकभक्तं । तत्र प्रथमा वाचना दीयते तिसृणां संपदां यथा-"नमुत्थुणं अरिहंताणं भगवंताणं १ आइगराणं तित्थयराणं ससंबुद्धाणं २ पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं ३ इत्येका वाचना । नमुत्थुणं पदं भिन्नं तिस्रोऽपि संपदः द्वित्रिचतुः - पदाः तत एकश्रेण्या षोडशाचाम्लाः तत्र पञ्चपञ्चपदानां तिसृणां संपदां वाचना दीयते लोगुत्तमाणं० यावल्लोगपज्जोअगराणं ४ अभयदयाणं यावद्रोहियाणं ५ धम्मदयाणं जाव धम्मवरचा उरंतकवीणं ६ इति द्वितीया वाचना । ततः पुनरपि तयैव श्रेण्या 1 विभागः १ व्रतारोप. ॥ ५४ ॥ Page #132 -------------------------------------------------------------------------- ________________ आ. दि.१० २८ Jain Education Internat ustrator: ततः विस्त्रिपदानां तिसृणां संपदां वाचना, "अप्पडिहयवरनाणदंसणधराणं विअह्छउमाणं ७ जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं ८ सव्वन्नृणं सव्वदरिसीणं सिवमयलमरुयमणंत मक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं ९ इति तृतीयवाचना । अन्तिमगाथाया - "जेअअइआ सिद्धा जेअ भविस्संति णागए काले | संपइअ माणा सच्वे तिविहेण वंदामि" इति रूपायास्तृतीयवाचनया सहैव वाचना इति शक्रस्तवोपधानं ३ । अथ चैत्यस्तवोपधानं । नन्द्यादि पूर्ववत् । प्रथमे एकभक्तं द्वितीये उपवासः तृतीये एकभक्तं ततः श्रेण्या आचाम्लत्रिकं पर्यन्ते त्रयाणामप्यध्ययनानां समकालमेका वाचना । यथा - " अरिहंतचेइयाणं करेमि काउari वंदणवत्तिआए पूअणवत्तिआए सकारवत्तिआयए सम्माणवत्तिआए बोहिला भवत्तिआए निरुवसग्गवत्तिआए १ सद्वाए, मेहाए० जाव ठामि काउस्सग्गं २ अन्नत्थ उससिएणं जाव वोसिरामि ३ इत्येकैव वाचना । इति चैत्यस्तवोपधानं । अथ चतुर्विंशतिस्तवोपधानं । नन्दिद्वयं पूर्ववत् । प्रथमदिने एकभक्तं द्वितीये उपवास तृतीये एकभक्तं चतुर्थे उपवास पश्चमे एकभक्तं षष्टे उपवासः सप्तमे एकभक्तं इत्यष्टमतपः अन्ते प्रथमगाथात्रयस्य वाचना "लोगस्स० यावत्केवली १” इत्येका वाचना । ततश्च श्रेण्यैव द्वादशाचाम्लाः तदन्ते गाथात्रयस्य वाचना - "उसभमजियं च वंदे० जाव वद्धमाणं च" इति द्वितायवाचना २ ततस्तच्छ्रेण्यैव त्रयोदशाचाम्लाः तदंते " एवमए अभिधुया० यावत्सिद्धा सिद्धिं मम दिसंतु" इति तृतीया वाचना ३ elibrary.org Page #133 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥ મ ॥ Jain Education Inte ૧ લું... ઉપધાન પાંચમ'ગલમહાશ્રુતસ્કંધ (નવકાર) દિવસ ૧૮ ૨, પ્રતિક્રમણ શ્રુતસ્ક ંધ (ઇરિયાવહી, તસઉત્તરી) દિવસ ૧૮ શક્રસ્તવાધ્યયન (નમ્રુત્યુણ) ચૈત્યતવાધ્યયન (અરિહંત ચૈઇયાણુ),, નામસ્તવાધ્યયન (લેાગરસ) શ્રુતસ્તવ સિદ્ધતવાધ્યયન (પુક્ખરવર—સિદ્ધાણું બુદ્ધાણુ) ૩ જી ૩૫ ७ 22 "" આ છ ઉપધાનના તપ અનુક્રમે ઉપવાસ-૧૨, ૧૨ા, ૧૯ા, રા, ૧૫૫, ૪ા, કુલ ઉપવાસ ૬૭ તથા દિવસ ૧૧૦ થાય છે. પહેલુ, બીજી', ચાક્ષુ', તથા છટ્ઠ' સાથે કરાવાય છે. ત્રીજી અને પાંચમુ' છુટા છુટા અનુકૂળતાએ કરી શકાય છે. પહેલાનાં વખતમાં એક સાથે ઉપધાન કરાતા થોડો તપમાં ફેર પડેતેા હતેા. હાલ સમયની–શરીરની સ્થિતિએ ઉપર પ્રમાણે કરાવાય છે. ૧ નવકાર મંત્ર ૨ પ્રતિક્રમણ શ્રુતસ્કંધ ઇરિયાવહી તસ્સ ઉતરી ઉપધાન વિધિના ટુક સાર ૧ લી વાંચના ૨ જી 22 ૧ લી વાંચના ૨ જી વાંચના 22 ૪ ૫ મુ ૬. હું તપ વાંચનાના ચત્ર :7 27 23 પાંચ ઉપવાસે પ્રથમ પાંચ પદની છા ઉપવાસે છેલ્લા ચાર પદની ૫ ઉપવાસે “જે મે જીવા વિરાહિયા” સુધી છા ઉપવાસે “ઠામિ કાઉસ્સગ્ગ” સુધી ४ ૨૮ "" કુલ વાંચના ૨ ઉપ. ૧૨ા કુલ વાંચના ૨ ઉપ. ૧૨૫ વિમાનઃ तारोप | મ ainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ Jain Education Internat ૩ શક્રસ્તવાધ્યયન (નમુત્યુણ) ૪ ચૈત્યતવાધ્યયન ૫ નામસ્તવનાધ્યયન ૧ લી વાંચના ૨ જી ૩ જી 22 "" ૧ લી વાંચના ૧ લી વાંચના ૨ જી ૩ જી 22 27 ૧ લી વાંચના ૨ જી ૩ ઉપવાસે “પુરિસવરગંધહથીણુ’” સુધી ૮ ઉપવાસે “ધમ્મવચાઉરતચક્રવટ્ટીણું” સુધી ૮૫ ઉપવાસે “સબ્બે તિવિહેણ દામિ.” સુધી ૨ા ઉપવાસે સભ્યલાએ અરિહંત ચેઇયાણુથી અપાણુ' વાસિરામિ” સુધી ૩ ઉપવાસે ૧ લી ગાથા ૬ ઉપવાસે ૨ જી ૩-૪ થી ગાથા ૬ા ઉપવાસે ૫ ૬ ૭ ગાથા ૨ ઉપવાસે પુખરવડી” સપૂર્ણ ૨૫ ઉપવાસે “સિદ્ધાણુ બુદ્ધાણુ વૈયાવચ્ચગરાણુ' પૂરી કુલ વાંચના ૩ ઉપ. ૧૯લા ૬ શ્રુતસ્તવ—સિદ્ધસ્તવ ** ઉપધાન તપમાં ઉપવાસ, આયંબિલ, નીવી (નવીને દિવસે પુરિમુદ્ધના એ આની તપ ગણાય) ઉપધાન તપ વિધિ જુદી જુદી સસ્થાઓ તરફથી ઘણી છપાયેલ છે તેથી તેના વિસ્તાર અહી કર્યાં નથી. કુલ વાંચના ૧ ઉપ. રા કુલ વાંચના ૩ ૯૫. ૧૫૫૫ કુલ વાંચના ૨ ૫. ઝા leibrary.org Page #135 -------------------------------------------------------------------------- ________________ आचार-15 इति चतुर्विंशतिस्तवोपधान । अथ श्रुतस्तवोपधानं । नन्दिद्वयं पूर्ववत् । प्रथमे दिने एकभक्तं द्वितीये उपवासः विभागः दिनकरः तृतीये एकभक्तं तच्छ्रेण्यैव पञ्चाचाम्लाः तदन्ते गाथाद्वयस्य वृत्तद्वयस्यापि समकालं वाचना। तत्र पञ्चाध्यय- व्रतारोप. नानि अध्ययनद्वयं गाथाद्वयेन तृतीयाध्ययनं वसन्ततिलकावृत्तेन चतुर्थाध्ययनं शार्दूलविक्रीडितवृत्तपूर्वार्द्धन पश्चमाध्ययनं तदुत्तरार्द्धन इति श्रुतस्तवोपधानं । इति षड्डपधानानि । तथा सिद्धस्तवे प्रथमगाथात्रयस्योपधानं विनैव वाचना शेषागाथा आधुनिक्य इत्युपधानवाचनास्थितिः। अत्र विस्तारो निशीथसिद्धान्तघृतोपधानप्रकरणात् ज्ञेयः । यथा-"पंचनमुक्कारे किल दुवालसतवो उ होइ उवहाणं । अट्ठयआयामाई एगं तह अट्ठमं अंते ॥१॥ एवं चिय नीसेसं इरियावहि आइ होइ उवहाणं । सक्कथयमि अहममेगं बत्तीस आयामा ॥२॥ अरिहंतचेइअथए उवहाणमिणं तु होइ कायव्वं । एगं चेव चउत्थं तिनिअ आयंबिलाणि तहा ॥३॥ एगं चिअ किर छटुं चउत्थमेगं तु होइ कायव्वं । पणवीसं आयामा चउवीसछयम्मि उवहाणं ॥४॥ एगं चेव चउत्थं पंचय आयंबिलाणि नाणथए । चिइवंदणाइ सुत्ते उवहाणमिणं विणिद्दिढें ॥५॥ अव्वाचारो विकहा विवजिओ रुद्दझाणपरिमुक्को । विस्सामं अ कुणतो उवहाणं कुणइ उवउत्तो ॥६॥ अह कहवि हुन्ज | बालो वुडो वा सत्तिवजिओ तरुणो। सो उवहाणपमाणं पूरिज्जा आयसत्तीए ॥७॥ राईभोअणविरई दुविहं तिविहं चउब्विहं वा वि । नवकारसहिअमाई पच्चक्खाणं विहेऊणं ॥८॥ एगेण सुट्ठ आयंबिलेणं इअरेहिं ॥५६॥ दोहिं उववासो। नवकारसहिएहिं पणयालीसाइं उववासो॥९॥ पोरसि चउवीसाए होइ अवड्तेहिं दसहि । Jain-Education makkhal. .... Sww.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ उववासो । विगईञ्चाएहिं तिहिं एगट्टाणे हिअ चऊहिं ॥१०॥ आयरणाओ नेयं पुरिमुड्डा सोलसेहिं उववासो एगासणगा चउरो अट्ठय बेयासणा तय ॥११॥ भयवं बहूअ कालो एवं करितस्स पाणिणो हुजा । तो कहवि हुज्ज मरणं नवकारविवजिअरसा वि॥१२॥ नवकारवजिओ सो निव्वाणमणुत्तरं कहं लभिज्जा। तो पढमं चिअ गिण्हओ उवहाणं होउ वा मा वा ॥१३॥ गोअम जं समय चिअसुओवयारं करिज जो पाणी। तं समयं चिअ जाणसु गहिअवयटुं जिणाणाए॥१४॥ एवं कयउवहाणो भवंतरे सुलहबोहिओ हजा। एअउभवसाणो विह गोअम आराहओ भणिओ ॥१५॥ जो उ अ काउणमिणं गोअम गिहिज भतिमंतो वि। सो मणुओ दिट्ठयो अगिण्हमाणेण सारित्थो॥१६॥ आसायइ तित्थयरंतव्ययणं संघगुरुजणं चेव । आसायणबहुलो सो गोयमसंसारमणुगामी ॥१७॥ पढर्म विअकन्नाहे उएण ज पंचमंगलमही अं। तस्स वि उवहाणपरस्स सुलहिआ बोहि निद्दिट्ठा ॥१८॥ इअ उवहाणपहाणं निउणं सयलं पि वंदणविहाणं । जिणपूआ- | पुवंचिअ पढिज सुअभणिअनीइए ॥१९॥ तं सरवंजणमत्ता बिंदुपयत्थेअट्ठाणपरिसुद्धं । पढिऊणं चिअवंदणत्तं अत्थं विआणिज्जा ॥२०॥ तत्थ य जत्थेव सिआ संदेहो सुत्तअत्थविसयंमि । तं बहुसो वीमंसिय सयलं निस्संकियं कुज्जा ॥२१॥ अह सोहणतिहि-करणे-मुहुत्त-नक्खत्त-जोगलग्गंमि । अणुकूलंमि ससिबले सस्से सस्से अ समयंमि ॥२२॥निअयविहवाणुरूवं संपाडिअ-भुवणनाह-पूरण । परमभत्तीइ विहिणा पडिलाभिअसाहवग्गेण ॥२३॥ भत्तिभरनिभरेणं हरिसवसुल्लसिअबहलपुलएणं । सद्धासंवेग-विवेग-परम Jain Education Inter Mainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ ५७ ॥ Jain Education Inter वेरग्ग- जुते ||२४|| विणिहयघणरागदो समोहमित्थत्तमल्लकलंकेणं । अइ-उल्लसंत-निम्मल - अन्भवसा अणुमयं ||२५|| तिहुअणगुरुजिणपडिमा विणिवेसिअनयणमाणसेण तहा । जिणचंद चंदणाओ धन्नोहं मन्नाणं ||२६|| निअयसिररइअकरकमलमउलिणा जंतुविरहिओगासे । निस्संकं सुत्तत्थं पए पए भावयंतेणं ||२७|| जिणनाहदिट्ठगंभीर समयकुसलेण सुहत्तरित्तणं । अपमायाई बहुविहगुणेण गुरुणा तहा सद्धि ॥ २८ ॥ चउसिंघजुएणं विसेसओ निअयबंधुसहिएणं । इअ विहिणानिउणेणं जिणवियं वंदणिज्जंति ॥ २९ ॥ तयणंतरं गुणड्डे साहू बंदिज्ज परमभत्तीए । साहम्मिआण कुजा जहारिहं तह पणामाई ॥३०॥ जावयमहग्यमुक्किचुक्खवत्थप्पयाणपुत्र्वेण । पडिवत्तिविहाणेणं कायव्वो गरुअसम्माणो ||३१|| एआवसरे गुरुणा सुविहगंभीर समयसारेणं । अक्खेवणिविक्खेवणिसंवेइणिपमुहविहिणाओ ॥ ३२ ॥ भवनिव्वेअपहाणा सद्धासंवेगसाहणे णिउणा । गरुएणं पबंधेणं धम्मकहा होइ कायच्वा ॥ ३३ ॥ सद्धासंवेगपरं सूरी नाऊण तंतओ भवं । चिअवंदणाइकरणे इय वयणं भणइ णिउणमई ॥ ३४ ॥ भो भो देवाणुप्पिया संपाfor निअयजम्मसाफल्लं । तुमए अज्जप्पभिइ तिक्कालं जावजीबाए ||३५|| वंदे अव्वाई चेइआई एगग्गसुथिरचित्तेणं । खणभंगुराइ मणुअत्तणाओ इणमेव सारंति ॥ ३६ ॥ तत्थ तुमे पुत्रवण्हे पाणं पि न चैव ताव पायव्वं । नो जाव चेइआई साह्रविअ वंदिआ विहिणा ॥ ३७ ॥ मज्झण्हे पुणरवि वंदिऊण निअमेण कप्पए भुत्तं । अवरण्हे पुणरवि वंदिऊण नियमेण सुअणंति ॥ ३८ ॥ एवमभिग्गहबंधं काउं तो वद्धमाणविजाए । विभागः १ व्रतारोप. ॥ ५७ ॥ ainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ POS अभिमंतिऊण गिण्हइ सत्तगुरुगंधमुट्ठीओ॥२९॥ तस्सुत्तमंगदेसे नित्थारगपारगोह हविज तुमं । उच्चारेमाणो विअ निक्खिवइ गुरु सपणिहाणं ॥४०॥ एआए विजाए पभावजोगेण एस किरभन्यो । अहिगयकजाण लहुं नित्थारगपारगो होउ ॥४१॥ अह चउविहोवि संघो नित्थारगपारगो हविज तुमं। धन्नो सलक्खणो पिरोत्ति निक्खिवइ से गंधे ॥४२॥ तत्तो जिणपडिमाए पूआदेसाओ सुरभिगंधईं। अमिलाणं सिअदामं गिहिअगुरुणा सहत्थेणं ॥४३॥ तस्सोभयखधेसु आरोवंतेण सुद्धचित्तेण । निस्संदेहं गुरुणा वत्तव्वं एरिसं क्यणं ॥४४॥ भो भो सुलद्धनिअजम्मनिचिअअइगुरुअपुन्नपन्भार । नारयतिरियगईओ तुम्भावस्सं निरुद्धाओ॥४५॥ नो बंधगोसि सुंदर तुम मित्तो अयसनीयगुत्ताणं । नो दुल्लहो तुम जम्मंतरेवि एसो नमुक्कारो ॥४६॥ पंचनमुक्कारपभावओ अ जम्मंतरेवि किर तुज्झ । जाईकुलरूवारुग्गसंपयाओ पहागाओ ॥४७॥ | अन्नं च इमाओ चिअ न हुंति मणुआ कआ वि जिअलोअ । दासापेसा दुभग्गनीआ विगलिंदिया चेवर ॥४८॥ किं बहणा जे इमिणा विहिणा एअंसुअं अहिन्जित्ता । सुअभणिअविहाणेणं सुद्धे सीले अभिरमिज्जा ॥४९॥ नो ते जइ तेणं चिअ भवेण निव्वाणमुत्तमं पत्ता। तोणुत्तरगेविजई एसुसुइरं अभिरमेड ॥५०॥ उत्तमकुलंमि उकिट्ठ-ल?-सव्वंग-सुंदरा पयडा । सव्वकलापत्तट्ठा जणमणआणंदणा होउ ॥५१॥ देविंदोवमरिद्धी दया-वरादाण-विणयसंपन्ना । निम्विन्नकामभोगा धम्म सयलं अणुढे ॥५२॥ सुहझाणानलनिद्दडथाइकम्भिधणा महासत्ता । उप्पन्नविमलनाणा विहुअमला झत्ति सझंपि ॥५३॥ इअ विमलफलं ESORIASISARUS Jain Education in Hw.jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ आचार: दिनकर बतारोप. ॥५८॥ मुणिओ जिणस्स महमाणदेवसूरिस्स । वयणा उवहाणमिणं साहेह महानिसीहाओ॥५४॥ इति उपधान-15 विभागः१ विधिः । षड्डपधानयंत्राणि (पानु५५)॥ अथोपधानतपस उद्यापनरूपस्य मालारोपणस्य विधिरुच्यते। स चायं, तत्र प्राचीन एव नन्दिक्रमः । अयं च विशेषः, मालारोपणं तत्कालं वा उपधानतपसि परिपूर्णे दिनान्तरेषु वा अयं विधिरनुष्ठीयते तत्र मालारोपणात् प्रथमदिने साधुभ्योऽन्नपानवस्त्रपात्रवसतिपुस्तकदानं दद्यात् । सङ्गस्य भोजनदानं वस्त्रादिभिः सङ्घार्चनं तस्य तस्मिन् दिने शुभतिथिनक्षत्रवारलग्ने दीक्षोचिते Pा दिने परमयुक्त्या बृहत्स्नात्रविधिना जिनार्चनं कुर्यात् मातृपितृपरिजनसाधर्मिकादि मेलयेत्। ततो मालाग्राही | कृतनिर्दिष्टोचितवेषः कृतधम्मिल्ल उत्तरासगवान् प्रगुणीकृतप्रचुरगन्धायुपकरणः अक्षतनालिकेरभृतकरः पूर्ववत् समवसरणं प्रदक्षिणीकुर्यात् त्रिः ततो गुरुसमीपे क्षमाश्रमणपूर्व भणति-"इच्छाकारेण तुम्हे अम्हं पंचमंगलमहासुअक्खंधइरिआवहिआसुअक्खंधसक्कत्थवसुअक्खं४चेइअथवसुअक्खंध चउवीसत्थयसुयअक्खंध मुअत्थयसुयक्खंध अणुजाणावणि वासक्खेवं करेह । ततो गुरुरभिमंत्रितवासक्षेपं करोति । पुनः आदः क्षमाश्रमणपूर्व भणति-"चेइआई च वंदावेह ।” ततश्चैत्यवन्दनं वर्द्धमानस्तुतिभिः शान्तिदेव्या| दिस्तुतयः पूर्ववत् । पुनः शक्रस्तुत्यहणादिस्तोत्रकथनं पूर्ववत् । तत उत्थाय पंचमंगलमहासुक्खंधपडिकमणसुअखंधभावाई तत्थय ठवणारिहंतत्थय नाणत्थय सिद्धस्थय अणुजाणावणिअं करेमि काउस्सग्गं अन्नत्थ |॥ ५८॥ उससिपणं यावअप्पाणं वोसिरामि । चतुर्विंशतिस्तवचिन्तनं पारयित्वा चतुर्विशतिस्तवपाठः । गुरुः पर Jain Education in ONTv.jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ ३० Jain Education I मेष्ठिमंत्रं पठित्वा निषद्यायामुपविशति । श्राद्धस्य सपरिजनस्य ससङ्घस्य – “भो भो देवाणुप्पि संपाविअ निअयजम्मसाफल्लं । तुमए अजप्पभिई तिकालं जावजीवाए || १ || वंदे अव्वाई चेइआई एगग्गसुधिरचित्तेणं । खणभंगुराओ मणुअत्तणाओ इणमेव सारंति ॥ २॥ तत्थ तुमे पुत्र्वण्हे पाणंपि न चैव ताव पायव्वं । नो जाव चेहयाई साह्रविअ बंदिआ विहिणा ||३|| मज्झ हे पुणरवि वंदिऊणनिअमेण कप्पए भुत्तुं । अवरहे पुणरवि वंदिऊण निअमेण सुअणंति || ४ ||" इत्यादि महानिशीथमध्यगविंशतिगाधोक्तां देशनां कृत्वा त्रिसन्ध्यं चैत्यवन्दनं साधुवन्दनं चैत्याभिग्रह विशेषात् ददाति । ततो वासानभिमंत्र्य सप्तगन्धमुष्टीः "नित्थारगपारगो हो” इति भणन् गुरुस्तच्छिरसि प्रक्षिपति । ततोऽक्षतवासान् अभिमंत्रयेत् । तत्समये सुरभिगन्धाम्लानसितपुष्पसमूहास्तैश्च ग्रथितां मालां जिनप्रतिमापादोपरि न्यस्य सूरिरूर्ध्वभूय अभिमंत्रि तवासान जिनपादेषु क्षिपति । सन्निहितसाधुसाध्वीश्रावकश्राविका जनस्य गन्धक्षतान् ददाति । श्राद्धो नमस्कारानुज्ञार्थ प्रदक्षिणात्रयं ददाति । गुरुः “नित्थारगपारगो होहि गुरुगुणेहिं वुड्राहिं” जनः पूर्णमनोरथो जातोऽसि धन्यः पुण्यवानसि इति वद्वन्तः क्रमेण गुरुसङ्घादयो वासान् क्षिपति । ततः पुनः श्राद्धः समवसरणं त्रिः प्रदक्षिणयेत् । गुरुं च त्रिः सगुरुं सणवसरणं त्रिः, सगुरुं ससवं समवसरणं त्रिः प्रदक्षिणयेत् । ततो नमस्कारादि शुतस्कन्धानुज्ञापनार्थ कायोत्सर्गचतुर्विंशतिस्तवचनं भगनं च । ततस्तत्स्व जनैर्मालाधारिभिः सह प्रतिमाथे गत्वा शक्रस्तवं भणित्वा "अणुजाणउ मे भयवं अरिहा" इत्युक्त्वा w.jainelibrary.org. Page #141 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥ ५९॥ | श्राद्धो जिनपादोपरि पूर्वस्थापितां मालां गृहीत्वा निजबन्धुहस्ते संस्थाप्य नन्दिसमीपे समागत्य श्राद्धो || विभागः १ मालां गुरुणा अभिमंत्रयति । गुरुर्ध्वस्थित उपधानविधिं व्याख्याति । सोऽप्यूर्ध्वस्थितः शृणोति । “परम- वतारोप. पयपुरीपस्थिए” त्यादि मालोपबृंहणगाथाभिर्गुरुर्देशनां करोति-तदनु ततः-"जिणपडिमाए पूआदेसाओ सुरभिगंधड़् । अमिलाणं सिअदाम गिहिअ गुरुणा सहत्थेणं ॥१॥ तस्सोभयक्खंधेसु आरोवंतेण सुद्धचित्तेण । निसंदेहं गुरुणा वत्तव्वं एरिसं वयणं ॥२॥भो भो सुलद्धनियजम्मनिचियअइगरुअपुन्नपन्भार। नारयतिरियगईओ, तुभ अवस्सं निरुद्धाओ॥३॥नो बंधगोसि सुंदर तुममित्तो अयसनीयगुत्ताणंतोदुल्लहोतुह जम्मतरेवि एसो नमुक्कारो ॥४॥ पंचनमुक्कारपभाओ य जम्मंतरेवि किर 'तुब्भ । जाई कुलरूवारुग्गसंपयाओ पहाणाओ ॥६॥ अन्नं च इमाओ चिय न हुंति मणुया कयावि जिअलोए । दास पेसा दुभग्गनीया विंगलिंदिया चेव ॥६॥ किं बहुणा जे इमिणा विहिणो एअंसुअं अहिजित्ता । सुअभणिअविहाणेणं सुद्धे सीले अभिरमिजा ॥७॥ नो ते जइ तेणं चिय भवेणं निव्वाणमुत्तमं पत्ता। भो णुतरगे विजाहएसु सुइरं अभिरमेओ ॥८॥ उत्तमकुलंमि उकिट्ठलट्ठसवंगसुंदरापयडा । सव्वकलापत्तट्ठा जणमणआणंदणा होऊ ॥२॥ देविंदोवमरिद्धीदयावरादाणविणयसंपन्ना । निविणकामभोगा धम्म सयलं अणुढेओ॥१०॥सुहझाणानलनिवड घाइकम्मिधणा महासत्ता। उप्पन्नविमलनाणा विद्यमला झत्ति सिज्झंति ॥११॥” इत्थंतरे सुनेवच्छेहिं मालागा ॥ ५९॥ हिणो बंधवेहिं, जिणनाहपूयादेसाओ अणुजाण वित्तुमाला आणेयव्वा॥॥संपइ सुत्तमईरत्नवच्छच्छुयामा SARASARAMSAROSCREGAESAR Jan Education a l ला Oilw.jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ लाकीरइ सूरीय तत्थ वासे खिवह तओ तबंधवहत्थेग तस्स भव्चस्स कंठे माला पक्खेवणीया इत्य केहभणति पक्खित्तमाला समोसरणे पयाहिणाच उक्कं दिति संघो य तस्सीसे वासरखेए पक्खिवइत्ति। तओ पञ्चसद्दे वजंते मालागाहिणो जिणगओ सपरियणा नच्चंति दाणं च दिति आयंबिलं उववासो वा तस्स तम्मिदिणे ६ पञ्चक्खाणं संपयं उववासा कारविजइति दीसइ तओ आरत्तियमाइसावया कुणंति ॥२॥ तओ महया विच्छ देणं सावया सावियाओ मालागाहिणं गिहे नेति सोवि गिगयाण तेसिं सतीए वत्थतंबोलाइ देइ जइ पुण वसहीए नंदिरयणा कया तओ चेइहरे समुदापण गम्मइत्ति सा य माला घरपडिमाअग्गओटाविया छम्मासं जाव पूइज्जत्ति ॥ इति गाथा वारत्रयं गुरुर्भणति । ततस्तत्स्कन्धे माला प्रक्षेप्या आरात्रिकगीतनृत्यादि बह क्रियते । श्राद्धेन तद्दिने आचाम्लादि तपः कार्थ। यदि पौषधागारे मालारोपणं तदा ससङ्घश्चैत्यं गम्यते । चैत्यवन्दनां कृत्वा पुनरपि पौषधागारे समेत्य मण्डलपूजादि विधेयं । अयं चोपधानमालारोपणविधिनिशीथमहानिशीथसिद्धान्तपाठिभिः सुतसामायिकत्वेन मन्यते । अन्यैस्तत्तिरस्कारपोररीक्रियते । तैः प्रतिमोहदहनविधिरेव श्रुतसामायिकत्वे निर्दिश्यते । मालाश्च कैश्चित्कौशेयपट्टसूत्रमय्यः स्वर्णपुष्पमुक्तामाणिक्यगभिता आरोप्यन्ते । कैश्चिञ्च शुभ्रकुसुममयः तत्र स्वसंपत्तिः प्रमाणं। इति तारोपसंस्कारे श्रुतसामाथिकारोपणम् ॥ अथ तत्प्रसङ्गेन श्राद्धानां दिनचर्या उच्यते । यथा-"मुहतद्वये उत्थाय निशाशेषेऽप्युपासकः । | कृतमूत्रमलोत्सर्गः कृतशोचो यथाविधि ॥१॥ परमेष्ठिमहामंत्रं जपन् पूजासनस्थितः । कुलधर्मवतश्राद्धपरा Jain Education na W w.jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ आचारः दिनकर : ॥ ६० ॥ Jain Education Inter मर्श विधाय च ॥ २॥ चैत्यवन्दनमाधाय स्तोत्रपाठपुरस्कृतम् । स्वगेहे धर्मगेहे वा स्थित्वाश्यकमाचरेत् ॥३॥ प्रत्यूषे च ततो गेहे स्नातः शुचिसिची वहन् । अर्चयेद्देवमर्हन्तं भोगमोक्षप्रदायकम् ॥४॥” ततो जिनार्चनविधिर स्कल्पकथनानुसारेण प्रोच्यते । स यथा— श्राद्धः केवलदृढसम्यक्त्वः प्राप्तगुरूपदेशो निजालये चैत्ये वा वधम्मिल्लः शुचिपरिधानः कृतोत्तरासङ्गः स्ववर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासङ्गभृत् कृतमुखकोशोseन्यचित्तः एकान्ते जिनार्चनं कुर्यात् । प्रथमं जलपत्रपुष्पाक्षतफलधूपवह्निदीपगन्धादीनां निष्पापताकरणं“ॐ आपोsपकाया एकेन्द्रिया जीवा निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेsस्तु सङ्घट्टनहिंसापापमर्हदर्चने" इति जलाभिमंत्रणं । “ॐ वनस्पतयो वनस्पतिकाया जीवा एकेन्द्रिया निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गगतय सन्तु नमेऽस्तु सङ्घट्टन हिंसापापमर्हदर्चने" इति पत्रपुष्पफलधूपचन्दनाद्यभिमंत्रणं । “ॐअग्नयोऽग्निकाया जीवा एकेन्द्रिया निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्भूतयः सन्तु नमेऽस्तु सङ्घट्टनहिंसापापमर्हदर्चने" इति वह्निदीपाद्यभिमंत्रणं । सर्वेषा मभिमंत्रणं वासक्षेपेण त्रिस्त्रिः । ततः पुष्पगन्धादि हस्ते गृहीत्वा, “ ॐ त्रसरूपोऽहं संसारिजीवः सुवासनः આ શ્રાવકની દિનચર્યા વિધિ પહેલાંના વખતમાં ચાલુ હતી તેનું નામ લઘુસ્નાત્રવિધિ છે. અત્યારે જે દહેરાસરજી વિ. માં વારે શ્રાવકો સ્નાત્ર ભણાવે છે તેના પ્રચાર છેલ્લા અમુક સૈકામાં જ થયા છે. મુળવિધિ આ પ્રમાણે હતી જે હાલ લુપ્ત થઈ છે. હાલ આ વિધિ ફક્ત “અર્હત્ મહાપૂજન' (શાન્તિક પૌષ્ટિક પૂજન) વખતે જ શરૂમાં ભણાવાય છે. विभागः १ बतारोप. ॥ ६० ॥ ainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ सुमेधा एकचित्तो निरवद्यार्हदर्चने निय॑थो भूयासं निष्पापो भूयासं निरूपद्रवो भूयासं मत्संश्रिता अन्येऽपि संसारिजीवा निरवद्यार्हर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरुपद्रवा भूयासुः" इति स्वस्य तिलककरणं पुष्पादिभिः स्वशिरोऽर्चनं । पुनः पुष्पाक्षतादि करे गृहीत्वा "ॐ पृथिव्यप्तेजोवायुवनस्पतित्रसकाया एकद्वित्रिचतुष्पञ्चेन्द्रियास्तियङ्मनुष्यनारकदेवगतिगताश्चतुर्दशरज्ज्वात्मकलोकाकाशनिवासिनः इह जिनाचने कृतानुमोदनाः सन्तु निष्पापाः सन्तु निरपायाः सन्तु सुखिनः सन्तु प्राप्तकामाः सन्तु मुक्ताः सन्तु बोधमाप्नुवन्तु ।" इति दशस्वपि दिक्ष गन्धजलाक्षतादिक्षेपः। ततः-"शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः॥१॥ सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु :निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद दुःखभाग् भवेत् ॥२॥” इत्यार्यानुष्टुप्पाठः । ॐ भूतधात्रि पवित्रास्तु अधिवासितास्तु सुग्रोक्षितास्तु" इति जलेन पूर्वलिप्तभूमौ प्रोक्षणं । ततः “ॐ स्थिराय शाश्वताय निश्चलाय पीठाय नमः।" इति प्रक्षालितचन्दनलिप्तस्वस्तिकाडितपूजापदृस्थालादिस्थापनं । चैत्ये तु स्थिरबिंबे एताभ्यां मन्त्राभ्यां तदभूमिजलपटाद्यधिवासनं । ततः-"ॐ अत्र क्षेत्रे अत्र काले नामान्तो रूपार्हन्तो द्रव्याहन्तो भावार्हन्तः समागताः सुस्थिताः सुनिष्ठिताः सुप्रतिष्ठाः सन्तु ।" इत्यहत्मतिमास्थापनं । निश्चलविंवे चरणाधिवासनं । ततोऽचल्यग्रे पुष्पं गृहीत्वा, "ॐ नमोऽहंदभ्यः सिद्धेभ्यः तीर्णेभ्यः तारकेभ्यः बोधकेभ्यः सर्वजन्तुहितेभ्यः इह कल्पनाबिंबे भगवन्तोऽर्हन्तः सुप्रतिष्ठिताः सन्तु ।" इति मौनेन कथयित्वा भा. दि.११ Jain Education a l Daw.jainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ -९ आचारः दिनकरः विभागः१ व्रतारोप. भगवबरणोपरि पुष्पस्थापनं । पुष्पेण पुनरपि जलाड़ितेन पूजापूर्वकं कथनं । यथा-"स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्टास्तु ।” ततः पुष्पाभिषेकेण-"अर्ध्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु ।" एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलाद्रितपुष्पारोपणं विधीयते । ततो जलं गृहीत्वा मंत्रश्लोकः-"ॐ अर्ह वं-जीवनं तर्पणं हयं प्राणदं मलनाशनम् । जलं जिनार्चनेऽत्रैव जायतां सुखहेतवे ॥१॥” इति जलेन प्रतिमाभिषेचनं स्नपनं च । ततश्चन्दनकुङ्कमकर्पूरकस्तृरीप्रभृतिगन्धं करे गृहीत्वा, श्लोकः-"ॐ अर्ह लं-इदं गन्धं महामोदं बृहणं प्रीणनं सदा । जिनार्चनेऽत्र सत्कर्मसंसिद्धथै जायतां मम ॥१॥” इति विविधगन्धैः प्रतिमाविलेपनं । ततः पुष्पपत्रिकादि हस्ते गृहीत्वा-श्लोकः-"ॐ अर्ह क्ष-नानावर्ण महामोदं सर्वत्रिदशबल्लभम् । जिनार्चनेऽत्र संसिद्ध्यै पुष्पं भवतु मे सदा ॥१॥” इति पुष्पपूजा । अक्षतान् गृहीत्वा-"ॐ अहं तं-प्राणीनं निर्मलं बल्यं माङ्गल्यं सर्वसिद्धिदम् । जीवनं कार्यसंसिद्धय भूयान्मे जिनपूजने ॥१॥” इति अक्षतान् जिनप्रतिमोपरि आरोपयेत् । ततः पूगजातीफलादि वर्तमान फलं वा करे गृहीत्वा-"ॐ अहं फु:-जन्मफलं स्वर्गफलं पुण्यमोक्षफलं फलम् । दद्याजिनार्चनेऽत्रैव जिनपादाग्रसंस्थितम् ॥१॥” इति जिनपादाग्रे फलपूजा । ततो धूपं गृहीत्वा-"ॐ अहं रं-श्रीखण्डागरूकस्तुरीद्रमनिर्याससंभवः। प्रीणनः सर्वदेवानां धूपोऽस्तु जिनपूजने ॥१॥” इति वहौ धूपक्षेपः । पुष्पं गृहीत्वा-"ॐ अहं रं-पश्चज्ञानमहाज्योतिर्म| योऽयं ध्वान्तघातने । द्योतनाय प्रतिमाया दीपो भूयात्सदाहंतः॥१॥” इति दीपमध्ये पुष्पन्यासः । ततः Jan Education - For Private & Persondi Use Only . wjainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ | पुष्पाणि गृहीत्वा-"ॐ अहै भगवदभ्योऽदभ्यो जलगन्धपुष्पाक्षतफलधूपदीपैः संप्रदानमस्तु ॐ पुण्याहं | पुण्याहं प्रीयन्तां ग्रीयन्तां भगवन्तोऽर्हन्तस्त्रिलोकस्थिता नामाकृतिद्रव्यभावयुताः स्वाहा।" इति पुनर्जिनपूजनं । ततो वासान् गृहीत्वा-“ॐ सूर्यसोमाङ्गारकवुधगुरुशुक्रशनैश्चरराहु केतुमुखा ग्रहा इह जिनपादाने समायान्तु पूजां प्रतीच्छन्तु” इत्युक्त्वा जिनपादाधःस्थापितग्रहेषु स्नानपट्टे वा वासान् निक्षिपेत् । ततः"आचमनमस्तु गन्धमस्तु पुष्पमस्तु अक्षतमस्तु फलमस्तु धूपोस्तु दीपोऽस्तु,” इति क्रमेण जलगन्धपुष्पाक्षतफलधूपदीपैर्ग्रहाणां पूजा । ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा-"ॐ सूर्यसोमाङ्गारकवुधगुरुशुक्रशनैश्चरराहु केतुमुख्या ग्रहाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सबदाः सन्तु" इति ग्रहेषु पुष्पारोपणं । पुनरनयैव रोत्या-"ॐ इन्द्राग्नियमनितिवरुणवायुकुबेरेशाननागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः इह जिनपादाने समागच्छन्तु पूजां प्रतीच्छन्तु" इति पूजापट्टोपरि लोकपालानां वासक्षेपः। ततः-"आचमनमस्तु गन्धमस्तु पुष्पमस्तु अक्षतमस्तु फलमस्तु धूपोऽस्तु दीपोऽस्तु” इति क्रमेण जलगन्धपुष्पाक्षतफलधूपदीपैर्लोकपालानां पूजा । ततोऽञ्जस्यग्रे पुष्पं गृहीत्वा-"ॐ इन्द्राग्नियमनिऋतिवरुणवायुकुबेरेशाननागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु।” इति लोकपालेषु पुष्पारोपणं । ततः पुष्पाञ्जलिं गृहीत्वा-"अस्मत्पूर्वजा गोत्रसंभवा देवगतिगताः सुपूजिताः सन्तु तुष्टिदाः सन्तु Jain Education in mainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ ६२ ॥ Jain Education पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु ।" इति जिनपादाग्रे पुष्पाञ्जलि क्षिपेत् । ततः पुनरपि पुष्पाञ्जलिं गृहीत्वा – “ ॐ अर्ह अर्हद्भक्ताष्टनवत्युत्तरशतं १९८ देवजातयः सदेव्यः पूजां प्रतीच्छन्तु सुपूजिताः सन्तु सानु० तुष्टिः पुष्टि० माङ्गल्य० महोत्सवदाः सन्तु ।" इत्युक्त्वा जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततोsय पुष्पं धृत्वा अर्हन्मंत्रं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् ।" अर्हन्मंत्रो यथा – “ ॐ अर्ह नमो अरिहंताणं, ॐ अर्ह नमो सयंसंबुद्धाणं, ॐ अर्ह नमो पारगयाणं । "अयं तु त्रिपदो मंत्रः श्रीमतामर्हतां परः । भोगमोक्षप्रदो नित्यं सर्वपापनिकृन्तनः ॥ १ ॥ न स्मर्त्तव्योऽपवित्रैश्च नान्यचित्तैर्न सस्वरम् । न आव्यश्च नास्तिकानां नैव मिथ्यादृशामपि ||२||" ततोऽष्टोत्तरशतं तदर्द्ध वा मंत्रजापः । ततो नैवेद्यढौकनं पायेन । तत एक पात्रजलं चुलुके गृहीत्वा – “ ॐ अर्ह - नानाषड्रससंपूर्ण नैवेद्यं सर्वमुत्तमम् । जिनाग्रे ढोकितं सर्वसंपदे मम जायताम् ॥ १॥" प्रत्येकं तत्र नैवेद्ये जलचुलुकक्षेपः । पुनर्जलचुलुकं गृहीत्वा - "ॐ सर्वे गणेशक्षेत्रपालायाः सर्वे ग्रहाः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजा देवाः सर्वेऽष्टनवत्युत्तरशतं देवजातयः सदेच्योऽद्भक्ता अनेन नैवेद्येन सन्तर्पिताः सन्तु सानु० तुष्टिः पुष्टि० माङ्गल्य० महो०" इति aardrataलुकक्षेपः । इति जिनार्चनविधिः । “यो जन्मकाले पुरुषोतमस्य सुमेरुशृङ्गे कृतमज्जनैश्च । देवैः प्रदत्तः कुसुमाञ्जलिः स ददातु सर्वाणि समीहितानि ॥ १ ॥ राज्याभिषेकसमये त्रिदशाधिपेन छत्रध्वजाङ्गतलयोः पदयोर्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलिर्यः, स प्रीणयत्वनुदिनं सुधियां विभागः व्रतारोप. ॥ ६२ ॥ Page #148 -------------------------------------------------------------------------- ________________ मनांसि ॥२॥ देवेन्द्रैः कृतकेवले जिनपतौ, सानन्दभक्त्यानतैः । सन्देहव्यपरोपणक्षमशुभव्याख्यानबुद्धा- | शयः । आमोदान्वितपारिजातकुसुमैर्यत्स्वामिपादाग्रतो । मुक्तः स प्रतनोतु चिन्मयहृदां, भद्राणि पुष्पाअलिः॥३॥” इति वृत्तत्रयेण पुष्पाञ्जलित्रयक्षेपः । “लावण्यपुण्याङ्गभृतोऽहतो यस्तददृष्टिभावं सहसैव धत्ते । स विश्वभक्षुलवणावतारो गर्भावतारं सुधियां विहन्तु ॥१॥ लावण्यैकनिधेविश्वभत्तुंस्तवृद्धिहेतुकृत् । लवणोत्तारणं कुर्याद्भवसागरतारणम् ॥२॥” इति वृत्तद्वयेन द्विवेलं लवणोत्तारणं । "सक्षारतां सदासक्तां निहन्तुमिव सोद्यमः । लवणाधिलवणांबुमिषात्ते सेवते पदौ ॥१॥” इति लवणमिश्रपानीयोसारणं । "भुवनजनपवित्रताप्रमोदप्रणयनजीवनकारणं गरीयः । जलमविकलमस्तु तीर्थनाथक्रमसंस्पशि सुखावहं जनानाम् ॥१॥" अनेन केवलजलप्रक्षेपः । “सप्तभीतिविघाताह सप्तव्यसननाशकृत् । यत्ससनरकद्वारसप्ताररि(ति)तुलां गतम् ॥१॥ सप्ताङ्गराज्यफलदानकृतप्रमोदं तत्सप्ततत्त्वविदनन्तकृतप्रबोधम् । तच्छकहस्तइतसङ्गतसप्तदीपमारात्रिकं भवतु सप्तमसदगुणाय ॥२॥” इति आरात्रिकावतरणं । “विश्वत्रयभवैजीवैः सदेवासुरमानवैः । चिन्मङ्गलं श्रीजिनेन्द्रात्प्रार्थनीयं दिने दिने ॥१॥ यन्मङ्गलं भगवतः प्रथमाईतः श्रीसंयोजने प्रतिबभूव विवाहकाले। सर्वसुरासुरवधूमुखगीयमानं सप्तर्षिभिश्च सुमनोभिरुदीर्यमाणं ॥२॥ दास्यं गतेषु सकलेषु सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यदासीत् । सन्मङ्गलं मिथुनपाणिगतीर्थवारिपादाभिषेकविधिना न्युपचीयमानम् ॥३॥ यद्विश्वाधिपतेः समस्ततनुभृत्संसारनिस्तारणे, तीर्थे पुष्टिमुपेयुषि २ X Jain Education ww.jainelibrary.org anal Page #149 -------------------------------------------------------------------------- ________________ आचार- दिनकरः विभागः १ व्रतारोप. ॥ ६३॥ प्रतिदिनं वृद्धिं गतं मङ्गलम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामहतां, भूयान्मङ्गलमक्षयं च जगते स्व- स्त्यस्तु सङ्घाय च ॥४॥” इति वृत्तचतुष्टयेन मङ्गलप्रदीपोल्लासः। ततः शक्रस्तवपाठः । इति जिनार्च- नविधिः। अथ कश्चनानि श्राद्धो निर्भराहद्भक्तिनित्यं पर्वणि कार्यान्तरे वा जिनस्नानं चिकीर्षति तस्य चायं विधिः । पूर्वस्नानपीठे पूर्वोक्तप्रकारेण दिकपालग्रहान्यदेवतापूजनवर्जितेन जिनप्रतिमां संपूज्य तथारात्रिकं विधाय मङ्गलदीपवर्जितं श्राद्धः पूर्वोपचारयुक्तो गुरुसमक्षं सधे मिलिते चतुर्विधे गीतवाद्याद्युत्सवे पुष्पाजलिं करे गृहीत्वा-“नमो अरिहंताणं नमोऽहत्सिद्धा. वृत्तद्वयं शार्दूलमालिनीरूपं (पठेत् ) "कल्याणं कुलवृद्धिकारि कुशलश्लाघारीमत्यदभुतं, सर्वाघप्रतिघातनं गुणगणालङ्कारविभ्राजितम् । कान्तिश्रीपरिरंभणप्रतिनिधिप्रख्यं जयत्यहतां, ध्यानं दानवमानवैविरचितं सर्वार्थसंसिद्धये ॥१॥ भुवनभवनपापध्वान्तदीपायमानं, परमतपरिघातप्रत्यनीकायमानम् । धृतिकुवलयनेत्रावश्यमंत्रायमाणं, जयति जिनपतीनां ध्यानमभ्युत्तमानाम् ॥२॥” इति पुष्पाञ्जलिक्षेपः। “कर्पूरसिल्हाधिककाकतुण्डकस्तृरिकाचन्दननन्दनीयः । धूपो जिनाधीश्वरपूजनेऽत्र सर्वाणि पापानि दहत्वजस्रम् ॥१॥" अनेन वृत्तेन सर्वपुष्पाञ्जल्यन्तराले धूपोत्क्षेपः शक्रस्तवपाठश्च । ततो जलकलशं गृहीत्वा श्लोकवसन्ततिलके पटेत्-"केवली भगवानेकः स्याहादी मण्डनैर्विना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः॥१॥ तस्येशितुः प्रतिनिधिः सहजत्रियादयः पुष्पैविनापि हि विना वसनप्रतानैः। गन्धैर्विना मणिमयामरणैविनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति Jain Educati o nal I Ja Page #150 -------------------------------------------------------------------------- ________________ SAGACANCIENCER-CAR-NCR ॥२॥” इति प्रतिमायाः कलशाभिषेकः। पुष्पालङ्कारादीनामवतारणं । ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्सद्धयं पठेत्-"विश्वानन्दकरी भवाम्बुधितरी, सर्वापदां कर्तरी, मोक्षाध्वैकविलङ्घनाय विमला विद्या परं खेचरी दृष्टयुद्भावितकल्मषापनयने, बद्धप्रतिज्ञा दृढं, रम्याहत्प्रतिमा तनोतु भविनां सर्व मनोवाञ्छितम् ॥१॥ परमतररमासमागमोत्यमसमरहर्षविभासिसन्निकर्षा । जयति जगदिनस्य शस्यदीप्तिः, प्रतिमा कामितदायिनी जनानाम् ॥२॥” इति पुनः पुष्पाञ्जलिक्षेपः । पुनः पूर्वोक्तवृत्तेन धृपोत्सेपः शक्रस्तवपाठः। पुनः पुष्पाञ्जलिं करे गृहीत्वा पृथ्वीसन्दाक्रान्तारूपं वृत्तद्वयं पठेत्-"न दु:खमतिमात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिन विषमा नृणां दुःस्थता। न चापि गुणहीनता न परमप्रमोदक्षयो जिनार्चनकृतां भवे भवति चैव निःसंशयम् ॥१॥ एतत्तत्वं परममसमानन्दसंपन्निदान, पालालौकासुरनरहितं साधुभिः प्रार्थनीयम् । सर्वारं भोपचयकरणं अयसां सन्निधानं, साध्यं सर्वैविमलमनसा पूजनं विश्वभर्तुः ॥२॥” इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं करे गृहीत्वा शार्दूलार्यावृत्तद्वयं पठेत्-“कर्पूरागरसिल्हचन्दनबलामांसीशशैलेयक श्रीवासद्रुमधूपरालघुसृणैरत्यन्तमामोदितः । व्योमस्थः प्रसरच्छशाङ्ककिरणज्योतिःप्रतिच्छादको, धूमो धूपकृतो जगत्रयगुरोः सौभाग्यमुत्तंसतु ॥१॥ सिद्धाचार्यप्रभृतीन पञ्चगुरून सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः प्रीणयतु जिनाचनारचितः ॥२॥” इति धूपोत्क्षेपः शक्रस्तवपाठश्च । पुनः पुष्पाञ्जलिं गृहीत्वा वसन्ततिलकोपजाती पठेत् । “जन्मन्यनन्तसुखदे मुवनेश्वरस्य, सुत्रामभिः कनकशैलशिर:शिलायाम् । RRARIHARASHISHASHREE Jain Education UVI Jaw.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः१ व्रतारोप. ॥६४॥ स्नानं व्यधायि विविधांवधिकृपवापी, कासारपल्वलसरित्सलिलैः सुगन्धैः॥१॥ तां वद्धिमाधाय हृदीह काले, स्नात्रं जिनेन्द्रप्रतिमागणस्य । कुर्वन्ति लोकाः शुभभावभाजो, “महाजनो येन गतः स पन्थाः॥२॥" इति पुष्पाञ्जलिक्षेपः। ततो वृत्तं-"परिमलगुणसारसदगुणाढया बहुसंसक्तपरिस्फुरददिरेफा । बहुविधबहवर्णपुष्पमाला वपुषि जिनस्य भवत्वमोघयोगा ॥१॥” अनेन वृत्तेन आपादान्तशिरोऽन्तं जिनप्रतिमायां पुष्पारोपणं । "कर्पूरसिल्हाधि०" अनेन धूपोत्क्षेपः शक्रस्तवपाठः। पुनः पुष्पाञ्जलिं करे गृहीत्वा शालोपजाती पठेत्-"यः साम्राज्यपदोन्मुखे भगवति स्वर्गाधिपैर्गुफितो, मंत्रित्वं बलनाथतामधिकृति स्वर्णस्य | कोशस्य च । बिभ्रदभिः कुसुमाञ्जलिविनिहितो भक्त्या प्रभोः पादयो, दुःखौघस्य जलाञ्जलिः स तनुतादालोकनादेव हि ॥१॥" चेतः समाधातुमतीन्द्रियार्थ, पुण्यं विधातुं गणनाव्यतीतं । निक्षिप्यतेऽहत्प्रतिमापदाग्रे, पुष्पाञ्जलिः प्रोदतभक्तिभावैः ॥ २ ॥” इति पुष्पाञ्जलिक्षेपः । सर्वेषां पुष्पाञ्जलीनामन्ते शक्रस्तवपाठः कर्तव्यः। एवं धृपोत्क्षेपश्च । ततोऽनन्तरं पुष्पादिभिः प्रतिमा पूज्यते । ततः स्नात्रकलशप्रगुणीकरण । ततः कलशास्तु मणिस्वर्णरूप्यताम्रमिश्रधातुमृण्मयाः ते च स्नात्रचतुष्किकोपरिस्थाप्याः तेषु सर्वजलाजयोदकानि गगोदकमिश्राणि निवेशयेत् । चन्दनकुङ्कुमकर्पूरादिभिः सुगन्धद्रव्यैर्वासयेत् । चन्दनादिभिः कुसुममालाभि कलशान पूजयेत् । जलपुष्पायभिमंत्रणमंत्रास्ते पूर्वोदिता एव । ततः स एकः श्राद्धोऽन्येऽपि च बहवः पूर्वोद्वितवेषशौचभाजो गन्धानुलिप्तकरा मालाविभूषितकण्ठाः For Private & Personal use only SASASALARI Jan Education SRIMonal l.ww.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ तान् कलशान करे दधति । ततस्ते च स्वस्वप्रक्षानुसारेण जिनजन्माभिषेकाङ्कितस्नात्रस्तोत्राणि सजिनस्तुतिषट्पदानि पठन्ति । ततः शालवृत्तं-"जाते जन्मनि सर्वविष्टपपतेरिन्द्रादयो निर्जरा, नीत्वा तं करसंपुटेन बहुभिः सार्द्ध विशिष्टोत्सवे । शृङ्गे मेरुमहीधरस्य मिलिते सानन्ददेवीगणे स्नात्रारंभमुपानयन्ति बहुधा कुंभाम्बुगन्धादिकम् ॥ १॥ आर्या । योजनमुखान रजतनिष्कमयान्मिश्रधातुमृद्रचितान । दधते | कलशान ससा, तेषां युगषट्खदन्ति (८०६४) मिता ॥२॥ आर्या । वापीकूपहृदांबुधितडागपल्वलनदीझरादिभ्यः। आनीतैविमलजलैस्तानधिकं पूरयन्ति च ते ॥३॥ शार्दूलवृत्तम् । कस्तूरीघनसारकुङ्कमसुराः श्रीखण्डककोलकै हीवेरादिसुगन्धवस्तुभिरलं कुर्वन्ति तत्संवरम् । देवेन्द्रा वरपारिजातबकुल श्रीपुष्पजातीजपा मालाभिः कलशाननानि दधते संप्राप्तहारस्रजः ॥ ४॥ ईशानाधिपतेनिजाङ्ककुहरे, संस्थापितं स्वा- | मिनं, सौधर्माधिपनिर्मिताभ्दुतचतुःप्रांशक्षशृङ्गोद्गतैः धारावारिभरैः शशाङ्कविमलैः, सिञ्चन्त्यनन्यातयः, शेषाश्चैव सुराप्सरःसमुदयाः कुर्वन्ति कौतृहलम् ॥ ५॥ वसन्ततिलकावृत्तम् । वीणामृदंगतिमिलाईकराहनूर ढकाहडपणवस्फुटकाहलाभिः । सदेणुझज्झरकदुन्दुभिधू (षु) णीभिर्वाद्यैः सजन्ति सकलाप्सरसो विनोदम् ॥ ६॥ श्लोकः । शेषाः सुरेश्वरास्तत्र, गृहीत्वा करसंपुटैः । कलशांत्रिजगन्नाथं स्नपयन्ति महामुदः ॥७॥ शाईलवृत्तम् । तस्मिन् तादृश उत्सवे वयमपि स्वर्लोकसंवासिनो भ्रान्ता जन्मविवर्त्तनेन विहित १ सेचनकदाई अङ्गाकृति पीचकारीतिलो के प्रसिद्धमन्यतमपात्रम्. २. अवानन्त्यातवा अनन्यातयो वा पाठान्तरं प्रतिभाति । आतवशब्दो हिंसापर्यायः. Jan Education in For Private & Personal use only M ainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥६५॥ | श्रीतीर्थसेवाधियः । जातास्तेन विशुद्धयोधमधुना संप्राप्य तत्पूजनं, स्मृत्वैतत्करवाम विष्टपविभोः, स्नात्रं || विभागः १ मुदामास्पदम् ॥ ८॥ बालत्तणम्मि सामि अ सुमेरुसिहरम्मि कणयकलसेहिं । तिअसासुरेहिं न्हविओ ते वतारोप. धन्ना जेहिं दिट्ठोसि ॥९॥” इति कलशैः प्रतिमाभिषेचनं । ततः सर्वेऽपि गुरुक्रमविशेषेण पुरुषाः स्त्रियोऽपि गन्धोदकैः स्नानं कुर्वन्ति । ततोऽभिषेकान्ते गन्धोदकपूर्ण कलशं गृहीत्वा वसन्ततिलकावृत्तं पठित्वा । सधे चतुर्विध इह प्रतिभासमाने श्रीतीर्थपूजनकृतप्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्वजस्रं स्नानं जगत्रयगुरोरतिपूतधारेः ॥१॥” इति जिनपादोपरि कलशाभिषेकं विधाय स्नात्रनिवृत्तिः । पञ्चामृतस्नात्रयुक्तिस्तु शान्तिकपौष्टिकप्रतिष्ठोपयोगितया वृद्धस्नानविधौ कथयिष्यते । आईतश्वेतांबरमते पञ्चामृतस्नानविधिः शान्तिकादिषु भवति । नित्यपर्वस्नात्रं गन्धोदकैरेव । ततः पुष्पाञ्जलिं गृहीत्वा वृत्तं पठेत्-"इन्द्राग्ने यम निर्ऋते जलेश वायो वित्तेशेश्वर भुजगा विरचिनाथ । सङ्घाधिकतमभक्तिभारभाजः स्नात्रेऽस्मिन् भुवनविभोः श्रियं कुरुध्वम् ॥ १॥” इति स्नपनपीठपार्श्वस्थकल्पितदिक्पालपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततस्तस्पीठोपरि दिक्षु यथाक्रमं दिक्पालान् स्थापयेत् । तत एकै दिक्पालं प्रति पूजा । इन्द्रप्रति शिखरिणीवृत्त| पाठ:--"सुराधीश श्रीमन् सुदृढतरसम्यक्त्ववसते, शचीकान्तोपान्तस्थितविवुधकोटयानतपद । ज्वलद्धज्रा| घातक्षपितदनुजाधीशकटक प्रभोः स्नात्रे विघ्नं हर हर हरे पुण्यजयिनाम् ॥१॥"ॐ शक्र इह जिनस्नात्रमहोत्सवे आगच्छ २ इदं जलं गृहाण २ गन्धं गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ विघ्नं M Jain Education w.jainelibrary.org a For Private & Personal use only l स Page #154 -------------------------------------------------------------------------- ________________ C+ARSACCESARGAOCAL हर २ दुरितं हर २ शांन्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ वृद्धिं कुरु २ स्वाहा ।” इति पुष्पगन्धादिभिरिन्द्रपूजनं १ अग्नि प्रति व्यपच्छंदसिकवृत्तपाठ:-“वहिरन्तरनन्ततेजसा विद्धकारणकार्यसङ्गतिम् । जिनपूजन आशुशुक्षिणे कुरु विघ्नप्रतिघातमनसा ॥१॥" ॐ अग्ने इह पूर्ववत् २। यमं प्रति वसन्ततिलकापाठ:-"दीप्ताञ्जनप्रभ तनोतु च सन्निकर्ष वाहारिवाहन समुद्धर दण्डपाणे । सर्वत्रतुल्यकरणीय करस्थधर्म कीनाश नाशय विपदिशरं क्षणेऽत्र ॥१॥" ॐ यम इह शेषं पूर्ववत् । ३ निर्कते, प्रति आर्यापाठः"राक्षसगणपरिवेष्टित, चेष्टितमात्रप्रकाशहतशत्रो। स्नात्रोत्सवेऽत्र निते, नाशय सर्वाणि दुःखानि ॥१॥" ॐ निते इह० पूर्ववत् । ४। वरुणं प्रतित्रग्धरावृत्तपाठ:-"कल्लोलानीतलोलाधिककिरणगणस्फीतरत्नप्रपञ्च, प्रोन्दतीर्वाग्निशोभं वरमकरमहापृष्ठदेशोक्तमानम् । चञ्चच्चीरल्लिङ्गिप्रभृतिझषगणैरश्चितं वारुणं नो. वर्मच्छिन्द्यादपायं त्रिजगदधिपतेः, स्नात्रसत्रे पवित्रे ॥१॥" ॐवरुण इह पूर्ववत् । ५। वाय प्रति मालिनीवृत्तपाठः । "ध्वजपटकृतकीर्तिस्फूर्तिदीप्यतिमान प्रसृमरबहुवेगत्यक्तसर्वोपभान । इह जिनपतिप्रजासन्निधौ मातरिश्व, नपनय समुदाय मध्यवाह्यातपानाम् ॥ १॥ ॐ वायो इह. पूर्ववत । कबेरं प्रति सन्ततिलकावतपाठः। "कैलाशवासविलसत्कमलाविलाससंशुद्धहासकृतदौस्थ्यकथानिरास । श्रीमत्कुबेरभगवन स्नपनेऽत्र सर्व, विघ्नं विनाशय शुभाशय शीघ्रमेव ॥१॥” इति कुबेर इह पूर्ववत ॥७॥ 8] ईशानं प्रति वसन्ततिलकापाठ:-"गङ्गातरङ्गपरिखेलनकीर्णवारि प्रोद्यकपर्दपरिमण्डितपार्श्वदेशम् । नृत्यं Jain Education a l Mw.jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ आचारः दिनकरः SECRECERCOSCARRORS जिनस्नपनदृष्टहृदः स्मरारेविघ्नं निहन्तु सकलस्य जगत्त्रयस्य ॥ १ ॥” ॐ ईशान इह पूर्ववत् ॥ ८॥ विभागः१ नागान् प्रति वैतालीयवृत्तपाठ:-"फणिमणिमहसा विभासमानाः कृतयमुनाजलसंश्रयोपमानाः। फणिन व्रतारोप. इह जिनाभिषेककाले बलिभवनादमृतं समानयन्तु ॥१॥" ॐ नागा इह पूर्ववत् ।९। ब्रह्माणं प्रति द्रुतविलंबितपाठः-"विशदपुस्तकशस्तकरद्वयः, प्रथितवेदतया प्रमदप्रदः। भगवतः स्नपनावसरे चिरं, हरतु विघ्नभयं द्रुहिणो विभुः॥१॥" ॐ ब्रह्मन् इह शेषं पूर्ववत् । १०। एवं क्रमेणदिक्पालपूजनं । ततः पुनरपि पुष्पाञ्जलिं करे गृहीत्वा आर्यापाठ:-"दिनकरहिमकरभूसुतशशिसुतवृहतीशकाव्यरवितनयाः। राहो केतो सक्षेत्रपाल जिनस्वार्चने भवत सन्निहिताः ॥ १॥” इति ग्रहपीठोपरि पुष्पाञ्जलिं क्षिषेत् । ततः पूर्वादि-8 क्रमेण सूर्यशुक्रमङ्गलराहुशनिचन्द्रबुधवृहस्पतीन् स्थापयेत् , अधः केतुमुपरि क्षेत्रपालं च ततः सूर्य प्रति वसन्ततिलकापाठ:-"विश्वप्रकाशकृत भव्यशुभावकाश, ध्वान्तप्रतानपरिपातनसद्धिकाश । आदित्य नित्यमिह तीर्थकराभिषेके, कल्याणपल्लवनमाकलय प्रयत्नात् ॥१॥” ॐ सूर्य इह पूर्ववत् । १ । शुक्रं प्रति मालिनीवृत्तपाठः-"स्फटिकधवलशुध्यानविध्वस्तपाप, प्रमुदितदितिपुत्रो पास्य पादारविन्द । त्रिभुवनजनशशश्वजन्तुविद्य, प्रथय भगवतोऽी शुक्र हे वीतविघ्नाम् ॥१॥" ॐ शुक्र इह पूर्ववत् । २। भोमं प्रति आर्यापाठ:-"प्रबलबलमितितबहुकुशललालनाललितकलितविघ्नहते । भौम जिनस्नपनेऽस्मिन् , विघट्य विधनागमं सर्वम् ॥१॥"ॐ मङ्गल इह० पूर्ववत् । ३। राहुं प्रति श्लोकपाठ:-"अस्तांहः सिंहसंयुक्त REPRESECASEARCRACKAGARNRESS Jan Education X wainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ भा. दि.१२ ३४ Jain Education In रथ विक्रममन्दिर । सिंहिकासुत पूजायामत्र सन्निहितो भव ॥ १ ॥ ॐ राहो इह० पूर्ववत् । ४ । शनिं प्रति वृत्तं - " फलिनीदलनीललीलयान्तःस्थगित समस्तवरिष्ठविषजात । रवितनय नय प्रबोधमेतान् जिनपूजाकरणैकसावधानान् ॥ १ ॥ ॐ शने इह० पूर्ववत् । ५ । चन्द्रं प्रति द्रुतविलंबितवृत्तपाठ: - "अमृतवृष्टिविनाशित सर्व दोपचितविघ्नविषः शशलाञ्छनः । वितनुतां तनुतामिह देहिनां प्रसृततापकरस्य जिना - चने ॥ १ ॥ ॐ चन्द्र इ० पूर्ववत् । ३ । बुधं प्रतिवृत्तं -- "बुध विबुधगणार्चितांत्रियुग्म, प्रमथितदैव विनीतदुष्ट शास्त्र | जिनवरणसमीपगोऽधुना त्वं रचय मतिं भवघातनप्रकृष्टाम् ॥ १ ॥ ॐ बुध इह० पूर्ववत् । गुरुं प्रति वृत्तं -- "सुरपतिहृदयावतीर्ण मंत्र, प्रचुरकलाविकलप्रकाशभास्वन् । जिनपतिचरणाभिषेककाले, कुरु वृहतीवर विघ्नविनाशम् ॥ १ ॥ ॐ गुरो इह० पूर्ववत् । ८ । क्रेतुं प्रति द्रुतविलंबितवृत्तपाठः- “निजनजोदय योगजगत्त्रयी, कुशलविस्तरकारणतां गतः । भवतु केतुरनश्वरसंपदा सतत हेतुरवारितविक्रमः ॥ ९ ॥ ॐ केतो इ० पूर्ववत् । ९ । क्षेत्रपालं प्रति आर्या - "कृष्णसित कपिलवर्णप्रकीर्ण कोपासितांfare सदा । ओक्षेत्रपाल पालय, भविकजनं विघ्नहरणेन ॥ १ ॥ ॐ क्षेत्रपाल ३० पूर्ववत् ॥ १० ॥ इति ग्रहक्षेत्रपालपूजा | विद्यादेवताशासनयक्षयक्षिणीसुरलोकाधिपतिपूजनं बृहत्स्नानविधौ कथयिष्यते प्रतिष्ठाशान्तिकपौष्ट्रिकोपयोगित्वात् । ततो जिनप्रतिमाया गन्धपुष्पाक्षतधूपदीपपूजा पूर्वमंत्रैरेव । ततः करे वस्त्रं गृहीत्वा वसन्ततिलकावृत्तपाठः – “त्यक्ताखिलार्थ वनितासुतभूरिराज्यो निःसङ्गतामुपगतो जगतामधीशः । Www.jainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥ ६७ ॥ Jain Education li भिक्षुर्भवन्नपि स कर्मणि देवदृष्यमेकं दधाति वचनेन सुरासुराणाम् ॥ १ ॥” इति वस्त्रपूजा । ततो नानाविधवायपेचूह्मसंयुतं नैवेद्यं स्थानद्वये विधाय एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठः -- "सर्वप्रधान सद्भूत देहि देहं सुपुष्टिदं । अन्नं जिनाये रचितं दुःखं हरतु नः सदा ॥ १ ॥” इति जलचुलुकेन प्रतिमाया नैवेद्यदानं । ततो द्वितीयपात्रे लोकपाठः - "भो भोः सर्वे ग्रहा लोकपालाः सम्यग्दृशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥ १ ॥” इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानं । स्नपनं विनापि पूजायां जिन प्रतिमानैवेद्यदानमेनेनैव मंत्रेण । तत आरात्रिकं मङ्गलदीपश्च पूर्ववत् शक्रस्तवश्च । यस्याः प्रतिमायाः स्थानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते- “श्रीखण्डकपूर कुरङ्गनाभि प्रियङ्गुमांसीनतकाकतुण्डैः । जगत्रयस्याधिपतेः सपर्याविधौ विद्ध्यात्कुशलानि धूपः ॥ १ ॥" अनेन वृत्तेन सर्वपुष्पाञ्जलीनामन्तराले धूपोत्क्षेपः शक्रस्तवस्य पाठः । प्रतिमाविसर्जनं यथा - "ॐ अर्ह नमो भगवते अर्हते समये पुनः पूजां प्रतीच्छ स्वाहा” इति पुष्पन्यासेन प्रतिमाविसर्जनं । “ ॐ हूः इन्द्रादयो लोकपालाः सूर्यादयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा ।" इति पुष्पपूजादिभिर्दिक्पालग्रहविसर्जनं । ततः - " आज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम्। तत्सर्वं कृपया देवाः क्षमन्तु परमेश्वराः ॥ १ ॥ आह्वानं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वमेव शरणं मम ॥ २ ॥ कीर्त्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किञ्चन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं त्वद्दासतां मां नय सर्व विभागः व्रतारोप. ॥ ६७ ॥ w.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ -- - RSS RSS --- दापि ॥३॥” इति सर्वकरणीयान्ते जिनप्रतिमादेवादिविसर्जनविधिः । अहंदर्चनविधावपि एवं विसर्जनं ज्ञेयं । इति लघुस्नानविधिः । “ततो देवगृहं गत्वा स्तोत्रैः शक्रस्तवादिभिः स्तुत्वा जिनं पूजयित्वा प्रत्याख्यानं विचिन्तयेत् ॥१॥ चैत्यं प्रदक्षिणीकृत्य गत्वा पौषधमन्दिरम् । साधून देववदानन्दान्नमस्येत्पूजयेसुधीः ॥२॥ शृणुयादेकचित्तः संस्तन्मुखाद्धर्मदेशनाम् । प्रत्याख्थानं ततः कृत्वा गुरूं नत्वा धनार्जनम् ॥३॥ कर्मादानानि संत्यज्य यथास्थानं समाचरेत् । सर्वापि नययुक्तिस्तु व्रतबन्धादिशिक्षणात् ॥४॥ विधेयं कुत्सितं कर्म प्राणनाशेऽपि नाचरेत् । ततो गृहेऽहंतः पूजां विधाय सलिलाशने ॥५॥ दत्वा सभक्ति साधुभ्यः पूजयित्वातिथीनपि । दीनान संतोष्य भुञ्जीत भोज्यं व्रतकुलोचितम् ॥६॥ (साध्वामंत्रणं यथा । क्षमाश्रमणपूर्व गृही कथयति-"भगवन् , फासुगणं एसणिज्जेणं असणेणं भयवं मम गिहे अणुग्गहो काययो") ततः शास्त्रविचारं च विधाय गुरुसन्निधौ । कृत्वार्थोपार्जनं सन्यापूजां कृत्वा ततो गृहे ॥७॥ मुहत्तै भास्वदस्तार्वाक भुञ्जीत निजवाञ्छया। सायं सामायिकं कृत्वा प्रतिक्रमणमाचरेत् ॥८॥ धर्मागारे ततो वेश्म निजमागत्य शान्तधीः । गते निशाचतुर्भागे पठित्वात्स्तिवादिकम् ॥९॥धृतब्रह्मवतः प्रायो निद्रासुखमुपाहरेत् । निद्रान्ते परमेष्ठयाख्यमंत्रस्मरणपूर्वकम् ॥१०॥ जिनचक्रथईचक्रयादिचरितानि विचिन्तयेत् । मनोरथं व्रतादीनां कुर्यान्निजनिजेच्छया ॥११॥ इत्याहोरात्रिकी :चर्यामप्रमत्तः समाचरन् । यथावक्तवृत्तस्थी गृहस्थोऽपि विशुद्ध यति ॥ १२॥ इति व्रतारोपसंस्कारे गृहिणां दिनरात्रिचर्या । - Jan Education Nriainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ आचारदिनकर: ॥ ६८ ॥ Jain Education "वासना गुरुसामग्री विभवो देहपाटवम् । सङ्घचतुर्विधो हर्यो प्रतारोपे गवेष्यते ॥ १॥ वरकुसुमगंध अक्खयफलजलनेवजधूवदीवेहिं । अडविहकम्ममहणी जिणपूआ अट्ठहा होई || २ ||" इत्याचार्य श्रीवर्द्धमानसरिकृते आचारदिनकरे गृहिधर्मपूर्वायने बतारोपसंस्कारकीर्त्तनो नाम पञ्चदश उदयः ।। १५ ।। षोडश उदयः । अथान्त्यसंस्कारविधिः । "श्राद्धो यथावद्वृत्तेन पालयित्वा निजं भवम् । कालधर्मे च संप्राप्ते कुर्याराधनां परम् ॥ १ ॥” तस्य चार्यविधिः- “जिनकल्याणकस्थाने निर्जीवे स्थण्डिले शुचौ । अरण्ये वा स्वगृहे वा कार्य आनशनो विधिः ॥ १ ॥ " तत्र शुभे स्थाने ग्लानस्य पर्यन्ताराधना विधेया । तथा अवश्यं भाविनि मरणे आसन्ने तिथिवार चन्द्रबलादि न विलोकयेत् । तत्र संघमीलनं गुरुग्लानस्य यथा सम्यक्त्वारोपणे तथैव नंदि कुर्यात् । नवरं संलेहणाआराहणाभिलापेन सर्वं नन्दिदेववन्दन कायोत्सर्गादिविधिः स एव नवरं वैयावृत्त्यका कायोत्सर्गानन्तरं आराधना, देवताराधनायें "करेमि काउस्सग्गं अन्नत्थउससिए० जाव अप्पाणं वोसिरामिकायोत्सर्गः चतुर्विंशतिस्तवचतुष्टयचिन्तनं पारयित्वा आराधनास्तुतिकथनं । सा यथा - "यस्याः विभागः १ अंत्यसं. ॥ ६८ ॥ ww.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ ACCRECENSORRCRACHAN सान्निध्यतो भव्या वाञ्छितार्थप्रसाधकाः। श्रीमदाराधनादेवी विघ्नत्रातापहास्तु वः ॥१॥" शेषं पूर्ववत् । ततस्तेनैव विधिना सम्यक्त्वदण्डकोचारणं द्वादशवतोचारणं तथैव वासाक्षेपादिकायोत्सर्गादि तथैव संलेखना आराधनालापेन प्रदक्षिणा ग्लानस्य शक्त्यनुसारेण भवन्ति न वा । नवरं-“जावनियमपन्जवासामि स्थाने जाव जीवाए" इति वक्तव्यं । ततःक्षामणं सर्वजीवानां अपराधक्षमेति क्षामणा। ततः श्राद्धः परमेष्टिमन्त्रोचारपूर्व गुरुसंमुख कृताञ्जलिर्भणति-खामेमि सव्वजीवे सब्वे जीवा खमंतु मे । मित्तीमे सब्वभूएसु वेरं मा न केणई ॥१॥" गुरुर्भणति-"खामेह, जो खमई तस्स अस्थि आराहणा जो न खमेइ तस्स नथि आराहणा ॥” ततः श्राद्धः क्षमाश्रमणपूर्व भणति-"भयवं अणुजाणह,' गुरुर्भणति-"अणुजाणामि" श्राद्धः परमेष्ठिमन्त्रपाठपूर्व कथयति-"जे मए अणंतेणं भवन्भमणेणं पुढविकाइया आउकाइआ तेउकाइआ वाउकाइआ वणस्सईकाइआ एगिदिआ सुहगा वा दायरा वा पजत्ता वा अपजत्ता वा कोहेण वा माणेण वा मायाए वा लोहेण वा पंचेंदिअट्टेण वा रागेण वा दोसेण वा घाइआ वा पीडिआ वा मणेणं वायाए कायेणं तस्स मिच्छामि दुक्कडं ।” पुनः परमेष्ठिमन्त्रं पठित्वा-"जे मए अणंतेणं भवन्भमणेणं बेइंदिआ सुहमा वा बायरा वा० शेषं पूर्ववत् । पुनः परमेष्टि मंत्रं पठित्वा जेमए अणंतेणं भवम्भमणेणं तेइंदिआ सुहमा वा वायरा वा० शेषंपूर्ववत् । पुनः परमेष्ठिमन्त्रं पठित्वा-"जे मए अणंतेणं | भवन्भमणेणं चउरिदिआ वा सुहमा वा वायरा वा शेषं पूर्ववत् । पुनः परमेष्ठिमन्त्रपाठं पूर्व कथ उ4 Jain Education in l ainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥ ६९ ॥ Jain Education Inte यित्वा - " जे मए अनंतेर्ण भकभमणेणं पंचेंदिआ देवा वा मणुआ वा नेरइया वा तिरिरकजोणिआ वा जलयर वा थलयरा वा खयरा वा सन्निया वा असन्निया वा सुहमा वा बायरा वा" शेषं पूर्ववत् । पुनः परमेष्टिमन्त्रभनपूर्व श्रद्धः कथयति - "जं मए अणतेणं भकभमणेणं अलिअं भणिअं कोहेण वा माण वा माया वा लोहेण वा पंचेंदिअद्वेण वा रागेण वा दोसेण वा मणेणं वायाए कारणं तस्स मिच्छामि दुक्कडं ।" पुन परमेष्टिमन्त्रं पठित्वा - "जं भए अनंतेनं भवभमणेणं अदिन्नं गहिअं कोहेण वा माणे०" शेषं पूर्ववत् । पुनः परमेष्टिमन्त्रं पठित्वा - "जं मए अनंतेणं भवन्भमणेणं दिव्वं माणुस्सं तेरिच्छं मेहुणं सेवि कोहेण वा मा०" शेषं पूर्ववत् । पुनः परमेष्टिमन्त्रं पठित्वा - "जं मए अणतेणं भवभमणेणं अड्डारसपावणाई कथाई कोहेण वा मा०" शेषं पूर्ववत् । पुनः परमेष्टिमन्त्रं पठित्वा - "जं मे पुढविकायगयस्स सिलाले सन्हा वालुआ गेरिअसुवन्नाई महाधाऊ रूवं शरीरं पाणिवहे पाणिसंग्रहणे पाणिपीडणे पावणे मिच्छत्तपोसणे ठाणेसंलग्गं तं निंदामि गरिहामि अप्पाणं वोसिरामि जं मे पुढविकायगरससिलालड्डु सकरा सन्हा वा वालुआ गेरिअसुवन्नाई महाधाउ रूवं सरीर० अरिहंतचेइएस अरिहंतर्विवेसु धम्महाणे जंतुरक्खणाणेस धम्मोवगरणेसु संलग्गं तं अणुमोआभि कल्लाणेणं अभिनिंदेभि ।" पुनः परमेमन्त्रं पठित्वा - "जं मे आउकायगयस्स जल करग मिहिआ उसा हिमकरतणु रूवं सरीरं पाणिव पाणि. संघट्टणे पाणिपीडणे पाववहणे मिच्छत्तपोसणे ठाणे संलग्गं तं निंदामि गरिहामि अप्पाणं वोसिरामि विभागः १ अंत्यसं. ॥ ६९ ॥ jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ पुनः परमेष्टिमंत्रपठित्वा ज मे आऊकायमयस्स जल करग महिआ ऊसा हिम हरतणुरूवं सरीरं अरिहंतचेइएसु अरिहंतबिंबेसु धम्मठाणेसु जंतुरक्खणठाणेसु धम्मोवगरणेसु जिण हाणेसु तहादाहावहरणेसु सुलग्नं तं अणुमोआमि कल्लाणेणं अभिनंदेमि । पुनः परमेष्टिमंत्रं पठित्वा. मे तेउकायगयस्स अगणि इंगाल मम्मुर जाला अलाय विज्झु उछा तेअरूपं सरीरं पाणिवहे पाणिसंघटणे पाणिपोडणे पाववणे मिछत्तपोसणे ठाणे संलग्गं तं निंदामि गरिहामि वोसिरामि. जं मे तेउकायगयस्स अगणि इंगाल मम्मुर जाला अलाअविझु उका तेअरूवं सरीरं सीआ वहारे जिणपूआश्वकरणे नेवेद्यपाए छुहाहरणा हारपार संलग्गं तं य अणुमोपमि कलाणेणं. अभिनंदेमि । पुनः परमेष्टिमंत्रं पठित्वा जं मे वाउकायगयस्स वाउ अंशासासवं सरीरं. पाणिवहे पाणिसंघटणे पाणिपीडणे पावणे मिच्छत्तपोसणे ठाणे संलग्नं तं निंदामि. गरि हामि बोसिरामि जम्मेवाऊकायगयस्स बाउझंझासासरूवं सरीरं पाणिरक्खणे पाणीजीवणे साहण वेयावच्चे धम्मावहारे संलग्गं तं अणुलोभि कल्लाणेण अभिनंदेमि । पुनः परमेष्टिमंत्र पठित्वा जम्मे वगस्सइकाय गयस्स मूल कठ छल्लि परा पुप्फ फल बीअ रस निझा सरूवं सरीरं पाणिवहे पाणिसंघटणे पाणिपीडणे पाववठ्ठणे मिछत्तपोसणे संलग्गं तं निंदामि गरिहामि अप्पाणं वोसिरामि जम्मे वणस्सइकायगयस्स मूल कठ छल्लि पत्त पुप्फ फल बीअ रस निझासरूवं सरीरं हाहरणेसु अरिहंतचेइअपूयणेसु धम्मठाणे नेवेद्यकरणेसु जंतुरवणेसु. संलग्गं तं अणुमोएमि कल्लाणेणं अभिनंदेमि । पुनः परमेष्ठिमंत्रं पठित्वा जम्मे तसकायगयस्स. रस रत्त RECORRRRRRRREGAORESC Jan Education a l view.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ - R विभागः१ आचार: दिनकरः अंत्यसं. ॥ ७०॥ मंसमेअ अहिमजा सुक्क चम्म रोम नह नसास्वं सरीरं पाणिवहे पाणिसंघटणे पाणिपीडणे पाववट्ठणे मिच्छत्तपोसणे ठाणे संलग्गं तं निंदामि गरिहामि वोसिरामि. जम्मे तसकायगयस्स रस रत्त मंस मेअ अहि मज्जा सुक्क चम्मं रोम नह नसा रूवं सरीरं अरिहंतचेइएसु अरिहंतबिंबेसु धम्मट्ठाणेसु जंतुरक्खण. ठाणेसु धम्मोवगरणेसु संलग्गं तं अणुमोएमि कल्लाणेणं अभिनंदेमि ।” पुनः परमेष्ठिमंत्रं पठित्वा"जं मए इत्थ भवे मणेणं वायाए कारण दुढे चिंतिअं दुढे भासियं दुढे कयं तं निंदामि गरिहामि अप्पाणं वोसिराभि, जं मए इत्थ भवे मणेणं वायाए कायेणं सु? चिंतिअं सुटु भासिअं सुटु कयं तं अणुमोएमि कल्लाणेणं अभिनंदेमि।" अत्र पूर्व समारोपितसम्यक्त्वव्रतस्यापि पुनः सम्यक्त्वतारोपो विधेयः। अनारोपितसम्यक्त्वत्रतस्थापि सम्यक्त्वतारोपःप्रान्ते विधेय एव। यस्य व्रतारोपः पूर्व कृतो भवति तस्यात्र समये चतुर्विशत्युत्तरशतातीचारालोचनं च । तत्र चातिचारा आवश्यकोदये कथयिष्यन्ते । तत आलोचनाविधिविधेयः सोऽपि प्रायश्चित्तविध्युदयादवसेयः । ततो गुरुः सर्वसङ्घसहितो वासाक्षतादि ग्लानशिरसि निक्षिपेत् । इत्यन्त्यसंस्कारे आराधनाविधिः। ततः क्षामणं । ग्लानः क्षमाश्रमणं परमेष्ठिमंत्रपाठपूर्व भणति-"आयरिअ उवज्झाए सीसे साहम्मीए कुलगणेअ जे मे केइ कसाया सब्वे तिविहेण खामेमि सव्वस्स समणसंघस्स भगवओ अंजलिं करिअ सीसे सव्वं खमावइत्ता खमामि सव्वस्स अयंपि । भयवं जंमए यउगइगयणं देवा तिरिआ मणुस्सा नेरइआ चउकसाउवगएणं पंचेंदिअवसट्टेणं इहमि भवे अ RCHARACTERIES | ७०॥ Jain Education a l w.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ न्नेसु वा भवगहणेसु मणेणं वायाए कारणं दृमिआ संताविआ अभिताविआ तस्स मिच्छामि दुक्कडं । तेहिं अहं अभिओ संताविओ अभिह उत्तमहंपि खमामि । ततो गुरुणा अस्य गाथात्रयस्य स दण्डकस्य विस्तरव्याख्यान करोति । ततो ग्लानो गुरुसाधुसाध्वीश्रावकश्राविकाः प्रत्येक क्षमयति । अत्र गुरुभ्यो वस्त्रादिदानं सङ्घपूजा च । इत्यन्तसंस्कारे क्षामणविधिः । अथासन्ने मृत्युकाले सर्वचैत्येषु ग्लानः पुत्रादिभिः महापूजास्नपनध्वजारोपादि कारयेत् । चैत्यधर्मस्थानादिषु वित्तविनियोगं कारयेत् । ततः परमेष्ठिमंत्रोचारपूर्वकं पठेत्-"जो मे जाणंतु जिणा अवराहा जेसु जेसु ठाणेसु । तेहं आलोएमि उवडिओ सव्वकालंपि ॥१॥ छउमत्थो मूढमणो कित्तिअमत्तंपि संभरइ जीवो। जं जं न संभरामि अहं मिच्छामि दुकडं तस्स ॥२॥ जं जमणेण बद्धं जं जं वायाइभासिअं किंचि । जकारण कयं मिच्छामि दुक्कडं तस्स ॥३॥ खामेमि सञ्चजीवे सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसु वे मज्झन केणइ ॥४॥” इति ग्लानपाठः । ततो नमस्कारत्रयपाठपूर्व भणति-"चत्तारि मंगलं अरहंता मंगलं सिद्धा मंगलं साह मंगलं केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा अरहंता लोगुत्तमा सिद्धा लोगुत्तमा साह लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो । चत्तारि सरणं पवजामि अरहंते सरणं पवजामि सिद्धे सरणं पवजामि साहू सरणं पवजामि केवलिपन्नत्तं धम्मं सरणं पवजामि” इति पठेन् । ततो गुरूवाक्येन अष्टादशपापस्थानकव्युत्सर्जनं यथा-"सव्वं पाणाइ१ कास्यतीत्यर्थः । यद्वा गुरुणासह करोतीत्यर्थः नानाधिकारानुरोधेन व्याख्येयोय ग्रन्थइति संदिग्धप्रयोगकरणेनानु मीयते. है Jan Educa t ional Gr Page #165 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः१ अंत्यसं. ॥७१॥ वायं पचक्खामि सव्वं मुसावायं पञ्चक्खामि सव्वं अदिन्नादाणं प० सव्वं मेहणं प० सव्वं परिग्गहं प० सव्वं राईभोअणं प० सव्वं कोहं प० सव्वं माणं प० सव्वं मायं प० सव्वं लोहं प० सव्वं पिज्जे प० सव्वं दोसं कलहं अभक्खाणं अरई रई पेसुन्न परपरिवायं मायामोसं मित्थादसणसल्लं इचेइआई अट्ठारसपावठाणाई दुविहं तिविहेणं वोसिरामि अपच्छिमम्मि ऊसासे तिविहं तिविहेणं वोसिरामि।” ततो गुरुगीतार्थः श्रीयोगशास्त्रपञ्चमप्रकाशकथितं कालप्रदीपादिशादिशास्त्रकथितं च ग्लानस्यायुःक्षयं विज्ञाय सङ्घस्य तत्संबन्धिनां राजादेरनुमतिं गृहीत्वा अनशनमुच्चारयेत् । ग्लानः शक्रस्तवं पठित्वा परमेष्ठिमंत्रं त्रिः पठित्वा गुरुमुखादुच्चरति, यथा-"भवचरिमं पञ्चक्खामि तिविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहस्सागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।" इति सागारानशनं । अन्त्यमुहर्ते अनागारमनशनं यथा-"भवचरिमं निरागारं पञ्चग्वामि सव्वं असणं सव्वं पाणं सव्वं खाइमं अन्नत्थणा भोगेणं सहस्सागारेणं अइयं निंदामि पडिपुन्नं संवरेमि अणागयं पञ्चक्खामि, अरिहंतसक्खियं सिद्धसक्खि साहसक्खियं देवसक्खियं गुरुसक्वियं अप्पसचिवअं वोसिरामि, जे मे हल पमाओ इमस्स देहस्स इमाइ वेलाए आहारमुवहिं देहं तिविहं तिविहेणं वोसिरियं, गुरुनिस्थारग पारगो होहि" इति भणन् वासाक्षतादि ग्लानसंमुख समयः क्षिपति शान्त्यर्थ "अट्ठावयम्मिउसहो” इत्यादिस्तुतिपाठः पठनीयः । "चवणं जम्मणभूमी" इत्यादिस्तवपाठः । गुलनिरन्तरं ग्लानाग्रे त्रिभुवनचैत्यव्याख्यानं अनित्यादिद्वादशभागनाव्या Jan Education De Page #166 -------------------------------------------------------------------------- ________________ AASARAMROSARONGS ख्यानं अनादिभवस्थितिव्याख्यानं अनशनफलव्याख्यानं सर्वदा करोति । सो गीतनृत्याशुत्सवं करोति। ग्लानो जीवितमरणेच्छां परित्यज्य समाधिना परितिष्ठति । ततोऽन्तर्मुहलें समायाते ग्लानः “सवं आहारं सव्वं देहं सव्वं उवहिं वोसिरामि” इति भणति । ततः प्रान्ते ग्लानः पञ्चपरमेष्टिस्मरणश्रवणयुक्तः शरीरं स्यजति । इत्यन्तसंस्कारे अनशनविधिः । मरणकाले ग्लानः कुशशय्यायां स्थाप्यो जन्ममरणे भूमावेय इति व्यवहारः अथ सर्वभावभोक्तरि कर्मयोक्तरि चेतनारूये जीवे गते अजीवपुद्गलस्य तच्छरीरस्य सनाथताख्यापनार्थ तत्सुतादीनां कृतार्थ तीर्थ संस्कारविधिरुच्यते-स यथा ब्राह्मणस्य सर्वस्य शिखावर्जितं शिरः कूर्चमुण्डनं केचित् क्षत्रियवैश्ययोरपि वदन्ति । तथा शवसंस्कारः सपि स्ववर्णज्ञातिभिर्विधेयः तत्स्पर्टी विधेयोऽन्यवर्णज्ञातिभिः । ततो गन्धतैलादिभिः शवं सुष्टुगन्धोदकैश्च स्नपयेत् । गन्धैः कुकुमादिभिर्विलेप-15 येत् मालाभिरर्चयेत् स्वस्वकुलोचितैर्वस्त्राभरणैर्भण्डनैर्भूषयेत् । शतप्रकृतीनां सर्वथा न मुण्डनं । ततो नवकल्पितकाष्ठशय्यायां निष्पाद्यायां शुकसंस्तीर्णायां सुवस्त्रच्छन्नायां शवं स्थापयेत् सह शय्योपकरणैः । अत्रास्य गृहिणो मृत्युनक्षत्रस्य नक्षत्रपुत्रकविधानं कुशमूत्रादिभिर्यतिवद ज्ञेयं । नवरं कुशपुत्रका गृहस्थवेषधराः कार्याः वर्णानुसारेण तदुपरि नानाविधवस्त्रसुवर्णमणिविचित्रं वस्त्रकृतं प्रासादं स्थापयेत् । ततः स्वज्ञातीयाश्चत्वारः परिजनैः सह स्कन्धोढं शव श्मशानं नयन्ति । तत्रोत्तरभागस्थशिरसं शवं पुत्रादयश्चितामारोप्य वहिना संस्कुर्वन्ति । "अनन्नभोजिवालानां भूमिसंस्कार इष्यते। गृहिणामग्निसंस्कारः सर्वेषा RRRRRRRRRRRRRRRRA Jan Educatio n al Page #167 -------------------------------------------------------------------------- ________________ आचारः देनकरः विभागः१ अंत्यसं. ।७२ ।। मन्नभोजिनाम् ॥१॥" तत्र प्रेतप्रतिग्राहिभ्यो दानं ददति । ततः सर्वेऽपि स्नानं विधाय अनेन मार्गेण स्वगृहमायान्ति । तत्र तृतीयदिने चिताभस्म पुत्रायो नद्यां प्रवाहयन्ति तदस्थोनि तीर्थेषु स्थापयन्ति। ततस्तदिने स्नात्वा शोकापनोदं कुर्वन्ति । चैत्येषु गत्वा सपरिजना जिनबिंबमस्पृशन्तश्चैत्यवन्दनं कुर्वन्ति । ततो धर्मागारेष्वागत्य गुरुन् नमस्कुर्वन्ति । गुरवोऽपि संसारानित्यतारूपां धर्मव्याख्यां कुर्वन्ति । ततः सर्वेऽपि स्वस्वकार्य साधयन्ति । अन्त्याराधनमारभ्य शोकापनोदपर्यन्तं न मुहर्ताद्यवलोकनं अवश्यकर्तव्यत्वात् । मृतस्नात्रकरणं वर्जयेदेषु धिष्ण्येषु-"प्रेतक्रिया न कर्त्तव्या यमले च त्रिपुष्करे । आर्द्रामूलानुराधासुमिश्रक्रूरध्रुवेषु च ॥१॥ धनिष्ठापञ्चके वास्तृणकाष्ठादिसङ्ग्रहाः । शय्यादक्षिणदिग्यात्रामृतकार्यगृहोद्यमाः॥२॥" एषु कर्त्तव्यं च-"रेवती अवणसार्पवालिनीतिष्यहस्तपवनेन्दभेषु च। सौम्यवाक्पतिशनैश्चरेष्वपि प्रेतकर्म विबुधैर्निदिश्यते ॥ १॥ स्वस्वर्णानुसारेण सूतक मृतजातयोः। सदृशं गर्भपाते तु सूतकं स्यादिनत्रयम् ॥२॥ यतः-अन्यवंशे समुदभूते मृते जातेऽथ तद्गृहे । परिणीतसुतायाश्च सूतकान्नाशने तथा ॥३॥ एतेषु चैव सर्वेषु मृतकं स्यादिनत्रयम् । सूतकं सूतकं हन्ति जातं जातं मृतं मृतम् ॥ ४॥ अनन्नभोजिबालस्य मृतकं .स्याद्दिनत्रयम् । अनष्टवार्षिकस्यापि त्रिभागोनं च सूतकम् ॥५॥ स्वस्वर्णानुसारेण सतकान्ते जिनस्नपन सार्मिकवात्सल्यं च ततः कल्याणं । इत्याचार्य श्रीवर्द्धमानमारिकृते आचा. रदिनकरे गृहिधर्मपूर्वायने अन्त्यसंस्कारकीर्तनो नाम षोडश उदयः समाप्तः॥१६॥ SCOTCSCRCCOUNCE ॥७२॥ Jan Education R onal RI Page #168 -------------------------------------------------------------------------- ________________ અગાઉ જણાવી ગયા પ્રમાણે ગૃહસ્થાવસ્થાના ૧૬ સંસ્કાર પૈકી વ્રતાપ સિવાયના પર સંસ્કાર-ગૃહસ્થગુરુ (ગૃહ્યગુરુ) કે જેઓ યતિ-ક્ષલકપણે ઓળખાતા હતા, તેઓએ વિધિપૂર્વક કરાવવાના હોય છે. આ ગૃહસ્થગુરુને પણ વિધિ કરાવવા માટે તે પ્રકારની ગ્યતા મેળવવાની હોય છે તેની પણ વિધિ-હવેના બે પ્રકરણ-ઉદયમાં આપવામાં આવી છે. આ યતિક્ષુલ્લકપણે ચુસ્ત બ્રહ્મચર્ય પાળી મહાવતેનું પણ પાલન કરવાનું હોય છે. આ એક પ્રકારની પરીક્ષા છે. કે જે પ્રવજ્યાદીક્ષા માટેનું પ્રમાણપત્ર આપે છે. વૈરાગ્યવાસિત થઈને સંયમમાગે આત્માનો વિકાસ કરવામાં ઉપયોગી છે. જો કે અત્યારના વાતાવરણમાં આ પ્રથા લુપ્તપ્રાયઃ થઈ છે. કોઈક ક્ષેત્રમાં યતિઓ-કે જેઓને શ્રીપૂજય પણ કહેવાય છે તેઓ પણ ઉપરના નિયમને બંધનકર્તા હોય તેવું લાગતું નથી. પ્રજ્યા માટેની બાબતો નિયમ જિનશાસને ઘણુ જ સરસ રીતે બતાવ્યા છે. જે આત્માઓ પૂર્વ જન્મમાં આરાધના કરીને આવેલાં હોય છે. તેઓને આ જન્મમાં ત્રતપાલન ઘણાં સુલભ થાય છે. અને એટલે જેઓ બાલ્યાવસ્થામાં વૈરાગ્યવાસિત હોય છે તેને માટેની લઘુતમ મર્યાદા આઠ વર્ષની બાંધી છે, એટલે આઠ વર્ષની ઉમરે પણ દીક્ષા ગ્રહણ કરી શકે છે. તેઓ સ્વાભાવિક રીતે જ ઉત્તમ રીતે સંયમપાલન કરે છે. કેટલાક આવા મહાપુરુષેનો ઉલ્લેખ અસ્થાને નહિ ગણાય. પ્રત્રજ્યા પ્રકરણમાં તે જણાવીશું. Jain Educator rebrary or Page #169 -------------------------------------------------------------------------- ________________ आचारः दिनकरः विभागः१ यत्याचार. ॥७३॥ सप्तदश उदयः। अथ यत्याचार आरभ्यते। विषमो दुष्पालो यत्याचारः । यदुक्तं-“सा पुण दुप्परिअल्ला पुरिसाण सया विवेगरहियाणं । वोढव्वाई जम्हा पंचेव महब्वयवयाई ॥१॥राई भोअण विरई निम्ममत्तं स एवि देहमि । पिंडो उग्गम उप्पायणे सणाए सया सुद्धो॥२॥ इरियाई पंचहिं समईहिं तीहिंगुत्तीहिं तवविहाणम्मि । निच्चुज्झुत्तोअममो अकिंघणो गुणसया वासो ॥३॥ मासाई आइ पडिमा अणेगरुवा अभिग्गहा बहने । दब्बे खित्ताणुगया काले भावे अ बोधव्वा ॥४॥ जावजीवममजण-मणवरियं भूमिसयणमुदिढे । केसुद्धरणं च तहा निप्पडिकम्मत्तणमपुब्वं ॥५॥ गुरुकुलवासो असया खुहापिवासाइयाय सोढब्बा। बावीसं च परीसहा तहेव उवसग्गदिवाई॥६॥ लद्धाविलद्ध वित्ती सीलंगाणं च तह सहस्साई । अट्टारसेव सययं बोधव्वा आणुपुव्वीए ॥७॥ तरिअन्वो अ समुद्दो बाहाहि इमो महल्लकल्लोलो। निस्सायवालुयाए चावेअब्बो सया कवलो॥८॥ चक्कमिअव्वं निसिअग्गखग्गधाराइ अप्पमत्तेणं । पायव्वाइसहेलं हअवहज्जालावली समयं ॥९॥ गंगा | पडिसोएणं तोलणिअव्वो तुलाइ सुरसेलो। जइअव्वं तह एगागिणा बिभीमारिदुट्टबलं ॥१०॥राहावे PI॥७३॥ Jain Education in I I For Private & Personal use only Orainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ हविणम्मि अचक्कहि अचक्कठिअलक्खमज्जपुत्तलिआ। विधेअव्वावस्सं उवसग्गपरिसहे जे ॥११॥ तिहयणजयप्पडागा अगिहियपुव्वा तहेव गहियव्वा । इअएवमाइसाहुण दुकरा होइ पवला ॥ १२॥" ततो व्रते सर्वत्रापि ब्रह्मचर्यमेव दुष्करं यदुक्तमागमे-"अक्खाणरसणी कम्माणमोहणी तह वयाण बंभवयं । गुत्तीणं य मणगुत्ती चउरा कडेण जिप्पंति ॥१॥” परसमयेऽपि-"ब्रह्मचर्य भवेन्मूलं सर्वेषां व्रतकर्मणाम् । ब्रह्मचर्येण भग्नेन व्रतं सर्व निरर्थकम् ॥१॥" दुष्करं ब्रह्मत्रतं यदुक्तं, गाथा-"दीसंते अणेगे उग्गखग्गसमरंगणे महाविसमे । भग्गे विसयलसिन्ने गंभीरा दायिणो धीरा ॥१॥ दिसंति सिंहपोरस निम्महणा दलिअमइगलगणावि । कंदप्पदप्पदलणे विरलच्चिअ केवि सप्पुरिसा ॥२॥” ततः पालितशुद्धसम्यक्त्वद्वादशवताचारः कृतचैत्यनिर्मापणजिनबिंबजिनागमचतुर्विधसङ्घविषयवहुद्रव्यव्ययः संपूर्णभोगाभिलाषः परमवैराग्यवासनः संपूर्णगार्हस्थ्यमनोरथः शान्तरसनिमग्नः कुलवृद्धसुतपत्नीस्वाम्यादिभिरनुज्ञातः प्रत्रज्या ग्रहणोत्सुकः श्राद्धो ब्रह्मवताय योग्यो भवति । तस्य चायं विधिः-प्रथमं शान्तिकं पौष्टिकं गुरुपूजा सङ्घपूजा च । ततः प्रव्रज्योपयोगिनि लग्नदिने श्राद्धो मुण्डितशीर्षः शिखासूत्रधारी महोत्सवेन विवाहोत्सवसदृशेन यथोक्तगुणगुरुसमीपे ब्रजेत् । तत्र गुरुर्नन्दिपूर्वकं सम्यक्त्वसामायिकदेशविरतिसामायिकारोपणं पूर्ववत् १ शिष्योत्सुकैश्शिष्यसमूहेन स्थविरत्वमभिलषद्भिस्साधुसत्तमैरिदं विशेषणमभ्यसनीयम् । एतादृशशिष्यानुपलब्धेस्साधूसच्छेदागर्मोच्छेदः स्यादिति तु न शङ्कनीयम् अयोग्यसाधुसत्त्वेऽपि तदुच्छेदसंभवात् . Jain Education in R ainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ आचार- 1 कुर्यात् । चैत्यवन्दनं दण्डकोच्चारक्षमाश्रमणादि सर्व पूर्ववत् । ततस्तां सर्वां पूर्वोक्तक्रियां निवर्त्य गुरुः | विभागः १ दिनकरः श्राद्धस्य परमेष्ठिमंत्रत्रयभणनपूर्वमिति दण्डकमुच्चारयेत्-"करेमि भंते सामाइयं सावज जोगं पञ्चक्खामि यत्याचार. जाचनियमं पज्जूवासामि दुविहं तिविहेणं मणेण वायाए कायेणं न करेमि न कारवेमि तस्स भंते पडिक्क॥७४॥ मामि निंदामि गरिहामि अप्पाणं वोसिरामि सव्वं मेहणं पञ्चक्खामि जावनियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करे० शेषं पूर्ववत् । इत्युक्त्वा “नित्थारग पारगो होहि" इति भणन् गुरुर्वासान् क्षिपतिस सङ्घः। ततो गुरुनिषद्यासीनः पुरःस्थस्य ब्रह्मचारिणं उपदेशं ददाति-यथा-"स्त्रीषण्डपशुमद्धेश्यासनकुडथान्तरोज्झनात् । सरागस्त्रीकथात्यागात् प्रोज्झितस्मृतिवर्जनात् ॥१॥ स्त्रीरम्याङ्गेक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागादब्रह्मचर्य तु भावयेत् ॥२॥ न कार्यो भवता स्त्रीभिः संभाषो रागसंयुतः। शयनासनकादि न कार्य गृहिवेश्मसु ॥३॥ अन्यनिन्दोपहासौ च वर्जनीयो निरन्तरम् । धार्य सदा त्वया मौनं स्वाध्यायकरणं विना ॥४॥ भोक्तव्यमन्यगेहेषु प्रायः सचित्तवर्जनम् । धार्य कौपीनमनिशं मुञ्जमेखलयान्वितम् ॥ ५॥ नैव कार्योऽङ्गसंस्कारो न धार्य भूषणादि च । एकं प्रच्छादनं मुक्त्वा न धार्यमपरं वह ॥६॥ मौनं द्विरावश्यकं च स्त्रीसङ्गस्य विवर्जनम् । जिनार्चनं त्रिकालं च कुर्याद्धर्षत्रयावधि ॥ ७॥ सचितादिपरित्यागो नास्ति प्रायो व्रतेऽत्र च । केवलं ब्रह्मचर्यस्य धारणं परमिप्यते ॥८॥” इत्युक्त्वा वासान् ॥७४॥ क्षिपति । ततो ब्रह्मचारी मौनी शुभध्यानरतो वर्षत्रयं विहरति । तत्र वर्षत्रयावधिपालितत्रिकरणशुद्धि SHASHRSHAHARI Jain Education Conal w.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ चर्यः क्षुल्लत्वत्रज्याद्यादाति । खण्डितव्रतस्तु पुनर्गार्हस्थ्यमुपगच्छति । इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायने ब्रह्मव्रतकीर्तनो नाम सप्तदश उदयः ॥ १७ ॥ अष्टादश उदयः। अथ क्षुल्लकत्वविधिः। वर्षत्रयं पालितत्रिकरणशुद्विब्रह्मवतः शान्तरसप्रकृष्टबलतुलितशीलाङ्गभारः दीक्षां जिघृक्षुः ब्रह्मचारी क्षुल्लकत्वमर्हति । न केवलं पालितत्रिकरणशुद्धब्रह्मवतोऽप्यतुलितान्यचतुर्महावतः प्रव्रज्यापालने समर्थो भवति । संयमपालनं हि ब्रह्मचर्यपालनं चतुर्महात्रतपालनं विधाय कालक्रमेण सुकरं भवति । भगवानहन्नपि । प्रबजितुकामः सांवत्सरिकदानव्याक्षेपेन संवत्सरं महाव्रतपालनातुलनां करोति । ततो ब्रह्मत्रतपालनानन्तरं क्षुल्लकदीक्षा, यथा-पालितत्रिकरणशुद्धब्रह्मचर्यो वर्षत्रयान्ते क्षुल्लकत्वं गृह्णाति । तत्र यथा पूर्वोक्तगुणगुरुसमीपे दीक्षोपयोगितिथिवारक्षलग्नेषु शिष्यः कृतस्नानो मुण्डितशीर्षः शिखाधारी सोपवीतः निषधानिषण्णस्य गुरोः समीपे धृतमुखवस्त्रिका प्रतिक्रान्तेर्यापथः क्षमाश्रमणपूर्व भणति-"भयवं इच्छाकारेण तुन्भे अह्म पंचमहाव्वयाणं अवहिआरोपणं उदिसह । गुरुर्भणति-"आदिसामि।" ततः क्षुल्लकत्वालापेन ३८ Jain Education anal lww.jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ आचार: दिनकरः ॥७५॥ RECCANCARNAMACHCOCAL नन्दिवासक्षेपचैत्यवन्दनवन्दनवन्दनककायोत्सर्गयुक्तिः सैव व्रतारोपसदृशी पूर्ववत् । ततो दण्डकोच्चारकाले || विभागः १ शिष्यो गुरोः क्षमाश्रमणपूर्व भणति-"भयवं इच्छाकारेण तुम्भे अम्हं पंचमहब्बयाणं अवहिआरोवणं | क्षुल्लकत्व विधिः. समुद्दिसह ।” गुरुर्भणनि "समुद्दिसामि ।" ततो नमस्कारत्रयपाठः । पूर्व शिष्यो दण्डकमुच्चरति, यथा"करेमि भंते सामाइयं सव्वं सावजजोगं पच्चक्खामि जावनियमं पज्जूवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि।" पुनरपि परमेष्ठिमन्त्रं त्रिः पठित्वा-“सव्वं पाणाईवायं सव्वं मुसावायं सव्वं अदिन्नादाणं सव्वं मेहणं सव्वं परिग्गहं सव्वं राईभोअणं पच्चक्खामि जावनियमं पज्जूवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न | करेमि न कारवेभि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि।" ततः शिष्यः क्षमाश्रमणपूर्व भणति, "भयवं इच्छाकारेण तुम्भे अम्हं पंचमहव्वय अवहिपालणं अणुन्नवेह ॥” गुरुर्भणति, "अणुन्नवेमि ॥" अनया रीत्या उद्देशसमुद्देशानुज्ञासु षट् क्षमाश्रमणवन्दनककायोत्सर्गादि पूर्वोक्तरीत्या त्रिवेलं करणीयं । नन्द्यन्ते गुरुः स्वयमभिमन्त्रितवासान् गृहीत्वा सङ्घकरे च दत्वा भणति-"ब्रह्मचर्य पालयित्वा वत्स क्षुल्लकतां गतः । महाव्रतानि पश्चापि पालयेरवधिं कृतम् ॥१॥ मुनिवद्विहरेनित्यं शिखासत्रसमन्वितः । शुद्धमन्नं च निर्दोष भोज्यं मुनिभिराहृतम् ॥२॥ गृहिवेश्मसु गत्वा वा भोज्यं दोषविवर्जितम् । सचित्तवस्तुनो नैव कार्ये स्पर्शनभोजने ॥३॥ चैत्यप्रणामः साधूनां पर्युपास्तिरनुत्तरा । आवश्यक AHARASHARSHAHRISRORSH ॥ ७५॥ Jan Education IMAnal Gaw.jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ द्विवेलं च स्वाध्यायः सर्वदा पुनः॥४॥ब्रह्मचारिसमानस्तु वेषो ब्रह्मणि गुप्तयः। शान्तेन भवततत्त विधेयं मुनिवत्सदा ॥५॥ शिशूनां साधुसाध्वीनां प्रणामो न प्रणामनम् । सिद्धान्तमेकं संत्यज्य धर्मशास्त्रनियोजनम् ॥६॥ विधेया गृहिसंस्कारा व्रतारोपविवर्जिताः । शान्तिकं पौष्टिकं चैव प्रतिष्ठां च समाचरेत् ॥७॥" इत्युक्त्वा ससः सरिः “नित्थारपारगो होहि" इति भणन् तन्मस्तके वासान् क्षिपति । ततः क्षुल्लकोऽपि गुरूपदिष्टया मुनिरीत्या धर्मशास्त्रव्याख्यानं कुर्वन् विहरति वर्षत्रयमवधिः । ततः संयमस्य यथोक्तपालने प्रत्रज्या ब्रतभङ्गे पुनर्गार्हस्थ्यं । इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायने क्षुल्लकत्वसंकीर्तनो नाम अष्टादश उदयः ॥ १८ ॥ CORROCESCSCRनट एकोनविंश उदयः। अथ प्रव्रज्याविधिः । सा च प्रवचने दीक्षाग्रहणनिषिद्धानां न भवति । ते च दीक्षानिषिद्धा यथा-"अट्ठारस पुरिसेसु वीसं इत्थीसु दस नपुंसेसु । पञ्चायणा अणविहा तह वियलंगसरूवा य ॥१॥" अष्टादशभेदाः पुरुषाः पुरुषेषु विंशतिभेदाः स्त्रियः स्त्रीषुः दशभेदाः बण्डा नपुंसकेषु तथा विकलाङ्गस्वरूपा एते न प्रव्रज्यामहन्ति । परस Jain Education in de For Private & Personal use only Hainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ आचार: दिनकरः CARRIGARCACRECRA मयेऽपि-"जात्यङ्गदोषसंपन्ना दृषिताः कुलकर्मभिः। शुद्राः काराश्च संन्यासं नाहन्ति मनुवाक्यतः॥१॥" विभागः१ एते परसमयोक्तवतदोषा अपि प्रवचनोक्तदोषेष्वन्तर्दधति पुरुषेष्वष्टादश दोषा यथा-"बाले १ वुड्ढे २ यत्याचार. नपुंसे अ३ कीवे ४ जड्ढे य ५ वाहिए ६। तेणे ७ रायावरागी अ ८ उम्मत्ते अ९ अदंसणे १० ॥१॥ दासे ११ दुढे १२ अ मूढे अ १३ अणत्ते १४ हुंगिएई अ उवदूए अ।१६ भयए १७ सेहनिष्पेडिआइ अ १८॥२॥" बालो वर्षाष्टकादाक् १ वृद्धः क्षीणेन्द्रियकर्मेन्द्रियकृत्यः चतुर्थीमवस्थां प्राप्तः स संस्तारकदीक्षामेवाहति न द प्रवज्यां २ नपुंसकं तृतीयाप्रकृतिः षण्ढ इत्यर्थः ३ क्लीवः यः स्त्रियाभ्यर्थितः कामाभिलाषासहः सहसा ४ जट्टः अजङ्गमकरचरणोऽतिस्थूलः ५ व्याधितः सदा रोगी स्वाध्यायावश्यकभिक्षाटनाचक्षमः ६ स्तेनः चोरो राजादिनिग्रहभयादव्रताकाङ्क्षी ७ राजापरागी कृतनृपापराधः ८ उन्मत्तो भूतवातादिदोषेणः वैकल्यमाप्तः ९ अदर्शनो मिथ्यात्वाभिलाषेण सम्यक्त्ववर्जितः अन्धो वा १० दासो मूल्यक्रीतः ११ दुष्टः कषायविषयदूषितः १२ मूढः कृत्याकृत्यविचाररहितः जिनादिनामस्मरणेऽपि निष्प्रज्ञः १३ ऋणातः सर्वजनस्य ऋणेन व्याकुलः १४ हुंगितो द्विधा जातिहुङ्गितः कर्महुङ्गितश्च । जातिहुङ्गितो नीचजातिः कारुकोऽन्त्यजो वा पितृमातशुद्धिविवर्जितो वेश्यादास्यादितनयः कर्महङ्गितः कृतब्रह्महत्यादिमहापातकः हगि वुगि वर्जने अस्य धातोः १ अन्तर्भवन्तीत्यर्थः २ अयमप्यागमश्शास्त्रसंस्काररहितैस्सुधारकनामधारकैमननीयः । मेतार्यादिदृष्टान्तस्तु निषेधविधेर्दुलिइतिहासत्वात् । ॥७६॥ इतिहासेतु जन्मान्तरशुद्धानां दोपविशेषवशान्तिर्यग्भावमाप्तानामपि । स्वयंबुद्धानां केषाञ्चित्कथोपलभ्यते परन्तु न भवति तेनाधिकारानुमानम् . Jan Education I I vjainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ | प्रयोगात् वर्जनीय इत्यर्थः १५ अवबद्धः परेभ्यो द्रव्यं ग्रहीत्वा मासवर्षादिपर्यन्तं सेवां गतः १६ भृतको वस्त्र भोजनादिमूल्येन परस्य दास्यं गतः १७ शेषः निस्फोटितः पितृमातृगुरुमहत्तरादिभिरननुज्ञातः प्रव्रज्यां बलात्कारेण जिघृक्षुः १८ अमी अष्टादश पुरुषेषु दीक्षायां वर्जनीयाः । विंशतिः स्त्रीषु वाः यथा-"जे अट्ठारस भेआ पुरिसस्स तहित्थिआई ते चेव । गुब्बिणि सबालवत्सा दोणि इमे हुँति अन्नेवि ॥१॥" बालाद्या अष्टादश दोषाः स्त्रीष्वपि ते एव १८ गुर्विणी १ स्तनन्धयापत्यसहिता च २ दोषयमालनादिशतिः २० नपुंसकेषु दशादीक्षणीयाः यथा-"पंडए १ वाइए २ कीबे ३ कुंभी ४ ईसालूइत्ति अ५। सव्वणि ६तकमसेवीय ७ पकियापकिए इअ ॥१॥ सोगंधिए अ९ सा सत्ते १० दस एए नपुंसगा । संकिलिट्ठति साहणं पवावे न कप्पिआ॥२॥” तत्र षण्ड:-"नारीस्वभावस्वरवर्णभेदो मेद्रो गरीयान् मृदुला च वाणी । मूत्रं सशब्दं च सफेनकं च एतानि षट् षण्डकलक्षणानि ॥१॥" १ वाचिकः सूनलिङ्गः यस्य भगप्रवेशमात्रेण लिङ्गे श्वयथुर्भवति २ क्लीबः यस्य स्त्रीदर्शनादबीजं क्षरति ३ कुंभी यस्य बीजपतनकाले वृषणः कुंभवत्पीवरो भवति ४ ईर्ष्यालुः यस्य कामितस्त्रियां परपुरुषालापदर्शनमात्रेण ईर्ष्या भवति ५ शकुनिः उत्कटवेदोदयः सप्तधातुक्षयेऽपि यस्य कामोद्गमो नक्षीयते ६ तत्कर्मसेवी यस्य सर्व व्यापारान् विमुच्य १ एतेन ये महात्मानो बालान् कथमपि बोधयित्वा पित्राद्याज्ञामन्तरैव दीक्षन्ते देशान्तरं प्रेष्य दीक्षयन्ते वा त आज्ञाविराधका अनु. त्साहिताः। उपदेशेऽधिकुर्वन्ति मुनयो नादेशे. Jan Education Golmal P ww.jainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ आचारदिनकरः F केवलं स्त्रीसेवा भोजनादिसर्वावस्थास्वपि संभोगः ७ पाक्षिकापाक्षिकः यस्य एकस्मिन् पक्षे कामोदयः न || विभागः१ द्वितीये ८ सौगन्धिकः सदा गलितशुक्रः स्वलिङ्गं जिघ्रति ९ आसक्तः पतितेऽपि वीर्ये नारीशरीरमालिङ्गय प्रव्रज्यातिष्ठति १० एते दश नपुंसकभेदाः संक्लिष्टा इति प्रव्रज्यायां अकल्पिताः। तत्रैषां दशविधानां कृतसंभोगा विधिः नामपि पुंवेदोदययुक्तानां नपुंसकत्वं कथमित्युच्यते ? तथा चागमे-"अच्चंतं च अदुत्तं काम सेवंति पुरिसा जे। ते सव्वे विहं नेया नपुंसगं वेअमावन्ना ॥१" तथा च तत्वार्थटीकायां कामस्य वैकत्यमन्यासक्तिनपुंसकत्वं अतएव दशप्रकारा नपुंसकस्यामी वर्जनीयाः तृतीयप्रकृतेनपुंसकस्य वर्जनं क्लीबे इति पुरुषवर्जनमध्ये कथितं । विकलाङ्गा वर्जनीया यथा-"हत्थे पाए कहे नासा उडेवि वजिआ चेव । वामणगवडभकूजा पुंगुलटुंठा य काणा य ॥१॥ पच्छा विहंति विगला आयरियत्तं न कप्पए तेसिं। सीसो ठावेअव्वो वइत्तैव नन्नेसि ॥२॥" आजन्मकालाद्रा पश्चादा हस्तहीनाः पादहीना नासाहीना ओष्ठहीना वामना वडभाः कुब्जाः पङ्गवः ढूंटा काणाः प्रवज्यां न अर्हन्ति । तत्र वडभाः सङ्कुचितकरचरणाः शेषाः प्रसिद्धाः। कदाचित् पटुशरीरा अपि गृहीतदीक्षा गते काले हस्तहीनादिदोषान् प्राप्नुवन्ति तेषां सर्वगुरुगुणयुतानामपि नाचार्यत्वं कल्पते । शिष्यः काणकादिदोषसहितो व्रतित्व एव स्थाप्यो न पदमारोप्यः। इत्यदीक्षणीयाधिकारः । इत्यादिपूर्वदोषरहितो मार्दवार्जवक्षमानिधिः शमसंवेगनिर्वेदानुकंपास्तिक्ययुतो दीक्षायै ॥७७॥ कल्पते । यत उक्तमागमे-"सुद्धो जाइ कुलेणं स्वेणं तय उवसमी धीरो। संविग्गमणो तुट्टो पञ्चज्ज Jain Education Intel All Msjainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ Jain Education कप्पए पुरिसो ॥ १ ॥ " परसमयेऽपि - "दिजातिः शौचवान् विद्वान् स्वङ्गः शान्तो जितेन्द्रियः । विषयेभ्यो विरक्तश्च नरः संन्यासमर्हति ॥ १ ॥ तथा च - " गार्हस्थ्यं ब्रह्मचर्ये च क्षुल्लकत्वमुपास्य च । व्रताय कल्पते देही ब्रह्मचापि कुत्रचित् ॥ १ ॥” गृही पालितगार्हस्थ्यतुलितब्रह्मचर्यः पूर्णीकृतक्षुल्लकत्वो यदि न प्रत्रज्याग्रहणे प्रभवति तदा तस्य पुनर्गार्हस्थ्यमुचितं प्रव्रज्याग्रहणे तु न पुनर्गार्हस्थ्यं । यदुक्तमागमे - "बालत्ते ब्रम्हवरिते गित्यत्ते विहुवणे । गहिऊण वयं पच्छा मरणेवि न मोयये ॥ १ ॥ " यथा विध्युपनीतस्य बालस्यापि ब्रह्मचारिणो व्रतदानं युज्यते । अत्र कर्मणि गुरुः पूर्वोक्त एव । यदुक्तमागमे - "आयरिअउवज्झाओ पवत्तओ तहयवायणायरिओ । गीयत्थो वा साहू पव्वज्जं दिज्जूअ वराणं ॥ १ ॥ जेसिं वंदणकम्मं किजई साहिंसा । पित्तेपवज्जादाणे गुरुणो जुत्ता न अन्नेवि || २ ||" गच्छसमाचारी विशेषेण आचार्यैरेव प्रव्रज्या दीयते क्वचिदुपाध्यायैरपि तत्र गुरुक्रमः प्रमाणं । तद्विधिरुच्यते - " दीक्षायां स्थापनायां च शस्तं मूलं पुनर्वसू । स्वातिमैत्रं करः ओत्रं पौष्णं ब्राह्मोत्तरात्रयम् ॥ १ ॥ समदोषोज्झिते धिष्ण्ये वारे शुक्रकुजोज्झिते। तिथिष्वदोषासु वर्षमासवासरशुद्धितः ॥ २ ॥ गोचरस्य विशुद्धौ च द्वयोश्चन्द्रबले तथा । जन्मादिमासत्यागे च सौजन्ये गुरुशिष्ययोः ॥ ३ ॥ लग्ने शुभे सर्वबलयुक्ते गुरुबलान्विते । यथोक्तगुणयुक्तस्य गुरुभिर्दीयते व्रतम् ॥ ४ ॥ भृगोरुदयवारांशभुवनेक्षणपश्चके । चन्द्रांशोदयवारे च दर्शने च न दीक्षयेत् ॥५॥ व्येकादशपञ्चमे दिनकर स्त्रियायषष्ठे शशी लग्नात्सौम्यकुजौ शुभावुपचये केन्द्रत्रिकोणे गुरुः । शुक्रः ww.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ आचारदिनकरः ।। ७८॥ | पत्रिनवान्त्यगोऽष्टमसुतव्येकादशो मन्दगो लग्नांशादिगुरुज्ञचण्डमहसां शोरेश्च दीक्षाविधौ॥ ६॥ रवि-६ विभागः १ स्तृतीयो दशमः शशाङ्को जीवेन्दुजावन्तिमनाशवर्जी । केन्द्राष्टव| भृगुजस्त्रिशत्रुसंस्थः शनिः प्रव्रजने मतो प्रव्रज्या विधि: ऽन्यैः ॥ ७॥ शुक्राङ्गारकमन्दानां नाभीष्टः सप्तमः शशी। तमाकेतू तु दीक्षायां प्रतिष्ठावच्छुभाशुभौ ॥ ८॥ कलहभयजीवनाशनधनहानिविपत्तिनृपतिभीतिकरः । प्रव्रज्यायां नेष्टो भौमादियुतः क्षपानाथः ॥९॥" एवंविधे लग्ने प्रथम दीक्षाप्रारंभः। दीक्षणीयः स्वपितृपक्षगृहाहा स्वमातृपक्षगृहादा स्वसंबन्धिगृहाहा संवन्धिकृतान्यगृहस्थगृहाद्वा नरयानतुरङ्गशिविकारूढः कृतविवाहोचितमङ्गलगानवाद्यमहोत्सवः स्वस्वर्णप्रभूतोचितवेषालङ्कारधारी चैत्येष्वहत्प्रतिमाः संपूज्य तथैव गुरुवसतिमागच्छेत् । दारं-पुच्छा १ वासे २ चिइ ३ वेस ४ वंदणु-५ स्सग्ग ६ लग्ग अतिअं७ समइअतिय तिपयाहिणं ८ उस्सग्गो ९ नाम १० अणुसट्ठी ११ महादानं च दत्वा सर्वदर्शनानि प्रोणयेत्, महोत्सवपूर्वकं गुरुसमीपमागच्छेत् तत्र पृच्छा कस्त्वं ? केन वा कारणेन प्रजिष्यसीत्यादि पृच्छाशुद्धः शुभशकुनैः प्रवर्धितोत्साहश्च प्रशस्तदिवसे क्रियाऽऽरंभः प्राच्याभिमुखः शिष्यः उत्तराभिमुखो गुरुः सहर्षमर्धावनवतीभूय गुरुसम्मुखं तिष्ठेत् । अक्षतनारीकेलीफल भृताअलिः समवसरणं त्रिः प्रदक्षिणयेत् । फलं नंयंतिके स्थापयति । ततो गुरुः शिरो १ मुख २ हृन्नाभ्यधोगात्राणि आरोहावरोहारोह क्रमेण क्षि-प-ॐ-स्वा-हा इत्येतैरक्षरैर्दक्षिणकरानामिकया स्पृशन् प्रथम स्वस्या- ॥७८॥ त्मरक्षां कृत्वा ततः शिष्यस्यापि करोति । ततः गुरुः-सरिमन्त्रेणतदन्यस्तु वर्धमानविद्यया कृतोत्तरासङ्गः Jain Education in Www.jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ मुखकोश-जानुस्थ-भव्यश्राद्धकरयुगवृतगंधभाजनस्थान् गन्धानभिमन्त्रयते। अनामिकाङ्गुल्या प्रथम मध्येविशन् दक्षिणावर्तस्तदुपरि स्वस्तिकः तन्मध्ये प्रणवः ततः ऐन्द्रयां वारुण्यन्तं कौबेर्यायम्यन्तं ऐशान्या नैरुत्यन्तं आग्नेया-वायव्यन्तं च यावद रेखा चतुष्टयेनाष्टारं चक्रं कृत्वा मध्ये मूलबीजं त्रिवेष्टितं क्राँकारान्तं लिखेत् । ऐन्द्रयादिशि मूलबीजाक्षराभिमुख मन्त्राक्षराणि चिन्तयन् ॐ ह्रीं नमोऽरिहन्ताणं, इति प्रथम परमेष्टिपदं तत्र स्थापयेत् । एवं यावत् पश्चिमायां ॐ ह्रीँ नमो लोए सव्वसाहणं । वायव्यां ॐ नमो सव साहन मिहीनमोलोए SAROSAGARRORISAIRSAGA उहानगोशिहाण KANTIPURepal i नमो आयरिस उहाँनमोचारितरसcDURead cui हीनोदसणार उहीलमो अरि मा.दि.१४५ Jain Educe Yo l Sibrary.org Page #181 -------------------------------------------------------------------------- ________________ आचार: दिनकरः ॥७९॥ नाणस्स; कौवेर्या ॐ ह्रीं नमो दसणस्स । ईशान्यां ॐ ही नमो चारित्तस्स एवं मनसैव स्थापयेत् । यन्त्रम् || विभागः ततः स्वमन्त्रं स्मरन् सप्तभिर्मुद्राभिर्वासान् स्पृशेत् । यथा पञ्चपरमिट्टि १ सुरहि २ सोहग्ग ३ गरुड ४ प्रव्रज्या विधिः पउमाय ५ । मुग्गर कराय ७ सत्तउ कायब्वा गंधदाणम्मि । प्रत्येकमुद्रयकैकवारमिति सप्तवारं वासाभि मंत्रणं। पवज्जोवठावणगणिजोग पइट्ठा उत्तमठपडित्तिमाइ सुकज्जे सत्तधाराउ, जवियाए गंधखेव कए नित्थार पारगो होह पुआसकारिओ होह। आदेशपूर्वकं खमा० ईर्यापथिकी प्रतिक्रामति । ततः खमा० दत्वा इच्छाकारेण संदिसह भगवन् “वसहि पवेउं ?" इत्यादेशं मार्गयति । गुरु "पवेह" शिष्य "इच्छं" क्षमाश्रमणं दत्त्वा भगवन् “सुद्धा वसहि" गुरु "तहत्ति” पुनः क्षमा० इच्छा० संदि० भग० मुहपत्ती पडिलेहं ? गुरु "पडिलेहेह" शिष्य "इच्छं" उक्त्वा मुहपतिं प्रतिलेखयति । पुनः क्षमा० इच्छकारि भगवन् तुम्हे अम्ह सम्यक्त्व-सामायिक-श्रुतसामायिक-सर्वविरति सामायिक आरोवावणी नंदीकरावणी वासनिक्खेवं करेह । गुरु-"करेमि" शिष्य "इच्छं" भणित्वा गुर्वन्तिकेऽर्धावनतकायो विनयतयावतिष्ठते । ततो गुरुः वर्धमानविद्याभिमन्त्रित वासचूर्णमुष्टिमादाय भव्वस्स (भव्वाए) सम्यक्त्वसामायिक ३ आरोव नंदीपवत्तेह नित्थारपारगाहोह इति भणन् वासचूर्ण विनेयशोर्षे निद्धाति । शिष्य "तहत्ति" इति वासद्वारं । ततः खमा० इच्छकारि भगवन् तुम्हे अम्ह सम्य०३ आरोवावणी नंदीकरावणी वासनिक्खेव करावणी देवे वंदावेह गुरु-"वंदेह"। खमा० इच्छा० संदि० भगवन् चैत्यवंदन करूं-गुरु-“करेह" शिष्य ॥ ७९ Jan Education inter Winelibrary.org Page #182 -------------------------------------------------------------------------- ________________ Jain Education Internati "इच्छे” भणित्वा चैत्यवन्दनमुद्रयो पविशति - गुरुः चैत्यवन्दनं कारापयति यथाचैत्यवन्दनं — ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते । ह्रीँ धरणेन्द्रवैरोदया पद्मादेवी युतायते ॥१॥ शान्ति तुष्टि महापुष्टि धृतिकीर्ति विधायिने । ॐ ह्रीं विव्यालबैताल सर्वाधिव्याधिनाशिने ॥ २ ॥ ॐ जयाजिताख्या विजयाख्या- पराजितयान्वितः । दिशांपाले ग्रहै र्यक्षै विद्यादेवीभिरन्वितः ॥३॥ ॐ असिआउसायनमस्तत्र त्रैलोक्यनाथताम् । चतुष्षष्टिसुरेन्द्रास्ते भासन्ते छत्रचामरैः ॥४॥ श्रीशङ्केश्वरमन्डन पार्श्वजिनप्रणतकल्पतरुकल्प । चूरय दुष्ट व्रातं पूरय मे वाञ्छितं नाथ ॥५॥ किंचि० नमुत्थुणं० अरिहंतचेइआनं० अन्नत्थ० उक्त्वा पंचपरमेष्टिमन्त्र काउ० ( एक नवकार ) शिष्य कायोत्सर्गे स्थित्वा शृणोति गुरु (पारयित्वा ) स्तुतिः - नमोऽर्हत० अस्तनोतु स श्रेयः श्रियं यद्ध्यानतो नरैः अप्यैन्द्री सकलाऽवैहि रंहसा सहसौच्यत ॥ १ ॥ प्रगट लोगस्स० सव्वलोए अरिहंत चेइयाणं० अन्नत्थ० काउ० ( एक नवकार) द्वितीया स्तुति:ओमिति मन्ता यच्छासनस्य नन्ता सदा यदङ्घींच, आश्रीयते श्रिया ते भवतो भवतो जिनाः पान्तु ॥ २ ॥ पुख्खर वरदी० सुअस्स भगवओ. वंदणवत्तिआए अन्नत्थ० काउ० (एक नवकार) स्तुति. नवतत्वयुता त्रिपदीश्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्यानन्दा-स्या जैनगोर्जीयात् ॥ ३ ॥ सिद्धाणं बुद्धाणं० श्री शान्तिनाथ आराधनार्थं करेमि काउ० बंदणवत्तिआए० अन्नत्थ० [काउ० चतु library.org Page #183 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः: प्रव्रज्याविधिः ॥८ ॥ |विंशतिस्तव (लोगस्स) सागरवरगंभीरा यावत् ] नमोऽर्हत. श्री शान्तिः श्रुतशान्तिः प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः सुशान्तिदाः सन्तु सन्ति जने ॥५॥ श्री द्वादशाङ्गी आराधनार्थ करेमि काउ. वंदणवत्तिआए. अन्नत्थ० काउ० (एक नवकार)-नमोऽहत्. सकलार्थसिद्धिसाधन बीजोपांगा सदास्फुरदुपाङ्गा । भवतादनुपहतमहा-तमोपहा द्वादशांगी वः॥५॥ श्री श्रुतदेवता आराधनार्थ करेमि काउ० अन्नत्थ० [ काउ० एक नवकार] नमोऽर्हत , वद्वदति न वाग्वादिनि, भगवति कः श्रुतसरस्वति गमेच्छुः । रंगत्तरंगमतिवर तरणिस्तुभ्यं नम इतीह ॥ ६॥ शासनदेवता आराधनार्थ करेमि काउ. अन्नत्थ० (एक नवकार) नमोऽहत्-उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः तमिह समीहितकृते स्युः शासनदेवता भवताम् ॥ ७॥ समस्तवेयावच्चगराणं संतिकराणं सम्मदिहिसमाहिगराणं करेमि काउ० (एक नवकार) नमोऽहत. सद्धेऽत्र ये गुरुगुणौघनिघेसुवैया-वृत्यादि कृत्य करणैक निबद्ध कक्षाः ॥ ८०॥ Jan Education Internet Clinelibrary.org ब Page #184 -------------------------------------------------------------------------- ________________ ते शान्तये सह भवन्तु सुरासुरीभिः सदद्रष्टयो निखिल विघ्नविघातदक्षाः॥८॥ प्रगट नवकार-नमुत्थुणं. जावंति चेइआई जावंत केविसाह. नमोऽहेत. पंचपरमेष्ठिस्तव: ॐमिति नमो भगवओ अरिहंत सिद्धायरिय उवज्झाय । वरसव्वसाह मुणि संघ धम्म तित्थप्पवयणस्स ॥१॥ सप्पणव नमो तह भगवइ-सुयदेवाइ सुहयाए । सिवसंति देवयाए सिव पवयण देवयाणं च ॥२॥ इंदागणिजम नेरइअ वरुणवाउ कुबेर ईसाणा। बंभो नागुत्तिदसण्ह-मविय सुदिसाणपालाणं ॥३॥ सोमयमवरुणवेसमण वासवाणं तहेव पंचण्हं । तह लोगपालयाणं सुराइ गहाणय नवण्हं ॥४॥ साहंतस्स समक्खं मज्झमिणं चेव धम्मणुट्ठाणं । सिद्धिमविग्धं गच्छउ जिणाइ नवकारओ धणियं ॥५॥ जयवियराय. संपूर्ण । इति चैत्यद्वारं तृतीयम् ॥ ततः प्रतिमायां :पटावरणं कृत्वा स्थापनाचार्य समक्षं वन्दनके० [अत्र दीक्षाविधौ यद्यपि प्राचीन | विध्याद्यनुसारेण नन्दिसूत्रश्रावणं न दृश्यते तथाप्याधुनिका नन्दीसूत्रं श्रावयन्ति-इति तन्निमित्तक वन्दनकायोत्सर्गादिकमप्युच्यते श्रमा० इच्छकारि-भगवन्-तुम्हे अम्हं सम्यक्त्व सामायिक श्रुतसामायिकसर्वविरति सामायिक आरोवावणी-नंदिसूत्रकडावणी-वासनिक्खेव करावणी-देववंदावणी-नंदिसूत्रसंभलावणी काउ० करूं? करेह । इच्छं-क्षमा० इच्छकारि० भग०-सम्यक्त्व०३. आरो० नंदि० वास. RASARSA ४१ an Education Intel ainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥८१॥ देव० नंदि० करेमि काउ० अन्नत्थ० (कायोत्सर्गः गुरुशिष्ययोः) सागरवरगंभीरेति यावत् चतुर्विंशतिस्तवः, 18 विभागः प्रगटं चोद्योतकर (लोगस्स) भणित्वा-क्षमा० इच्छकारि भगवन् पसाउ करी मम नंदीसूत्र संभलावोजी. प्रव्रज्या विधिः गुरुः भणतिः श्रुणु । नाणं पंचविहं पन्नत्तं तं जहा-आभिणियोहिअनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं-तत्थ चत्तारि नाणाई ठप्पाइं ठपिज्जंति नो उद्दिसिज्जति नो समुद्दिज्जति नो अणुन्नविज्जंति सुअनाणस्स उद्देसो समुद्देसो अणुन्नाणुओगो पवत्तइ इमं पुण पट्ठवणं पडुच भव्वस्स (भव्वाए) सम्यक्त्व सामायिक ३ आरोव नंदि पवत्तेह । नित्थारपारगाहोह । शिष्य तहत्ति। ततो हस्तद्वय सम्पुटं द्वयो वयोरंगुल्योरन्तरे मुखवस्त्रिकां कृत्वा तिष्ठति । गुरुमंत्रपूर्वकं वासचूर्ण शिरसि निधाय पुनर्वासमुष्टिं गृहीत्वा नमस्कारपूर्वकं नंदीसूत्रं त्रिशः श्रावयेत् । ततो वासक्षेप पाठपूर्वकं वासचूर्ण शिरसि निदधाति । इच्छामो अणुसद्धिं नमो खमासमणाणं । ततः शिष्यः क्षमा० इच्छकारि भगवन्-मम मुंडावेह । गुरुः "मुंडावेमि" शिष्यः "इच्छं" क्षमा० इच्छकारि भगवन् मम पवावेह । गुरुः पव्वावेमि । शिष्यः "इच्छं" क्षमा० इच्छाकारि भगवन् मम वेसं समप्पेह । गुरुः, समप्पेमि । शिष्यः "इच्छं" ततो गुरुरुत्थाय-सुग्गहियं करेह । इति कथनपूर्वकं शिष्यस्य दक्षिणभुजामभि रजोहरणदशिका आयांति तथा उत्तर सन्मुखं-पूर्व सन्मुखं वा भूत्वा-त्रिनमस्कारमंत्रपूर्वकं सकल्पक (कपडा सहित) रजोहरण मुखवस्त्रिके प्रदेये। शिष्य सहर्ष ॥८१॥ गृहीत्वा-रजोहरणं मस्तके धृत्वा नृत्यति । इति वेषद्वारं चतुर्थम् ॥ ततो ईशानदिशि गत्वा मुण्डनादिकं Mainelibrary.org Jan Education inte Page #186 -------------------------------------------------------------------------- ________________ CARDCORRECARROREGAR काराप्य-आभरणादिकं उत्तार्य वेश परिधत्ते । ततो गुरु समीपे आगत्य क्षमा० ई-पथिको प्रतिक्रम्य क्षमा० इच्छकारि भगवन् मम मुंडावेह । गुरुः मुंडावेमि शिष्य "इच्छं" क्षमा० इच्छकारि भगवन्-मम पवावेह गुरुः “पवावेमि" । शिष्य-"इच्छं"। क्षमा० इच्छकारि भगवन् तुम्हे अम्ह मम सम्यक्त्व०३ सामायिकं आरोवेह गुरुः "आरोवेमि"। क्षमा० इच्छाकारेण संदि० भग. मुहपत्ति पडिलेहुं ? गुरुः "पडिलेहेह" मुखवस्त्रिका प्रतिलिख्य वन्दनके (बे वांदणां) इति वन्दनकं हारं । ततः क्षमा० इच्छकारि भग० तुम्हे अम्ह सम्यक्त्व सामायिक ३ आरोवावणी काउ-करूं? गुरु:-करेह"। इच्छं--खमा० इच्छ० ३ करेमि काउ० गुरुशिष्यौ । उद्योतकरः (लोगस्स. सागरवरगंभीरा०) प्रगट लोगस्सः । इत्युत्सर्गद्वार षष्टम् ॥ ततः प्रशस्त लग्नावसरे श्वासमुर्वीकृत्य नमस्कार त्रयमुच्चरन् गुरुः अवशिष्टं केशान् (शिस्यस्य) अस्खलितं गृह्णाति । इति लग्नद्वारं सप्तमम् । ततः क्षमा० इच्छकारि भगवन् पसाय करी मम सम्यक्त्व दंडक उच्चरावोजी । गुरुस्त्रिशः नमस्कारपूर्वकं सम्यक्त्वालापकं श्रावयेत् । यथा-अहन्नं भंते तुम्हाणं समीवे मिच्छत्ताउ पडिकमामि, सम्मत्तं उवसंपन्जामि-तं जहावओ, खित्तओ-कालओ, भावओ। व्वओणं, मिच्छत्तकारणाई पच्चक्खामि सम्मत्त कारणाई उवसंपज्जामि नो मे कप्पई अज्जपभिई अन्नउत्थिए वा अन्न उत्थिा देवयाणि वा अन्न उत्थियपरिग्गहियाणि वा, अरिहंत चेइआणि वंदित्तएवा नमंसित्तए वा पुच्विं अणालत्तेणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइम Jan Education For Private & Personal use only Uww.jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ SSC आचार: दिनकरः विभागः १ प्रव्रज्या विधिः ॥८२॥ - -- वा साइमं वा दाउं वा अणुप्पदाउं वा खित्तओ णं इत्थं वा अन्नत्थं वा कालओणं जावज्जीवाए, भावओ णं जावग्गहेणं न गहिज्जामि जाव छलेणं न छलिज्जामि जाव संनिवाएणं नाभिभावजामि जाव अन्नेण वा केणइ वारोगाय काइणा एस परिणामो न परिवडइ ताव मे एयं सम्मंदसणं नन्नत्थ रायाभिओगेणं, गणाभिओगेणं बलाभिओगेणं देवाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं वोसिरामि । सम्म अणुसरामि नित्थारपारगाहोह । अरिहंतो मम देवो जावजीवं सुसाहूणो गुरुणो, जिनपन्नत्तं तत्तं इय सम्मत्तं मए गहियं । इति सम्यक्त्वालापकः ॥ क्षमा० इच्छकारि भगवन् पसाउ करी सर्वविरति दंडक उच्चरावोजी। गुरु: नमस्कारपूर्वकं त्रिशः श्रावयेत् । “करेमि भंते सामाइ सव्वं सावजं जोगं पच्चक्खामि जावजीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । शिष्योप्यूर्ध्वस्थ एवं आत्मानं कृतार्थ मन्यमानः अनुकथयति॥ इति सामायिकत्रिकद्वारम् ॥ अभिमन्त्रिताक्षतान् सवासचूर्ण चतुर्विध सङ्घ दत्वा । क्षमा० इच्छकारि भग० तुम्हे अम्ह सम्यक्त्व०३ आरोवेह । गुरुः “आरोवेमि" । शिष्य-इच्छं"क्षमा० संदिसह "किं भणामि"। गुरुः “वंदित्ता पवेह"। शिष्यः इच्छं । क्षमा० इच्छ० भग० तुम्हे अम्हं श्रुतसामायिक ३ आरोवियं इच्छामो अणुसहि । गुरुः "आरोवियं २ खमासमणेणं हत्थेणं सुत्तेणं अत्थेणं तदुभयेणं सम्मं धारिजाहि अन्नेसिं पवेजाहि गुरुगुणगणेहिं बुड्विजाहि नित्थारपारगाहोह । शिष्यः "तहत्ति" ।क्षमा० तुम्हाणं पवेइअं संदिसह ।॥८२॥ Jain Education in jainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ साहणं पवेमि । गुरु: "पवेह" शिष्यः "इच्छ॥प्रतिमाभिमुखं नमस्कारमुच्चरन् गुरोः सङ्काच वासादानपुरस्सरं समवसरणं त्रिःप्रदक्षिणा दत्त्वा क्षमा तुम्हाणं पवेइयं साहणं पवेइयं संदिसह काउस्सग्गं करेमि। गुरुः “करेह" शिष्यः “इच्छं"क्षमा० इच्छ० भग• तुम्हे० सम्यक्त्व ३ स्थीरीकरणत्थं करेमि काउ० अन्नस्थ लोगस्स सागरवरगंभीरा. प्रगट लोगस्स क्षमा० अविधि आशातना मिच्छामि दुक्कडम् । इति कायोत्सर्गद्वारं नवमम् ॥क्षमा० इच्छाकारेण संदि० भग० पवयणा मुहपत्ति पडिलेहु ? गुरुः “पडिलेहेह" वन्दनके (वे वांदणां) इच्छा० संदि० भग० पवेयणु पवेउं ? गुरुः “पवेह" । शिष्यः “इच्छं"।क्षमा० इच्छ० भग० तुम्हे अम्हं सम्यक्त्व०३ आरोवावणी नंदीकरावणी वासनिक्खेव करावणी देववंदावणी नंदीसूत्रसंभलासंभलावणी नंदीसूत्रकडावणी सम्यक्त्व. श्रुत० सर्वविरति० आरो० काउसग्ग करावणी-पाली-तप करस्यु आचाम्लोपवासादिकं यथाशक्ति प्रत्याख्याति ॥ वन्दनके । इच्छा० संदि० भग० बेसणगं संदिसावेमि । गुरुः संदिसह खमा० इच्छा० "बेसणगं ठाएमि" । गुरु: "ठाएह" । खमा० अविधि० खमा० इच्छ० भग० मम नाम ठवणं करेह । ततो गुरुः वासक्षेपं विदधत् शिष्यं निजनाम वर्गादिदोषरहितं नाम स्थापयेत् । त्रिनमस्कारपूर्वकं-कोटिगण-वज्रीशाखा-चान्द्रकुलाचार्य पाटपरंपराचार्य-उपाध्याय साध्वी-श्रावक-श्राविका इति चउविहसङ्घ सक्खियं........शिष्य........प्रताजित........तव-नाम........। वासक्षेपः । नाम स्थापने 18| सप्तधाशुद्धिरवसेया। तद्यथा-नक्षत्रयोन्य विरोधः १ । गणाविरोधः । वर्गाविरोधः ३ । नाड्यविरोधः ४ । Jain Educ a tional Page #189 -------------------------------------------------------------------------- ________________ आचारः देनकरः विभागः। प्रवज्या विधिः 1८३॥ SARORSCREC | राश्यविरोधः ५। राश्याधिपत्यविरोधः ६ । लभ्यालभ्यः ॥७॥ चतुर्विधोपि सङ्घवासक्षेपं करोति । क्षमा इच्छ० भ० मम मंतपयाणं करेह” । गुरुः करेमिः । शिष्य “इच्छं"। शिष्यस्य दक्षिणकर्णे “ॐ ह्रीँ हूँ नमः वीराय स्वाहा" असिआउसावेवु" इति (सम्प्रदायायात् मंत्राक्षरैः) एकविंशतिवार-सप्तवारं वा श्रावयेत् ॥ शिष्यः वामस्कंधे कल्पक (कपडो) गृहीत्वा खमा० इच्छा. संदि. भग. सज्झाय करूं?। "करेह"। "इच्छ" नवकार धम्मोमंगलमुक्किटुं० खमा० इच्छा० संदि० भग० उपयोग करूं?" गुरु "करेह" खमा इच्छा० सदि० भग० उपयोग करावणी काउ-करूं ? करेह इच्छं. उपयोग करावणी करेमि काउ० १ नवकार० प्रगट नवकार इच्छा० संदि० भग० लाभ"। कहं लेशु? जहगहियं पूवसाहहिं आवस्सिआए जस्सुग्गहोत्ति सज्झातर घर । क्षमा० इच्छकारि भग० पसाय करी हितशिक्षा प्रसाद करशोजी गुरुः हितशिक्षा । चत्तारि परमंगाणि इत्यादि० खमा० इच्छा० संदि० भग० सचित्त अचित्त रज ओहड्डावणार्थ काउ० इच्छं० सचित्त० करेमि काउ० ४ लोगस्स सागरवर प्रगट लोगस्स० खमा० अविधिः । खमा० इच्छा संदि भग० क्षुद्रोपद्रव उड्डावणार्थ काउ० इच्छं० क्षुद्रोपद्रव करेमि काउ० अन्नत्थ० ४ लोगस्सा सागर वर। स्तुतिः सर्वे यक्षाम्बिकाद्याये०५ वारं । प्रगट लोगस्स० खमा० अविधि० आशा०मिच्छा० दुक्कडं ॥ गुरुवन्दनम् । सङ्घ नूतनमुनि वन्दनं । यथाशक्ति कम्बल-कल्पकादि अर्पयेत् । मुनिः ईशानकोणे नवकार महामन्त्रस्य १०८ "गुणनं"॥ इति प्रवज्याविधिः CANCAMCN ॥८३॥ Mjainelibrary.org Jain Education in का Page #190 -------------------------------------------------------------------------- ________________ -अथ अनुयोगविधिःउपस्थापना पूर्वदिने सायं अनुयोगः क्रियते ॥ गुरु समीपं आगत्य वसही सुद्धः । खमा० ईर्यावहिआ। खमा० इच्छा० वसहि पवेउं-"पवह" खमा० भगवन् सुद्धा वसहि-तहत्ति. खमा० इच्छा० संदि. भग० मुहपत्ति पडिलेह ? [योगोद्रहनकाले यदि उपस्थापना क्रियते तदा अत्र सायंकालिनं क्रिया काराप्यते ततः वन्दनके ॥खमा० इच्छा० संदि० भग० अनुयोग आढवू ? "आढवेह" ! इच्छं ! खमा० इच्छा संदि० भग० अणुओग आढवावणीयं काउ करूं? "करेह" खमा० इच्छा० संदि० भग० अणु० आढ० करेमि काउ० अन्नत्थ. नवकार० प्रगट नवकार ॥ इच्छामि खमासमणो-वंदिउं जावणिज्जाए निसीहि-5 आए-"गुरु-तिविहेण-शिष्य-मत्थएण वंदामि । इच्छा० सदि० भग० वायणगं संदिसावेमि ? संदिसह । इच्छं० खमा० इच्छा० संदि० वायणगं लेइस्सामि गुरु लेज्यो"। खमा० "तिविहेण" मत्थएण वंदामि इच्छा० संदिभग बेसणगं संदिसावेमि?' संदिसावेह "इच्छं० खमा० इच्छा संदि० भग० बेसणगं ठाएमि? ठाज्यो" इच्छं० चैत्यवंदनमुद्रा। गुरुः “नाणं पंचविहं पन्नत्तं तं जहा आभिणियोहि नाणं-सुयनाणं ओहिनाणं-मणपजवनाणं-केवलनाणं तत्थ-चत्तारि अणुओगदारा पन्नत्ता तं जहा-उवक्कमो-निक्खेवोअणुओगो नओअ-। विशः पाठः । ततः खमा० इत्यादि ४.॥ तत प्रथमं आवश्यकपाठः। नवकार० तस्यार्थः करेमि भंते. अर्थः । खमा० अविधि० आशा॥ Jain Educativ a tional Page #191 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः प्रव्रज्याविधिः ॥ ८४॥ द्वितीय आव. वायणादि खमा०४। लोगस्स० अर्थः अविधि०॥ तृतीय आव. द्वादशावर्त वन्दनके० (दिवसो वइक्कतो-राइ वइक्कंता-पक्खो वइक्कतो-चउमासी वइक्कंता-संवच्छरो वइक्कतो) इच्छा संदि० भग० देवसि राइअं आलोउ इच्छं आलोएमि० ठाणे चंकमणे० संथारा उवट्टणकी० सव्वस्सवि० अभुट्टिओ० अर्थः। खमा० अविधि० आशा। वायणादि खमा० ४.॥ चतुर्थ आव० खमा० इरियावहि० तस्स उत्तरी० इच्छा० संदि० भग० चैत्यवंदन करूं ? जगचिंतामणो० जं किंचि० नमुत्थुणं० अरिहंत चेइआणं० पुक्खरवरदी० सिद्धाणं वुद्धाणं० वेयावच्चगराणं० नमोऽहत् संसारदावा जावंति चेइआई. खमा० जावंत. उवसग्गहरं० जयवीयरायः आयरिअ उवज्झाए० सयणासण. सुयदेवयाए. जीसे खित्ते. ज्ञानादिगुण यस्या क्षेत्रं० [साध्वीनां कमलदल] नमोऽस्तु० वरकणय विसाललोचन । पर्यन्तः | तेषामर्थः । नवकार करेमि भंते चत्तारि मंगलं. इच्छामि पडिक्कमिउं० पगान सज्झाय० ॥ अर्थः॥ खमा अवधिः । खमा० ४.। पञ्चमं आव। अन्नत्य उससिएणं । अर्थः। खमा० अविधिः। खमा० ४। षष्ठं आव० । पञ्चक्खाणं-नवकारसी-पोरिसिं-साढपोरिसिं-परिमुढअवढं-एगासणं-बियासणं-आयंबिलंएकलठाणं० सूरे उग्गए अभत्तटुं० विगइओ निश्विगइअं० मुट्ठिसहिअं० गंठसंहिअं• अन्नत्थणा सहसा. पच्छन्न दिसा० साह सागारिआ० आउं० गुरु० परिट्ठावणिया० पाणस्स० लेवेणवा. वोसिरे ॥ दिवसचरिमं पञ्चक्खामि चउविहंवि आहारं असणं ४० अन्नत्थ । पाणहार दिवसचरिमं० फासियं-पालियं ॥८४॥ W Jain Educatio ww.jainelibrary.org n al Page #192 -------------------------------------------------------------------------- ________________ CRE सोहि-तीरिअं-किट्टी-आराहि-जं च न आराहि तस्स मिच्छामि दुक्कडम् ॥ तेषां अर्थः॥खमा० अविधि० आशातना मि०दु०॥खमा० इच्छा संदि० भग० मुहपत्ति पडिलेहं ? "पडिलेहेह" मुहपत्ति। वन्दनकद्वयं । इच्छा० संदि०भग अनुओग आढवू ? । “आढवेह" । इच्छं । खमा० इच्छा. अनुओग आढवावणीअं काउं करूं? । “करेह" । इच्छं० अनु० आढ० करेमि काउ० अन्नत्थ० । एक नवकार काउ० । प्रगट नवकार खमा. वायणादि ४ । नवकारपूर्वकं "नाणं पंचविह० वायणादि ४ क्षमा०॥ दशवैकालिक पढमं अज्झयणं "धम्मो० मंगलमुक्किट्ठ गाथा पंचकम् ॥ इति दुमपुस्फिअ अञ्झयणं ॥१॥ गाथा अर्थः॥ वायणादि खमा० ४॥ कहनु कुजा सामन्नं० जहा से पुरिसोत्तमो त्तिबेमि० इति द्वितीयं सामन्न पूब्विय नाम अज्झयणं० ॥२॥ गाथा अर्थः ॥ वायणादि खमा०४॥ अथ तृतीयं अज्झयणं-संजमे सुटिअप्पाणं. ताइणो परिनिव्वुडे तिबेमि ॥ गाथा अर्थः इति खुडिअगतियारकहा नाम तइअं अज्झयणं ॥३॥ अथ चतुर्थ अज्झयणं-सुयं मे आउसं तेणं० कम्मुणा न विराहिजासि तिबेमि गाथा अर्थः । इति छज्जीवणिया नाम चउत्थं अज्झयणं ॥४॥ वन्दनक द्वयं । अविधि आशा मि०दु०॥ पुनः सायंकालिन क्रिया० (यदि योगोदहनान्तराले अनुयोगं क्रियते) खमा० इच्छा० संदि० स्थंडिल(पडिलेहशु) पडिलेहुं ? (साध्वीनां तु खमा० इच्छा०दिशाशुद्धि करशुं । अविधि०॥ इति अनुओग विधिः सम्पूर्णम् ॥ A SEARCREASIA मा.दि.१५ Jain Ediyim For Private & Personal use only lainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ आचारदिनकरः 11 64 11 Jain Education In अथ उपस्थापनाविधि. इह हि प्रव्रज्याग्रहणमात्रेण सामायिकयतित्वेन भगवन्तोऽर्हन्तः, अजितादि द्वाविंशति तीर्थकर सांधु साधव्यः, यतित्वमाप्नुवन्ति । त अतिरिक्ताः साधुसाधव्यः मण्डलीप्रवेशपूर्व आवश्यक - दशवैकालिक योगोहनं विदध्यात् । षडावश्यकाध्ययनानि-दशवैकालिक चत्वारोऽध्ययनानां योगोद्रहन पूर्णे उपस्थापनाविधि क्रियते । प्रथमं नंदिविधिः यावत् प्रदक्षिणा मुहपत्ति प्रतिलिखनं क्षमा० इच्छकारि भग० तुम्हे अम्ह पंचमहव्वयं तहा राइभोयणं वेरमणं वेरमणं छहं आरोवावणी- नंदिकरावणी वासनिवखेवं करेह । करेमि " " इच्छं" - खमा० इच्छ० भग० पंच महत्वय-राइभोयणं छई आरोवावणी- नंदि करावणी वासनिक्खेवावणी देववंदावो, वंदावेमि-चैत्यवन्दन पूर्ववत् यावत् जयवीयराय-वन्दनकं खमा० इच्छ० ग० तुम्हे अम्ह पंचमहव्वय-राइभोगणं वेरमण छई आरो० नंदि करावणी - वास० देववंदा० नंदिसूत्र संभलावणी - नंदि० कडावणी क० को "करेह”, “इच्छं" खमा० इच्छ० भग० तुम्हे अम्ह पंच० रा० छ० आरो० नंदि० वास० देववंदा० नंदि० २ करेमि काउ० अन्नत्थ० काउ० लोगस्स ० सागर० । प्रगट लोगस्स० । खमा० इच्छ० भग० पसाय करी मम नंदीसूत्र संभलावोजी "नवकार सहियं नंदिपाठः त्रिः । वास० नित्थारपार गाहोह । “तहत्ति” । खभा० इच्छा० संदि० भग० नंदिसूत्र कड्दु ? " इच्छे" "नाणं पंचविहं० इमं पुण पठवणं पडुच- मुनिने- पंचमहद्द्वय राइभोयणवेरमणं छठ्ठे आरो० नंदि पवत्तेह" नित्यार० "तहत्ति" । Por Private & Personal Use Only विभागः १ प्रव्रज्या विधिः | ॥ ८५ ॥ v.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ SCHUSSTRASSHOUSHA खमा० इच्छ० भग० तुम्हे अम्ह पंचमह राइ० छटुं आरोवावणी काउ करावो "करेह" इच्छं" खमा० इच्छ० भग० करेमिकाउस्स० सागरवर प्रगट लोगस्स । खमा० इच्छ. भग० पसाय करी मम पंचमहव्वयदंडक उच्चरावोजी । गुमः नवकार पूर्वकं आलापकानि उच्चारयन्ति । यथा पढमेभंते ! महत्वए पाणाइवायाओवेरमण सव्वं भते पाणाइवायं पञ्चक्रकामि, से सुहम वा बायर वा तसं वा थावरं वा नेव सयं पाणे अइवाइजा, नेवन्नेहिं पाणे अइवायाविजा पाणे अइवायंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कापणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते ! महव्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥१॥ प्रथम महावतालापकः एवं त्रिरुचार्य ॥ एवं सर्वेप्या लापकाः । अथ प्रथम व्रत शिक्षादातव्या । ___अहावरे दुच्चे भंते ! महव्वए मुसावायाओ वेरमणं सव्वं भंते मुसावायं पञ्चक्खामि से कोहा वा लोहा वा भया वा हासा वा नेवसयं मुसं वइज्जा, नेवन्नेहिं मुसं वायाविजा मुसं वयंते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कापणं न करेमि न कारवेभि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि दुच्चे भंते ? महव्वए उवधिओमि सव्वाओ मुसावायाओ वेरमणं ॥ २॥ अथ द्वितीयालापकः शिक्षा । Jan Education inte Allak.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ विभागः१ प्रव्रज्याविधिः भाचार अहावरे तच्चे भंते ! महव्वए अदिनादाणाओ वेरमणं सव्वं भंते ! अदिन्नादाणं पञ्चक्खामि से गामे दिनकरः वा नगरे वा रण्णेवा, अप्पं वा वहं वा अणुं वा थुलं वा चित्तमंत्तं वा अचितमंतं वा नेव सयं अदिन्नं गिहिज्जा नेवमयं अदिन्नं गिहाविजा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावजीवाए तिविहं ॥८६॥ तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेभि करंतंपि अन्नं न समणुजाणामि तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तच्चे भंते महव्वए उवडिओमि सवाओ अदिन्नादाणाओ वेरमणं ॥३॥ अहावरे चउत्थे भंते ! महत्वए मेहुणाओ वेरमणं सव्वं भंते ! मेहुणं पच्चक्कामि, से दिव्वं वा माणुसं वा तिरिक्खजोणि वा नेव सयं मेहणं सेविजा, नेवन्नेहिं मेहणं सेवाविजा मेहणं सेवंतेवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहं तिविहेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि चउत्थे भंते महब्बए | उवडिओमि सव्वाओ मेहुणाओ वेरमण ॥ ४॥ अहावरे पंचमे भंते ! महब्वए परिग्गहाओ वेरमणं सव्वं भंते ! परिग्गहं पञ्चक्रकामि से अप्पं वा बहुं वा अणुं वा थुलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिण्हि जा नेवन्नेहिं परिग्गहं परि|| गिहाविजा, परिग्गहं परिग्गिण्हंतेवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए Jan Education Fer Private & Personal use only M ainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ BASIRAHASABHARA कारणं न करेमि न कारवेमि करतपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि पंचमे भंते ! महन्वए उवडिओमि सव्वाओ परिग्गहाओ वेरमणं ॥५॥ ___अहावरे छट्टे भंते ! वो राइभोअणाओ वेरमणं सव्वं भंते? राइभोअणं पचक्खामि से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राई भुंजेजा नेवन्नेहिं राई भुंजाविजा राइ भुजंते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि. ॥ छट्टे भंते ! वए उवहिओमि सव्वाओ राइभोअणाओ वेरमणं ॥६॥ प्रशस्त लग्नावसरे नमस्कापूर्वकं त्रिशः "इच्चेइयाई पंचमहव्वयाई राइभोअणवेरमणछट्ठाई अत्तहिअट्टआए उवसंपजित्ताणं विहरामि ॥१॥ शिष्यः इच्छामो अणुसहि नमो खमासमणाणं- क्षमा० इच्छ० भग० तुम्हे अम्ह पंचमहव्वयं राइभोयण वेरमण छटुं "आरोवेहं"-गुरुः "आरोवेमि" शिष्यः "इच्छं" क्षमा० संदिसह किं भणामि ? गुरुः & "वंदित्ता पवेह" शिष्यः इच्छं० क्षमा० इच्छ० भग० तुम्हे अम्ह पंचमहव्वयं राइभोयण वेरमण छ8 आरोवियं इच्छामो अणुसहि । गुमः आरोवियं २ खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभयेणं सम्मं | धारिजाहि अन्नेसिं पवेजाहि गुरुगुणगणेहिं बुडिजाहि, निस्थारपारगाहोह । शिष्यः "तहत्ति" । क्षमा० ४४ Jan Education Seal jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ आचारः दिनकरः | विभागः१ प्रव्रज्याविधिः ॥८७॥ तुम्हाणं पवेइ संदिसह साहणं पवेमि । गुरुः "पवेह"। शिष्यः "इच्छं-खमा० समवसरणं (नाणं) नमस्कारपूर्वकं त्रि प्रदक्षिणयति । संघो गुरुश्च नवदीक्षितोपरि वासं विधत्तः । शिष्यः क्षमा० तुम्हाणं पबेइयं साहणं पवेइअं संदिसह काउसग्गं करेमि गुरु: "करेह' । शिष्यः "इच्छं. क्षमा० इच्छ० भग तुम्हे अम्ह पंच० राइ० आरोवावणी स्थिरीकरावणी करेमि काउ० अन्नत्थ० लोगस्स० सागरवर० प्रगट लोगस्स। क्षमा० अविधि आशातनाक्षमा० इच्छा० संदि० भग० पवेयणा मुहपत्ति पडिलेहं ? । गुरुः “पडिलेहेह"। मुहपत्तिः। द्वादशावर्त वन्दनके ॥ इच्छा० संदि० भग० पवेय| पवेउं ? गुरुः “पवेह" । शिष्यः इच्छं क्षमा० इच्छाकारि० पंच० राइ० आरो० नंदि० वास० देव० नंदिसूत्र कढ़ा० काउ० पंच० स्थिरी० काउ० करावणी पाली "तप करश्यु" गुरु: "करज्यो" शिष्यःक्षमा० इच्छ० भग० पसाय करी पच्चक्खाणनी आश देशोजी। गुरु यथाशक्ति आचाम्लोपवासादिकं प्रत्याख्यानं दत्ते । वन्दनके । इच्छा० बेसणे संदिसाहु ? गुरुः संदिसह । शिष्यः इच्छं-क्षमा० इच्छा बेसणे ठाउं ? गुरु: "ठाएहं"। इच्छं० खमा० अविधिः। क्षमा० "इच्छ० भग० पसाउ करी मम दिग्बंध करावोजी" । गुरुः “करेमि” दिग्बन्धः । प्रव्रज्याविधिवत् । क्षमा० इच्छ. भग० मम मंतपयाणं करेह ॥ मन्त्रप्रदानमपि-प्रव्रज्यावत् ॥खमा० इच्छ० भग. सज्झाय करूं? गुरुः "करेह"-पूर्ववत् ॥ क्षमा० इच्छभग हितशिक्षा प्रसाद करशोजी। गुरुः चत्तारिपरमगाणीत्यादिकं सोपनयं शालिकण पश्चक ज्ञात विषयकमुपदेशमाचक्षते ॥ ततः शिष्यः क्षमा० ईर्यापथिकी प्रतिक्रम्यः ॥८७॥ Jan Education in Mainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ अचित्तरज ओहडावणत्थं काउ० एवं क्षद्रोपद्रव काउ० पूर्ववत् ॥क्षमा० अविधि- वन्दनकमित्यादि प्रत्रताज्या विधिवत् ॥ सप्त मण्डलीप्रवेशार्थ आचाम्लसप्त करणीयं । सप्तमाण्डल्यो यथा-सुत्ते १ अत्थे २ भोयण ३ काले ४ आवस्स अ५ सज्झाए ६ संथारए विअ ७ तहा सत्तेव मंडली हति ॥ अनेनैव क्रमेणायाम्लमा करणेन शिष्यस्य पूर्वसाधुभिः मण्डली प्रवेशनम् ॥ इति उपस्थापना कीर्तनो नाम विंशतितम उदयः॥ इति आचार दिनकरस्य प्रथमो भागः॥ RAHARASHTRA Jan Education inte For Private & Personal use only N ainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ आचारः दिनकरः विभागः१ प्रव्रज्याविधिः ॥८८॥ a anya 55RASARASWARACHAR ORMATION ४ ॥८८॥ Jain Educational bal R w.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ ૪૫ Jain Education Inter ॐ अर्ह नमः शासन सम्राट् प. पू. आ. श्री विजयनेमिसूरीश्वर सद्गुरुभ्यो नमः श्री वर्धमानसूर विरचितः । आचारदिनकरः । द्वितीयो विभागः ॥ ॥ अथ योगोद्वहनविधिः ॥ ( परंपरा सामानुचार्य सारिणी) मनोवाक्कायानां तपःसमाधौ योजनं योगः अथवा सिद्धान्तवाचनायामन्यविहितया तपसा योजनं योगः ते चागमोहन बहुविधाः तेषां निरूद्धपारणककालस्वाध्यायादिभिरुद्धहनं योगोद्वहनं । कीदृशः साधुaise योग्यो भवतीत्युच्यते कीदृशश्च गुरुः कीदृशाः सङ्घट्टसहायाश्च । कार्या निमित्तं कार्यमित्येष निर्देशक्रमः इति वचनात् । कार्यों योगवाही निमित्तं गुरुसहायक्षेत्रोपकरणकालभिक्षाग्रहादि कार्य योगोद्रहनं एतत्क्रमेण व्याख्यानमुच्यते । योगवाहिलक्षणं यथा-आर्या- "मौनी परीषहसहो मानरुषालोभकपटनिमुक्तः । बलवान् समदृष्टिश्च क्षितिपतिरङ्कारिमित्रादौ ॥ १ ॥ गुरुभक्तिकृन्महात्मा प्रसन्नवाङ्मनसकायसंयोगः । पट्वन्द्रियो दयालुः श्रुतशास्त्रानेकपरमार्थः || २ || लज्जासत्त्वसमेतो विरक्तधीर्जिततृषानिद्रः । अस्खलितब्रह्मधरः प्रायश्चित्तक्षता घगणः ॥ ३॥ वाह्याभ्यन्तररसलोभवर्जितो निर्जितान्तरङ्गरिपुः । त्यक्तान्यकृत्य ainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ आचारदिनकर : ॥ ८९ ॥ Jain Education भावो योदोहने मुनिर्योग्यः ||४|| अथ गुरुलक्षणं-आर्या- "शान्तो दयालुरशठः प्रियवाक् षट्त्रिंशता गुणैर्युक्तः । आर्जव मार्दवसदनं कृतयोगः समयवित् सम्यक् ॥ १॥ परमार्थज्ञः कुशलो जितनिद्रालस्य मोहमदमायः । सानन्दः शिष्यान् प्रति योगो हने गुरुः कार्यः ||२|| सहायलक्षणं यथा-आर्या - "जितनिद्रालस्यक्षुत्कृतयोगः स्नेहवान् गुणेषु रतः । उद्यमवान् सदयमतिर्जितविषयकषायपरमरिपुः || १|| बहागमविद् बहुसत्वसंयुतो बहुकलासु विमलमतिः । नीरुक् प्रसन्नचेता योगोद्वहने सहायः स्यात् ||२||" अत्र सहायाः - दण्डधर सङ्घहकवारिभिक्षानेतृ सर्वस्मृतिकारकधर्मोपदेशशब्दरूपाः) । क्षेत्रलक्षणं यथा - आर्या - "बहुसलिलमृदुलभिक्षं स्वचक्रपरचक्रभयविनिर्मुक्तम् । बहुयतिसाध्वीश्राद्धं बहुशास्त्रविशारदाकीर्णम् ॥ १ ॥ नीरोगजलान्नयुतं चर्मास्थिकचादिसङ्करविमुक्तं । अहिजंबुकवृषदंशकवृषपल्लीसरवनिर्मुक्तम् ॥ २ ॥ प्रायः पवित्ररथ्यं रुग्मारीप्रभृतिवजितं नित्यम् । अल्पकषायपुरजनं योगोद्रहने शुभं क्षेत्रम् ॥ ३ ॥" वसतिलक्षणं यथा - "चर्मास्थिदन्तनखharमूत्रापवित्रतारहितम् । अध उपरि च निश्छिद्धं निरवकरं दृष्टमृष्टं च ॥ १ ॥ सूक्ष्म ङ्गिवृन्दसंवासयोग्यभूस्फोटवर्जितं परितः । रम्यमपरार्थरचितं योगोदहने शुभं सदनम् ॥ २ ॥” मूत्रपुरीषोत् सर्गस्थण्डिललक्षणं यथा - " निर्जनमजन्तुजातं जलहरित तृणाहिबिलरहितम् । वीजादिक्ष्ममुक्तं स्थण्डिलमत्र प्रशस्य स्यात् ॥ १ ॥" योगोद्वहने उपकरणानि यथा - "त्काल वुमयं पात्रं सुविलिप्तमञ्जसा पूतम् । तद्वेष्टमब न्धनमपि नवीनमतिनिर्मलं बहुलम् ॥ १ ॥ नव्या च पात्ररज्जुः संस्तारकमुत्तमं सवस्त्रं च । लघ्वी मार्जनि विभागः २ योगोद्वहनविधिः. ॥ ८९ ॥ Page #202 -------------------------------------------------------------------------- ________________ कापि च समण्डला कालदण्डी च ॥२॥ आचारशास्त्रपुस्तकमय नन्द्यावाससमवसरणादि । प्रासुकजलसामग्री वस्त्रमपि विषट्पदीकं च ॥३॥ निर्दन्ततृप्तिकरणं निप्रथमप्रहरजलपरित्यागः । इत्यादि चोपकरणं योगोढहने प्रगुणमिष्टम् ॥ ४॥" योगोदहन कालो यथा-"सुभिक्षं साधुसामग्री सर्वोत्पाताद्यभाषता। कालिकेपूत्कालिकेषु योगेषु समयो ह्ययम् ।।१॥ आर्द्रादिस्वात्यन्ते नक्षत्रगणे विवस्वता युक्ते । कालिकयोगानामयनुपयोगी काल उद्दिष्टः । २॥ आादिस्वात्यन्ते नक्षत्रगणे विवस्वता मुक्ते । स्तनिते विद्युति वृष्टौ कालग्रहणं न कर्त्तव्यम् ॥३॥” अथ योगोबहने चर्या यथा-"रजन्याः प्रथमे याने चरमे च सदा यतेः। जागरो योगवाही तु जागयेव क्षणे क्षणे ॥१॥ हास्यकन्दर्पविकथाशोकरत्यरतीस्त्यजेत् । पञ्चविंशतिकोदण्डमानभूमेः परं मुनिः ॥२॥ नैकाकी याति सततं योगवाही विशेषतः । धनुःशते लडिन्ते तु साधोराचाम्लमादिशेत् ॥३॥ सीवनं लेपकरणं रचनामुपधेरपि । वर्जयेत्सर्वयोगेष्वप्यागाढेषु विशेषतः॥४॥ | ताम्रसीसकांस्यलोहनपुरोमनखादिकम् । चर्मादि न स्पृशेत् स्पृष्टौ कायोत्सर्गो विधीयते ॥५॥ अस्पृष्टावप्येकवेलं दन्तायुत्सर्गसंज्ञया । कायोत्सर्गे नमस्कारं तत्रैकं च स्मरेन्मुनिः ॥६॥ योगोद्वहनमध्ये तु केशरोननखादिकम् । नोत्सृजेत्प्रातरुत्सर्गे विधातव्योऽप्ययं विधिः ॥७॥ मुखवस्त्रं प्रतिलिख्य द्वादशावतवन्दनम् । दत्वा चैव तत्सर्गः कायोत्सर्गश्च पूर्ववत् ॥८॥ योगवाही पाणहार प्रत्याख्यान दिने दिने । रात्रिप्रतिक्रमणान्ते कुर्यात् प्रातर्यथोचितम् ॥९॥ अपूर्वपठनं चैव कुर्यात्पूर्व न विस्मरेत् । उपधि पात्रब Jain Educati o nal T Page #203 -------------------------------------------------------------------------- ________________ आचार: IF न्धादि द्विवेलं प्रतिलेखयेत् ॥ १० ॥ मितं वदेत् सूक्ष्मशब्दं कामक्रोधादि वर्जयेत् । महानतानि पञ्चैव 18 विभागः २ दिनकर: धारयेद्गाढयुक्तितः॥११॥ सङ्घटकप्रतिच्छेदं न कुर्यात्कालकेष्वपि । शुद्धमन्नं च पानं च गृह्णीयात्पात्रवाससी योगोद्रह नविधिः ॥ १२॥ उच्छिष्टान्नपरित्यागं न कुर्याद्वमनादिकम् । मितःसंस्तारवस्त्रादेरासनादेः परिग्रहः॥ १३ ॥ स्वाध्या॥९ ॥ यकालग्रहणे विद्ध्यातियत्नतः । अस्वाध्याये न कर्त्तव्यं पाठकालादिकं क्वचित् ॥ १४ ॥ अकाले च मलो- | त्सर्ग न कुर्वीत निशादिके । आनीतमकृतयोगैर्न ग्राह्यमशनं जलम् ॥ १५॥ तैः समं नैव सङ्घटौ न शय्यासनसंश्रयः। प्रतिलिखितं तैर्वसनशय्यादि न विधापयेत् ॥१६॥ नाङ्गे चिकित्सितं कुर्यात् तदन्येषु न कारयेत् । न च वृष्टौ महावाते निर्गच्छेद्भिक्षणादिषु ॥१७॥ इयं तु चर्या सर्वेषु योगेषु परिकीर्तिता। ब्रमो भगवतीयोगचर्यामथ यथाविधि ॥ १८॥ बल्यर्थ विहिताहारं गर्हिताहारमेव च । तथा मृतक्रियाहारं वर्जयेदतियत्नतः ॥ १९॥ देवादिपात्रसंस्पृष्टं संस्पृष्टं तत्परं परम् । तथा विकृतिसंस्पृष्टं न कल्पं योगवाहिनाम् ॥२०॥ कुर्यादकृतयोगैश्च न मलोत्सर्जनादिकम् । भिक्षाभ्रमे च संस्पर्शस्तेषामेव न युज्यते ॥२१॥ उपधे रचनाकर्म गुर्वादेशं विना नहि । पक्वान्नजितामन्यां विकृति च करे वहन् ॥ २२॥ ददाति भिक्षां चेन्नैव गृह्णीयागणियोगकृत् । आर्द्राङ्गश्वानमार्जारमांसाशनविहङ्गमान् ॥२३॥ वत्सं स्पृष्ट्वा ददद्भिक्षां वर्जयेदपरं तदा । आर्द्रचर्मादिहस्त्यश्वग्वरविदस्पर्शमात्रतः॥ २४ ॥ तत्स्पर्शे तत्करे भिक्षां वर्जयेदतियत्नतः । क्षीर- ॥९ ॥ तैलघृताभ्यक्ता न स्पृशेत्षण्ढपुंवशाः ॥२५॥ तद्दिने नवनीताक्तकजलाडिनलोचना । भिक्षां ददाति न Jain Education a l jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ ग्राह्या सैवान्यस्मिन् दिने शुभा ॥२६॥ नवनीतेन जीर्णेन तद्दिने कृतमन्जनं । या विभत्ति न तत्पाणे यात्पानभोजने ॥ २७ ॥ बालवत्सा निजं बालं विमुच्यते स्तनपायिनम् । भिक्षां ददाति सानीं योग्या चास्तनपायिनम् ॥२८॥ एवं च गोमनुष्यादेः सा चेदोजनदायिकः । गृहीयात्तत्करे नानं तदभावे च कल्पते ॥२९॥ शिलाकाष्टकपाटादि यत्स्पृष्टं स्याद्कल्पितैः । न स्प्रष्टव्यं तच्च तैस्तु विहीनं स्पर्शमर्हति ॥३०॥ शुष्कास्थिचर्मदशनस्पर्शो यदि कदाचन । जायते तत्र कुर्वीत कायोत्सर्ग च पूर्ववत् ॥३१॥ सन्निधिश्वानमार्जाराधाकर्मवृषमानुषैः । महिषाश्वताम्रचूडकरिभिश्चैव घट्टितैः ॥३२॥ व्रतोपघातो जायेत तथान्यकरणादपि । पात्रोपकरणादौ च कणमात्रस्थितेरपि ॥३३॥ नाण प्रासुकेनापि पाणिना वस्तुनो ग्रहः । जलेन युज्यते चाधाकर्म स्पृष्ट्वा ततः परम् ॥३४॥ व्याख्यानपाठस्तुत्यादि कर्त्तव्यं गुर्वनुज्ञया । अनुप्रेक्षापरिवृत्तिः करणीया यथोचिता ॥ ३५॥ उपर्युपरि भाण्डेभ्यश्चतुः पञ्चभ्य एव च । ग्राह्य चोपरिभाण्डस्थं वस्तु नाधःस्थमेव च ॥३६॥ परात्परस्थेभ्य एव तिर्यग भाण्डेभ्य उत्तमः । गृह्णीयाद द्वित्रिभाण्डेभ्यो न परेभ्यः कदाचन ॥३७॥ पायसं शर्कराखण्डं दुग्धं काक्षिकमेव च । तिलचूर्णं तिलपिण्डं पिण्याकं वासरे परे ॥ ३८॥ आत्मार्थ गृहिभिः क्षिप्तं वर्जयेत्(तद)घृतादिना । तत्कल्पतेऽन्यदिवसे नालिकेरघृतादिकम् ॥३०॥ नालिकेरस्य खण्डं च द्राक्षा सर्व च पानकम् । शुण्ठी कृष्णामरिचादि तद्दिने कल्पते यतेः ॥४०॥ दधिकलुप्तं करंवादि शिखरिण्यादि तद्दिने । न कल्पते चान्यदिने कल्पते तन्महात्मनाम् ॥४१॥ तकराई घृतराद्धं कल्पते व्यञ्जनं . मा. दि.१६ श Page #205 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः २ योगोद्वहनविधिः. ॥९१॥ सदा । निर्भञ्जनं चान्यं घृपाक्षेपे सर्वत्र कल्पते ॥४२॥ तत्पक्वं चैव पक्वान्नं नीरस तच्च कल्पते । न भुत्रोत योगवाही द्वात्रिंशत्कवलाधिकम् ॥४३॥ अह्नः प्रथमयामान्तश्चर्यायाः प्रतिपादनम् । सङ्घमुक्तमानं च प्रति| पद्येत योगभाक् ॥४४॥ द्वितीये यामे भिक्षा च कल्पते योगवाहिनाम् । निर्भजनैऋतैस्तैलैर्देहगात्रादिगुण्ठनम् ॥ ४५ ॥ वाचनाचार्यसंस्पृष्टं वासो द्वित्रिचतुर्दिनम् । अधिकं चापि सर्वार्ह कल्पते स्वसमाधिना ॥ ४६॥ परीषहादिसहनं कर्तव्यं निशि वासरे । उद्देशाद्यपि जायेत संयतिभिः समं यदि ॥४७॥ कार्य तदा लोचपट्टग्रहणं चान्यथा तथा । तिनीनां सवस्त्राणां कल्पते कर्मयौगिकम् ॥४८॥ एवमादि च यत्प्रोक्तं हेयोपादेयमञ्जसा । सिद्धान्ते तद्विधेयं स्यात्तथैव गुरुवाक्यतः॥४९॥ आगमं च गुरोर्वाक्यं विना यद्यविधीयते । तन्महादोषहेतुः स्यादिहामुत्र च दुःखदम् ॥५०॥ अन्यच भक्तापानादिग्रहणे चोक्तमानके । कायोत्सर्गादिकरणे विधिश्चिन्त्यः क्षणे क्षणे ॥ ५१ ॥ अनेन विधिना भक्तपानादि प्रतिगृह्यते । भुञ्जते साधबो ग्रासं दोषलेशापहारिणः ॥५२॥” इति गणियोगचर्या-अथ कदाचिदुक्तर्याया भङ्गो भवति तदा तत्प्रायश्चित्तविधिरुच्यते-“सङ्घरहितं भुक्ते तल्लिप्तमथवा परम् । आधार्मिकमश्नाति सन्निधिं भुक्त एव च ॥१॥ अकाल उस्मजेदगूथं स्थानं न प्रतिलेखयेत् । अतिक्राम्यति वा स्थानमप्रमाणं करोति वा ॥२॥ कषायानपि ॥९१॥ lan Education in lainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ HRSHAHR पुष्णाति व्रतानि न करोति च । अभ्याख्यानं च पैशुन्यं परिवादं करोति वा ॥३॥ पुस्तकाशातनां चैव कर्यादभूपातनादिभिः । धर्मध्वज चोलपट्ट हस्तान्मुञ्चति वा कटे ॥४॥ ऊो नावश्यक कर्यात कर्याद्वैरात्रिकं न वा। प्रमार्जयेन्नोपधिं वा तथा भोजनभूमिकाम् ।। ५॥ उद्देशावश्यकक्षोणी न वा माष्टि प्रमादतः । इत्येतेष्वालोचनायामुपवासं समाचरेत् ॥ ६॥ अप्रमाद्यं कपाटादि य उदघाटयते यतिः। तस्य वासरपूवार्द्धि प्रत्याख्यानं समाचरेत् ॥७॥ कालेनावश्यकं कुर्यान्न गोचरचरीमपि । न वा नैषेधिकीं चापि तस्य निर्विकृतिः स्मृतं ॥ ८॥ षट्पदी पीडनादेव कुर्यादेकाशनं यतिः। भङ्गे योगविधानस्य प्रायश्चित्तमिदं स्मृतम् ॥ ९॥ इति योगभङ्गप्रायश्चित्तविधिः । अथ कालिकेषु योगेषु सङ्घोक्तमाने भवतस्तविधिरुच्यते । तत्र प्रथमं चरसङ्घट्टमुच्यते श्लोकः । “व्यायामार्थ च भिक्षार्थ गन्तव्यं द्वितीयेन तु । बजेनाकृतयोगेन न स्पृशेत्कश्वनापरम् ॥१॥न वा पञ्चेन्द्रियं जीवं मध्ये कुर्यान्मुनिद्वयं । वल्लीद्रुमनिकायादि नान्तः कुर्यात्स्पृशेच्च न ॥२॥ वसतेरेव निर्गच्छेत् कृत्वा सङ्घयोजनम् । आगत्य चैर्यापथिकी प्रतिक्रम्य विघयेत् ॥ ३॥" गमने-भगवन, संघ संदिसावेमि संघर्ट करेमि संघसंदिसा वणस्थं करेमि काउस्सग्गं, अन्नत्थऊ. यावदप्पाणं वोसिरामि। कायोत्सर्ग नमस्कारं विचिन्त्य नमस्कारं पठेत् । आगमने ईपिथिकी प्रतिक्रम्य संघ पडिकमामि संघहस्स पडिक्कमणत्थं करेमि काउस्सग्गं अन्नत्थ• जाव अप्पाणं वोसिरामि । नमस्कारं विचित्य नमस्कारं पठेत । Jain Education in For Private & Personal use only jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥૨॥ Jain Education નેાતરા દેવાની (કાલ મડલ પડિલેહણ) વિધિ પ્રથમ પશ્ચિમ દિશા તરફ સ્થાપનાચાર્ય (સ્થાપના પાટલીની જમણી બાજુએ પધરાવી ખુલ્લા કરવા ) પછી દાંડીધર, પાલી ઉપર મુહુત્તિ, તેની ઉપર બે દાંડી વચમાં તગડી સહિત ડાબા હાથમાં લઈ કાલમડલ ભૂમિમાં સ્થાપના પાટલીની જમણી બાજુએ ઉભા રહે, કાલમાહી કાલગ્રહણનું દુડાસણ લઈ સ્થાપના પાટલીની પાસેથી કાળે લેતેા લેતા કાલમડલ ભૂમિના છેડે સ્થાપના પાટલીની સન્મુખ ઉભા રહી, “ નાસિકા ચિતામણી સાવધાન, ઉપયોગ રાખો ” એ પ્રમાણે ઉંચે સ્વરે એલી ત્યાંથી પાછા કાજો લેતે લેતા દાંડીધર પાસે સ્થાપના પાટલીની ડાબી માજુએ પશ્ચિમ દિશા સન્મુખ આવી દંડાસણ મુકે, તે વખતે દાંડીધર એધાથી જમીન પુજી બેસીને પાટલી છુટી કરે. પછી બન્ને ( કાલકાહી અને દાંડીધર ) જ, સાથે સ્થાનાચા સન્મુખ ખમાસમણ દઈ કરવાવહીયના આદેશ ( ઇચ્છાકારેણ સંદિસહ ભગવત્ કિયા વિહુય પડિમામિ ”, માર્ગે ખમાસમણ અને આદેશ બન્ને જણા બેલે વિડેલ આદેશ આપે- પડિકમેહુ ' એ પ્રમાણે પછી દાંડીધર “ ઈચ્છો !' કહી દરિયાહય તસ્સ ઉત્તરી અન્નત્ય ના પાડ એલે, કાલગ્રાહી સાંભળે, બન્ને જણા એક લેાગસના કાઉસ્સગ્ગ કરી “નમો અરિહંતાણં' કહી પારે, દાંડીધર પ્રગટ લેગસ કહે...પછી દાંડીધર એકલા ખમાસમણ દઈ “ ઈચ્છા દેહું ભગવન વસંહ પર્વે ? વડી કહે “ પવૅતુ ” દાંડીધર “ કચ્છ... ” કરી ખમાસખમણ દઇ “ ભગવન્ સુદ્ધા વસહી ” વિલ કહે “ તત્તિ ” પછી મને જણા ખમાસમણ દઈ (દાંડીધર બેાલે, કાલમાહી સાંભળે ) “ ઈચ્છા સ૰ ભ૰ પચ્ચક્ખાણ કયું છેજી ” પછી ખમા દર્દ “ ઈચ્છા૦ સ॰ ભ૰ સ્થ`ડિલ પડિલેહશું.” વડિલ કહે “ પડિલેહેહુ” દાંડીધર મનમાં ઈચ્છ... ” કહી બેસી પાટલી ગાઢવી, જમણા હાથમાં આધા, મુહપત્તિ રાખી, ડાબા હાથમાં ( દાંડી કે તગડી પડી ન જાય એવી ચુક્તિ અને ઉપયોગથી ) પાટલી લઈ ઉભો થાય જે વખતે દાંડીધર પાટલી ગાવે તે વખતે કાલગ્રાહી જમણે હાથે विभागः २ कालग्रहવિધિ: ॥ ૧૨ ॥ v.jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ - - મુહપત્તિ સહિત ઘા વડે ત્રણ વાર કંડારણને પુજી એ કાંખમાં નાખી મુહપત્તિ સહિત જમણે હાથે દંડારણ લે...પછી દાંડીધરની (પાટલી ગોઠવી ઉભા થયા પછી) પાટલીની જમીન દંડાસણથી એક વાર પુંછ આપે, દાંડીધર પણ તે જમીન એઘાથી પુંછ એ કાંખમાં નાંખી મુહપત્તિ જમણા હાથમાં રાખી પાછો ખસી ત્યાં ઉભે રહે... કાલમાહી, ૪પ માંડટ્ટા કરે પછી દંડાસણ પિતાની જમણી બાજુએ મુકે (બે કાલમહુણ હોય તો ૯૦ માંડલ કરે ) દંડાસણ મુકતે વખતે, દાંડીધર, “દિશાવલોક હેાય છે? : એ પ્રમાણે પૂછે, કાલગ્રાહી “હેય છે કહે દાંડીધર બેસી આઘાથી જમીન પુંજી પાટલી મુકી, મુહપત્તિ વડે ડાબે હાથ અને તગડી અને સાથે ત્રણ વાર પાસેથી તગડી પાટલી ઉપર મુકી ( પાટલી ગતી હોય તો ત્યાં જ તગડી મુકે) એક નવકારે બેઠા તથા એક નવકારે ઉભા બને જણ સાથે પાટલી થાપે. ખમા દઈ “ ઈછા સંદિસહ સહિ પવે ? વડિલ કહે “પહુ” દાંડીધર “ ઇછ '' કહી ખમ દઈ “સુદ્ધા વસહિ ? કહે, વડિલ “ તહત્તિ ” કહે, પછી દાંડીધર અને કાલાહી બને) ખમા દઈ (બને એ બોલવું) અવિધિ આરતના મિચ્છામિ દુક્કડ' કહી એક નવકારે પાટલી ઉઠાવે, પછી ખમા દઈ ઈચછા ર૦ ભo # સ્થડિલ પડિલેહુ વડિલ કહે “પડિલેહ બને જણ “ઇ ” કહી સ્થડિલ પડિલેહે “ઇતિ” કાલગ્રહણ વિધિ સુદ્ધા વસહિ” કહીએ ત્યાં સુધી તરાની વિધિ પ્રમાણે જાણવું. ( જુઓ પા. ૯ર) માત્ર પચ્ચખાણ કર્યું છેજી તથા સ્વાહિલ પડિલેહશુ?” એ બે આદેશે (જુઓ ૫, ૯) માગવા નહિ સુદ્ધા વસહિ કહ્યા પછી દાંડીધર ખમાસમણ દેતાં નિસાહિઆને કહેતાં જમણે હાથે મુહપત્તિથી ડાબો હાથ અને દાંડી અને સાથે ત્રણ વાર પલેવી “મસ્થણ વંદામિ કહેતાં ડાબા હાથમાં લઈ ઉભાં થઈ “ઇકાકારેણ સંસિહ પાભાઈ કાલ થાપું ??? કાલગ્રાહી 8ા કહે “ થાપા દાંડીધર “ ઇરઈ કડી ઉભડક પગે બેસી દાંડી ડાબા હાથમાં અણવાલી મુઠીએ અંગુઠા અને તજની - - - Jain Education a l w.jainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ आचारदिनकरः ઝ - - - આંગલી વચ્ચે રાખી તેજ હાથે એક નવકારે પાટલી સ્થાપે પછી એ ઘા મુહપતિ સહિત જમણા હાથે ડાબા હાથમાં विभागः२ રહેલી દાંડી એક નવકારે સ્થાપી ઉભે થાય (દાંડી સ્થાપતી વખતે મુઠી વાળવી) પછી બંને જણ સાથે એક નવકારે कालग्रहપાટલી અને દાંડી થાપે બને જણ ખમા દઈ “ઇચ્છા સં૦ પાભાઈ કાપડિય? “ઇચછ કરી “મથએણુ વંદામિ णविधिः કહેતાં આવસહી ઇ ઈ કહી કાલમંડલની જમીન સન્મુખ સમશ્રેણીએ ઉભા રહી સમકાલે “ આજ આસજજ આસજજ નિસાહિ? એમ ત્રણવાર કહેતાં કાલમંડલની જગાએ જઈ બને જણ “નમે ખમાસમણા'' કહે પછી દાંડીધર “મ0એણે વંદામિ ” કહી “આવસહી ઇછે “ આસજજ આસજજ આસજજ નિશીહિ' ત્રણવાર કહેતા પાટલી તરફ જાય ત્યાં જઈને “નમે ખમાસમણા!' કહી ખભા દઈ ઇચ્છા સંદેo પાભાઈઅ કાલવાર લઈ? (s યોગવાહી સાધુઓ કહે “ વાર વઈ?) ઈo “આસજ્જ આસજજ આસજજ નિસીહિ ? ત્રણ વાર કહેતાં કાલ મંડલની જગ્યાએ જઈ “નમે ખમાસમણું' કહી દાંડી કાલગ્રાહી સન્મુખ રાખે, કાલગ્રાહી “મથએણુ વંદામ” કહી “આવસ્યહી ઈરછ સજજ આસજજ આસજ નિશીહિ” ત્રણવાર કહેતાં પાટલી પાસે જાય “નમે ખમાસમણું ?' કહી ખમા દઈ ઇચછા સંo ઈરિયાવહિયં પડિક મામિ “ઇત્યાદિ એક નવકારને કાઉસગ્ન કરે પ્રગટ નવકાર કહી ખમાo “ઈછા સંo મુહપત્તિ પડિલેહુ છું કહી મુહપત્તિ પડિલેહી વાંદણ બે દઈ ઈ ખમા ઈચ્છા સંo પાભાઈઅ કાલ સંદિસાહ ? કારેણુ-સંપાભાઈઅ કાલ લેઉ ? ઇ માથણ વંદામિ કહી આવસ્યહી ઇચ્છ–“ આસજજ આસજજ આસજ નિશીહિં ત્રણવાર કહેતાં દાંડીધર મુખ જાય, દાંડીધર કાલગ્રાહી સન્મુખ દાંડીધરે કાલગ્રાફી “નમો ખમાસમણાણુંમ ણ વંદામિ કહી ઈરિયાવહિયં પડિકમામિ ઇ - ઇત્યાદિ એક નવી મરને કાઉસ્સગ પારી પ્રગટ નકાર કહે. પછી બન્ને જણા એવા વડે જમીન પુંજી બેસી જાય. કાલગ્રાહી નીચે હળ ની Ili ૬૩ | પ્રમાણે પાટલી કરે-મુહપત્તિ પડિલેહી, મુહપત્તિ વડે ડાબે હાથે ત્રણ વાર પડિલેહી, ભુતલ ત્રણવાર પડિલેહી ત્યાં મેરૂ - - Jan Education anal XWww.jainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ આકારે સ્થાપન કર, જમણું કેડ, મુહપત્તિથી ત્રણ વાર પડિલેહી, ત્યાં મુહપત્તિ બેસે. પછી આઘાએ અંતરાલુ ત્રણવાર, મેરૂ (અંગુકે) ત્રણવાર અને સાથળ ત્રણ વાર લેવી છે ત્યાં મુકી જમણે હાથ ઘા ઉપર ત્રણવાર સવળે અવળે કરી ડાબા હાથની સાથે જોડે. પછી નાકે પછી જમણે કાને પછી ડાબે કાને. એમ ત્રણવાર સ્પર્શ કરી જમીન સાથે ત્રણવાર બને હાથ ઘસે એવી રીતે ત્રણવાર કરી ઓધે કરી ત્રણવાર મેરૂ પછી ત્રણવાર અનરાલુ ( હીંચણ તથા જમીન સાથે) પહેલેહી ડાળે ઢીંચણ નીચે સ્થાપન કરે, ઓઘ થી ડાબે હાથ ત્રણવાર પડીલે દાંડીધરના હાથમાં દાંડી ત્રણવાર લેવી આઘાની દશિઓ અંદરથી ડાબા હાથે લઈ નવવાર ઘાથી પલેવી ત્રણ વાર કેડ પલેવી તેમાં ભરાવે પછી મુહપત્તિ લેવી વિગેરે પહેલાની માફક પછી એવા વડે અનરાજી, મેરૂ મે ત્રણ વાર કેડ પલેવી ત્યાં મુકે પછી પૂર્વની પિડે સંપૂણ પાટલીની માફક સમજવું, પછી દાંડી, મુહપત્તિ અને સાથે કરી દાંડીધરને હાથ ઘાવડે ત્રણવાર લેવી એઘાની અંદરથી દાંડી દાંડીધરને હાથમાં આપે, પછી આઘા વડે પાછળ પંજ બે પગે રહી, ડી એક નવકારે સ્થાપે મુહુત્તિ સહિત ઘાવડે ડાબે હાથ ત્રણવાર લેવી જમીન ત્રણવાર પલેવી, જમીન ઉપર મુકે પછી અનરાળુ, મેરૂ પલેવી કેડ પુંજી છે ત્યાં મુકે. મુહપત્તિ સહિત જમણે હાથ ઘા ઉપર ત્રણવાર સવળે અવળે કરી મુહુપત્તિએ ત્રણવાર મેરૂ પ્રદક્ષિણા કરી, બેઉ હાથ ઉંધા જમીન ઉપર મુકે. મુહપત્તિ અને અંગુઠા અને બને તર્જની વચ્ચે રાખે, પછી નવવાર બે હાથ ઘસે, પછી આઘાને દોરે, દશિ, મુપત્તિને છે, કરોફાને છે અને લપટ્ટાને છે એ પચવાના ભેગા કરી કાલગ્રાહી ઉભે થતાં નિહિ નમ ખમારામાણ કહેતાં અને દાંડીધર ૯ થતા “ઇકારી સાહેબે ઉવઉત્તા હાહ, પાભાઈ કાલવાર વહુઈ ? (શેષ ગવાહી સાધુઓ બેલે “વાર વઈ) એમ કહેતાં કાળગ્રાહી પૂર્વ દિશા સન્મુખ દાંડીધર પશ્ચિમ દિશા સન્મુખ ઉભા રહે, કાલમાહી:પાભાઇએ કોલ લેવાવણી કરેમિ કાઉસ્સગ્ગ અનW, અંક નવકારને કાઉસ્સગ કરે. દાંડીધર, મુહપત્તિથી કાલમાહીના અને આ . થવી જ લેવી કે અને મુહપત્તિ Jain Education in al w w .jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ आचारः दिनकरः || ° ૪ || Jain Education In અન્ને હાથ એકેક વાર પુજે કાલગ્રાહી હાથ ઉચા લઇ (કાઉસ્સગ્ગ પાર્યાં વગર) સાગરવરંગ'ભીરા સુધી લાગ્ગસ્સ અને ધર્મો મંગલની ૧૭ ગાથા કહે, છેલ્લી ગાથા વચ્ચે દાંડીધર કાલગ્રાહીના પગ પુજી કાલમાહીને દક્ષિણ દિશા સન્મુખ ઉભા રહેવાની જગ્યા પુજી આપે. કાલગ્રાહી (ગાથાનું' છેલ્લુ પદ) “નિગન્ધાણં મહેસિણ” આ પ્રમાણે ચાર દિશાએ કરે. કરી એક નવકારના કાઉસ્સગ્ગ કરી પાર્યાં વગર હાથ ઉંચા લઇ પ્રગટ નવકાર કહે. પછી બેઉ જણ “મર્ત્યએણ દામિ કહીઃ આસજ્જ સજ્જ આસજ્જ નિસીહિ” ત્રણવાર કહેતાં પાલી સન્મુખ જાય ત્યાં બન્ને જણા “નમા ખમાસમણા...” કહી ઉભા રહે. પછી કાલગ્રાહી ખમા દઇ ઇચ્છા ઇરિયાવહિયં ઇચ્છ કરી એક નવકારના કાઉસ્સગ્ગ કરી પાર્યા વગર પ્રગટ નવકાર કહી ખમા દઇ ઇચ્છા સક્રેિ મુહુપત્તિ પડિલેહુ ! ઇચ્છ કહી મુહપત્તિ પડિલેહી વાંઢા ૬ દઇ ઇચ્છા સ ંદિપાભાઇય કાલ પર્વેઉ ઇચ્છ૰ ખમાઇકારિ સાવા પાભાઇએ કાલ સુઝે ? દાંડીધર તથા રોષ યોગવાહી સાધુ-સુજે-ભગવન મુ’-પાભાઇએ કાલે જાવ સુદ્ધ, પછી મને જણા (બેલવાનુ કાલચાહીને જ) ખમા ઇ ઇચ્છા સંદિ૰ ભગવન્ સજ્ઝાય કરૂ ? ઇચ્છ' નવકાર, ધમ્મા મગલની પ-ગાથા કહે, પછી દાંડીધર ખમા દઇ ઇચ્છકારી સાહવા ટ્વિટ્સ' સુય કિ`ચ ? ( કાલગ્રાહી તથા રોષ સાધુ- ન કિ`ચિ કહી મુહુપત્તિથી ત્રણ વાર પાટલી પડિલેહી દાંડી પાટલી પડિલેહી દાંડી પાટલી ઉપર મુકે, પછી બન્ને જણા ખાલી ખમા દઇ ‘વિધ આશાતના મિચ્છામિ દુક્કડ” દઇ એક નવકાર પાલી ઉડાવે, “ વિરતિય કાલમાં ” નામાઇ કાલને ઠેકાણે વિરતિય કાલ બેલવુ, જાવ સુધ્ધ ને ઠેકાણે એટલુ ‘સુદ્ધ” એલવુ ૩. કાલ પલેવવાના વિધિ સ્થાપનાચાય સન્મુખ પશ્ચિમ કરે. પછી ખમા દઈ ઈચ્છા 'દિ દિશામાં પાટલી ખુલ્લી કરી ખમાદુઈ કયિાહિત્ય'ના આદેશ માગી ઇરિયાવહિય ભગવત્ ‘વસઈ ' પર્વે’’ ગુરૂ કહે પવેહ ' ખમા થઇ ઇચ્છા સદિત ભગવન विभागः २ कालग्रहविधिः ॥ ૧૪ || jainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ સુદ્ધા વસહિ” ગુરૂ કહે તહત્તિ” એમ કહી પાટલી કરે. બેઠા અને ઉભા એકેક નવકારે થાપ ખમા દઈ ઇચ્છા સંદિo વહિ પ૭ ? ગુરૂ “પહુ ઈ ઈચ્છo સુદ્ધા વસહિ. “ગુરૂ તહત્તિ પછી ઉભડક પગે બેસી મનમાં નવકાર ગણું જમણા હાથે મુહપત્તિથી ત્રણ વાર દાંડી પલેવી ડાબા હાથમાં દાંડી લઈ નવ વાર લેવી પાટલીના ડાબા પડખાની જમીન ત્રણ વાર લેવી દાંડી ત્યાં મુકે. ( દાંડી મુકતાં-કાલથા-એમ મનમાં બેલે) પછી એક નવકારે દાંડી સ્થાપિ ખમા દઈ ઇરછા સંદિo પાભાઈ કાલ પક' ? “ ગુરૂ-પહ” ઈ ખમા દઈ ઈચ્છકારી સાહે પાભાઈ કાલ સુજે ? (યોગવાહી કહે-સુજે) ગુરૂ કહે- તહત્તિ ? ભગવન મુપાભાઈ કાલ જાવ સુદ્ધ, ખમા દઈ અવિધિ આશાતના મિત્રછામિ દુક્કડ, કહી એક નવકારે પાટલી ઉઠાવવી, બે કાલગ્રહણ સાથે હોય તો પહેલા પાભાઇએ કાલના આદેશ માગી વિરનિય કાલના આદેશ માગવા, વિરતિય કાલના આદેશમાં જાવ પદ ન કહેવું, “ ઇતિ ?' ૪. સજઝાય પડાવવાને વિધિ પશ્ચિમ દિશા તરફ સ્થાપનાજી ઉઘાડા પધરાવી પાટલી, દાંડી, તગડી, મુહપત્તિ છુટા કરી ઈરિયાવ કરી બેસીને જમણે હાથે ર લઈ ડાબો હાથ તથા પાટલી ત્રણ વાર પડિલેહી, હાથમાં લઈ દુટિ પડિલેહણા કરી બારવાર ઉપર અને બારવાર નીચે એઘાથી પડિલેહણ કરવી, પછી ત્રણ વાર જમીન પડિલેહી પાટલી, શબ્દ ન થાય તેવી રીતે સાચવીને મુવી. પાટલી હગતી હોય તે ઠેકાણે ત્રણ વાર ઘાથી પલેવી હાથમાં લઈ પચીસ બોલથી પલેવી પાટલી ત્રણ વાર પલેવી પાટલી ઉપર મુકવી. ડાબા હાથ તરફની દાંડી તથા હાથ ત્રણવાર લેવી પાટલી ઉપરની મુહપત્તિ ત્રણવાર પલેવી દાંડી પાટલી ઉપર મુકવી. પછી જમણા હાથ તરફની દાંડી તથા હાથ ત્રણવાર લેવી દાંડી ૪૮ Jan Educatio n al Page #213 -------------------------------------------------------------------------- ________________ માવાदिनकरः विभागः२ सज्झाय पठववानो विधिः હાથમાં લઈ નવવાર લેવી પાટલી પાસેની જમણી તરફની જમીન ત્રણવાર પડિલેહી દાંડી ત્યાં મુકવી. પછી જમણા | હાથ તરફની દાંડી તથા હાથે ત્રણવાર લેવી દાંડી હાથમાં લઈ નવવાદ પલેવી પાટલી પાસેની જમણી તરફની જમીન ત્રણવાર પડિલેહી દડી ત્યાં મુકવી. પછી જમણા હાથે એ લઈ એક નવકારે પાટલી અને એક નવકારે દાંડી, બેઠા બેઠા સ્થાપિ તથા એક નવકારે ઉભા સાથે સ્થાપવી, પછી “ઇચ્છા સંદેહ મુહપત્તિ પડેલે ? ' ઇચ્છ'. કરી મુહપત્તિ પડિલેહી વાંદણ બે દઈ ઇચ્છા સંદિo સઝાય સંદિસાહુ ઈચ્છે ખમા દઈ ઈછા સંદિ સજઝાય ૫ઠાવું ? જાવ સુદ્ધ, ઈછું', સાયન્સ પઠાવણીયં કરેમિ કાઉo અન્નાથ એક નવકાર કાઉસ્સગ્ન કરી પાર્યા વગર હાથ ઉચા લઈ લોગસ્સ સાગરવગંભીર સુધી કહી ધઓ મંગલની ૧૭ ગાથા કહી એક નવકારનો કાઉસ્સગ પાર્યા વગર પ્રગટ નવકાર, વાંદણ બે દઈ ઈછા સંદિo સજઝાય છે?? ઈઈ, ખમા ઇછાકારિ સાહ સજજાય સુજે ? ( શેષ ગવાહ સુજે) ભગવન મું, સજઝાય સુદ્ધ, ખમા દઈ ઈચછા સંદિo ભ૦ સક્ઝાય કરૂ ? ઈ કહી બેસીને નવકાર, ધમે મંગલની પ ગાથા, વાંદણા બે, છo કં. ભગવાન સાથે સંદિસાહ ? ઇરછ, ખમા ઇરછા સંo ભo બેસણે હાઉ" ? ઈચ્છ", ખમા દઈ અવિધિ આશાતના મિચ્છામિ દુક્કડ' કહી એક નવકારે પાલી ઉઠાવવી. ૫. પાટલી કરવાને વિધિ સજઝાય પડાવવાની માફક મુહપત્તિ પડિલેહણા સુધી સર્વ કરવું, પછી મુહપત્તિથી ડાબા હાથનું તળીયુ ત્રણવાર પડિલેહી, ડાબે હાથ જમીન ઉ૫૨ સ્થાપિ મુહપત્તિથી જમણી કેડ ત્રણવાર પડિલેહી મુહપત્તિ ખેસવી, જમણે હાથે એધે લઈ ડાબે હાથ તથા પગ વચ્ચેનું અનરાળું ત્રણવાર લેવી ત્રણવાર મેરૂ (અંગુઠા) ફરતે ઓ ફેરવી ત્રણવાર સાથળ પવી એ ત્યાં મુક ઘા ઉપર જમણે હાથ અવળે વળે ત્રણ વાર (કુલે છવા૨ ) ફેરવી II ૬૬|| Jain Educationa l aineibrary.org Page #214 -------------------------------------------------------------------------- ________________ જમીન ઉપર બે હાથ ભેગા કરવા. મસ્તક નમાવી અંગુઠાથી નાક ડાળે કાન, જમણા કાન, સ્પેશ . એમ ત્રણવાર પશ કર્યા પછી બે હાથ જમીન ઉપર ઉ ચત્તા ઘસી એવી રીતે ત્રીજી વખત હાથ ઘસ્યા પછી જમણે હાથ ઉપાડી ડાબે હાથ શીધ્ર ઉધે પાડી ઓ લઈ ડાબા હાથના અંગુઠા આંગળી ત્રણ ત્રણ વાર પલેવા ડાબા પગને હા'ચણ તથા જમીન ત્રણવાર, પલેવી હીંચણ જમીન ઉપર સ્થાપિ ડાબે હાથ ઉપાડ. ડાબે હાથ તથા પિતાના તરફની દાંડી ત્રણત્રણ વાર લેવી દાંડી લઈ નવાર પલેવવી. ડાબી કેડ ત્રણવાર પુછ દાંડી કેડમાં ખેસવી. ડાબે હાથ તથા મુહપત્તિ ત્રણવાર લેવી ઢીચણ જમીન ઉપર સ્થાપિ ડાબો હાથ ઉપાડ. ડાબે હાથ તથા પિતાના તરફની દાંડી ત્રણત્રણ વાર પલેવી દાંડી લઈ નવવાર પલેવવી. ડાબી કેડ ત્રણવાર ! દાંડી કેડમાં ખેસવી. ડાબે હાથ તથા મુહપત્તિ ત્રણવાર લેવી મુહપત્તિ કાઢી લેવી, મુહપત્તિથી ડાબે હાથ ત્રણવાર તથા જમીન ત્રણ વાર પલેવી ડાબે હાથ સ્થાપો જમણી કેડ ત્રણવાર લેવી ત્યાં મુહપતિ બેસીયે, ઘાથી પાછળ ભાગ ત્રણવાર લેવી ડાબે પણ ઉચા કરીએ પછી પૂર્વની માફક નાક, ડાબો કાન, જમણે કાન પવાનું બીજી વાર કરવું', દાંડી પલેવી પાછી બેસી મુહપત્તિ પડિલેહવી, વિગેરે સર્વ કણવાર કરવું. પછી સમકાળે દાંડી તથા મુહુપત્તિ પલેવી કાઢવી. દાંડી નવવાર પલેવવી. આઘાથી પાટલીની મુહપત્તિ પલેવી પાટલી ઉપર દાંડી મુકવી પાછળ પુંજી ડાબો પગ ઉચે કર. એક નવકારે બેઠા અને એક નવકારે ઉભા દાંડી સ્થાપવી. પછી ખમા દઈ ઇચ્છા સં૦ સજાય પડિકયું ? ખમા | દઈ ઈરછા સં સજઝાય પડિકમાવણિયં કાઉસ્સગ કરૂ છo સઝાયમ્સ પડિક્કમાવણિય કરેમિ કાઉન્સ. અન્નત્થ૦ એક નવકારને કાઉસ્સગ્ન પાર્યા વ.૨ પ્રગટ નવકાર કરી ખમાસ દઈ અવિધિ આશાતના મિમિ દુક્કડ એક નવકારે પાટલી ઉઠાવવી, એ પ્રમાણે બીજી ત્રીજી પાટલી કરવી. ત્રીજી પાટલીએ છેલી વખતે સજઝાયર્સ પડિo કાઉસગ્ગ, નવકાર પ્રગટ Jan Educatio n al www.lainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः२ पाटली करवानो विधिः ॥९६॥ -RECRECRUARCISEASON નવકાર કહી. ખમા ઇછા સંદિપભાઈએ કાલ પડિક મુ ? ઇચ૦ ખમા ઇછા સંદિo પાભાઈએ કાલ પડિકામાવણિ કાઉસ્સગ કરૂ ઇ ઈ પાભાઈએ કલા, પડિક માવણિય કરેમિ કાઉસ્સગ્ગ અનW૦ એક નવકારને કાઉસગ્ગ પ્રગટ નવકાર ખમા દઇ અવિધ આશાતના મિચ્છામિ દુક્કડ', એક નવકારે પાટલી ઉઠાવવી, એક એક કાલગ્રહણ હોય તે પહેલા એક સઝાયક્રિયા કર્યા પછી બે સજઝાય-ત્રીજી પાટલીએ પાભાઇઅ કાલ બેલવું, - બે કાલાહણ હોય તે ક્રિયા કર્યા પહેલાં બે સજઝાય ક્રિયા કર્યા પછી એક સઝાય કરવી. અને ત્રણ પાટલી પછી બે સઝાય અને બે પાટલી કરવી, અને અનુક્રમે વેરિત્તિ કાલ તથા પાભાઈ કાલના આદેશ માગવા योगप्रवेशदिने दिनशुद्धि-वसतिशद्धि अवलोक्य अस्वाध्यायदिन वर्जयित्वा प्रतिक्रमणानन्तरं प्रतिलेखनं कृत्वा (सज्झाय न करणीय) समवसरण (स्थापनाचार्य) समीपे गुरु समक्षं त्रिप्रदक्षिणा देयं । खमासमण इच्छाकारेण संदिसह भगवन् “वसहि पवे" गुरु "पवेह" शिष्य "इच्छं" । खमा० भगवन् "सुद्धा वसहि" गुरु "तहत्ति” शिष्य खमा० इच्छा संदिसह भगवन् "मुहपत्ति पडिलेहुं" गुरु "पडि- | लेहेह" ॥ खमा० इच्छकारि भगवन् तुम्हे अम्हं “जोगं उक्खेवेह" । गुरु "उक्खेवामि" शिष्य "इच्छं" खमा० इच्छ० भग० तुम्हे अम्ह जोगउक्खेवावणी नंदिकरावणी “वासनिखेवं करेह" गुरु "करेमि" वासक्खेवं नमस्कार पूर्वकं....मुनिने "जोगं उक्खेव नंदि पवत्तेह" नित्थारपारगाहोह" शिष्य "तहत्ति" खमा० इच्छ० भग० तुम्हे अम्ह जोगउक्खेवावणी नंदि करावणी वासनिक्खेव करावणी देवे वंदावेह गुरु "वंदावेमि" ॥ खमा० इच्छा० संदि० भग. "चैत्यवन्दन करूं" गुरु "करेह" चेत्यवन्दन जंकिंचि नमुत्थुणं a ॥९६॥ Jain Education in Page #216 -------------------------------------------------------------------------- ________________ मा. दि.१७ Jain Education जाति० खमा० जावंत० नमोऽर्हत० उवसग्गहरं० जयवीयराय० । वांदणां । खमा० इच्छ० भग० तुम्हेअम्ह जोग उक्खेवावणी नंदि० वास० देवबंदावणी काउसग्ग करावेह - गुरु " करेह"-" इच्छं" । खमा० इच्छा० जोग० नंदि० वास० देव० करेमि काउ० अन्नत्थ० । काउ० सागरवर० लोगस्स ? ॥ प्रगट लोगस्स० । खमा० अविधि आशातना मिच्छामि दुक्कम् ॥ इति योग प्रवेश विधिः ॥ अथ आवश्यकयोगविधिः (मांडलिक योग :) योग प्रवेशविधिवत् प्रदक्षिणा इरियावही वसहि पवेडं सुद्धावसहि-मुहपत्ति इत्यादि ॥ खमा० इच्छ० भगवन् तुम्हे अम्ह श्री आवस्सय सुयसंधं उद्देसावणी नंदी करावणी वासनिक्खेवं करहे "करेमि " " इच्छे" वासं मन्त्रयित्वा मुनिने श्री " आवस्सय सुयक्खंधं उद्देस नंदी पवत्तेह" नित्थारपारगाहोह "तहत्ति " खमा० इच्छा० संदि० भग० आवस्सय सुयक्खंधं उद्दे० नंदि० वास० देवे वंदावेह “वंदावेमि" " इच्छं" । खमा० चैत्यवंदन जंकिंचि नमुत्थुणं० अरिहंत चेइआणं इत्यादि नंदिविधिः प्रव्रज्या विधिवत् ॥ यावत् वांदणां २ खमा० इच्छ० भग० तुम्हे अम्ह आवस्सय सुयक्खंधं उद्दे० नंदि० वासनि० देववंदा० नंदिसूत्र संभलावणी - नंदिसूत्र कङ्कावणी काउ० करावो " करेह" " इच्छं" ॥ खमा० इच्छ० भग० तुम्हे अम्ह-आव० उद्दे० करेमि काउस्सग्गं० लोगस्स • सागरवर • प्रगट लोगस्स० खमा० इच्छ० भग० पसाय करी मम नंदिसूत्र संभलावौजी - सांभलो (बे आंगली बच्चे मुहपत्ति ) - वास......... मुनिने श्री आवस्सय ww.jainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ आचार दिनकर : ॥ ९७ ॥ Jain Education In सुक्खंधं उद्देस नंदि पवत्तेह नित्थारपारगाहोह । तहत्ति । खमा० इच्छा संदि० भग० नंदिसूत्र कं ? | नंदिसूत्र ० । परमेष्ठिमंन्त्रपूर्वकं "नाणं पंचविहं० त्रिः ॥ वास० " इच्छामो अणुसट्ठि" । (१) खमा० इच्छा० तुम्हे अम्ह : " आवस्य सुयसंधं उद्दिसह " " उद्दिसामि " ॥ (२) खमा० "संदिसह किं भणामि " “बंदित्ता पवेह” इच्छं । (३) खमा० इच्छ० भग० तुम्हे अम्ह आवस्सय सुयक्खंधो उछिट्टो इच्छामो अणुसहिँ उहो ? खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभयेणं जोगं करिज्जाहि । "तहत्ति" । (४) खमा० "तुम्हाणं पवेइअं संदिसह साहूणं पवेमि" - "पवेह” । “इच्छं" । (५) खमा० नवकारपूर्वकं त्रिप्रदक्षिणा( वास० ) । (६) खमा ० तुम्हाणं पवेइअं साहूणं पवेइअं संदिसह काउ० करेमि । " करेह" " इच्छं"। (७) खमा० इच्छ० भग० तुम्हे अम्ह आवस्सय० उद्दे० करेमि काउ० लोगस्स० सागरवर० प्रगटलोगस्स० । पढमे सामाइय अज्झयणे सत्त खमा० ॥ (१) ॥ इच्छ० भग० तुम्हे अम्ह आवस्सय सुयक्खंधे पढमं सामायिक अझयणं उद्दिसह - " उद्दे सामि " - " इच्छं" । खमा० । (२) "संदिसह किं भणामि " " वंदिता पवेह"इच्छं । खमा० (३) इच्छ० भग० तुम्हे अम्ह आवस्सय सुयक्खंधे पढमं सामाइयं अज्झयणं उद्दिनं इच्छामो अणुस उद्दि २ खमासमणेणं हत्थेणं अत्थेणं सुतेण तदुभयेणं जोगं करिजाहि "तहत्ति" । खमा० (४) तुम्हाणं पवेइअं संदि० साहूणं पवेमि- "पवेह"-" इच्छ" । खमा० (५) नवकार० ॥ खमा (६) तुम्हाणं पवेइअं साहूणं पवेइअं - संदिसह काउ० करेमि करेहं " इच्छं०" । खमा (७) इच्छ० तुम्हे अम्ह श्री आवस्सय सुय० विभागः २ आवश्यक योग विधिः ॥ ९७ ॥ v.jainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ उद्देसावणी करेमि काउ० अन्नत्थ लोगस्स सागरवर०१ प्रगट लोगस्सः॥ अविधि एवं सामाइय अज्झ यणस्स समुद्देसावणी सप्त खमा। अनुजाणावणी सप्त खमा०॥ पूर्ववत्-नवरं "उद्देस" स्थाने "समुद्देस" जोगं करिज्जाहि “स्थाने थिर परिचियं" करिजाहि ! सत्तमे खमासमणे-इच्छामि खमा० बंदिउँ जावणिजाए-"तिविहेण" मत्थएण वंदामि । इच्छा० संदि० भग० बायणा संदिसाहुं ? "संदिसह" "इच्छं"। खमा० इच्छा० संदि० भग० वायणा लेशु-"लेज्यो” । खमा० इच्छा संदि० भग० बेसणे-संदिसाहु“संदिसह" । खमा० इच्छा० संदि० भग० बेसणे ठाउं "ठाज्यो” इच्छं "वांदणां२" अविधि आशा०मि. दु०॥ अनुज्ञाविधौ-सप्त खमा० पूर्ववत्-उद्देस स्थाने अणुजाणावणीयं-इत्यादि । जोगं करिजाहि स्थाने-सम्मं 81 धारिजाहि अन्नेसिं पवेजाहि गुरु गुणगणेहिं बुढिजाहि नित्थार० इति विशेषः । वायणा खमा० नत्थि ॥ वांदणा २॥ इच्छा संदि० भग० बेसणे संदिसाहुं ? संदिसह ॥ खमा० इच्छा संदि० भग० बेसणे ठाउं ? | "ठाज्यो" इच्छं-अविधि आशा०मिन्दु । खमा० इच्छाकारेण संदिसह भग० पवेयणा मुहपत्ति पडिलेहं?: पडिलेहेह “वांदणांर" ॥ इच्छा० संदि० भग० पवेयणु पवेउं ? पवेह" । खमा० इच्छा० भग० तुम्हे अम्ह जोग उक्खेवावणी-नंदी० वास देववंदा० नंदि० संभ० नंदि० कट्टा० आवस्सय सुयक्खधं उद्दे० काउ० करावणी-आवस्सय सुयावंघे पढमं अज्झयणं उद्दे० समुद्दे० अणुजाणावणी काउ० करा. जोगदिन पेसरावणी पाली-तप करशु-करज्यो-पच्चक्खाण ॥ वांदणा २। इच्छा० सदि० बेसणे संदि०? संदिसह" RRRRRRRRROSAROKAR Jain Education Intern canelibrary.org Page #219 -------------------------------------------------------------------------- ________________ भाचारदिनकरः ॥९८॥ PEACOC इच्छं । खमा० इच्छा० संदि० भग० बेसणे ठाउं ? ठाज्यो इच्छं। खमा० अविधि० आशा० मि० दु०। विभागः२ खमा० इच्छा० संदि० भग० सज्झाय करूं ? करेह । इच्छं। सज्झाय० उपयोग करावणी० काउ० नवकार । पाटली करवानो गुरुवन्दन ॥ इति प्रथम दिन क्रिया ॥ द्वितीय दिने-चउवीसत्वयं अज्झयणं-। तइ-वंदणयं अज्झयण-।। विधिः चउत्थे पडिक्कमणं अज्झयण-पंचमे-काउसग्ग अज्झयण-छट्टे दिने-पचवखाण अज्झयणस्स उद्देस-समुअनुज्ञा-॥ सत्तमे दिने आवस्सय सुयखंधस्स समुद्देसः॥ अट्ठमे दिने अनुज्ञा-नंदि० पूर्ववत् ॥ पवेयणेआवस्सय सुयकखंधं अणुजाणावणी नंदिकरा वास निक्खेव करावणी-देववंदावणी नंदिसूत्र संभ० नंदि० कडा० आवस्सय सुयक्खधं अणुजाणा वणी काउ० करावणी वायणा संदि० बायणा लेव. जोगदिन पेसरावणी पाली तप करशु-इत्यादि-सज्झाय-उपयोग काउ० पूर्ववत् ॥ इति आवश्यक योगविधि ___अथ दशवैकालिक योगविधिः-नंदिविधि आवश्यक योगविधिवत् ॥ काउसग्गादि योगयन्त्रे विस्तरेण दर्शितम् । ४॥९८॥ CASSAGE *SHASHRSSC Jain Education Mainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ ॥ अथ-आवश्यक योगयन्त्रम् ॥ दिन . ८ वृद्धिदिन २ एवं-१० दिन १ बीइ आवस्सय सुयक्खंध स्स-उद्देसः सत्थयं नंदि १ तह चउत्थं पंचमं । षष्ठं | आवस्सय आवस्सय चउवी- | बंदणयं पडिक्कमणं काउसग्गं पञ्चक्खाण सुयक्खं- | सुयक्खं धस्स धस्स अज्झयणं अज्झयणं अज्झयणं अज्झयणं समुद्देसः अनुज्ञा उद्देसः उद्देसः उद्देसः उद्देसः नंदि समुद्देस समु० समु० | उद्देसासमु समु० आयंबिल आयंबिल अनुज्ञा अनुज्ञा अनुज्ञा । अनुज्ञा अनुज्ञा अज्झयणं SOSORRECORRESSOSHO आयंबिल पढमं सामा इय अज्झयण स्स-उद्देसः समुद्देसः अनुन्ना. काउसग्गा: ५० Jan Education Inter ainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥ ९९ ॥ Jain Education Inte दिन- १. दसवेयालिय सुखंधस्स ० उदेस नंदि - १. आयंबिल पढमे दुमपुफिया अज्झ यणस्स० उद्देस० समु० अनुज्ञा० काउ-४. उ - समु० अनुज्ञा ॥ दसवैकालिक योगयन्त्रम् ॥ दिन- २. दिन- ३. वयं तहअं० सामन्न पिंडेषणा पृथ्वीया खुड्डियाचार काय अज्झ० अज्झ० अज्झ० उ० समु० अनु० काउ - ३. अज्झ० उ० स० अ दिन- ४. दिन- ५. षड्जीवनि |पंचमं काउ-३ काउ-३. काउ - ९ दिन- ७ प० सत्तमं धर्मार्थकाम वाक्यशुद्धि अझ ० उ० समु० उ० स० अ उद्देसा० १-२. अज्झ० उ० स० अ० दिन- ६. उ० स० अनु० अनु० काउ- ३. काउ-३. विभागः २ आवश्यक योग यन्त्रम् ॥ ९९ ॥ ainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ दिन-८ । दिन- दिन-२८ दिन-८ दिन-९ दिन-१० दिन ११ दिन १२ | दिन १३ दिन १४. दिन १५ अट्ठमं० आचार RECR-CARRORAN प्रणिधान नवमं० नवम० दसमं पढमा बीइआ० । विनय विनय विवित्त वेयालिय समाधि सभिक्खु रहकप्पा चरिया सुयक्खं- वेयालिय अज्झ० । अज्झ० चूलिया० धस्स उ० काउ.? उ० ३-४. अण्झ० चूलिया० उ० समु० उ० १-२. अज्झ समु० अनुज्ञा० उद्देस० समु. यणस्स० उ० समु० उ० समु० अनुज्ञा० नंदि० अनुज्ञा०६ समु० अनु० अनुज्ञा० | अनु० आयं. आयं० सुयः अज्झ० उ० समु० अनु० काउ-३. | काउ०७ । काउ०८.| काउ० ३. काउ०३. | काउ०३ । काउ०१ । काउ०१. एवं दिन १५ वृद्धि-३ = दिनादि १८. Jan Education in nelibrary.org Page #223 -------------------------------------------------------------------------- ________________ आचारः दिनकरः विभागः२ आवश्यक योगयन्त्रम् ॥१०॥ PRACRORRRRRRRRRRRRE अथ माण्डली प्रवेशार्थ सप्ताचाम्लानि विधीयन्ते । सूत्त-अत्थ-भोयण-काल-आवस्सय-सज्झाय संथारए-इति-सप्तमे दिने सायं विधि पर्यन्ते प्रत्येके त्रि-त्रि-खमा। प्रथमे खमा० इच्छा० संदि० भग० सूत्र मांडलो संदिसाह ? (२) खमा० इच्छा० संदि० भग० सूत्र मांडली ठाउँ (३) खमा० अविधि० आशा० मि. दु०॥-इति. मांडली प्रवेशः' उत्कालिक योगेकालग्रहणं नास्ति: अतः परं उत्तराध्ययन आचाराङ्गादि कालिके योगे कालग्रहणविधिः। (१) कालमण्डल (नोतरा) विधि० (२) कालग्रहणविधि० (३) काल पडिलेहण (पलेववा) विधि० (४) सज्झाय पट्ठवण विधि० (५) पाटलीकरणविधि० (पा० थी सुधी) दर्शिता. ततः प्रत्येक योगोद वहन विधि यन्त्रे वर्णिताऽस्ति ॥ 5ASASARASHARASHTRA ॥१०॥ Jain Education in a For Private & Personal use only law.jainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ | |૬ | ઉત્તરાધ્યયન.શ્રત સ્કંધ-આગાઢ જગ દિન-૨૦ કાલ-૨૦ નંદિ-૨ કાલ ૧ |૨|૩| ૪ | ઘ . ૭ ૮ ૯ ] ૧૦|૧૧|૧૨ ૧૩ અ. શ્રત.ઉદ્દેશ.નંદિ|૨|૩| ૪. ૪ ૪ અસં.અનu ||૭|૮ ૯ ૧૦ ૧૧ ૧૨ કાઉ| ૪.આય |૩|૩ ૨આયંસિ ૧ ર્ય |૩|૩|૩|૩|૩|૩|૩|| | કાલ ૧૪૧૧૬ ૧૭ ૧૮ ૧૯ ૨૦ ૨૧ ૨૨ ૨૩ ૨૪ ૨૫ ૨૬ ૨૭ | ૨૦ | ૧૪. ૧૩/૧૪ 39 .સ.*.અનું નંદિ કાઉ||૩||||૬|૬|૬|૬| | |૬| આથી ૧આયં | વૃદિ દિન૪.તે દિવસની ક્રિયામાં સંઘટ્ટ-ઉસંઘર્ફોગદિન પસરાવલી ઈતિ.શ્રીઉત્તરાધ્યન યોગ-વિધિ. T...] ૧૭/૧૯ર૧૨/wીર રિલી2િ8luS JAO 3 ૨૬ ૨૮ ૩૦] ૨૪/ ૧૮૨૦ Po પી T Jan Education a l For Private & Personal use only www.lainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ थाचारदिनकरः विभाग २ आवश्यक યોજ| यन्त्रम् રા અથ શ્રી.આચારોગ-પ્રથમૂતધ-દાલ-૨૪ દિન-૨૪ અનાગાઢ-વંદિર અંગ-૧૯ અદયયન. કાલ. ૧ ૨ ૩ ૪ |a|૬ ૭ ૮ |૯|૨|૧૧|૧૨|૧|૧૪] ૧૫ ૬] ૧ | ૨ | ૧ |૨ ૨ ૨ | 2 | 3 |૪|૪| ૫ | | | ઉ ઉદ્દેશ છે 3ઝપાક૭ ૧ર ૪પ,૬પ૩|૪|૧|૪|૧|૪|પૂર કાઉ. ૯ સાથે | ૬ | | | | |૮|૩|૪||૮|કિ | | અજી. અંગ..નદી * .ઉ. અદA૧. SORGUESES SCHE કાલ ૧૬ ૧૭ ૧૮ ૧૯ ૨૦ ૨૧ ૨૨ ૨૩ ૨૪ | અધ્ય |૬|૬|| ૭ | ૭ | | |૮ શ્રદ્ભૂત અનુ ઉદ્દેશ. || પર જ પાપરા નંદિ ફG |૬||૭ | ૬ |૬|૮ | |૮| ૨૦આયં. Jan Education કરી w.jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ ત્રા આચારગ વ્વિતીય મૃતકઘ કાલ.ર૬.દિન-ર૬નદિર અશ-૧૩. કાલ. ૨૫ ૨૬ ૨૭/૨૮ ૨૯ ૩૦ja૧૩૨|૩|૩૪ua૬ ૩૭/૩૮ અધ્ય.શ્રિાદેશ૧ | | |૧|૧| | ૨ | | ૩ | ૪ | | ૬ | ઉદેશ. ૧/૨ જિws||૯/૧૦/૧૧ || ૩ |૨| 2 | | પર કાઉ. ૮ આયં || ૬ | ૬ |૭ | | |૫ | ૯ | ૯ | ૯ | BOSASSASSADEUSS કાલ.|૩૯ સાતિકા ૪૦ | ૪૧ ૪૨ ૪૩ ૪૪ ૪૫ ૪૬ ૪૭ | અધ્ય.|૮.સાતિકા સા૨૧૦સ૩૧૧સા૪૧રસાપ|૧૩સાફ૧૪ | ૧૫ | ઉદેશ.| - સા.૭ | ચોથી કાઉ. | ૩ | ૩ | ૩ | ૩ | ૩ | ૩ | ૩ | ૩ | ચલિ. Jain Education a l D ww.jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ आचार: दिनकरः |विभागः२ आवश्यक યોગयन्त्रम् ૨૦૨ રરર૬%* અને 6. કાદ ફાલ ૪ |. ૪૯ પ૦ કુલ્લે દિન.પ૦ કાલ.૫૦.નંદિપ ઋત.સ. અa. અગ. અંગ. અંગ ૧. સંતસાતિકામાં સામુ અનું આઉત્તરાયણ-આગાઢ નંદિ | આયં વૃદ્ધિ દિન-૮..એ દિન.૫૮ ૨ આર્ય | ૧ લય | ૧આર્ય ઇતિ શ્રી આચારાંગ યોગ વિધિ. અથ શ્રી સુગડગ-પ્રથા શ્રુતસ્કંધે. કાલરવ દિનર નદિર.અંગ-૨ | કાલ. | ૧ |૨|૩|૪ ||૭|૮ | |૧૦ ૧૧ ૧૨ ૧૩ | | અધ્ય. અંગ.ઉશ્રતઉ[ ૧ ૨ ૨ |૩|૩|૪|૧| | |૮ | ૯ ૧૦ | ઉદ્દેશ. અધ્ય ૧૫૨ ૪/vv[ a |a|-|-|-|-|- | ** ૨૨ * કાઉ. | આર્ય | ય | | | | | | | | | Jain Education ww.jainelibrary.org Anal For Private & Personal use only . Page #228 -------------------------------------------------------------------------- ________________ [ કાલ. ૧૪ ૧૫ ૧૬ ૧૭ ૧૮ ૧૯ | ૨૦ | અથ-સમવાયાશે-હૃતસ્વરુન્ધો નત્યિ રૂરિન-રૂવૃતિ નં-૨ સંગાથ દિન 9. काल અર્થ. ૧૧ ૧૨ ૧૩ ૧૪ ૧૫ ૧૬ પ્રથમસૂત. ઉદ્દેશ. | - |- |- |- | - | - સમુ.અજ્ઞા = | નિંદિ. કાઉ. | ૩ | ૩ | ૩ | ૩ | ૩ | ૩ |૨ આર્ય સૂયગડાંગ-દ્ધિતીય ઋત.કાલ.૧૦ દિન.૧૦ નંદિ.૩. [કાલી ૧ ||૩|૪||૧|૭| ૮ | ૯ |૧૦ સર્વ કાલ-૩૦| અધ્યતe.મુ.ઉદેશ/૨|૩|૪||૬|૭|સુતબુ અંગ જીપી 151 રનંદિ-૫-છેલ્લા અંગ] હશ0 નંદિ-૧૭| | | | | | અનુ-વુિં - નદિ | આ સંધિ વૃદ્દિદિનપ [કાઉ| આર્ય ||૩|૩|૩|૩|૩|૨ આર્ય ૧આવિયન કૅલેનu મગ5 |મઝા |Sા મનુજ્ઞા નંદિ સમુ નંદિ | માયં | સાયં | માય રવ મા-૬ ૨૧ મી રવ માં છે વહાવા ? અનુwત્રણ દિવસ માં. ૧૮national www.lainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ મીરાदिनकर विभागः२ आवश्यक વો काल यन्त्रम् | | [અંગ-૩૪ શ્રીસ્થાવાડા (હાઇi) ઝુલpજે છાજી . દિન ૮ નંદિ 3.વૃદ્ધિરૂવૅર | - 9 | ર રૂ|ઇ પુ || |0| ૫ ૨૬ ૨૭ ૨૮ Sોટ્સ- -|-| શ્રત-શ્રતાનુ મગ ઝss શ્રત- ૩દેસ -|-| | ||સ: મનુજ્ઞા અધ્યયન ૨ માય-નંદ્રિ | માયં | iદ્રિ કવેરા-સમુ ૨૨૩ળી રિવ'મ . ઇ રવ માઆનુજ્ઞા | oi = \ | |૮|૩|| ! | = \ | | = . | | ૦ = બu | | | રસ V | | માયં•| 0 | સાયં 29 |39 1939 = ૦ = = 9TQT3 | 3 |3 13 ર૦રૂા Jan Education International Page #230 -------------------------------------------------------------------------- ________________ DIGIBILE MP4, qug ==[7 IELTEJad # EALH JU3. Buogea uongongue 48ાલાશ્રમ-છેસૂત્રમ*મહાનિશીથ શ્રતyā miઝ ઇપૂ ઝાવાન્ઝાદિ ઇ ઝાડાવાય માdઢા:/દિન ઈયુ નં૯િ -૨ દ્વિ દ્રિ-૭ oiજિh "" """"" " " "" [ી ? ૨૨ ઇ/p | |૮||0||2|3|0||3|9Zરિ૦ર૩ર૪/૨U/૨૬/૦૭/૨ | મધ્ય કરી ૨ ૨ ૨ ૨ ૨ 3,33 રૂ ૨ | | ઇઇઇઇઇઇઇs ||||| | * | ડેક્સ| 18-3 - 9- છે જજો ૧-૮ | | काल१ २ ३ ४ ५ [l5|0||૬| ૬|૬|| ૬||૬|૬| ૬ |૬||૭|૬ |૬| ૬ |૬||૬ | | | ૬ ||૬|૬|| ૨૭/03333રૂઇ રૂકૃ39/303Z[ઇ[૪ઇરોઇ31ઈઇ, જL તિરયાવાળી ઋતસ્વધ વિન ૩ નં;િ૨ _ી ૬T 8 | 9 | ટી૮] |૮|૮|૮૮૮૮૮૮ સમુનાનુશવ શ્રેન 3 - 1 ઉ૦ સ મ | - સ| ઠ૦) नदि નદિ |-| - | મનુડા પૂ | ૭ | |૧૨| ૨૩|૨|૨૭માયા મધ્ય: ૧ | ૨૩ || માં-1 નં 1 ઇ| ૨ | ઇ | $| ૮ | ૨૦|૨૨૨૪ ૨૬૩૮૨૦ 2 | 9 | ૨ | porr મતિ ૧૦/૨૦ ||૮| |૬|૮||૬| ૬ ઠ્ઠ|૬|| ક|૬ ૬૬| | || ૨૦ ||||| | 3 | Page #231 -------------------------------------------------------------------------- ________________ લિite विभागः२ आवश्यक Tयन्त्रम् | | ૨૦ || શ્રી વિવાહપાતી (ભગવતીજી) કાલ ૭૭ નંદિ૨ અંગ પમુ-આગાઢ. કાલ | ૧ |૨| | |૫| ૬ | ૭ | ૮ | ૯ |૧૦|૧૧| ૧૨ અંગ ઉ.નંદિ, | ૧|૧|૧|૧|ર.ઉદ્દેશ ૨ |૨|૨ ૨ |૨| ૨ ઉદ્દેશ ૧/ર પી. Aિખ ઉસ ને અનુચ,૪૪,ીકાર્યા I દતિ પદતિ પ૧ ૧ ૧/૧ કાઉ| ૮ આયં |૬| ૬ | ૬ |૮|૩ યં|૧ |૧| |૬| ૬ |પ શતક ? જા. Page #232 -------------------------------------------------------------------------- ________________ પ૩ Jain Education In ૧૬ ૧૭ ૧૮ ૧૯ ૨૦ SIGL ૧૩ ૧૪ |શતક | ૩ |૩ દતિu. ૨૧ ૨૨ ૪૧૫ 33 3 * ઉદ્દેશ ૧ ૨.ચાઉસ ચઅનુયા૬ % % આઇલા ||૨| ૪ ફાઉ ૪|રઆયં ૧આયં S S G ૮ ૧૭ ૧૫ 3 |૩|| | ઉદ્દેશ ૫ % % ઉ.|૬|૬|૬|૮ કાલ. ૨૩ ૨૪ ૨૫ ૨૬ ૨૭ ૨૮ ૨૯ ૩૦ ૩૧ ૩૨ ૩૩ ૩૪ ૩૫ ૩૬ ૩૭ ૫ ફ ૬ | ૬ S S ૭ ૭ ८ શતક. ૫|૫ |૫ ઉદ્દેશ. % ૫૫૬ કાઉ. |૬ 5|S ८ G S F S . કાલ.||૩૯|૪૦|૧| ૪૨ ૪૩ ૪૪ ૪૫ ૪૬ ૪૭ શતક.| ૮ | ૯ |૮|૮ G |૨૦ ૧૧ ૧૨ ૧૩|૧૪ ♦ ||૧૨|૩૪૪ ૫/૬/ ૯% 2 3/૪\/s\/૮૯/૧૦ ૫૨ S F ક ८ ७ આ ૨૭-૭-૧૭ ૬-૬ ૫-૫૫-૫ ૫ CCCG G & h[ H[G . ૪. ૪૯ ૧૫ ૧૫ ગોમ ગોઉતિક 24. કૃત્તિ-3 ૨આય|આય jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१०५॥ षष्ठमडा कालिकमा शताधर्मकथाका प्रथम बुतरफनी हिन- २० नंदिर काल २०1 अजगारा १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० श्रुतःसमुन 31921 J अध्ययन - श्रुः ॐ. नदि શ્રુત અનુ अध्यः उ.स २ ३ ४ ५ ६ ७ ८ ८ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ नंदि अनुज्ञा 11 11 ॥ 11 ॥ " 11 [1 ॥ W " #t " " " आयं ३ ३ ३ ३ ३ ३ ३ ३ ३ ३ ३ २ काल दिन काउ: ५ ३ ३ ३ ३ ३ ३ ३ 99 11 1 ४ = काल १ २ ३ ४ ५ ६ ७ ८ ९‍ १० 5. दिन वर्गनंदि 34E21- 3-24-3 उद्देशा SIS आईला 11 11 " " ॥ ॥ अल्ला १० १० पूछ पूछ ३२ ३२ छ छ ८ एए 99 11 "" 11 उद्देश - समु-अनु काउ• 20 एদয হয় হয় दूয় दूয হয হয ज्ञाताधर्मकथा द्वितीय श्रुत दिन १३ नंदि ३. सर्व काल ३३. वृद्धि दिन. चू ॥ - ३ ६ ५. it ॥ १ ६ ० १० 11 11 " 11 " 11 11 " 11 ८ = ११ १२ १३ श्रुः समुः अडा अडा ॥ अनु समु अनुज्ञा नंदि આયં મંદિ आय आयंग જે १ १ विभागः २ आवश्यक योग विधिः ॥ १०५॥ www.jalnelibrary.org Page #234 -------------------------------------------------------------------------- ________________ કાલ. | ૫૦ | ૫૧ પર ૫૩ ૫૪ શતક. |૧૬ ૧૭|૧૮ | ૧૯ ૨૦ ઉદ્દેશ ૭-૭ ૯૮ uu ૫૫ ૫૫ ફાઉં ૯ r C ૯ ૫૫ ૫૬ ૨૧ ૨૨ ૫૭ ૫૮ ૫૯ | ૬૦ | ૧૧ | ૬૨ ૨૩ ૨૪ ૨૫ ૨૬ ૨૭ ૨૮ ૪૦૪ ૩૧ ૩૦ ૨૫ રહે૧૨-૧૨ ૬૬ ૬૫ ૬૫ ૬૫ && G C C G કાલ શતક ઉદ્દેશ કાઉ. ૭૩ ૩:૧૨ ૬૬-૬૬ G ی કાલ|૬૩ ૬૪ ૧૫ ૧૬ | ૬૭ શતક ૨૯ ૩૦ ૩૧ ૩૨ : ઉદ્દેશ ૬૫ ૬૫ ૧૪-૧૪ ૧૪-૧૫ ૨૪-૧૪ ૬૨-૬૨ ૬૨-૬૨ ૬૬-૬૬ ૬૬-૬૬ ૦૬ 5| કાઉ | ¢ | ૯ | ૯ | C G G G ← ૭૪ ૭૫ ૪૦૪૨૧ ૪૧ ૧૧૬-૧૧૫ | ૯૮.૯૮ ૯ ૐ ૭૬ અંગ.સમુ. અંગ અનુજ્ઞા નંદિ આર્ય 86 - E ૬૯ ७० G 2 ७२ ૩૪/૨૨ ૩૫/૧૨૩૬/૨ ૭/૧૨ ૩૯/૧૨ ૧ આયં 4 શ્રી ભગવતીજી પંચમાર્ગ -- કાલ, ૭૭ દિન. ૧૬, વૃધ્ધિ દિન. ૧૧, ઑળીના - સાયનાં દિવસો- બળેવ આવેતો તેનો ૧ ચામાસીના દિવસો આ દિવસો વધારે કરવા મુળ શતક. ૪૧. ઉત્તર શતક. ૧૩ ઉદ્દેશા-૧૯૨૩.૫દો. ૮૪૦૦૦ Page #235 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः२ आवश्यक योगयन्त्रम् ॥१०६॥ SAHASRHARASHRESS काल श्री व्यासादशा/ श्रुतस्कन्ध काल ७ दि.३ દિન ३७५६८० २२ । २२ । १३ । २० अाइश - - - - - अ6अययन २d- 51 9 01 श्रुत. अनु श મનના સમુદેશ નંદિ उद्देश श्रुत सम-19॥ ॥ ॥ ॥ ॥ ॥ ॥॥ समहश |अनुज्ञा आय | કાર્ય ] કાર્ય ५ |३|३|३|३|३|३||३| ११| ११|१२|११ अट-अSi- श्री अंतराऽदशांश्रु- वृद्ध-२ oile વ છો. 31591 | अभाशा नद|२|३४५६हा २3sults श्रुतः | श्रुतः | अSI भुत-5. अनुज्ञा अनुज्ञा समु. ३.२० मंदि a Pण | आय आय अनुज्ञा दि आर्य ॥१०६॥ Jan Education | काठ | ११ ज ण ११॥ २१॥ २॥ ११॥ a l ww.jainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ દ્રશામાંssi શ્રી પ્રક્રિયાdpuri ઇંધે હાજી ઈ વૃદ્વિ €િ-રઃ નઢિ રૂ શા UIઢ. માણllઢા१ छापाटा १० અડશો દેશી મનુનશેuddh ઋd mદિન-૭ નંદિ રૂ-નવમાં—વૃદ્ધિ ૨. ®િ®મ - Hoti tઢ - ૬ | ૭ વર્ગ | મઝા | | મૃત | શ્રુત | અs ass મધ્ય સિમૃ. | મન- સમુ | મનું आई સાથે| | નંદ્રિ મંતિ માર્યા काड | १२ | ए| ए| ११ १२ १ ३१ | | સૂત• नत | | મધ્ય - 5 સ. મ. = = ૨૩ | 4 | માય = = ] = » 3 | 2 | 3 | Q | Q | R | ૨ પ્રવ્યા (વાણું) ૨ ૨૩ | ૨૪ શ્રત સમુ શ્રિત અgશા |ઝા સમુ-I 3i521 માંgિ | નેતિ |માંવિજી | મનુજ્ઞા नदि પ્રાય || 9 २१ ११ | #ા-વિઘા): શ્રdioો-કat ઋતwધે-blo ? નિ ન૮િ૨ વાજી નિ ૨ | | ઇ | \ | ૬ | ૭ |૮ | | ૨૦| ૨૨ | ગડૉ દેસ | - | ભૂત-સમુ. ન૬િ શ્રત | | | | | | | ૬ | ૭ | ૮ | [૨૦] » મા | | 5 •મ | +1 | | | | | | | | | | | | | | | | | નં?- માં | | વા 3 | 3 | 3 | 3 | 3 | 3 | 3 | 3 | 3 | 3 | ૨ ૫૪ Page #237 -------------------------------------------------------------------------- ________________ आचार: दिनकर: ॥१०७॥ ! द्वितीय श् काल दिन श्रुते-उ. २ ३ ४ ५ ६ अध्य " फाउ. श्री श्रु. 5. १ २ अध्य= २ २ ३ उ.स. अनु " काल १३ नंदि३98..२. २१ म १२ १३ दशाश्रुत स्कन्धे काल - १२ ॥ ३ ४ ५ ७ ८ ४ ५ ७ ८ " " ६ ६ y = ७ ८ ए नदि १ २ ३ घ ५ ६ ७ ८ ए १० उस " " अ // " ४ ३ ३ ३ ३ ३ ३ ३ ३ ३ २ " १० " अनु नंदि अड्डा मुद्धा सभु अनुशा " "1 U १० "// "/ " ६ ३ ३ ३ ३ ३ ३ ३ ३ ३ ए १० एए १० - - १ १ कला (8) काल में व्यवहार-काल-पू ६ ७ ८ श्रुतङ १ २ ३ ४ ५ નંદ્િ १ १ अध्य ३.१ १ १ १ १ उद्देशा-१-२३.६ ५.६ १-२ ३.६ ५.६ १-८ -१० अ. १ " # " समु अनुझा સાયં " १ उ-समु.अ ८ ६ ८ ६ ६ ६ ६ ६ १ कल्प-व्यवहारदशा श्रुतस्कंधे समस्त काल २०- नंदि- २. अड्डाबाह्य कालिकम् " " ११ ११ १२ कालिक योगाः सूर्य प्राध्यादि उपांगानि अत्येक काल ३ आचाम्लानि एवं काल एए मंदि - ६ (उपासगदशा उपा5/चंद्र प्रज्ञाप्ति શ્રી ઝગલ પાક श्री. सूर्य प्रज्ञप्ति काउ काल- 1-१ | २ | ३ 0 રિ વેશ સમ સા નંદ્રિ १ - 2- १ " ज्ञाताधर्म उपाग जबूद्दीप प्रज्ञप्ति १ ३ १ २ ३ શ સ મનુજ્ઞા વૅશ સમ કનુજ્ઞા નિં નર નાર - - નંદિ १ १ १ 2 १ विभाग २ आवश्यक योग यन्त्रम् ॥१०७॥ Page #238 -------------------------------------------------------------------------- ________________ માવાશો પંચમ વૃૌિotવે જા નિuથાસ્થયને છાનું માગ વૃત પ્રત્યે« ગામડું નંદિ વંનિ 8 માAિ मदिनासित काल |१|२|३||५|६|७|८|| २० suiana Taqाईथ | रायपसे जायामि 4grou 2|३|५/७/v/११/१३/१५/१०/ अध्य दिनआया १ २ ३.१ २ ३.१ २ ३.१२३ समु. |२||६/८/१०/१२/१०/२६/१८/१५-२० क्रिया | उ• A. अ. 5. स. अ. 5. स.अ. 5. स. अन | काठ ७६६६६६६६६८ | | काठ |११ ११ ११११११११ संघट्टा कालिकयोगेषु निश्चिता एव ॥ अत्र च सर्वयोगेषु अध्ययनवर्गशतक-उद्देशसमुद्देशानन्तरं तेषामध्ययनोद्देशादीनामुद्देश-समुद्देशअनुज्ञा कथिताः । संघद्या युक्तमान काल स्वाध्याय-प्रतिक्रमण प्रत्याख्यानादि क्रियाभङ्गे वान्तरोगोद्गमाकालमलोत्सर्ग देश विड्वर पलायन प्रभृति-उपद्रवेषु भग्नदिनानि योगोदवहने परिपूर्णे तथैवरीत्या पुरणीयानि । योगोदवहन काल संख्या यथा-आवश्यके दिन ८, दशवैकालिके दिन १५, मण्डलिप्रवेशे दिन ७, उत्तराध्ययने दिन २८, आचाराङ्गे दिन ५०, समवायाङ्गे दिन ३, निशीथे १० Page #239 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥ १०८॥ कल्पव्यवहार दशाश्रुतस्कन्धेषु दिन- २० - सुत्रकृताङ्गे दिन- ३० - भगवत्यङ्गे दिन १८६ - ज्ञाताधर्मकथाङ्गे दिन३३-उपासकदशाङ्गे दिन २० - निरयावलीकोपाङ्गे ७ - अन्तकृत् - दशाङ्गे १२ । अनुत्तरोपुपातिकदशाङ्के दिन ७ - उपपातिके दिन ३ राजप्रश्रेनिके ३-जीवाभिगमे ३ - प्रज्ञापनायां दिन ३ - सूर्यप्रज्ञप्तौ -३ - जम्बुद्वीपप्रज्ञप्तौ ३- प्रश्नव्याकरणागे दिन- १४. विपाकखुत्ते दिन २४ - महानिशीथे दिन ४५ जीतकल्पे दिन १ - पञ्चकल्पे दिन १. एवं दिन- ५६१ एतेषां मासा गणने मास १८ - दिन २१. इति सर्व योग दिन मास संख्या. अथ गणिपद विधिः पूर्वदिने नोतरापूर्वकं कालग्रहणम् । कालप्रतिलेखनं - सज्झायपटुवणं इत्यादि । समवसरण ( नाण ) समक्षं गुरु शिष्ययोः पंचांगरक्षा-प्रदक्षिणा- इरियावही - वसही पवेउ-मुहपत्ति पडिलेहुं-इत्यादि विधिवत् । मा० इच्छकारि भगवन् तुम्हे अम्ह सव्वाणुओगमइ सिरिभगवइ सृत्तं अणुजाणावणी तथा गणीपदं आरोवावणी - नंदी करावणी वास निस्खेवं करेह | "करेभि" । सूरिमन्त्रेण वर्धमानविद्यया वा मन्त्रित वासक्षेपं कुर्यात् । खमा० इच्छ० भग० तुम्हे अम्ह सव्वाणुओगमई सिरि भगवइस्त्तं अणुजाणावणी तथा गणीपद आरोवावणी नंदी करावणी वास निक्खेव करावणी देवे वंदावेह | " वंदावेमि " । नंदि-देववंदनaitri - इच्छकारि भग० तुम्हे अम्ह सव्वाणुओगमई सिरि भगववसूत्तं अणुजाणावणो तथा गणीपदं आरोवावणी नंदित्र संभलावणी काउ० करावो । “करेह" । खमा० इच्छ० भगः सव्वाणुओगमई सिरि विभागः २ आवयक योग यन्त्रम् ॥ १०८ ॥ Page #240 -------------------------------------------------------------------------- ________________ भगवइमृत्तं अणु० तथा गणीपदं आरो० नंदिसूत्र संभलावणी-नंदिसूत्र कडावणी करेमि काउ० अन्नत्थ. | लोगस्स. सागरवर० प्रगटलोगस्स॥ खमा० इच्छ० भग० पसाय करी मम नंदिसत्र संभलावोजी। "सांभलो" । गुरुवासक्षेप करे । गुरु:-खमा० इच्छा संदिसह भग० नंदिसूत्र कड्ड ? । गुरु नवकारपूर्वक नंदिसूत्र त्रणवार संभलावे ।....इमं पुण पट्ठवणं पडुच्च....मुनिने श्री सव्वाणुओगमई सिरि भगवइस्तं | अणु० तथा गणीपदं आरो० नंदि पवत्तेह । नित्थारपारगाहोह । “तहत्ति"। वास । इच्छामो अणुसर्टि नमो खमासमणाणं । खमा० इच्छा० संदि० भग० सव्वाणु० सिरि भगवइ सूतं अणुजाणह । “अणुजाणामि ॥ संदिसह किं भणामि । वंदित्ता पवेह । खमा० इच्छा० संदि० भग० सिरि | भगवहमतं अणुन्नायं-इच्छामोअणुसद्धिं अणुन्नायं-अणुन्नायं खमासमणेणं हत्थेणं हत्थेण सूत्तेणं अत्थेणं 'तदुमयेणं सम्मं धारिजाहि अग्नेसिं पवेज़ाहि गुरुगुणगणेहिं बुद्विजाहि । नित्थार । तहत्ति । खमा० तुम्हाणं पवेइ संदिसह साहणं पवेमि?। पवेह" । खमा० नवकारपूर्वक नागने त्रण प्रदक्षिणासकलसंघ वासक्षेप थी वधावे । खमा० तुम्हाणं पबेइअं-साहणं पवेइअं-संदिसह-काउ• करेमि । खमा० इच्छा० संदि० भग० सव्वाणुओगमई सिरि भगवइसूतं अणुजाणावणीयं करेमि काउ० लोगस्स० सागरवर० प्रगट लोगस्सा खमा० इच्छामि खमासमणो वंदिउ जावणीजाए-"तिविहेण" मत्थएण वंदामि । इच्छा० संदिसह भगवायणगं संदिसावेमि 'संदिसह । खमा० इच्छा. संदि० भगवायणगं लेइस्सामि। मा. दि.१९॥ _JanEducation inte : ५५ 19 GHOGHISO6I4ASHAUS CARAPEURASIESTA For Private & Personal use only Clinelibrary.org Page #241 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥१०९॥ Jain Education In लेजो" । खमा० इच्छा० संदि० भग० कालमांडला - संदिसावेमि । “संदिसह" खमा० इच्छा० संदि० भग० कालमांडला पडिलेहिस्सामि । खमा० इच्छा० सज्झाय पडिक्क० । खमा० इच्छा० पाभाइअ काल डिक्क० । वांदणां । इच्छा० संदि० भग० बेसणगं संदिसावेमि । संदिसह । खमा० इच्छा० संदि० भग० बेगं ठाम मा० अविधि आज्ञा० मि० दु० । खमा० इच्छा० भग० तुम्हे अम्हं गणिपदं आरोवेह | "आरोवेसि" । सप्त खमा० पूर्ववत् ॥ खमा० इच्छा० पसाय करी मम मंतपयाणं करेह । खमा० इच्छा० संदि० भग० मम० गणिनाम ठवेह । ठवेमि खमा० इच्छा० संदि० भग० विज्जामंतं समप्पेह । समप्पेमि । खमा० इच्छा० संदि० भग० पवेणा मुहपत्ति पडिलेहुं ? वांदणा । इच्छा० संदि० भग० पवेयणु पवेउं ? । पवेह | इच्छ० भग० तुम्हे अम्ह सिरि भगवइस्त्तं अणुजाणा तथा गणिपद आरो० नंदि करावणी वास Prada करावणी नंदिसूत्र संभ० नंदिसूत्र कडूा० कालमंडल संदि० संघट्टो आउत्त० लेवावणी काउ० रावणी जोगदिन पेसरावणी पाली तप करस्युं - करज्यो । पञ्चक्खाण । खमा० इच्छा० संदि० बेसण० ठाएम०० खमा० इच्छा० संघही लेवरावणी मुहपत्ति पडिले हुँ । खमा० इच्छा० संघट्टो संदि० । खमा० इच्छा० संदि० संघो लेशु जावसिरि। संघट्टो लेवरावणी काउ० नव (आउत्तवायण होय तो तेना मा० ) । खमा० अविधि० । सज्झाय० । गुरुवंदन । हितशिक्षा । नूतन गणि उपदेश आपे । सुचित्तरज० क्षुद्रोपद्रव ना काउ || कपडाकामली वहोराववा। मंत्रनी नवकारवाणी गणवी । देहरासर दर्शन ॥ ॥ इति श्री गणिपदप्रदानविधि ॥ विभागः २ गणिपद प्रदान विधिः ॥१०९ ॥ jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ यन्त्रकन्यासः। अथसर्वयोगोद्वहनकथनानन्तरं बहुकालावधेः बहुक्रियस्य बहुवक्तव्यस्यः विवाहप्रज्ञप्त्यभिधानस्य भगवत्यङ्गस्य गणियोगोदहनक्रमस्य विधिरभिधीयते। सचायं षण्मासाः षदिवसान्विता अवधिः । तत्र दिनसंख्या १८६ भवति । तत्र पश्चमाङ्गे श्रुतस्कन्धो नास्ति । एकचत्वारिंशच्छतानि, एतस्य चर्याशेषयोगोदहनचर्याक्रमेण पूर्वमेवोक्ता, तत्र प्रथमदिने आचाम्लं १ नन्दी १ काल० १ प्रथमशतस्योद्देशः प्रथमशतस्य प्रथमद्वितीययोरुद्देशयोरुद्देशसमुद्देशानुज्ञाः मुख०८ वन्द०८ क्षमा० ८ कायो०८ एवं द्वितीयतृतीयचतुर्थदिनेषु प्रथमशतस्य तृतीयायुद्देशद्वयं वयं त्रिभिःकालैस्त्रिभिः कालैस्त्रिभिर्दिनैरकान्तनिर्विकृतिकाचाम्लैः उदिश्यते समुद्दिश्यते अनुज्ञायते च । एषु मुवंक्षका० षट् षट् ४ पञ्चमदिने आ० काल०१ नवमदशमयोगद्देशयोरु० ३ प्रथमशतस्य समुद्देशानुज्ञे च मुवंक्षका० ८।५ । षष्ठदिने आ० काल० १ द्वितीयशतस्य उद्देशः द्वितीयशतस्य प्रथमोद्देशस्य स्कन्धकाभिधानस्योद्देशसमुद्देशी, यदि तस्मिन् दिने योगवाहिनः स्कन्धकोद्देशो मुखपाठं नागतः तदा तत्रैव दिने तस्यानुज्ञा नोचेदागतः तदा तद्वितीयदिने आचाम्लं विधाय मुखपाठमागतः सोनुज्ञाप्यः मुवंक्षका० ३।६ सप्तमदिने आ० काल० १ स्कन्धकानुज्ञा मुवंक्षका०१७ अंशमदिने निकाल. १ प्रथमद्वितीययोरुद्देशयोरु० ३ मुबंक्षका० ६ । ८ । नवमदशमैकादशदिनेषु तृतीयचतुर्थपश्चमष्ठसप्तमाष्टमोद्देशानां पूर्ववत् उद्दे० मुवंक्षका०६ सर्वत्र दिनत्रये । द्वादशदिने आ० काल०१ नवमदशमयोरुद्देशयोरु. ३ । द्वितीयशतस्य समुद्देशानुज्ञे च मुवंक्षका. ८ । १२ द्वितीयशते सस दिनानि Jain Education Hana Hw.jainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ आचारदिनकरः EXCLOCT" विभागः२ गणिपदप्रदान विधिः ॥११॥ दिनं प्रति पश्चदत्तयो भवन्ति पानभोजनयोः तिस्रो भोजनस्य, द्वे पानकस्य अथ द्वे भोजनस्य तिस्रः पानकस्य, अथवा द्विद्विपानभोजनयोरेकालवणस्य । दत्तिसंज्ञेन-यतिगृहस्थगृहं गतः, प्रथमं यद्दत्तं तदेव गृहीत्वा निर्गच्छति नान्यद्वस्तु गृह्णाति न द्वितीयं गृह्णाति इति यतीनां दत्तिः । गृहिणां तु दत्तिः प्रत्याख्यानमजानन पात्रे यत्प्रथममेव ददाति नरो वा नारी वा तेनैव तृप्तिः क्रियते नान्यद गृह्यते इति गृहिणां दत्तिः । त्रयोदशदिने आ० काल० १ तृतीयशतस्योद्देशः प्रथमोद्देशस्योद्दे० ३ मुवंक्षका० ४ । १३ । चतुर्दशदिने आ० काल० १ तृतीयशतस्य द्वितीयोद्देशस्य चमराख्यस्यो० ३ मुवंक्षका० ३ । १४ । यतिस्तत्रैव दिने चमरोद्देशो मुखपाठमायाति, तदा तत्र दिने तस्यानुज्ञा कर्तव्या नोचेदायादि, तदा द्वितीयदिने तस्मिन् मुखपाठमागते आचाम्लेन अनुज्ञा विधेया, तत्र मुवंक्षका० १११५ इति पश्चदश दिनानि गतानि, एतेषु व्यतीतेषु पश्चदशसु । कालेष्वतिक्रान्तेषु षष्ठयोगो लगति, अनुक्रमेण षष्ठयोगे पञ्चदिनानि निर्विकृतिकं षष्ठदिने आचाम्लं षट् दिनानि निर्विकृतिक, सप्तमदिने आचाम्लं पुनरनयैव युक्त्या पश्चदिनानि निर्विकृतिक षष्ठदिने आचाम्लं तावद्यावदोशालोद्देशः, गोशालस्तु पञ्चदशदिनानन्तरं चतुस्त्रिंशदिनपर्यन्तं १५ षोडशदिने काल० १ तृतीयचतुर्थयोरुद्देशयोरु. ३ मुवंक्षका०६।१६ । सप्तदशदिने काल०१ पञ्चमषष्ठयोरुद्देशयोस०३ । मुवंक्षको० ६। १७ । अष्टादशदिने काल० १ ससमाष्टमयोरु. ३ मुवंक्षका०६।१८ । एकोनविंशतितमदिने काल०१ १ दत्ति शब्देन इत्यपि । २ मुखपाठे समायाति इत्यपि । ESSAISTAS ॥११०॥ Jan Education in Mainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ પ Jain Education Inte नवदशमयोरुदेशयोरु० ३ तृतीयशतस्य समुद्देशानुज्ञे मुवंक्षका० ८ । १९ । अत्रापि तृतीयशते पञ्च दत्तयः । विंशतितमदिनेकाल० १ चतुर्थशतस्योद्देशः चतुर्थशतस्य प्रथमानां चतुर्णामुद्देशानामादिमानामुद्देशसमुद्देशानुज्ञाः चतुर्णां परेषामन्तिमानामुद्देश समुद्देशानुज्ञाः मुर्वक्षका ० ७ | २० | एकविंशतितमदिने काल० १ नवमदशमयोरुद्देशयोरु० ३ चतुर्थस्य समुद्देशानुज्ञे च मुवंक्षका० ८ । २१ । द्वाविंशतितमदिने काल० १ पञ्चमशतस्योद्देशः पञ्चशतस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ७ | २२ | त्रयोविंशतितमदिने काल० १ तृतीयचतुर्थयोरुद्देशयोरु० ३ । मुवंक्षका० ६ । २३ । चतुर्विंशतितमदिने काल० १ पञ्चमषष्ठयोरुद्देशयोरु० ३ मुक्षका० ६ । २४ । पञ्चविंशतितमे दिने काल ० १ सप्तमाष्टमयोरुद्देशयोरु० ३ मुर्वक्षका० ६।२५। षड्विंशतितमदिने काल० १ नवमदशमयोरु० ३ पञ्चमशतस्य समुद्देशानुज्ञे च सुर्वक्षका० ८ । २६ । षष्ठे सप्तमे अष्टमे च शते पञ्चमवयुक्तिः, द्वाविंशतितमदिनमारभ्य एकचत्वारिंशत्तमदिनं यावत् पञ्चमाद्यानि अष्टमपर्यन्तानि शतानि पञ्चभिः पञ्चभिर्दिनैरतिक्रामन्ति ४१ । द्विचत्वारिंशत्तमदिने काल० १ नवमशतस्योद्देशः सप्तदशो देशानामादिमानामुद्देशः सप्तदशोद्देशानामन्तिमानामुद्देशः नवमशतस्य समुद्देशः सप्तदशोदेशानामादिमानां समुद्देशः सप्तदशोद्देशानामन्तिमानां समुद्देशः नवमशतानुज्ञा सप्तदशानामादिमानामनुज्ञा सप्तदशानामन्तिमानामनुज्ञा मुवंक्षका० ९ नवमदशमैकादशद्वादशत्रयोदश चतुर्दशशतेषु एकैव रोतिः, चतुस्त्रिंशच्चतुस्त्रिंशत् द्वादश दश दश दश क्रमादुद्देशाः सर्वत्र अर्धेनान्तिमा द्विधा कृत्वा ainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ आचारदिनकरः विभागः२ गणिपदप्रदान विधिः एकस्मिन्नेव एकस्मिन्नेव दिने एकेन एकेनैव कालेन शतैः सममुद्दिश्यन्ते अनुज्ञायन्ते च । द्विचत्वारिंशत्तमदिनमारभ्य सप्तचत्वारिंशदिनपर्यन्तमेकैव रीतिः मुवंक्षकासर्वेषु प्रत्येक नव नव । ४७ । अष्टचत्वारिंशत्तमदिने आ० काल. १ पञ्चदशशतस्य गोशालनाम्ना उद्देशसमुद्देशो, यदि तस्मिन् दिने गोशालशतं योगवाही पठति तथा तत्रैव दिने अनुज्ञा, नोचेद्वितीयदिने द्वितीयाचाम्लं विधाय दितीयकालेनानुज्ञां करोति एकदिने मुवंक्षका० २ द्वितीयदिने मुवंक्षका० १ दिनद्वये दत्तित्रयं वे भोजनस्थ एका पानस्य, अथवा वे पानस्थ एका भोजनस्य, गोशालशतानुज्ञे यावदेकोनपञ्चाशद्दिनानि एकोनपश्चाशत् कालाः जाताः, स्कन्धक चमरोद्देशगोशालशतेषु अनुज्ञापितेषु पुरतः क्षमाश्रमणकालादि कर्तुं न कल्प्यते, एतन्मध्ये एव सप्ततिः कालग्रहणानि, मुखवस्त्रिकावन्दनकक्षमाश्रमणकायोत्सर्गादि दिवेलं विधाय समापनीयम् । एकोनपञ्चाशदिनेभ्यः ऊर्ध्व गोशालेनुज्ञाते अष्टमयोगा लगन्ति, तेषु सप्तनिर्विकृतिकानि अष्टमपाचाम्लं नित्यमेवमै पुरतोपि, अथवा संप्रति स्थविराणामिति मतम् । अष्टमीवु चतुर्दशीवाचाम्लं, शेषदिनेषु निर्विकृतिकानि षण्मासान्तं, गोशाले दत्तित्रयभङ्गे सर्व भग्नं भवति, चमरादूर्ध्वमष्टमयोगे लग्ने व्यञ्जनादि विकृतिगतादि गुर्वनुज्ञातकवलादि अन्ययोगनिर्विकृतिकवत् कल्पते, अतः “विगई विसजावणत्थं ओहडावणत्थं" वा कायोत्सर्गः क्रियते "अन्नत्थ० जाव अप्पाणं वोसिरामि" नमस्कारचिन्तनं नमस्कारभणनं च, तत्प्रथमदिनेषु पूर्वोक्तगणियोगरीत्या व्यञ्जनादिग्रहणं, गोशालादूवं पञ्चाशत्तमादिदिनेषु एकै RSSRASHRSS ॥११॥ Jain Education r e al R w.jainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ FACHAR कस्य शतस्य एकेनैकेन कालेन पड्विंशतिशतानां पञ्चसप्ततिदिनपर्यन्तमुद्देशसमुद्देशानुज्ञाः तत्र शतमध्यगतानामुद्देशानामुद्देशसमुद्देशानुज्ञाः अर्धानामादिमसंज्ञाया अर्धानामन्तिमसंज्ञाया येषु शतेषु विषमा उद्देशास्तेषु एकाधिका आदिमा एव विधीयन्ते, तद्यथा पञ्चाशत्तमदिने काल. १ षोडशशते उद्देशाश्चतुर्दश आदिमाः सप्त अन्तिमाः सप्त एषामन्येषां च तत्रैव दिने शतैः सह उद्देशसमुद्देशानुज्ञाः मुवंक्षका० ११५ एकपञ्चाशत्तनदिने काल. १ सप्तदशे शते सप्तदशोद्देशाः आदिमा नव ९ अन्तिमा अष्ट ८ मुवंक्षका ९।५१ । दिपञ्चाशत्तमदिने काल० १ अष्टादशशते उद्देशा दश १० आदिमाः पञ्च ५ अन्तिमाः पञ्च ५ मुवंक्षका०९।५२ । त्रिपञ्चाशत्तमदिने काल० १ एकोनविंशतितमे शते उद्देशा दश१० आदिमाः पञ्च ५ अन्तिमाः पञ्च ५ मुवंक्षका०९।२३। चतुष्पञ्चाशत्तमदिने काल. १विंशतितमशते उद्देशाः दश १० आदिमाः पञ्च ५ अन्तिमाः पञ्च ५ मुवंक्षका० ९ । ५४ । पञ्चपञ्चाशत्तमदिते काल० १ एकविंशतितमे शते उद्देशाः अशीतिः ८० आदिभाश्चत्वारिंशत् ४० अन्तिमाश्चत्वारिंशत् ४० मुबंक्षका०९१५५। षट्पञ्चाशत्तमदिने काल०१द्वाविंशतितमे शते उद्देशाः षष्टिः ६० आदिमास्त्रिंशत् ३० अन्तिमास्त्रिशत् ३० मुवंक्षका० २। ५६ । सप्तपश्चाशत्तमदिने काल.१ त्रयोविंशतितमे शते उद्देशाः पञ्चाशत् ५० आदिमाः पञ्चविंशतिः २५ अन्तिमाः पञ्चविंशतिः २५ मुवंक्षका०५।२७। अष्टपञ्चाशत्तमदिने काल. १ चतुर्विशतितमे शते उद्देशाः चतुर्विशतिः आदिमा बादश अन्तिमा द्वादश मुवंक्षका०९।५८ । एकोनषष्टितमे दिने काल. १ Jain Education a l Marw.jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः२ गणिपदप्रदान विधिः ॥११२॥ पञ्चविंशतितमे शते उद्देशाः बादश आदिमाः षट् अन्तिमाः षट् मुवंक्षका । ५९ । षष्ट्यादि चतुष्पष्टिपर्यन्त ६०।६१।६२।६३ । ६४। दिनेषु काल०५ षड्विंशतितमे बन्धिशते सप्तविंशतितमे करांशुकशते अष्टाविंशतितमे कर्मसमार्जनशते एकोनत्रिंशत्तमे कर्मप्रस्थापनशते त्रिंशत्तमे समवसरणशते एतेषु पञ्चस्वपि शतेषु एक दशैकादशोदेशाः अर्धार्धेन कृत्वा उद्देशसमुद्देशानुज्ञा आरोप्यन्ते, आदिमाः षट् षट् अन्तिमाः पञ्च पश्च एतेषु मुवंक्षका नव नव ६४ पञ्चषष्टितमदिने काल• १ एकत्रिंशत्तमे उपपातशते उद्देशा अष्टाविंशतिः २८ आदिमाश्चतुर्दश १४ अन्तिमाश्चतुर्दश १४ मुवंक्षका०९।६५। षट्षष्टितमदिने काल. १ द्वात्रिंशत्तमे उद्वर्तनाशते उद्देशाः अष्टाविंशतिः २८ आदिमाश्चतुर्दश १४ अन्तिमाश्चतुर्दश १४ मुवंक्षका० १ । ६६ । सप्तषष्टितमदिने काल० १ त्रयस्त्रिंशत्तमे शते एकेन्द्रियमहाज्योत्स्नाशतानि द्वादश १२, तेषु उद्देशाश्चतुविशत्यधिकशतमेकं आदिमा बाषष्टिः ६२ अन्तिमा द्वाषष्टिः मुवंक्षका०२।६७। अष्टषष्टितमदिने काल० १ चतुस्त्रिंशत्तमे शते श्रेणिशतानि द्वादश १२, तेषु उद्देशाः शतमेकं चतुर्विशत्यधिकं १२४ आदिमा द्वाषष्टिः ६२ अन्तिमा द्वाषष्टिः ३२ मुवंक्षका०९।६८। एकोनसप्ततितमे दिने काल० १ पञ्चत्रिंशत्तमे शते | एकेन्द्रियमहाज्योत्स्नाशतानि दाइश, तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आदिमाः षट्पष्टिः ६६ अन्तिमाः षट्पष्टिः ६६। मुवंक्षका०१।६९ । सप्ततितमदिने काल. १षत्रिंशत्तमे शते दीन्द्रियमहाज्योस्नाशतानि द्वादश १२ तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आदिमाः षट्षष्टिः ६६ अन्तिमाः षट्षष्टिः ६६ ॥११२॥ Jain Education in al Whainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ मुक्षका०९।७० । एकसप्ततितमदिने काल०१ सप्तत्रिंशत्तमे शते त्रीन्द्रियसहाज्योत्स्नाशतानि द्वादशः तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आविमाः ६६ अन्तिमाः ६६ मुवंक्षका०९।७१ । द्वासप्ततितमदिने काल०१ अष्टात्रिंशत्तमशते चतुरिन्द्रियमहाज्योत्स्नाशतानि द्वादश १२ तेष्वपि उद्देशाः १३२ आदिमाः ६६ अन्तिमाः ६६ मुवंक्षका०९। ७२ । त्रिसप्ततितमदिने काल० १। एकोनचत्वारिंशत्तमे शते असंज्ञिपश्वेन्द्रियमहाज्योत्स्नाशतानि द्वादश तेषु उद्देशाः १३२ आदिमाः ६६ अन्तिमाः ६६ मुवंक्षका०९७३ चतुःसप्ततितमदिने काल० १ चत्वारिंशत्तमे शते संज्ञिपञ्चेन्द्रियमहाज्योत्स्नाशते उद्देशा एकत्रिंशदधिकं शतद्वयं २३१ आदिमाः ११६ अन्तिमाः ११५ मुवंक्षका०९। ७४ । पञ्चसप्ततितमे दिने काल. १ एकचत्वारिंशत्तमे राशिज्योत्स्नाशते उद्देशाः षण्णवत्यधिकं शतं १९६ आदिमाः ९८ अन्तिमाः ९८ मुवंक्षका०९।७५ । षट्सप्ततितमदिने आ० काल० १ अङ्गसमुद्देशः मुवंक्षका० १ । ७६ । सप्तसप्ततितमदिने आ० काल० १ नन्दी १ भगवत्यङ्गानुज्ञा मुवंक्षका०१। ७७ । एत्थसंगहणिगाहाओ "अठदसुदेसाई दोचउत्तीसाई बारसंवेगं । सयं तिन्नि दसुद्देसाई गोसालसयं तु एक सरं ॥१॥ इत्थ अट्ठसयाई दसगुद्देसाई इत्यर्थः । बीए पढमुइसे खंदोतइयमि चमरओ बीए । गोसालो पन्नरसमे एण पणतिग हुति दत्तीओ ॥२॥ एआ सभत्तपाणा पारणदुगेण होइ अणु नवण । खंदाईण कम्मेणं वोच्छामि विहिं अणुभाए॥३॥ चमरम्मि छट्ट जोगो विग181 ईए विसजणत्थ मुस्सगो। अट्ठम जोगो लग्गई गोसालए अणुन्नाए ॥४॥ चउससत्तरसतिनिउ दस ५७ Jain Education inte PAHainelibrary.org. Page #249 -------------------------------------------------------------------------- ________________ आचार दिनकर : ॥ ११३ ॥ Jain Education In उद्देसाई तह असी सही । पन्नासा चडवीसा वारस पंचसुएकारा ॥ ५ ॥ अट्ठावीसा दोसु चवीससयं च पंच छत्तीसा । दोन्नि सयाई गतीसा चरिमसयं चैव छन्नऊअं ॥ ६ ॥ पनरस कालग एहिं पनरसदिवसेहिं चमर अणुन्नाए । लग्गइय छट्टजोगो पणनिवीआ अंबिलं छटुं ॥ ७ ॥ अणा वन्न देणेहिं अडणा ( ४९ ) चन्ना सएहिं कालेहिं । अट्ठम जोगो लग्गड़ अट्ठम हि अहे निरुद्धं च ॥ ८ ॥ संपइ सामायारीए गोसाल अणुनए अट्टमी चउदसीसु अंबीलं कीरइति महानिसीहे विही । अज्झयणं १ नव सोलस ३ सोलस ४ बारस ५ चक्क ६ छ ७ वीसा ८ अट्ठज्झयणुदेसा तेसीइ महानिस्सीहस्सा ॥ १ ॥ यन्त्रकेन्यासः ॥ एवं विवाह प्रज्ञतिपञ्चमाङ्गयोगेषु सप्तसप्तति दिनानि सप्तति कालाश्च पूर्यन्ते । शेषाणि नवोत्तरशतदिनानि विना कालैविना वन्दनकक्षमाश्रमणकायोत्सर्गादिकर्मभिः संघहोतमानप्रत्याख्याननिर्विकृतिकादिमुख वस्त्रिका वन्दनकैरेवोद्देशादिवर्जितानि पूर्यन्ते । गोशालानन्तरं अष्टमीचतुर्दशीदिनयोः आचाम्लं शेषदिनेषु निर्विकृतिकानि षण्मासाः षदिवसपर्यन्तम् । एकोनपञ्चाशद्दिनानन्तरं षड्शीत्युत्तरशतदिनानि यावदायुक्तपानकं भगव तीयेोगेषु षड्शीत्युत्तरशतदिनानि यावत् सर्वत्र भवति । संघट्टा कालिकयोगेषु निश्चिता एव । इति भगवत्यां गणियोगविधिः । अत्र मास ६ दिन ६ सर्वदिन १८६ काल ७७ नन्दी २ कालिका आगाढयोगाः । अत्र च सर्वयोगेषु अध्ययनवर्गशत उद्देशसमुद्देशानन्तरं तेषामध्ययनोद्देशादीनामुद्देश समुद्देशानुज्ञाः १ एकविंशतितमं यन्त्रदृष्टव्यम् । विभाग २ गणिपद प्रदान विधिः ॥ ११३ ॥ jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ कथिताः । इयं युक्तिरस्मत्पूर्वगुरुगां सिद्धान्ताम्बुधिपारगाणां श्रीजगत्तिलकसरिपादानामुपदेशात् । अस्मदगुर्वाचरणाच पूर्वसामाचारीषु पुनरुद्देशाध्ययनानामनुज्ञापनानन्तरं वर्गाध्ययनशतादीनामनुज्ञाः। ततः स्यावादशालिनि जिनमते नोभयत्रापि दोषः। स्वगुरुसंप्रदाय एव प्रमाणिकार्यः तथा च योगोड हने क्रियमाणे तिथिक्षयवृद्धधोरौदयित्येव तिथि ह्या । संघद्यायुक्तमानकालस्वाध्यायप्रतिक्रमणप्रत्याख्यानादिक्रियाभइगे वान्तरोगोद्माकालमलोत्सर्गदेशविइवरपलायनप्रभृत्युपद्रवेषु भग्नदिनानि योगोबहने परिपूर्णे तयैव रीत्या पूरणीयानि । प्रवर्तक-पद प्रदान विधि * अह नमः । ऐं नमः । प्रवर्तक पद प्रदाने लोच कर्मणि अनियमः। पूर्व सांजे कालग्रहण माटे नोतरा दई, सवारे पाभाइय काणग्रहण लेवू. वस्ती जोई-काल पलेवी-गुरु शिष्य बन्ने सज्झाय पठावे-नाण मंडाववी-केसरथी कुंडल-कंकण मुद्रिकाओ करवी. प्रतिमाजीने वासक्षेपपूर्वक दिग्बंध करवो-पंचांग रक्षा करवी. प्रदक्षिणा त्रण-पछी-खमा-इरियावही० काउ० प्रगट लोगस्स-खमा० इच्छा० संदि० भग० वसही पवेउं ? । पवेह । खमा० भगवन् सुद्धा वसही। तहति । खमा० इच्छा० संदि० भग० मुहपत्तिपडिले हुँ ? । पडिलेहेह । खमा० इच्छ० भग० तुम्हे अम्ह प्रवर्तक पद्-आरोवावणी-नंदी करावणी वास | निक्खे करेह । करेमि ।........मुनिने प्रवर्तक पद आरोवावणी नंदि पवत्तेह-नित्थार० । तहत्ति । खमा० Jain Educationa l nal M w.jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः२ गणिपदप्रदान विधि: ॥११४॥ MAMASCURREARRESSES इच्छ० भग तुम्हे अम्ह प्रवर्तक पद आरो० नंदिकरा. वासनिक देववंदावेह । वंदावेमि । खमा० इच्छा० संदि० भग० चैत्यवन्दन करु ? करेह । इच्छं। चैत्यवंदन-आठ स्तुति जयवीयराय. वांदणा२ ।। खमा० इच्छ० भग• तुम्हे अम्ह-प्रवर्तक पद आरो० नंदि० वास देववंदा० नंदिसूत्र संभ० काउ० करूं ? करेह । इच्छं । प्रवर्तकपद आरो० करेमि काउ० सागरवर सुधी-१-लोगस्स । प्रगट लोगस्स-। खमा० इच्छ० भग० पसाय करी-मम नंदीसूत्र संभलावोजी-। इच्छं । गुरु-वासक्षेप करे-। खमा० इच्छा० संदि० भग० नंदीसूत्र कड्टुं ? इच्छं नंदिसूत्र-नाणं पंचविहं पन्नत्तं........इमं पुण पट्ठवणं पटुच्च... मुनिने प्रवर्तकपद आरोवावणि नंदि पवत्तेह नित्थार० । तहत्ति । वासक्षेप । इच्छामो अणुसहि । (१) खमा० इच्छ० भग तुम्हे अम्ह-प्रवर्तकपदं आरोवेह । आरोवेमि० । इच्छं । (२) खमा० संदिसह किं भणामि ? वंदित्ता पवेह । इच्छं । (३) खमा० इच्छ० भग० तुम्हे अम्ह श्री प्रवर्तक पदं आरोवियं-इच्छामो अणुसहि-आरोवियं आरोवियं खमासमणाणं हत्थेणं-सूत्तेण-अत्थेणं तदुभयेणं सम्मं धारिजाहि अन्नेसिं पवेजाहि गुरुगुणेहिं बुद्विजाहि नित्थार। तहत्ति। (४) खमा० तुम्हाणं पवेइअं संदिसह साहणं पवेमि । पवेह । इच्छं० (५) खमा० नवकार गणता गणतां व्रण प्रदक्षिणा-वासक्षेप-संघ वासक्षेप करे । (६) खमा० तुम्हाणं पवेइअं-साहणं पवेइ-संदिसह काउसग्गं करेमि । करेह । इच्छं । (७) खमा० इच्छ० भग• तुम्हे अम्ह श्री प्रवर्तकपद आरोवावणि तथा स्थिरीकरावणी करेमि काउं. अन्नस्थ लोगस्स सागरवर गंभीरा० प्रगट लोगस्स० ॥११४॥ Jain Education in ainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ CS+ SHR खमा० तिविहेण इच्छा० संदि० भग. वायणगं संदिसाह ? संदिसह । खमा० इच्छा० संदि० भग वायणगं लेइस्सामि । लेज्यो । इच्छं । खमा० इच्छा० संदि० भग० कालमांडला संदिसाहं ? संदिसह । खमा इच्छा संदि० भग० कालमांडला पडिलेहिस्सामि-पडिलेजो-। खमा० इच्छा संदि० भग० सज्झाय पडिक्कमिस्सामि-पडिकमजो- वांदणा-२ । इच्छा० संदि० भग० बेसणगं संदि० भग० बेसणगं ठाएमिठाज्यो-इच्छं । खमा० अविधि आशातना। खमा० इच्छा. संदि० भग. पवेयणा मुहपत्ति पडिलेह ? पडिलेहो । वांदणा २। इच्छा० संदि० भग० पवेयणु पवे ? । पवेह । इच्छं० खमा० भग० तुम्हे-अम्हप्रवर्तक पद आरो० नंदिक वासनि० देबे वंदा० नंदिसूत्र संभ० नंदिसूत्र कढा प्रवर्तकपद आरो०, स्थिरीकरावणि, काउ०क० बायणा संदि०, वायणा लेव०, कालमांडला संदि०, कालमांडला पडि०, सज्झाय पडि०, पाभाइअ काल पडि० पाली-तप करश्यु-करज्यो-पच्चक्खाण । वांदणा २। इच्छा० संदि० भग० बेसणगं संदि० । खमा० इच्छा० संदि० भग० बेसणगं ठाएमि-ठाज्यो-इच्छं । खमा० अविधि० खमा० इच्छ० भग० तुम्हे अम्ह० मंतपयाण पुर्व प्रवर्तक पदं समप्पेह-समप्पेमि, । शिष्य ने चैत्यवंदनाकारे जमणे काने वास करी प्रवर्तकपदनो मंत्र ३ वार कहे ॥ खमा० इच्छ० भग० तुम्हे अम्ह प्रवर्तकपदनाम ठवेह । ठवेमि । नवकार० कोटिगण-वज्रिः । वास।त्रणवार नाम स्थापनं। खमा० इच्छ० भग० मम विजापर्ट समप्पेह । समप्पेमि । विद्यापद मंत्रपार्नु आपे नाणने त्रण प्रदक्षिणा । कपडो लइ-खमा० इच्छा. E STHA आ. दि.२० rainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ आचार दिनकरः संदि० भग० सज्झाय करूं ? करेह । इच्छं। सज्झाय करे । वन्दन । देशना । सचित्तरज. काउक्षुद्रोपद्रव-काउ० । संघ कपडा-बोहरावे । निषद्या नथी । प्रवर्तकपद मंत्रनी नवकारवाली-गणे-वाजते गाजते दहेरासर दर्शन ॥ ॥ इति प्रवर्तकपद प्रदानविधि ॥ विभागः २ गणिपदप्रदान ॥११५॥ विधिः अथ-पंन्यासपद प्रदानविधि ॥ ऐं नमः । ॐ हीं अहं नमः । नोतरा दइ कालग्रहण लेवू । लोच कराववो-प्रभातमां वस्ती जोवी-काल पलेवी-गुरु-शिष्य बन्ने सज्झाय पठावे-नाण मंडावे-प्रतिमाजीने-वासक्षेप करे-गुरु शिष्य आत्मरक्षा करे-केसरथी कंकण-कुंडल-मुद्रिका करे-नाण समक्ष त्रण प्रदक्षिणा आपे-खमा० इच्छा. संदि० भग इरियावहि. खमा० वसही पवेउ०? खमा० भगवन् सुद्धा वसही। खमा० इच्छा० संदि. भग. मुहपत्ति पडिलेहुं ? । खमा० इच्छ० भग० तुम्हे अम्ह-व्व-गुण पनवेहिं खमासमणाणं हत्थेण-सूत्तेणंअत्थेणं-तदुभएणं-अणुओगं अणुजाणावणि तथा पंन्यासपद आरोवावणि नंदि करावणि वास निक्खेवं करेह । करेमि । वासक्षेप । सप्तनमस्कारमंत्र सहितं वास.....अमुक गणिने दव्य गुणपजवेहि-अणुओगं अणु० तथा पंन्यासपद आरो० नंदि पवत्तेह । नित्थारपारगाहोह ॥ तहत्ति । खमा० इच्छ० भग० दव्वगुण. ॥११५॥ lain Education in For Private & Personal use only Mainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ अणुओगं अणु० तथा पं० पद आरो० नंदि करा. वासनि देव वन्दावेह । वंदेह । इच्छं । खमा० इच्छा० संदि० भग० चैत्यवंदन करूं ? देवचन्दन-वांदणा २ । इच्छ० भग० दव्वगुण० अणुओगं अणु० पंन्यासपद आरो० नंदिक. वासनि० देववन्दा० नंदिसूत्र संभ. सत्तसयं नंदिसतं कड़ा. काउ० करेमि ? । करेह । इच्छं । पुन:-आदेश पूर्वक करेमि काउ० अन्नत्थ० लोगस्स काउ० सागर० प्रगट लोगस्स० । खमा० इच्छ. भग० पसाय करी नंदिसूत्र संभलावोजी । वास । खमा० इच्छा० संदि. भग० नंदिसूत्र कडूं? । इच्छं । नंदिसूत्र-सत्तसयं नवकारपूर्वकं । मध्यम नंदि० त्रिवारं । अमुक मुनि-गणिने-दव्वगुण अणुओगं अणु पं-पद आरो० नंदि पवत्तेह-नित्थार तहत्ति ॥ इच्छामो अणुसहि ॥ सप्त खमा०॥ पंचमे खमा० नवकार दत्रण प्रदक्षिणा-वास० संघसहित-सत्तमे० काउं० लोगस्स० सागरवर० प्रगट लोगस्स०। खमा०तिवि हेण पूर्व-वायणगं संदि० (२) वायणगं लेइ० (३) कालमां० संदि० (४) कालमां-पडि० (५) सज्झाय पडि० (६) पाभाइअकाल पडि । वांदणा २ । बेसणगं सं०॥ खमा० बेसणगं ठाएमि । खमा० अविधिक पुनः । पंन्यासपदे सप्त खमा० । पंचमे खमा० नवकार त्रण प्रदक्षिणा वास । सत्तमे पं-पद आरोवावणि करेभि का लोगस्स० सागर प्रगट लोगस्स। खमा० अविधिः॥ खमा० पवेयणा मुहपत्ति-वांदणा २। पवेयणु पवे ? पबेह । इच्छं । खमा० इच्छ० भग तुम्हे. अणुओगं अणु०पं० पद आरो० नंदिक० वासनिक | देववं० नंदिसूत्र सं० नंदि० कड्डा० काउ० करावणि नंदिसूत्र सं० नंदिसूत्र कड्डा० अणुओगं अणु० काउ० 355 Jain Education We nal Www.jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ ११६ ॥ Jain Education Intern वायणा संदि० वायणा लेव० कालमां० संदि० कालमां० पडि० सज्झाय पडि० पाभाइअ काल पडि० पं० पद आरो० स्थिरीकरावणि काउकरा० ( जोगमां होय तो संघट्टो आउन्तवाणय लेव० जोगदिन पेसरावणि) पाली तप करशुं करजो-पच्चक्खाण ॥ इत्यादि पवेयणा विधि० ॥ खमा० पूर्वक मंत्र प्रदानं । (उपविधावर्धमानविद्या) नाम ठेवणं ॥ विद्या पट्ट समर्पणं ॥ खमा० सज्झाय ॥ खमा० इच्छ० भग० तुम्हे० मम निसज्जं सम्प्पेह | समप्येमि || पालीनी कामलीनुं स्वस्तिक - केसर छांटावाला उत्तरपट्टा सहित अर्पण करे नाण - तथा गुरुने त्रण प्रदक्षिणा - देशना । वन्दन करे । पछी संघ नूतन पंन्यासने वन्दन करे || खमा० पन्यासपद स्थिरीकरणार्थ काउ० ? लोगस्स० प्रगट लोगस्स० खमा० सचित्तरज० । क्षुद्रोपद्रव काउ० । संघ कपडा व्होरावे | मंत्रनी नवकारवाणी गणे संघसहित देरासर जाय देववंदन करे | SW ॥ उपाध्याय पद प्रदान विधिः ॥ सतिशुद्धि- प्रदक्षिणा - हरिया वही बसही - पवेडं - सुद्धावसही - इत्यादि-खमासमण पूर्वकं आदेश सहितं पूर्ववत् - गुरुः पंचांगरक्षा - अनामिकया अङ्गुल्या स्वस्य- शिष्यस्यापि - (१) मस्तक ( २ ) मुख (द) हृदय (४) नाभि (५) अधोमुखगात्राणि सप्तमुद्रया वासक्षेप मन्त्रयेत् । (१) परमेष्ठि (२) सुरभि (३) सौभाग्य (४) गरुड (५) पद्म (६) मुद्गर (७) करमुद्रया । समवसरणस्थ प्रतिमायां वासक्षेपं "नमोजिणाणं" पूर्वकं विभागः २ गणिपद प्रदान विधिः ॥ ११६॥ nelibrary.org Page #256 -------------------------------------------------------------------------- ________________ कुर्यात् । दिशिविदिशायां वासक्षेपेन दिकपाल पूजनं । खमा० इच्छकारि भगवन् तुम्हे अम्ह सिरि उवज्झाय पदं आरो० नंदीकरावणी-वास निक्खेव. देवे वंदावेह । वंदावेमि । देववन्दन-वांदणा २ । खमा० इच्छ० तुम्हे अम्ह सिरि उवज्झायपदं आरो० नंदी० वास. नंदिसूत्र संभलावणो नंदीसूत्र कडावणी काउ. करावो । करेह । इच्छं । खमा० इच्छ तुम्हे अम्ह सिरि उवज्झायपद आरो० नंदि० देववंदा० नंदि० संभ. नंदि० कढ़ा करेमि काउ० अन्नत्थलोगस्स०१ काउ. सागरवर प्रगट लोगस्स० ॥खमा० इच्छ० भ०। पसाय करी मम नंदीसूत्र संभलावोजी (गुरु) "सांभलो"-"इच्छं" वासक्षेप........पं श्री गणिने सिरि० उवज्झायपदं आरोव नंदि पवत्तेह । नित्थार० । “शिष्य-तहत्ति" । गुरु-खमा० इच्छा० संदि० नंदीसूत्र कड्दु । इच्छं । नवकार पूर्वक-लघु नंदिसूत्र प्रणवार संभलावे ।....इमं पुण.... उव० पयं-आरोव-नंदि-| पवत्तेह । नित्थार । तहत्ति । वासक्षेप । इच्छामो अणुसहि नमो खमासमणेणं सप्त खमा० ॥ सप्तमे इच्छ० तुम्हे अम्ह उव० पयं थिरि करावणी करेमि० काउ। अन्नत्थ लोगस्स० काउ० प्रगट लोगस्स. अविधि। खमा. पवेयणा मुहपत्ति० वांदणा० इच्छा. संदि० भग. पवेयणु पबेउं० इच्छं । खमा० इच्छ० भग तुम्हे अम्ह सिरि० उव० पयं आरो० नंदि. वास देव वंदा० नंदि० संभ० नंदि कडा० सिरि० उव० पयं आरो पाली-तप करक्युं । पञ्चक्खाण । वांदणा २। बेसणे संदि० बेसणे ठाउं । अविधिः । खमा० इच्छ० ૫૯ Iક भग तुम्हे मंतपयाणं करेह । करेमि । इच्छं । मन्त्र संभलाववो। खमा० इच्छ० भग० तुम्हे अम्ह० विजा SALARSAMS controG SOCIAL SHAROSEGUIT Jain Education R e nal Page #257 -------------------------------------------------------------------------- ________________ आचार दिनकरः विभागः२ गणिपदप्रदान ॥११७॥ विधिः पर्ट समप्पेह । समप्पेमि । पट्ट आपे । शिष्य पट्ट हाथमा लइ नाणने तथा गुरुने त्रण प्रदक्षिणा दे । खमा इच्छ० भग० तुम्हे अम्ह नाम ठवणं करेह । गुरु:-कोटिगण नाम स्थापन करे । वासक्षेप । संघ वासक्षेप करे । सज्झाय करे। उपयोगनो काउ० । गुरुवन्दन । हितशिक्षा । नूतन उपाध्याय उपदेश आपे । संघ ४ नूतन उपाध्यायने वन्दन करे । नूतन उपाध्याय, खमा० इरियावही करो सचित्त अचिरज० काउ० संघ सहित-शूद्रोपद्रव नो काउ करे । अविधि आशा० मि० दु। उवज्झायपद मंत्रनी नवकारवाली १। चैत्ये देववन्दन ॥ उपाध्याय पद योग्य गुण ज्ञापिका गाथासम्मत्त नाण संजमजुत्तो,सूत्तत्थ तदुभय विहिन्नु । आयरिय ठाण जुग्गो, सूत्तं वाएइ उवज्झाओ ॥ सर्व मंगल-(१) काळग्रहण लेवानी जरुर नहि (२) लोच कराववो (३) नंदिसूत्र मध्यम सामाचारीमा छे ते संभळावq. (४) क्रिया पछी पट्ट सन्मुख मंत्रनी नवकारवाळी गणवी. आचार्य पद योग्यलक्षणं यथा-पत्रिंशदगुणसंयुक्तः सुरूपोऽखण्डितेन्द्रियः। अखण्डिताङ्गोपाङ्गश्च सर्व विद्या विशारदः॥१॥ कृतयोगो द्वादशाङ्गीपरिज्ञानसचेतनः । शूरो दयालु/रश्च गम्भीरो मधुरस्वरः ॥२॥ ॥११७॥ Jan Education a l jainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ Jain Education In T 1 रम्यादेश संभूत आद्यवर्ण त्रयोद्भवः, पक्षव्यविशुद्धश्च जितक्रोधो जितेन्द्रियः ||३|| विनीतो देशकालादि परिज्ञाने कृतश्रमः । षड्दर्शनानां तत्त्वानि जानन् प्रमितिषट्क वित् ॥ ४॥ व्युत्पत्ति प्रतिभायुक्त तपः कार्ये सदा रतः । नोदना तद्विशेषज्ञो, द्वासप्ततिकलायुतः ||५|| षड्भाषावित् सर्वदेशभाषाभाषणसंयुतः । चतुदशसु विद्यासु लौकिकासु विचक्षणः ||६|| सौम्यः क्षमावान् मन्त्रादि सर्व जानन् सकारणम् । आवर्जक सदाचारः कृतज्ञ प्राञ्जलाशयः ॥ ७॥ सलजो नीतिमान् योगमष्टाङ्गं प्रविशन् सदा । ईदृशो मुनिरुत्कृष्ट आचार्य पदमर्हति ॥८॥ तथागमे - १डिवो तेयस्सी जुगप्पहाणागमो महुरवको । गंभीरो धीमंतो उवएसपरो अ आयरिओ || ९ || गुरुगुणा पूर्वमेवोक्ताः ॥ आचार्यपदायोग्य लक्षणं यथा - पञ्चाचारविनिर्मुक्तः कुर परुषभाषणः । कुरूपः खण्डिनाङ्गच, दुष्टदेशसमुद्भवः ॥ १॥ होनजाति कुलो मानी निर्विद्यश्चाविशेषवित् विकत्थनश्च सासूयो, बाह्यदृष्टिश्चलेन्द्रियः ॥२॥ जनद्वेष्यः कातरश्च निर्गुणो निष्कलः खलः । इत्यादि दोषभाग् साधुर्नाचार्यपद मर्हति ॥ ३ ॥ तथाचोकागमे - " हत्थे पाए कन्ने नासा उटुं विवजिया चेव । वामणगवडभ खुज्जा पंगुलटा य काणाय । पच्छावि हुति विगला आयरियतं न कप्पए । तेसिं सीसो ठाअवो काणग महिसोव नन्नस्मि ॥ इति आचार्यपदायोग्यः । वडभः क्षीणवलः खुजा कुब्जः इत्यमी आचार्यपदं नार्हन्ति ॥ पूर्वोक्त गुणयुक्ते पात्रे आचार्यपदारोपणं ॥ पूर्वं वेदि - यवादिवापन- निरुन्छन- महोत्सव महादानानिवारित भोजनदानामारि घोषणा jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ आचारः दिनकर मार्गणतोषणादि कर्म श्राद्वै विधीयते। अयं लोकव्यवहारः । पदस्थापनानन्तरं च श्राद्धैःसङ्घार्चनादि कर्म विधीयते । एतत्कर्म द्वयं शोभानिमित्तं श्राद्धानां पुण्य वृद्धयर्थं च ॥ विभागः२ गणिपदप्रदान विधिः ॥११८॥ REGAONKARSANSAR ॥ आचार्यपद प्रदानविधिः ॥ प्रवर्तकपद-गणिपद-पं० पद उपा० पद प्रदाने अक्षमुष्टि वलयादि नास्ति। गुरुः वन्दनकं न ददाति । किन्तु कालग्रहण लघुनन्दी-पट्टप्रदानादि क्रियते । प्रशस्ते तिथि-वार नक्षत्रमुहूर्तादि विलोक्य-लत्तादि सप्तदोष रहितेषु-संवत्सर-मास-दिन लग्नशुद्धौ पदस्थापनं विधीयते। गुरुः कृतविशिष्टवेषः कृतलोचं शिष्यं निजपार्श्वमानयेत् । समवसरणादि पूर्ववत् । प्रशस्ते जिनभवनादि क्षेत्रे गुरु-शिष्या स्वाध्याय प्रस्थापयेत् (सज्झाय पठावे)। केसर कुण्डल कङ्कणमुद्रिकादि कारयेत् । त्रिप्रदक्षिणा। आत्मरक्षा क्षि-पॐ स्वा-हा पदेन आरोह-अवरोह क्रमे कारयेत् । वासाभिमन्त्रणं । खमा० इरियावही । खमा० इच्छा० वसही पवेउं ? खमा० भगवन् सुद्धा वसही । खमा इच्छा० मुहपत्ति पडिलेहं । खमा० इच्छकारि भगवन तुम्हे अम्ह द्वगुणपज्जवेहिं अणुयोगं अणुजाणावणि दव्वगुण पजवेहिं गणायरियपयं (मृरिपदं आरोवाभावणि तथा गणं अणुजाणावणि) आरोवावणि नंदि करावणि वासनिक्खेवं करेह । वर्धमान विद्यया-मूरि मन्त्रेण वा अमुक...ने दव्वगुण पज्जवेहिं अणुओगं अणुजाणा० सूरिपदं आरो० गणं अणुजाणावणि ॥११८॥ Jan Education a l Hainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ ucation! ९० दिगाइपयं आरोवावणि आयरियपयं अणुजाणावणि नंदि पवत्तेह । नित्थारपारगाहोह ॥ वासक्षेप | खमा० इच्छ० तुम्हे अम्ह दव्वगुण पज्जवेहिं अणुओगं अणु० सूरिपदं आरो० गणं अणु० दिगाइपयं आरो० नंदि करावणि- वासनिक्खेवरावणी देवे वंदावेह | खमा० इच्छा० संदि० भग० चैत्यवन्दन करूं ? देव वन्दन पूर्ववत् । जयवीयराय सुधी-वांदणा-खमा० इच्छ० तुम्हे अम्ह दव्वगुण० अणुओगं अणु० सूरिपदं आरो० गणं अणु० नंदि करावणी वासनिक्खेव देवबंदावणी काउ० करावोजी० । करेह-इच्छं । खमा० इच्छ० भग० तुम्हे अम्ह० दव्वगुण ०.करेमि काउ० अन्नस्थ० । लोगस्स - सागरवरगंभीरा० प्रगट लोगस्स ० खमा० इच्छ० भगवन् तुम्हे अभ्ह सत्तसइअं नंदिसूत्र संभलावोजी । गुरुः खमा० इच्छा० संदि० भग० नंदिसूत्र कड्दु ? शिष्यने वासक्षेप | नंदिसूत्र पुस्तकनी पूजा करी बृहन्नंदिसूत्र (७०० श्लोक प्रमाण) शिष्यने एकवार संभलावे । पछी मध्यम नंदि बे वार संभलावे-गुरु शिष्यने वासक्षेप करे अभिमन्त्रित वास० संघने आपे । इच्छामो अणुसट्ठि । गुरुः सूरिमंत्रे मुद्रापूर्वक फरी वासक्षेप मंत्रे । नंदि प्रतिमा चतुष्कने वासक्षेप करे । (१) खमा० इच्छ० भग० तुम्हे अम्ह दव्वगुण पज्जवेहिं अणुयोगं अणुजाण । (२) मा ० संदिसह किं भणामि - वंदित्ता पवेह । (३) खमा० इच्छ० भग० तुम्हे अम्ह० दव्वगुण पज्जवेहिं अणुयोगं अणुन्नायो इच्छामो अणुसट्ठि अणुन्नायो २ खमासमणेणं हत्थेणं सूत्रेणं अस्थेणं तदुभयेणं सम्मं धारिजाहि अन्नेसिं पवेजाहि गुरुगुणगणेहिं बुडिजाहि नित्थारपारगाहोह । (४) खमा० तुम्हाणं पवेइअं संदिसह ww.jainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभाग २ गणिपदप्रदान विधिः ॥११९॥ | साहणं पवेमि । (५) खमा० चारे दिशाए नवकार गणतो गुरु सहित समवसरणने त्रण प्रदक्षिणा आपे ।। संघ नवीन आचार्यना मस्तक उपर वासक्षेप करे। (६) खमा० तुम्हाणं पवेइअंसाहणं पवेइअं संदिसह काउसग्गं करेमि । (७) खमा० इच्छ० तुम्हे अम्ह दव्यगुण. अणुयोगं अणुजाणावणी करेमि काउ० अन्नत्थ० एक एक लोगस्स० सागरवर० प्रगट लोगस्स। खमा०तिविहेण सहित इच्छा० संदिसह भग० वायणां संदिसावेमि । खमा० इच्छा० वायणां लेइस्सामि । खमा० इच्छा० कालमण्डलं संदि० । खमा० इच्छा कालमण्डलं पडिलेहिस्सामि । खमा० इच्छा० सज्झायं पडिक्कमिस्सामि । खमा० इच्छा. पाभाइअकाल पडि० ॥ वांदणा । तिविहेण सहित खमा० इच्छा० बेसणगं संदि० । खमा० इच्छा० बेसणगं ठाएमि । खमा । अवधि आशातना मि०दु०॥ पुनः ७ खमा । खमा० इच्छ० तुम्हे अम्ह० दव्वगुण गणायरियपयं (सूरिपदं) आरोवेह । खमा० संदि० किं भणामि-वंदित्ता पवेह । खमा० इच्छ० तुम्हे अम्ह गणायरियपयं आरोवियं इच्छामो अणुसद्धिं आरोवियं २ खमासमणाणं हत्थेणं सूत्तेणं-अत्थेणंतदुभयेणं सम्मं धारिश्राहि-अन्नेसिं पवेजाहि-गुरुगुणगणेहिं बुड्रिजाहि-नित्थार० । तहत्ति । खमा० तुम्हाणं पवेइअं-संदि० साहणं पवेमि । खमा० पुनः त्रिप्रदक्षिणा-वास । खमा० तुम्हाणं पवेइअंसाहणं पवेइअं-संदिसह काउं० करूं १ । इच्छ० तुम्हे अम्ह दव्वगुणगणायरिय पयं आरो० करेमि काउ० अन्नत्थ० एक लोगस्ससागरवर० प्रगट लोगस्स। खमा० अविधि आशा ॥ खमा० पवेयणा Fer Private & Personal Use Only Jan Education a l Mrjainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ %A4ARRARS मुहपत्ति । वांदणा। इच्छा संदि० भग० पवेयणु पवे? । इच्छ० तुम्हे अम्ह दव्वगुण पज्जवेहिं अणुओगं अणु० सूरिपदं आरो० गणायरियपयं तथादिगाइ पयं अणु० नंदिकरा. वासनि० देवे वंदा० नंदिसूत्र संभ० नंदिसूत्र कड़ा. काउ० करा. नंदिसूत्र संभ० नंदिसत्र कदा० दव्वगुण अणुओगं अणु, दव्वगुण पज्ज. गणायरियपयं आरो० काउ० करा. वायणा लेवरावणी-कालमंडल संदिसावणी-काल मंडलं पडि० | सजाय पडि० पाभाइअकाल पडि पाली तप करश्यु । खमा० इच्छ० पच्चक्खाण-वांदणा-वेसणगं संदि. खमा बेसणगं ठाएमि । खमा० अविधि आशा०मि० दु० । सूरि-सूरिमंत्रे निषद्या मंत्रे । शिष्य खमा० इच्छ० भग० तुम्हेनिसज्ज समप्पेह । गुरु निषद्या आपे ते निषद्या हाथमां लइ एक त्रण प्रदक्षिणा गुरु सहित नाणने देवी। निषद्या-त्रण पालीनी कामलीनी करवी निषद्या पाट उपर स्थापन करे । खमा० इच्छ० भग तुम्हे० मंतपयाणं करेह । शिष्य गुरुनी दक्षिण भूजा निकटमां बेसे-लग्न बेलाए चंदनचचिंत कर्णमां सूरिमन्त्रप्रदान करे। खमा० इच्छ० भग० तुम्हे अम्ह अक्खे समप्पेह । मंत्रमंत्रित वधती त्रण अक्षत मुष्टि तथा स्थापनाचार्य (मंत्र लखेल पानु) समर्प । शिष्य करतल संपुटमां ग्रहण करे । गुरु सहित नाणने त्रण प्रदक्षिणा आपे अक्षत-स्थापनाचार्य स्थालमा स्थापे । खमा० इच्छ० भग० तुम्हे० नाम ठवणं करेह ।। गुरु० वाखक्षेप पूर्वक-कोटीगण ....पट्टधर आचार्य उपा० साध्वी-श्रावक....श्राविका पमुह चउविह संघ सक्खियं आचार्यश्री विजयनेमिसूरि पट्ट परंपर....प्रवर्तित वर्तमानाचार्य....प्रस्थापित तमारु 4545555ऊ5ER Jan Education Intern Nainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥१२०॥ Jain Education नाम.... नित्थारपारगाहोह । त्रणवार नाम स्थापन करे। गुरु आसनथी उठे। नवीन सूरिने आसने बेसारी - वंदन करे | मुहपत्ति पलेवी वांदणां दइ अभुट्टिओ द्वादशावर्त वंदन करे । नूतनसूरिने व्याख्याननो आदेश आये ॥ नूतनसूरि संक्षिप्त व्याख्यान आपे । निषद्याथी उभा थइ । खमा० सज्झाय करे । खमा० इच्छ० भगवन् पसाय करी हितशिक्षा प्रसाद करशोजी गुरु नवीनरि तथा संघने हितशिक्षा आपे । खमा० सचित अचित्तरज० तथा क्षुद्रोइद्रवन्ना काउ० करे । खमा० अवधि० आशा० मि० दु० ॥ सज्झायपाटली करी वाजते गाजते दहेरासरे जाय-देववन्दन करे। उपाश्रये आवी सूरिमन्त्रनो जाप १०८ बार करे ।। asardar ji करोति । यथा - "धन्यस्त्वं येन विज्ञातः संसारगिरिदारकः । वज्रवद्दुर्भिदश्चायं महाभाग जिनागमः ॥ १ ॥ इदं चारोपितं यत्ते पदं सत्संपदां पदम् । अत्युत्तममिदं लोके महासत्वनिषेवितम् ॥ २ ॥ धन्येभ्यो दीयते तात धन्या एवास्य पारगाः । गत्वास्य पारं ते धन्याः पारं गच्छन्ति संसृतेः ॥ ३ ॥ संसारकान्तात् समर्थस्थ विमोचने । साधुवृन्दमिदं सर्व भवत्श्चरणागतम् ॥ ४ ॥ संप्राप्य गुणसंदोह निर्मल परमेश्वरम् | त्राणं संसारभीतानां धन्याः कुर्वन्ति देहिनाम् ॥ ५ ॥ तदेते भावरोगार्तांस्त्वं च भावभिवरः । अतस्त्वयामी सजीवा मोचनीयाः प्रयत्नतः ॥ ६ ॥ गुरुश्च मोचयत्येतानप्रमत्तो हितोद्यतः । बद्धलक्षो दृढं मोक्षे निःस्पृहो भव चारके ॥ ७ ॥ कल्पोयमिति कृत्वा त्वमीदृशोपि प्रणोदितः । निजावस्थानुरूपं हि चेष्टितव्यं सदा त्वया ॥ ८ ॥ अथ शिष्यशिक्षणम् " युष्माभिरपि नैवैष सुस्थवोहित्यसन्निभः । विभागः २ गणिपद प्रदान विधिः ॥१२०॥ v.jainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ आ. दि.२१ Jain Education Inte संसारसागरोत्तारी विमोक्तव्यः कदाचन ॥ ९ ॥ प्रतिकूलं न कर्तव्यमनुकूलरतैः सदा । भाव्यमस्य गृहत्यागो येन वः सफलो भवेत् ॥ १० ॥ अन्यथा जन्तुबन्धूनामाज्ञालोपः कृतो भवेत् । ततो विडम्बना शेषा भवेद परत्र च ॥ ११ ॥ ततः कुलवधून्यायात् कार्ये निर्भर्टिसतैरपि । यावज्जीवं न मोक्तव्यं पादमूलममुष्य भोः ॥ १२ ॥ ते ज्ञानभाजनं धन्यास्ते सद्दर्शननिर्मलाः । ते निष्प्रकम्पचारित्रा ये यदा गुरुसेविनः ॥ १३ ॥ धन्नोसि तुमं नायं जिणवयणं जेण सच्चदुक्खहरं । ता संममिमं भवता पउंजियध्वं सया कालं ॥ ॥ १ ॥ इह गउरिणं च परमं असंमजोगो य जोगओ अवरो । तात ह इह जइअवं जह एतो केवलं होइ ॥ २ ॥ परमो य एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाईसभावेणं ॥ ३ ॥ उत्तममियं पयं जिणवरेहिं लोगुत्तमेहिं पन्नत्तं । उत्तमफलसंचणयं उत्तमजणसेविअं लोए ॥ ४ ॥ धन्नाणनिवेसिजाइ धन्ना गच्छंति पारमेयस्स । गंतुं इमस्स पारं पारं वच्चेति दुक्खाणं ॥ ५ ॥ संपाविऊण परमे नाणाई दुहिअतायणसमत्थे । भवभयभीयाण दर्द ताणं जो कुणइ सो धन्नो || ६ || अन्नाण वाहिगहिया जवि न समं इहाउरा हुंति, तहवि पुण भाववेज्जा तेसिं अवर्णेति तं वाहिं ॥ ७ ॥ ता तंसि भाववेज्जो भवदुक्खनिवीडिया तुहं एए । हंदि सरणं पवना मोएयव्वा पयत्तेणं ॥ ८ ॥ मोएइ अप्पमत्तो परहिअकरणंमि निचजुत्तो। भवसोक्खापविद्धो पडिबद्धो मोक्ख सोक्खम्मि ॥ ९ ॥ ता एरिसोचिय तुमं तहवि अभणिओसि समयनीईए । निययावत्थासरिसं भवया निच्चपि कायव्वं ॥ १० ॥" अथ शिष्यशिक्षादानम् "तुभे anelibrary.org Page #265 -------------------------------------------------------------------------- ________________ आचारः दिनकर विभागः गणिपदप्रदान विधिः ॥१२१॥ हिंपि न एसो संसाराडविमहाकडिल्लंमि । सिद्धिपुरसत्यवाहो जत्तेण खणंपि मोत्तव्यो ॥ ११॥ नयपडिकूलेअव्वं बयणं एयस्स नाणरासिस्स । एवं गिहवासचाओ जं सफलो होइ तुम्हाणं ॥ १२॥ इहरा परमगुरूणं आणाभंगो निसेविओ होइ । विहला य हंति तम्मी नियमा इहलोअ परलोअ॥ १३ ॥ ता कुलवहुनाएणं कज्जे निभच्छिएहिवि कहिंचि । एअस्स पायमूलं आमरणं तं न मोत्तव्वं ॥ १४ ॥ नाणस्स होइ भागी थिरयरओ दसणे चरित्ते य धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥ १५ ॥ एवं चिय वयणीणं अणुसहि कुगइ एस्थ आयरिओ। तह अज चंदणमिगावईण साहेइ परमगुणे ॥ १६॥” ततः उपबृंहणानन्तरं साधवः सूरेः पुस्तकोपकरणागुपदां कुर्वन्ति । श्रावकाच दशाहं सद्य पूजादि महोत्सवं कुर्वन्ति, | अष्टाहिकास्नानादि च । गुरुश्चोपबृंहणां कृत्वा शेषशिष्याणां तदुपासनविनयानुशास्ति करोति । CAREKAR SHASHBARSऊन अथ यतीनां द्वादशप्रतिमोहनविधिः । तत्र च यतिप्रतिमा द्वादश, ताश्च दुःषमाकाले दुष्कराः सेवार्तसंहननवशात, धैर्यबलपरीषहसहनाभावाच्च । तथापि श्रीआर्यमहागिरेजिनकल्पतुलनान्यायेन कश्चनापि धृतिमान् धीरो मुनिः कियतीरपि प्रतिमाः साधयति, तदर्थ तदिधिरभिधीयते । ताश्च प्रतिमा द्वादश यथा-"मासाइ सर्तता पढमा दुतइय सत्तरा ॥१२१॥ Jain Education in Painelibrary.org Page #266 -------------------------------------------------------------------------- ________________ इंदी । अहराई इगराई भिक्खूपडिमाण बारसगं ॥१॥" एकमासिकी १ द्वैमासिकी २ त्रैमासिकी ३ चातुमौसिकी ४ पाश्चमासिकी ६षाण्मासिकी ६ साप्तमासिकी ७ पुनः साप्तरात्रिकी ८ साप्तरात्रिकी पुनः साप्तरात्रिकी १० अहोरात्रिकी ११ एकरात्रिकी १२ चेति द्वादशयतिप्रतिमाः । प्रतिमोहनयोग्यमुनिलक्षणं यथा-"संपूर्णविद्यो धृतिमान् वज्रसंहननं वहन् । महासत्वो जिनमते सम्यग् ज्ञाता स्थिराशयः ॥१॥ गुर्वनुज्ञां वहन् चित्ते श्रुताभिगमतत्त्ववित् । विसृष्टदेहो धीरश्च जिनकल्पाहशक्तिभाक् ॥ २॥ परीषहसहो दान्तो गच्छेपि ममतां त्यजन् । दोषधातुप्रकोपेपि न वहन् रागसंभवम् ॥३॥ अव्यञ्जनं रसत्यक्तं पानानं क्वापि कल्पयन् । ईदृशोहति शुद्धात्मा प्रतिमोदहनं मुनिः॥४॥” प्रतिमोहनविधिर्यथा-"सर्वगच्छपरित्यागो निर्ममत्वं च साधुषु । पुस्तकेषु च पात्रेषु वस्त्रेषु वसतावपि ॥ ५ ॥ रसोज्झितस्य भक्तस्य ग्रहणं वनवासिता । अक्षोभो वज्रपातेपि निर्भयत्वं हरावपि ॥६॥ अलोभो निजदेहेपि सुखित्वं यातनास्वपि । शीतेऽप्रकम्पो माघेपि तापेऽतापो तपेऽपिहि। ॥ ७॥ तृड्डद्गमेपि नमूच्छर्य नैष्क्रोधं देहतक्षके । अविस्मयत्वं सर्वत्र चक्रिशकद्धिदर्शने ॥ ८॥ हास्यादिषट्यागश्च सर्वभावेष्वलोभता। इत्यादि चर्या सर्वत्र प्रतिमोरहने मता ॥९॥" इति सर्वप्रतिमोहनचर्या । "मृध्रुवचरक्षिप्रैारैौमं शनि विना । आद्याटनतपोनन्द्यालोचनादिषु भं शुभम् ॥ १॥” ईदृशे चन्द्रबले प्रतिमारम्भः। सर्वासु प्रतिमासु एषैव चर्या, प्रथमा प्रतिमा एकमासिको सा चैकमास वोढव्या, अरण्ये स्थितः साधुरेकमासं सदाकायोत्सर्गकारी न किश्चित् चिन्तयन् SS Jain Education a l M ainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ भाचारदिनकरः विभागः२ गणिपदप्रदान विधिः ॥१२२॥ ESCOGRICOURSES प्रतिमां पालयति । तत्राहार एकदत्या, एकैव दत्तिः पानस्य भोजनस्य वा, कदाचित् पानस्य कदाचिदोजनस्य, कदाचिद्दत्तियुक्त्या लब्धेन पानेन दिनमतिवाहयति । कदाचिद्भोजनेन दत्तियुक्तिलब्धेन आस्वादमात्रेण, द्वयोरलामे संतोष एव । इति एकमासिकी प्रतिमा प्रथमा १ द्वितीया द्वमासिकी अनयैव युक्त्या, तत्र दे दत्ती, एका पानस्य द्वितीया भोजनस्य २ तृतीया त्रैमासिकी तथैव, तत्र तिस्रो दत्तयः, वे भोजनस्य एका पानस्य, अथवा द्वे पानस्य एका भोजनस्य, मासत्रयमेव ३ चतुर्थी चातुर्मासिकी, मासचतुष्टयमित्थमेव, तत्र चतस्रो दत्तयः, द्वे पानस्य द्वे भोजनस्य ४ पञ्चमी प्रतिमा पाश्चमासिकी, पञ्चमासान् यावत्त| थैव, तत्र पश्च दत्तयः, तिम्रो भोजनस्य दे पानकस्य, अथवा वे भोजनस्य तिम्रः पानकस्य ५ षष्ठी प्रतिमा पाण्मासिकी षण्मासान् यावत्तथैव, तत्र षड् दत्तयः, तिम्रो भोजनस्य तिस्रः पानस्य ६ सप्तमी प्रतिमा साप्तमासिकी, सप्तमासान यावत्तथैव, तत्र सप्त दत्तयः, चतस्रो भोजनस्य तिस्रः पानस्य, अथवा चतस्रः पानस्य तिस्रो भोजनस्य ७ एतासु सप्तस्वपि प्रतिमासु उक्तदत्तीनां नूनं ग्रहणं विधेयं, न प्राणान्तेप्यधिकदत्तिग्रहणम् । उक्तदत्तीनामलाभे संतोष एव इति सप्त प्रतिमाः, तत्र अष्टमी प्रतिमा सप्ताहोरात्राणि पूर्वमेकभक्तं, प्रथमदिने द्वितीयदिने अपानकोवासः, तृतीये एकभक्तं, चतुर्थे अपानकोपवासः, पश्चमे एकभक्तं, | षष्ठे अपानकोपवासः, सप्तमे एकभक्तम्, इति चतुर्थत्रयतपसा समाप्यते । तत्रैकभक्तेपूज्झितभिक्षाग्रहणं, सप्ताहोरात्रं सर्वपरीषहोपसर्गसहः कायोत्सर्गोत्तानासनस्थो निष्प्रकम्पो गमयेत् । भिक्षाग्रहणवर्जितं सदैव BESISUOSEXUA ॥१२२॥ Jain Education inte For Private & Personal use only nelibrary.org Page #268 -------------------------------------------------------------------------- ________________ M | प्रतिमासु कायोत्सर्गसलीनतायुत उक्तासनकारी तिष्ठेत् इत्यष्टमी प्रतिमा ८ नवमी प्रतिमापि सप्ताहो रात्राणि, तत्र तपश्चरणमष्टमी प्रतिमावत् तत्र सप्ताहोरात्रमुत्कटिकासनदण्डासनयुतस्तिष्ठेत् इति नवमी ९। दशमी प्रतिमा सप्ताहोरात्राणि, तपोऽष्टमीप्रतिमावत्परा, तत्र तदैव गोदोहिकासनवोरासनकुजकासनस्थितिः इति दशमी १० एकादशी प्रतिमा अहोरात्रिकी, तत्र पानवर्जितमुपवासद्वयं व्याघ्राश्चितपाणिपादस्थितिः इत्येकादशी ११ द्वादशी प्रतिमैकरात्रिकी, तत्र पानवर्जितमुपवासत्रयं, तत्र निनिमेषनयनो व्याघ्राश्चितपाणिपादस्तिष्ठेत् १२ इति यतिप्रतिमाद्वादशकम् । सर्वास्वपि प्रतिमासु सर्वगच्छपरित्याग इत्यादिचर्या सर्वप्रतिमासु सदृशी, भिन्नभिन्नोक्ताः प्रत्येकं प्रतिमासु तथैव चर्या विधेयाः । "द्रव्यक्षेत्रकालभावान् दृष्ट्या मुनिरनामयः । प्रतिमां पूर्वसमये करोतिस्म नचाधुना ॥१॥" द्वादशस्वपि यतिप्रतिमासु सर्वदिनसंख्या मास २८ दिन २६ तत्र तपः संख्यादत्ति ८४० उपवास २६ एकभक्त २८ ॥ इत्याचार्यश्री वर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे प्रतिमोबहनकीर्तनो नाम उदयः ॥२६॥ १ एकैकांभोजनेपाने दत्तिं गृह्णात्यसौमुनिः यावन्मासंतवपूर्णे मासेगच्छेविशेरपुनः १ एवंसदत्तेर्मासस्य वृद्धिमेकैकशोकरोत् तावद्यावदिसतमासेर जनिसप्तमी २ एकांतरोपवासश्च विहिताचाम्लारणैः पानाहारोशितेमा-बहिस्तानशायिना ३ निःपकंपेनसपि सर्गवर्गसहिष्णुना अष्टमीप्रतिमासप्ता होरात्रै. विदधेमुना ४ युग्मं इत्थंनिष्ठागरिष्ठेन प्रतिमासप्तभिर्दिनः उत्कविकासनस्थेन तेनतेनेनवम्यपि ५ एवंसप्तदिनै रेव दशमीप्रतेमामुना चक्रे वीगसनस्थेन सन्यानस्थिरचेतसा ६ कृत्वाषष्ठमहोरात्र उवलंबित मागिना स्थित्वावीरासनेचके प्रतिमैकादशीशुभा ७ कृत्वाष्टममसंकोच्य पादौलंबकरः स्वरः बकेमु कशिलाह दिशी मेकरात्रिकी ८ द्वादशी-प्रतिमैकराने इति पुस्तकान्तरेऽधिकः पाठः । ASALAAMANAAG Jain Education Inter Voinelibrary.org Page #269 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १२३ ॥ Jain Education In अथ व्रतिनीवतदानविधिः । तत्र विंशतिः स्त्रियो व्रतं नार्हन्ति, तासु अष्टादशभिदोषैर्यैः पुरुषा व्रतं नार्हन्ति त एव दोषाः अष्टादश गुर्विणी बालवत्सा चेति स्त्रीणां व्रतोपघातकरा दोषा विंशतिः, विंशतिदोषवर्जितां स्त्रियं दीक्षयेत् । कुमारीं . वा भुक्तभोगां विरक्तां वा यथायोगेन पतिपुत्रपितृबन्धुभिरनुज्ञातां स्त्रियं दीक्षमाणस्य गुरोः संयमान्यवच्छेदः साधुवादश्च । यदुक्तमागमे - “ पुरिसो अणणुन्नाओ अम्मापि अराइएहि नियसत्ते । इच्छाओ दिक्खग्गहणं पुराणं न परतंतं ॥ १ ॥ इत्थी पुण परतंता अणणुन्नाया पियापईहिपि । पुन्नाह अणाएसा न जुग्गा fararia || २ ||" इति सर्वानुमतायाः स्त्रिया व्रतदानं कार्यम् । तस्य च विधिः । सर्वोपि मुनिव्रतदानसदृश एव नवरम् । उपनयनं शिखासूत्रापनयनं गुरुकरेण वेषदानं नास्ति । वेषदानमन्यवतिनीकरण, शेषं यतिव्रतानवत् ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे व्रतिनीव्रतदानकीर्तनो नाम उदयः ॥ २७ ॥ अथ प्रवर्तिनीपदस्थापना विधिः । इह केचित् प्रवर्तिनीपदं महत्तरापदमेकाभिधानमेव भाषन्ते । केचिच्च पृथक् । अस्माभिश्च सर्वगच्छाचार्योपाध्यायसम्मततया पृथगेव उच्वते । तत्र प्रवर्तिनीपदाह व्रतिनी यथा - " जितेन्द्रिया विनीता च विभाग २ गणिपद प्रदान विधिः ॥१२३॥ jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ कृतयोगा धृतागमा। प्रियंवदा प्राञ्जला च दयाकृतमानसा ॥१॥ धर्मोपदेशनिरता सस्नेहा गुरुगच्छयोः । शान्ता विशुद्धशीला च क्षमावत्यतिनिर्मला ॥२॥ निःसङ्गा लिखनाघेषु कार्येषु सततोद्यता। धर्मध्वजाद्युपधिषु करणीयेषु सत्तमा ॥३॥ विशुद्ध कुलसंभूता सदा स्वाध्यायकारिणी । प्रवर्तिनीपदं सा तु व्रतिनी ध्रुवमर्हति ॥ ४॥ इति प्रवर्तिनीपदयोग्यव्रतिनीलक्षणम् ॥ प्रवर्तिनीपदस्थापनाविधिरभिधीयते । यथोक्तगुणयुक्ताया तिन्याः कृतलोचायाः कृतप्रासुकस्तोकजलस्नानायाः श्राद्धजनकृतेन महता महोत्सवेन प्रवर्तिनीपदग्रहणं विधीयते । तत्र समवसरणस्थापनं प्रवर्तिनी पूर्ववत् त्रिः समवसरणं प्रदक्षिणयेत् ततः सदशवेषरजोहरणमुखवस्त्रिकाधारिणी क्षमाश्रमणपूर्व निषद्यासीनस्य गुरोर्भणति "इच्छाकारेण तुम्हे अमं पवतिणीपयारोवणियं नंदिकट्टावणियं वासक्खेवं करेह चेहआई च वंदावेह" ततो गुरुवर्द्धमानविद्याभिमन्त्रितवासैर्वासक्षेपं करोति । ततो गुरुप्रवर्तिन्यो वर्द्धमानाभिः स्तुतिभिश्चेत्यवन्दनं कुरुतः । श्रुतशान्तिक्षेत्रक्षेत्रादिदेवताकायोत्सर्गस्तुतिकथनानि पूर्ववत् । ततः "प्रवत्तिणीपयारोवणियं करेमि काउस्सग्गं अन्नस्थ ऊ. यावदप्पाणं वो" कायोत्सर्गश्चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवमणनं । ततः प्रवतिनी मुखवस्त्रिका प्रतिलिख्य द्वादशवर्तवन्दनं ददाति, ततः क्षमाश्रमगपूर्व भणति “इच्छाकारेण तुम्हे अमं गच्छसाइसाहुणीपवत्तणं अणुजाणह" गुरुः कथयति "अणुजाणामि" ततः पक्षमाश्रमणयुक्तिगुरुवचनयुक्तिश्च पूर्ववत् । ततः संप्राप्तायामाचार्य पदोचितायां लग्नवेलायां गुरुः प्रवर्तिन्या दक्षिणकर्ण गन्ध RSHASIRAHASKACHAR Jan Education in O jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ आचार: दिनकरः विभागः२ गणिपदप्रदान विधि: ॥१२४॥ SAHASR- 54254 2ी पुष्पाक्षतैः संपूज्य त्रिः पोडशाक्षरी परमेष्ठिविद्यां दद्यात् । संपूजनार्थमष्टादशवलयं परमेष्ठिमन्त्र चक्रपटं च दद्यात् । तत एकवेलं लघुनन्दीपाठः, चतुर्विधसङ्घस्य वासदानं, सर्वेपि तच्छिरसि वासाक्षतान्निक्षिपन्ति । ततो गुरुद्धिगुणपादप्रोग्छनोपविष्टायास्तस्या अनुज्ञां ददाति । यथा-"व्रतिनीवाचनादानं साध्वीनां च प्रवतनम् । धर्मव्याख्यापि सततं साधूनामुपधिक्रिया ॥१॥ उपधिग्रहणं चैव साधुसाव्योश्च शिक्षणम् । श्राद्धप्रायोस्तपोनुज्ञा कार्या वत्से सदा त्वया ॥२॥” इति प्रवर्तिन्यां गुर्वाज्ञाः। अथ निषेधाः---व्रतिन्या व्रतदानं च वन्दनकादिदापनम् । कम्बलायुपवेशश्च व्रतानुज्ञा तथैव च ॥१॥ इत्यादि वर्जनीयं तु वत्से विनतया त्वया । गुरोमहत्तरायाश्च लडनीयं च वो नहि ॥ २॥" ततः साध्व्यः श्रावकश्राविकास्तां वन्दन्ते श्राविका वन्दनकं न ददति ॥ ईत्याचार्यश्रीवर्द्धमानसूरिकते आचारदिनकरे यतिधर्मोत्तरायणे प्रवर्तिनीपदस्थापना कीर्तनो नाम उदयः॥ २८ ॥ अथ महत्तरापदस्थापनाविधिभिधीयते। महत्तरापदनीं यथा-"कुरूपा खण्डिताङ्गी च हीनान्वयसमुद्भवा । मृढा दुष्टा दुराचारा सरोग। कटुभाषिणी ॥ १ ॥ सर्वकार्येष्वनभिज्ञा कुमुहर्तोद्भवा तथा । कुलक्षणाचारहीना युज्यते न महत्तरा ॥२॥" ||१२४॥ Jain Education inte lainelibrary.org DH Page #272 -------------------------------------------------------------------------- ________________ GAGARCANCY महत्तरापदाहीं यथा-"सिद्धान्तपारगा शान्ता कृतयोगोत्तमान्वया । चतुःषष्टिकलाज्ञात्री सर्वविद्याविशारदा ॥१॥ प्रमाणादिलक्षणादिशास्त्रज्ञा मजुभाषिणी । उदारा शुद्धशीला च पञ्चेन्द्रियजये रता ॥२॥ धर्मव्याख्याननिपुणा लब्धियुक्ता प्रयोधकृत् । समस्तोपधिसंदर्भकृताभ्यासातिधैर्ययुक् ॥३॥ दयापरा सदा नन्दा तत्त्वज्ञा बुद्धिशालिनी । गच्छानुरागिणी नीतिनिपुणा गुणभूषणा ॥४॥सबला च विहारादौ पश्चाचारपरायणा । महत्तरापदार्हा स्यादीदृशी व्रतिनी ध्रुवम् ॥५॥” इति महत्तरापदाही लक्षणम् । तत्र तिथि वारक्षलग्नप्रभृति आचार्यपदस्थापनायोग्यम् , अमारिघोषणावेदियवारादिनिरुञ्छनप्रभृति श्राद्धैर्व्यवहारार्थ विधीयते, सङ्घपूजादिमहोत्सवः सर्वोप्याचार्यपदवत् तथा प्रवर्तिनीपदयोग्या वतिनी कृतलोचा लग्नदिने प्राभातिककालग्रहणं स्वाध्यायप्रस्थापनं च कुर्यात्। ततो वतिनी चैत्ये धमांगारे वा समवसरणं त्रिः प्रदक्षिणयेत् । ततो व्रतिनी गुरोः पुरः क्षमाश्रमणपूर्व भणति "भगवन् इच्छाकारेण तुम्हे अमं पुव्वअन्जा चंदणजाइ निसेविअ महत्तरापयस्स अणुजाणावणि नंदिकड्डावणि वासक्खेवं करेह चेइआई च वंदावेह" ततो गुरुशिष्ये वर्द्धमानस्तुतिभिश्चैत्यवन्दनं कुरुतः महत्तरा गुरोः वामपार्थे तिष्ठति । श्रुतशान्त्यादिका. योत्सर्गस्तुतिपठनं पूर्ववत्, पुनः शक्रस्तवपठनं, अहणादिस्तोत्रमणनं ततो "महत्तरापय अणुजाणावणि करेमि काउस्सग्गं अन्नत्थऊ. यावदप्पाणं वो. चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवपठनं इति गुरुमहत्तरे कुरुतः । ततो गुरुरूर्वसंस्थितो नमस्कारत्रयभणनपूर्व लघुनन्दी पठति, तत्पठनानन्तरं "इमं पुण Jain Education For Private & Personal use on H ainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ ROSES विभागः २ गणिपदप्रदान विधिः आचार-15 पट्ठवणं पडुच्च अमुगाए महत्तरापयस्स अणुन्ना नंदी पवई" गुरुरित्युक्त्वा महत्तराशिरसि वासान् क्षिपति। दिनकरः | ततो गुरुरूपविश्य गन्धाभिमन्त्रणं मुद्रापश्चकेन परमेष्ठि १ सौभाग्य २ गरुड ३ मुद्गर ४ कामधेनु ५ मुद्रारू पेण करोति । सङ्घादेरपि वासदानं करोति । ततो महत्तरा क्षमाश्रमणपूर्व भणति "इच्छाकारेण तुम्हे अग ॥१२५॥ महत्तरापयं अणुजाणह" गुरुः कथयति "अणुजाणामि" ततः षट् क्षमाश्रमणगुरुवाक्यादि पूर्ववत् नवरं । पञ्चमक्षमाश्रमणान्ते महत्तरा समवसरणं त्रिः प्रदक्षिणयेत् । ततः षष्टं क्षमाश्रमणं दत्त्वा “तुम्हाणं पवेइट संदिसह साहणं पवेएमि संदिसह काउस्सग्गं करेमि महत्तरापयं अणुजाणावणिअं करेमि काउस्सग्गं अ नस्थ ऊ० यावदप्पाणं वोसिरामि" चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवभणनं च करोति, ततः प्राप्तायां लग्नवेलायां गुरुः महत्तरां स्कन्धकम्बलोपरि निवेशयति निषद्यां च तत्करे ददाति । ततस्तत्काललग्नबेलायां गुरुः महत्तरादक्षिणकर्ण गन्धपुष्पाक्षतैः संपूज्य गुरुपरम्परागतां पूर्णा वर्धमानविद्यां त्रिः पठति, चतुर्वारं वर्द्धमानविद्यापटं च पूजार्थ ददाति, नामकरणं च अमुकश्रीरिति श्रीवर्णान्तं करोति । ततः आर्यचन्दनामगावतीसदृशी भवेति आशास्य अनुशास्ति ददाति । अनुशास्तिर्यथा-"व्रतितीव्रतदानं च ब्रतानुज्ञा च गेहिनाम् । साधुसाध्व्यनुशास्तिस्तु श्राद्वीवन्दनदापनम् ॥१॥ इत्यादि कर्म वत्से त्वं कुर्याः काले यथाविधि । व्रतिनां व्रतदानं च प्रतिष्ठां च विवर्जयेः॥२॥" इति गुरुभिरनुशासिता महत्तरा वन्दनकं दत्वा निरुद्धमाचाम्लं गुरुसकाशाद गृह्णाति। साध्वीश्राविकाश्रावकाजनस्तां वन्दते, श्राविकाश्च द्वादशावर्तिवन्दनं बोसिरामि" चपर निवेशयति निषात पूर्णा वर्धमाना SAURUSHIREIROPASSA ॥१२५॥ Jain Education c anal सा O w.jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ SECARA ददति । महत्तरा धर्मव्याख्यानं करोति । अन्यगच्छेषु सर्वेषु पूर्वावस्थादीक्षिता वतिन्यो महत्तरापदमाप्नुवन्ति । अस्मद्गच्छे तु कौमार्यदीक्षितैव महत्तरा भवति । महत्तरा वतिन्याः प्रवर्तिनीपदं ददाति न महत्तरापदं । प्रवर्तिनीपदे स्कन्दकम्बलिकासनबर्द्धमानविद्यापटदानवर्जितोऽयमेव विधिः पूर्वोदये कथितः॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे महत्तरापदस्थापनकीर्तनो नाम उदय ॥ *** अथ अहोरात्रचर्याविधिः। अथाहोरात्रचर्या वतिनो वतिन्याः, सा च वतिनां व्रतिनीनां चाहोरात्रिकी चर्या न धर्मोपकरणैविना भवति । तदर्थमुपकरणानां संख्याः प्रमाणयुक्तयः कथ्यन्ते । ततो जिनकल्पिनां स्थविरकल्पिनां वतिनीनां चोपकरणानि । तत्र च तेषां तासां च पुस्तकमषीभाजनलेखनीपट्टिकापुस्तकवन्धपिच्छप्रमार्जनीप्रभृति ज्ञानोपकरणं भूयस्तरमपि यतेनिष्परिग्रहवतं नोपहन्ति । तथा च कृपणीसूचीकर्तरीशिलापाषाणदलकदोरककङ्कतवर्तनककाष्ठपात्रीकाष्ठपट्टचतुष्किकादेवसरोपकारिप्रभृति वस्तु पुस्तकादिज्ञानोपकरणसाधनं साधूपकरणसमारचनकरं वसतिनिर्वाहहेतु च न परिग्रहव्रतस्य साधोव्रतभङ्गाय, उपकरणं तु साधुशरीरप्रतिबद्धं संयमनिर्वाहकरमुच्यते । तजिनकल्पिकानामुपकरण द्वादशधा। यथा-"पत्तं १ पत्ताबंधो २ पायट्ठवणं ४ च पाय HORARIS Jain Education a l C w.jainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ आचारः दिनकरः ॥ १२६ ॥ Jain Education In केसरिआ ४ | पडलाई ५ रत्ताणं ६ च गुच्छगो ७ पायनिजोगो ८ ॥ १ ॥ तिन्नेव ९ य पच्छागा १० रयहरणं ११ चेव होइ मुहपत्ती १२ । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ २ ॥ जिणकप्पिया वि दुविहा पाणी पाया पडग्गहधरा य । पाउरणमपाउरणा इक्किक्का ते भवे दुबिहा ॥ ३ ॥ दुग २ तिग ३ चउक्क ४ पण ५ नव ९ दस १० इक्कारसेव ११ बारसगं १२ । एए अट्ठ विकप्पा जिणकप्पे हुंति उवहिस्स ॥ ४ ॥ पुत्तरयहरणेहिं दुविहो २ तिविहो अ इक्ककप्पजओ ३ । चउहा कप्पदुगेण ४ कप्पतिगेणं तु पंचविहो ५ ॥५॥ दुहि तिविहो चहा पंचविहोवि सपाय निजोगो । जायइ नवहा ९ दसहा १० इक्कारसहा ११ दुबालसहा १२ ।। ६ ।। अहवा दुगं च नवगं उवगरणे हुंति दुन्नि ओ विगप्पा । पाउरणवज्जियाणं विसुद्ध जिणकप्पियाणं तु ॥ ७ ॥ तवेण १९ सुते २ सत्तेण ३ एकतेण ४ बलेण व ५ । तुलणा पंचहा वृत्ता जिणकप्पे पडिवज्जिए ॥ ८ ॥ स्थविरकल्पितानामुपकरणानि यथा - एए चेव दुबालस मतगअइरेग चोलपट्टो य । एसो चउदसरूवो उवगरणो थेरकप्पम्मि ॥ ९ ॥ स यथा-पत्तं १ पत्ताबंधो २ पायवणं च ३ पायकेसरिया । पडलाय ५ रत्ताणं ६ गुच्छगो ७ पायनिजोगो ८ ॥ १० ॥ तिन्नेवय ९ पच्छागा १० रयहरणं चेव ११ होइ मुहपत्ती १२ । इत्तो अ मत्तए खलु १३ चउदसमे कमढए चेव १४ ॥ ११ ॥ इति साधूनामुपकरण संख्या ॥ अथोपधीनां प्रमाणम् । तिन्निविहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । इतो हाणजहन्नं अइरेगयरं तु उक्कोसं ॥ १२ ॥ पत्ताधवमाणं भाणपमाणेण होइ कायव्वं । जह गंठम्मि कयम्मि कोणा चउरंगुला हुंति ॥ १३॥ पत्तगठ विभागः २ गणपद प्रदान विधिः ॥१२६॥ v.jainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ ** AGARAAG वर्ण तह गुच्छगो अपायपडिलेहर्ण चेव । तिन्हें चेव पमाणं विहत्थि चउरंगुलं चेव ॥१४॥ अड्राइजा हत्था दीहा छत्तीस अंगुले रुंदा । बीअं पडिग्गहाओ ससरिआओ अ निप्पन्नं ॥ १५॥ कयलोगब्भदलसमा पडला उकिट्ठमज्झिमजहन्ना । गिम्हे हेमंतंमि आवासासु अ पाणरक्खट्ठा ॥१६॥ तिन्नि चउ पंच गिम्हे चउरो पंच छगं च हेमंते। पंच छसत्त वासासु हति घणमसिणरुवा ते ॥१७॥ माणं तु रयत्ताणे भाणपमाणेण होइ निप्पन्नं । पायाहिणं करतं मझे चउरंगुलं कमई ॥१८॥ कप्पा आयपमाणा अट्ठाइजा य वित्थडाहत्था। दो चेव सुत्तिया उन्नओ अ तइओ मुणेयव्यो ॥१९॥ छत्तीसंगुलदीहं चउवीसं अंगुलाइ दंडो सो । अटुंगुला दसाओ एगयरं हीणमहियं च ॥२०॥ चउरंगुलं विहत्थी एअं मुहणं तयस्सर पमाणं । बीओ विय आएसो ६ मुहप्पमाणेण निप्पन्नं ॥२१॥ जो मागहो अ पत्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दव्वग्गहणं वा-14 सावासे अ अहिगारो ॥२२॥ सूओ अणस्स भरियं दुगाउसद्वाणमागओ साह । भुंजइ एगट्ठाणे एअं किर मत्तगपमाणं ॥२३॥ दुगुणो चउग्गुणो वा हत्थो चउरस्सु चोलपट्टो अ। थेरज्जु वाणणट्ठा सण्हे धू. लम्मि य विसेसो ॥ २४ ॥ संघारुत्तरपट्टो अट्टारज्जा य आयया हत्था। दुन्हंपि अविस्थारो हत्थो चउरंगुलं चेव ॥२५॥ उपकरणानामर्थो यथा-आयाणे निख्खेवे द्वाणनिसीअण तुअट्ट संकोए । पुन्धि पमजणट्ठा | लिंगट्ठा चेव रयहरणम् ॥ २६॥ संपाइमरयरेणु पमजणहा वयंति मुहपत्तिं । नासं मुहं च बंधइ तीए वसई १ बत्तीस इत्यपि पुस्तकान्तरे दृश्यते । आ.दि.२२ Jan Education inte Sinelibrary.org Page #277 -------------------------------------------------------------------------- ________________ आचार SCRE दिनकरः ॥१२७॥ REHOSHRSS पमज्जंतो॥२७॥ छक्कायरक्खणट्ठा पायग्गहण जिणेहि पन्नत्तं । जे य गुणा संभोए हवंति ते पायग्गहणे वि ॥२८॥ तणगहणानलसेवा निवारणं धम्मसुक्क जाणट्ठा । दिट्ट कप्पग्गहणं गिलाणमरणया चेव ॥२९॥ वेउव्व वाउडे वाइए वन्हीक्खद्ध पजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो उ ॥३०॥अथ प्रत्येक बुद्धोपकरणानि अवरे वि सयंवुद्धा हवंति पत्तेअ बुद्धमुणिणोवि । पढमा दुविहा एगे तित्थयरा तदियरा अवरे ॥ ३१॥ तित्थयरवजिआणं बोही १ उवही २ सुअं च ३ लिंगं च ३ । मेआई तेसिं बोहि जापस्सर णाइणा होई ॥ ३२ ॥ मुहपत्ती १ रयहरणं २ कप्पतिगं ५ सत्तपायनिजोगे १२ । इय बारसहा उवही होइ सयं वुद्धसाहणं ॥३३॥ हवइ इमेसि मुणीणं सुत्ताहीअं सुअं अहब नेअं । जइ होइ देवसया से लिंगं अप्पइ अहव गुरुणो ॥ ३४ ॥ जइ एगागीवि हु विहरणक्खमो तारिसी व से इच्छा । तो कुणइ त मन्नह गच्छवास मणुसरह निअमेण ॥ ३५ ॥ पत्ते अवुद्धसाहण होइ वसहाइ दंसणे बोही। पुत्तियरयहरणेहिं तेसिं जहन्नो दुहा उवही ॥ ३६ ॥ मुहपत्ती रयहरणं तह सत्तय पत्तयाइ निजोगो । उक्कोसो वि नवविझे सुअं पुणो पुन्वभवगहि अं ॥ ३७॥ इक्कारस अंगाई जहन्नओ होइ तं तहोकोसुं । देसेण असंपुन्नाई हंति पुन्वाइं दस तस्स ॥ ३८ ॥ लिंगं तु देवयादइ होइ कइयावि लिंगरहिओ वि । एगागि चिय विहरइ नागच्छे गच्छवासे सो॥ ३०॥ पत्ते अ बुद्धमुणिणो इमाइमाइ एअमुवगरणं । अर्धगाथैव ॥ ४०॥ अथ साध्वीनामुपकरणानि यथा-उवगरणाई चउदस य चोलपट्टाइ कमटयजआई। अजाणवि भणिआई अहिआणि अ X॥१२७॥ ऊ र Jain Education in real Nainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ हंति ता णवरं ॥४१॥ ओगाहणंतम १ पट्टो २ अद्वोरुम ३ चलणिआ य ४ बोधव्वा । अभितर ५ बाहिणिअंसिणीअ६ तह कंचुए चेव ७॥ ४२ ॥ उक्कस्थि ८ वेकत्थी संघाडी १० चेव खधगरणी ११ अ । ओहोवहिम्मि एए अजाण पन्नवीस तु ॥ ४३ ॥ अथ प्रत्युपकरणोपयोगो यथा-अह उग्गजणंतरता बसंचियं गुज्झदेसरक्खट्ठा । तं तु पमाणे णिकं घणमसिणं देह मासज्जा ॥४४॥ पट्टो वि होइ एगो देहपमाणेण सो उ भणियव्यो । डायंतो गहणतं पडिबद्धो मल्लकच्छोव्व ॥४५॥ अद्धोफओ वि ते दोवि गिन्हिओ स्थायए कडीभागं । जाणुपमाणा चलणी असोविआ लंखिआ एव ॥ ४६॥ अंतो निअंसणी पुणलीणतरी जाव अद्वजंघाओ। बाहिरगा जाखल सावि कडिअदोरेण पडिबद्धा ॥ ४७ ॥ छाएइ अणुकुइए उरोरुहे कंचुओ असिविओ। एमेव य ओ कच्छिअ सा नवरं दाहिणे पासे ॥४८॥ वेकच्छिया उ पट्टो कंचुगमुक्कच्छियं च छायंतो । संघाडीओ चउरो तत्थ दुहत्था उवसयम्मि ॥ ४९ ॥ दुन्निति हत्थायामा सिक्खट्ठा एग एग उच्चारो। ओसरणे चउहत्था निसन्न पच्छायणा मसिणा ॥५०॥ खंधगरणी उ चउहत्यवित्थडा वायविहय रक्खट्ठा । खुजा करणीओ कीरइ सूववईणं कुडहहेउ ॥५१॥” पत्तं इत्यादि, पात्रं भाजनं पानान्नग्रहणस्थापनप्राशनयोग्यं, तच्च त्रिविधं, काष्ठालाघुमृण्मयं नतु स्वर्णरूप्यमणिताम्रकांस्यलोहदन्तचर्ममयम् । यत १ जिशकपियाण सखाओ क्वित्थाएगवसहीएत्ति जिणकप्पियायसाहू । उक्कोसेणं नुएगवसहीए सत्त य हवं ते महमवि अहियाकइयाविनोहुंति ॥ ५२ ।। ग्रंथान्तरें इयं गाथा दृश्यते । SECRETARIA ROMANC Jain Education inte Mainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ C आचारदिनकरः ॥१२८॥ RORECASSSSSSSSS उक्तमागमे-"कंसेसु कंसपाएसु कुंडमोएसु वा पुणो। भुंजतो असणपाणाइ आयारा परिभस्सइ ॥१॥ सीओदगसमारंभे मत्तधोयणछडुणे । जाई छन्नंति भूआई दिट्ठो तत्थ असंयमो ॥२॥ पच्छाकम्मं पुरेकम्म सिआ तत्थ न कप्पई । एअमटुं न भुजति निग्गंथा गिहिभायणे ॥३॥" अलाबुपात्रकथने नालिकेरपात्रमप्यन्तर्भवति १ पात्रबन्धः बन्धनझोलिका २ पात्रस्थापनं यस्यां झोलिकायां पात्राणि संस्थाप्य मुनयो भिक्षाटनं कुर्वन्ति तत् पात्रस्थापनं ३ पात्रकेशरी लघुरजोहरणी पात्रप्रतिलेखनार्थ युज्यते ४ पटलाः वस्त्रमयानि पात्राच्छादनार्थ भुजोपरि क्षेप्यवस्त्राणि ५ रजस्त्राणं पात्रवेष्टनकं ६ गुच्छकः पात्रबन्धस्य अधउपरि ऊर्णामयः छादनरूपः प्रतिष्ठानमिति कथ्यते । तच अधः पृथिव्यम्बुवनस्पतिसंघनिवारणाय, उपरि चातपनिवारणाय धार्यते ७ पात्रनिर्योगः गुच्छकबन्धनार्थ तृप्तिकरणबन्धनार्थ च दोरकोपकरणादि सर्वमेतत्पूर्वोक्तमपि पात्रोपकरणं सर्व पात्रनिर्योगस्यान्तर्भवति । त्रयः प्रच्छादाः पटीद्वयं तृतीया कम्बली १० रजोहरणं धर्मध्वजः ११ मुखवस्त्रिका मुखाच्छादनवस्त्रम् १२ एष द्वादशविधो जिनकल्पिनां साधूनामुपधिः । जिणकप्पिा इति०-जिनकल्पिनोपि द्विविधाः पाणिपात्रभुजः १ पात्रभुजश्च २ तौदावपि द्विद्विविकल्पो, पाणिपात्रा द्विविधाः सप्रावरणा १ अप्रावरणाश्च २ । दुगतिग इति-पाणिपात्राणामप्रावरणानां जिनकल्पिनामपकरणद्वयं त्रयं । पात्रभृतामप्रावरणानां जिनकल्पिनामुपधिः नवविधो दशविधो वा। सनावरणानां पात्रभृतां जिनकल्पिनामुपधिरेकादशविधो द्वादशविधो वा इति जिनकल्पे अष्टप्रकार उपधिभेदः। पुत्तिरय. ॥१२८॥ Jain Education in Mainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ ARCHARHARANAS ४ इति-मुखवस्त्रिकारजोहरणाश्यां द्विविध उपधिः १ सचैककल्पयुतस्त्रिविधः स च कल्पद्र ययुतश्चतुर्विधः ३ सच कल्पत्रययुतः पञ्चविधः ४ तथा च द्विविधो मुखवस्त्रिकारजोहरणरूपः सप्तविधपात्रनिर्योगयुतो नवधा भवति ५ त्रिनिधो रजोहरणमुखवस्त्रिकैककल्परूपः सप्तविधपात्रनिर्योंगयुतो दशधा भवति ६ चतुर्विधो मुखवस्त्रिकारजोहरणकल्पवयरूपः सप्तविधपात्रनिर्योगयुत एकादशधा भवति ७ पञ्चविधो नुखवस्त्रिकारजोहरणकल्पत्रयरूपः सप्तविधपात्रनिर्योगयुतो द्वादशधा भवति ८ आद्यमुपकरणविकल्पचतुष्कमप्रावरणानां पाणिपात्राणां जिनकल्पिनां भवति । अपरं चोपकरणविकल्पचतुष्कं सप्रावरणानां पात्रभृतां जिनकल्पिनां भवति । अथवा विशुद्धजिनकल्पिनां द्विभेहमेवोपकरणं भवति । पाणिपात्राणां रजोहरणमुखवस्त्रिकारूपं विविधमेवोपकरणं भवति । पात्रभृतां च मुखवस्त्रिकारजोहरणे सप्तविधपात्रनिर्योगश्च नवविधमुपकरणं भवति इति विशुद्धजिनकल्पिनामुपकरणविकल्पवयं, कल्पत्रयेण प्रावरणधारण जिनकल्पिनां न खलु जिनकल्पविशुद्धिं करोति । जिनकल्पतुलना तु पञ्चविधा । तवेण इति-तपसा १ सूत्रेण २ सत्त्वेन ३ एकत्वेन ४ वलेन च ५ तत्र जिनकल्पे तपः षण्मासं पानान्ने विनापि नेन्द्रियग्लानिहेतु १ सूत्रं च द्वादशाङ्गोपाठः ससूत्रः सार्थः सग्रन्थः साङ्गः सभेदः सोपाङ्गः सनियुक्तिः ससंग्रहः सव्याकरणः सनिरुक्तः सपरमार्थः सहेतुः सहठान्तः २ सत्त्वं च वज्रपातेप्याकम्पता, शक्रस्योत्तर वैक्रिये सर्वदित्ववरेप्यलोभता, रम्भायप्सरोदर्शनेप्यकामता, षण्मासोपवासेपि नानारसलाभेप्यनभिलाषः३ एकत्वं च सर्वशकचक्रवर्द्धचकिबले दृष्टेपि नान्या Mainelibrary.org Jain on Into Page #281 -------------------------------------------------------------------------- ________________ आचारदिनकरः |१२९॥ KAROBARAGRA पेक्षा, नचापि दृष्टदैवतश्वापदरोगाभि भवेपि परावलोकरक्षणशुभ्रषाभिलाषः, न चापि जिनकल्पिन आत्मसशस्यापि स्वपार्श्व संवासः किं पुनः परेषाम् ४ बलं च मत्तगजसिंहादिव्यालानां चक्रवर्तिकटकस्यापि न मार्गदानम् ५ इति पञ्चविधा जिनकल्पग्रहणे तुलना इति जिनकल्पिनापकरणचर्यायुक्तिः ॥ अथ स्थविरकल्पिनामुपकरणानि द्वादश तान्येव पूर्वोक्तानि यथा । पत्तं इति-पात्रं १ पात्रबन्धः २ पात्रस्थापनं ३ पात्रकेशरी ४ पटलाः ५ रजस्त्राणं ६ गुच्छकः ७ इति ससविधः पात्रनिर्योगः कल्पत्रयं द्विपटी कम्बलीरूपं १० रजोहरणं ११ मुखवस्त्रिका १२ इति द्वादशधा स एव मात्रकोत्तरपट्टाभ्यां १४ स्थविरकल्पिनां चतुर्दशधोपकरणमित्युपकरणसंख्या ।। अथोपकरणानां प्रमाणम् । पात्रस्य मध्यमस्य स्वभावेन वितस्तित्रयमङ्गुलचतुष्कं परिधिःप्रमाणमुत्सेधप्रमाणं च, ततश्चेतो हीनं जघन्यमितोधिकमुत्कृष्टम् इति काठपात्रप्रमाणम्, तथा च नालिकेरालाबुमयेषु तृप्तिकरणकटाहटकादिषु यथाप्राप्तं यथायोग्यं यथाप्रयोजनं प्रमाणं, मृत्पात्रेषु च घटकुण्डादिषु साधुसंख्यापानानगवेषणाप्रमाणं, तथा च सर्वत्र यतिपात्रे दृष्टिपसरप्रतिलेखनाकरणं शुद्धिर्गवेप्यते इत्येव संस्थानं प्रमाणं, च । यत उक्तमागमे-“जत्थ य करप्पवेसो जत्थ य सव्वस्थ दिद्विपसरो अ । तं किर मणिणो पत्तं जुग्गं सेसं पुग अजुग्गं ॥१॥ वारस बाहिं ठाणा बारसठाणा य हुंति मज्झमि । पत्तपडिलेहणाए पणवीसयमो करप्पंसो ॥२॥" पात्रबन्धप्रमाण तु । पात्रप्रमाणेन व्यतिरिक्तं कर्तव्यं यथा पात्रबन्धने ग्रन्थी दत्तो कोणी चतुर गुलौ तिष्ठतः । पात्रकस्थापनं गुच्छकश्च पात्रप्रतिलेखनं च त्रयाणां प्रमाणं ॥१२९॥ Jain Education Intel K ainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ वितस्तिश्चत्वारोङ्गुलाश्च पात्रस्थापने पात्रस्थापनादनन्तरं वितस्तिश्चत्वारोंगुलाश्च याहुक्षेपार्थ ग्रन्धिदानार्थ च गवेष्यन्ते । गुच्छश्च तत्, पात्रप्रतिलेखन्यां वितस्तिमात्रो दण्डकः, चतुरंतुला दशा, तथा च पटलाः सार्द्धहस्तद्वयदीर्घाः पत्रिंशदंगुलपृथुलाः कदलीगर्भपत्रसमा भवन्ति, पुनरपि तेषां प्रमाण यतिशरीरपात्रोत्सेधप्रमाणेन भवति, ते च ग्रीष्महेमन्तवर्षासु उत्कृष्टमध्यमजघन्याः प्राणिरक्षार्थ भवन्ति, त्रिश्चतुःपञ्चप्रमाणा ग्रीष्मे, चतुःपञ्चषद्कप्रमाणा हेमन्ते, पश्चषट्सप्तप्रमाणा वर्षासु, ते च निविडसूत्रव्यूतममृण वस्त्रमया भवन्ति । रजत्राणे प्रमाण पात्रयमाणं, न ततोपि पात्रवेष्टने क्रियमाणे सर्वपरिधिकोणैश्चतुरोंगुलान्न कामति तथा विधेयं, कल्पाः साध्वङ्गदीर्घताप्रमाणाः सार्धद्वयहस्तपृथुला भवन्ति, तत्र द्वौ कार्पासवनिमयौ एकच ऊर्णामयः, रजोहरणं च द्वात्रिंशदंगुलप्रमाणं, तत्र चतुर्विंशत्यंगुलो दण्डः, अष्टांगुला दशाः, क्वचिदीर्घ हीनमधिकं च भवति, दशानां दण्डस्य च क्वचिन्मुनिकायप्रमाणादा गच्छाचारादा हीनाधिकता भवति, पूर्व | च कम्बलखण्डान्निषद्यारूपाकृष्टा एव दशा आसन् , सांप्रतं तु भिन्नोर्णामय्यः निषद्यायास्तु प्रसाधनं दृढीकरणार्थ धर्मोपकरणसौन्दर्यकरणार्थं च । यत उक्तमागमे-"नियदेहं भूसंतो अणंतसंसारिओ हवई । साह उपगरणाणं भूसाजुत्ता जिणधम्मक्खट्ठा ॥१॥" तत्र रजोहरणे दण्डभागयच्छादिन्यूर्णानिषद्याः दशावर्सितनिषद्या सर्वदण्डाच्छादिनी वस्त्रमयो निरवद्या। तत्र च कैश्चित् वस्त्रनिषद्योपरि पादप्रोन्छनकबन्धनं विधीयते । तत्र गच्छाचारः प्रमागम् । दण्डे च दशाबन्धनं, पूर्व क्वचिद्रजोहरणदण्डे पतिते केनचित्सादिना Jain Education in nal jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१३॥ RRRRRRRE गृहीते कसात्वं नीते तदनन्तरं विधीयते, तत्रापि गच्छारः प्रमाणम् । तत्र च निषद्योपर्यधोदोरकबन्धनं दशामूलादेकांगुले ततो निषद्यायाः सदण्डायाः द्वौ भागो अधो मुक्त्वा भागत्रये चोपरि शेषे मध्ये द्वितीयदोदकबन्धनं वितस्तिश्चत्वारोंगुलाश्चेति चतुरस्त्र मुखवस्त्रिकाप्रमाणं तस्य समारचनावस्त्रस्य पाली वामतो विधाय स्वतः परत्र भञ्जनेनं द्विगुणं कुर्यात् । ततः पुनस्ततोपि द्विगुणं ततस्तिर्यग्भङ्गेनाष्टगुणं कुर्यात् । मुख यस्त्रिकायाः वामपार्श्वे यहिः वस्त्रपालीधारण दशानां तु धारण चोपरि, अत्र द्वितीयोप्यादेशः मुखप्रमाणेन कपोलपृथुलतादियोगेन मुखवस्त्रिकाया आधिक्यमपि भवति न दोषस्तत्र, मागधप्रस्थप्रमाणेन सविशेषे न मात्रकप्रमाणं पूर्णप्रस्थप्रमाणेन शेषकालेषु द्रव्यग्रहणं, तदधिकेन वर्षासु द्रव्यग्रहणं, तच मात्रकं सूपेन भोज्येन भरितं गव्यूतव्यं गतः साधुरेकस्थाने भुक्त, एतत्किल मात्रकप्रमाणं चोलपट्टस्तु स्थविराणां कृते कटिपरिधेद्विगुणः, बृहत्कुक्षीणां मुनीनां कृते कटिपरिधेश्चतुर्गुणः सूक्ष्मस्थूलयोरिति विभाषा, चोलपट्टपरिधान तु नाभिजान्वोरधउपरि चतुरंगुलप्रकटीकरणं, संस्तारकोत्तरच्छयोर्दीर्घत्वं सार्धहस्तद्वयं, योरपि पृथुत्वं चतुरंगुलयुतो हस्तः।। अथ साधूपकरणानामुपयोगित्वं यथा-वस्तुन आदाननिक्षेपयोः स्थानोपवेशनशयनेषु पूर्व प्रमार्जनार्थ च रजोहरणमिति रजोहरणोपयोगः। मुखवस्त्रिका तु निरन्तरसूक्ष्मजीवनिवारणार्थ त्रसरेणुप्रमार्जनार्थ भवति, तयाच्छादितवदनस्य नासामुखमारुतेन न हन्यन्ते सूक्ष्मजीवाः, प्रमार्जनकाले च मुनिस्तया कर्णबद्धयावलम्बनेन नासां मुखं च मणद्धि, इति मुखवस्त्रिकोपयोगः । पात्रग्रहणं तु भूमिपट्टवस्त्रादिषु SARASW ARAES |॥१३०॥ Ruinelibrary.org Jan Education in I Page #284 -------------------------------------------------------------------------- ________________ RECORG | जीवरक्षार्थ भोजनसंलीनतार्थ च, ये गुणाः संभोगे ते गुणाः पात्रग्रहणेपि । संभोगे यथा एकप्रणिधानकसंस्थानतल्लीनता भवति, तथैव पात्रभोजनेनानपानादिविकिरणमेकचित्ततापरोपेक्षाभावश्च भवति, इति पात्रोपयोगः । शेषाणां पात्रनिर्योगाणां ग्रहणं पात्ररक्षार्थमेव कल्पत्रयग्रहणं च वनज्वलनजलवायुनिवारणार्थ शुक्ललमध्यानार्थ च समाधिनिमित्तग्लानानां मरणे आच्छादनार्थ च, इति कल्पोपयोगः । चोलपट्टग्रहणं तु पुरुषवेदोद्योवरक्षार्थ दीर्घलिङ्गानां लिङ्गरोगिणां लज्जानिवारणार्थ च, इति चोलपट्टोपयोगः । मात्रकोपयोगः पूर्वमेवोक्तः, इह कमठशब्देन केचिचोलप, केचित्संस्तारकोत्तरपटमामनन्ति । पात्रस्थापनं केचिद्भिक्षाटनं झोलिकां केचिद्धःसत्कंप्रतिष्ठानं कथयन्ति इत्युपकरणोपयोगाः। अथ प्रत्येकयुद्धोपकरणानि-प्रथम तेषां | व्याख्यानत उपकरणानां तत्रैके स्वयंबुद्धाः एके प्रत्येकबुद्धाः, स्वयंबुद्धा द्विविधा एकेर्हन्तः परे च कैश्चिदृष्टान्तः स्वयमेव बोधिमाप्ताः अर्हतां तु चोलपट्टायुपधिश्रुतलिङ्गादि न, तदपरेषां स्वयंयुद्धानां बोध्युपधिश्रुतलिङ्गादि भवति, तेषां बोधिः पूर्वजन्मस्मरणेन, उपधिस्तु तस्य द्वादशधा-मुखवस्त्रिका रजोहरणं २ कल्पत्रयं ३ पात्रनिर्योगः १२ इति स्वयंवुद्धसाधूनां द्वादशधोपधिः । तेषां च श्रुतं पूर्वाधीतं तद्भवाधीतं च भवति, तस्य च लिङ्ग देवतापर्यति । अथ कल्पिताः सुगुरवः, स यद्यकाको विहरति ताशी वा तस्येच्छा तदा तथैव विहरति, नो चेद्गच्छवासमनुसरति च । अथ प्रत्येकबुद्धसावूनामस्यामवसपिण्यां चतुर्णा करकण्ड १ दुर्मुख २ नमि ३ नग्नकनाम्नां ४ वृषभदृष्टान्तेन जलदृष्टान्तेन वलयदृष्टान्तेन रसालद्रुमदृष्टान्तेन क्रमाबोधिरभूत् । HORARISCHE DOCTOR ___Jain Education innalal Conjainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१३१॥ | तेषां जघन्य उपधिर्मुखवस्त्रिकारजोहरणाभ्यामेव, अथवा मुखवस्त्रिकारजोहरणाभ्यां सप्तविधपात्रनिर्योगेन च उस्कृष्टो नवविध उपधिर्भवति । तेषां श्रुतं पुनस्तेषां पूर्वभवाधीतमेव जघन्यमेकादशाङ्गी, उत्कृष्टं च दशोनानि दशपूर्वाणि, तेषां लिङ्ग रजोहरणादि शासनदेवता ददाति, अथवा लिगरहिता अपि भवन्ति, ते महारण्यं गृहमिव विहरन्ति । प्रत्येकबुद्धानामिय स्थितिरिदमुपकरणम् । अथ साध्वीनामुपकरणानि यथा -चतुर्दश तान्येव स्थाविरकल्पियतिसत्कानि एकादश चान्यानि यथा-अवग्रहणांतकं १ पट्ट २ अोरुकं ३ चलणिका ४ आभ्यन्तरी ५ बाह्यनिवसनी ६ कञ्चुकं ७ उत्कक्षी ८ बैंकक्षी ९ संघाती १० स्कन्धकरणी च ११ इत्योघेन व्रतिनीनां पूर्वैस्सह पञ्चविंशतिरुपकरणानि । अथ तेषामुपयोगो यथा-अवग्रहणान्तकं गुह्यरक्षार्थ देहसङ्गेन घनमसृणवस्त्रमयं सुष्टु बद्धं धार्यते गुह्यदेहप्रमाणं १ पट्टस्तु देहप्रमाण एकः कटिप्रतिबद्धो मल्लकक्षावद्भवति । अोरुकमपि तादृशमेव ताभ्यां पट्टा?रुकाभ्यां मीलिताभ्यां कटिश्छाद्यते ३ चलनी जानुप्रमाणा अस्यूता लम्बिता च ४ आभ्यन्तरी यावदर्द्धजङ्घामन्तः परिधीयते ५ बहिर्निवसनी तु कटिदोरकेण प्रतिबद्धं धुंटापर्यन्तं धार्यते ६ कच्चुकस्तु अस्यूत एव स्तनौ छादयति ७ एवमेवोत्कक्षी दक्षिणपार्श्वप्रतिबद्धा ८ वैकक्षी कञ्चुकमौत्कक्षीं च छादयति ९संघाती चतुर्विधा दिहस्तप्रमाणोपाश्रये भवति पादपोंछनकलक्षणेत्यर्थः १० तत्र द्वे संघाहे त्रिहस्ता ग्रामे भिक्षार्थमेकैकोचारपत्रवगयोः अपसरणे तु चतुर्हस्ता निखण्डप्रच्छाBा दनी ममृणा १० स्कन्धकरणी चतुर्हस्तविस्तरा वायुवितिरक्षार्थ कुञ्जकरणी सा प्रच्छादनी रूपवतीनां ॥१३१॥ Jain Education in al Jainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ Jain Education रूपप्रच्छादन हेतुः ११ इति साधुसाध्वीनामुपकरणानि ॥ तत्र दण्डाश्चोपकरणवहिर्भूता अपि पशुसर्पनिवारणार्थ मुनिभिरादीयन्ते, ते च साधूनां साध्वीनां च पञ्चविधाः, सहजग्रहणे भूमेः स्कन्धपर्यन्ताः १ ग्ला नावष्टम्भे सार्धहस्तद्वयप्रमाणाः २ जलावगा हे संपूर्णकायमानात् सार्वहस्तेनाधिकाः ३ पङ्किलभूमौ प्रावृषिस्थूल देहप्रमाणाः ४ मार्गचक्रमणे स्कन्धपर्यन्ता अनम्राश्च ५ ते च वंश १ श्रीपर्णी २ वटपाद ३ क्षीरवृक्ष ४ सरलकाष्ठमयाः ५ यथालाभेन भवन्ति । ब्रह्मचारिणां च क्षुल्लकानां च प्रथमोपनीतानां च कायप्रमाणाः पलाशचन्दनमया एव दण्डा भवन्ति । व्रतविशेषेषु च ब्राह्मणक्षत्रियवैश्यानां बिल्वोदुम्बरादिकाष्ठमया यथा लोकेषु प्रसिद्धाः । साधूनां दण्डप्रोंछनं तु मयूरपिच्छमयं मुञ्जमयं वा दण्डप्रतिबद्धं भवति । तथा च धर्मोपकरणादिसंकरापनयनार्थ विज्ञेयम्, एवमुपकरणयुक्ताः साधवः साध्यः संयमं पालयन्ति, चर्मादिपरिमाणं प्रवचनाद्विज्ञेयम् । अथ साधुः साध्वी च रजनीपश्चिमयामे परमेष्टिमन्त्रं पठन् संस्तारकादुत्तिष्ठेत् ततो दण्डपोंछनेन प्रतिलिख्य पादपदानि परिमार्जयन् प्रश्रवणमात्रकं यावद्गच्छेत् । ततः प्रश्रवणमात्रकं दण्डप्रोंछनेन प्रतिलिख्य शनैर्मूत्रमुत्सृजेत्, ततश्च तथैव युक्त्या वसतेर्बहिर्गत्वा सायं प्रमार्जितस्थंडिले परिष्ठापयेत्, ततश्च तथैव संस्तारक पार्श्वमागच्छेत्, प्रतिलिख्य संस्तारकं संवृणुयात् । ततश्च काष्ठासनं पादयोंछनं वा सायं प्रतिलेखितं निवेश्य तदुपरीर्यापथिकीं प्रतिक्रामेत् शक्रस्तवं च पठेत् दुःखप्ररात्रिप्रायश्चित्तकायोत्सर्गे च कुर्यात् । तत " इच्छामि पडिकमिउं पगाम सिजाए० यावग्रो मे राईओ अइयारो कओ तस्स मिच्छामि w.jainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ आचार- दुक्कड" इति पर्यन्तं कायोत्सर्गपारणचतुर्विंशतिस्तवपाठानन्तरं पठेत , ततः स्वाध्यायपाठेन नमस्कारजापेन दिनकरः शनैः स्वरेण परेषां विद्याभ्यास कारयन् निशामतिवाहयेत् , ततश्च घटिकाशेषायां रात्रौ रात्रिप्रतिक्रमणं कुर्यात् । प्रतिकमणकायोत्सर्गप्रत्याख्यानादिविधिरावश्यकोदयादवसेयः। ततः अरुणोदये श्रीमदिन्द्रभूति. ॥१३२॥ गणधरस्तुतिपाठपूर्व प्रतिलेखनामङ्गप्रतिलेखनामुपधिप्रतिलेखनां वसतिप्रतिलेखनां च कुर्यात् , ततः स्वाध्यायं च कुर्यात् , ततो धर्मव्याख्यानं शिष्यपाठनं साध्वीपाठनं स्वयं पठनं श्राद्धश्राद्धीपाठनं धर्मशास्त्रलिखनं च कुर्यात् । ततः पादोने प्रहरे जाते पौरषीप्रतिलेखनां कुर्यात् , ततश्च तृप्तिकरणं गृहीत्वा प्राशुकजलमादाय जिनायतनेषु चतुभिः स्तुतिभिश्चैत्यवन्दनं कुर्यात् , तलश्च यहिभूमी मलमूत्रोत्सर्ग विधाय पुनर्वसतिमागच्छेत् , तत्र पुनरीर्यापथिकी प्रतिकामेत्। तथा यत उक्तम्-"सर्वत्र गमनस्यान्ते त्यागे च मलभूत्रयोः । कथान्ते क्रमणान्ते च चैत्यमध्यप्रवेशने ॥ १॥ स्थिरवस्त्रप्रयोगे च वन्दनावश्यकादिषु । शकस्तवस्य पाठे च भोजनाद्यन्तकर्मणि ॥२॥ अवग्रहणे च प्रत्याख्यानेष्वधीतिषु । षड्जीवकायसंस्पर्श संघटादिपरिग्रहे ॥३॥ कालग्रहणे च स्वाध्याये जलपाने क्रियाविधौ। सर्वत्र साधुमाध्वीनां सदैर्यापथिको मता ॥४॥ साधु साध्वीभिः सदैवैर्यापथिकीप्रतिक्रमणशीलैर्भाव्यम् , तेषां हि सर्वविरतिसामायिकमाजन्म प्रतिपन्नं नैर्याप थिकी विना शुद्धिमेति, ततः पुनः शक्रस्तवं पठित्वा पारणमुखवस्त्रिका प्रतिलेखयेत् , तदन्ते इति कथयेत् ISI "पारावेमि भत्तपाणीयं अमुगपचक्खाणागारेण पोरसी चउविहारेण" गुरुः कथयति "जाकावि वेलातीए ॥१३२॥ Jan Education a l G w.jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ NAGALER पारावेह" ततो विधिना त्रिविधपात्राणि प्रतिलिख्य, पिण्डनियुक्तिशास्त्रोक्तविधिना भक्तपानगवेषणां कुर्यात् , ततो द्विचत्वारिंशदोषविशुद्धं भक्तपानं गृह्णीयान् । साधवः साध्व्यश्च हस्तशतादनन्तरं व्यायामार्थ भिक्षार्थ चान्यकार्यार्थ वानकाकितया गच्छन्ति । साधुसाध्वीनां विचरं सर्वत्रैव । यदुक्तमागमे-"कतो सुत्तत्थागम परिपुच्छणचोअणा य इक्कस्स। विगओ वेयावच्चं आराहणया य मरणंते ॥१॥ पिल्लेग्जेसणमिको पइन्नपमयाजणाओ निच्चभयं । काउमणोवि अकजं न तरह काऊण बहुमज्झे ॥२॥ उच्चारपासवणवंतपित्तनुच्छाविमोहिओ इको । सहविभाणविहत्थो निक्खवह व कुणइ उडाहं ॥३॥ एगदिवसेण बहुला सुहाय असुहाय जीवपरिणामा। एगो असुहपरिणओ चइज्ज आलंबणं लधु ॥४॥ सव्वजिणपडिकुट्ट अणवत्था थेरकप्पतेओ अ । एगो असुहाउत्तो विहसह तवसंजमं अइरा ॥५॥" ततो दशवैकालिकपिण्डैषणाध्ययनोक्तयुक्त्या भक्तपानादि गृहीत्वा पुनर्वसतिमागच्छेत् । ऐर्यापथिकी प्रतिक्रम्य गमनागमनाद्यालोचनं कुर्यात् । तद्यथा-"भगवन् गमणागमणं आलोएमि मग्गे आवंतेहिं जंतेहिं पुव्व उत्तरअवरदक्खिणदिसि गएहिं कायसन्नावोसिरिया हरियकाय तसकाय थावरकाय संवटिया जखडिअंजं विराहिअंतस्स मिच्छामि दुक्कडं" इति गमनागमनाचालोचनं चैत्यपरिपाटयागतैर्वा यामागतेभिक्षागतैः साधुसाध्वीजनैः सदैव विधेयम् । ततः गोचरचर्या प्रतिक्रमणार्थ कायोत्सर्ग कुर्यात् । तत्र नमस्कारं चिन्तयित्वा मुखेन नमस्कारभणन १ बहुआ इति पाठान्तरम् ।। आ. दि.२३ Jain Education a l For Private &Personal use Only: Naw.jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१३३॥ Jain Education Inte पूर्व "after गोअरचरिआए०" इत्यादि दण्डकं पठेत् । ततः "अहो जिणेहिं असावजा वित्ती साहण देसि । साहगहे उस्स साहुदेहस्स धारणा" इति मौनेन पठेत् । ततो गुर्वग्रे यथागृहीतं सर्वमन्नपानमालोचयेत् । ततः क्षणं विश्रम्य पञ्च ग्रासैषणा दोषान् वर्जयन् भुञ्जीत । आचार्योपाध्यायवाचनाचार्यमहत्तराः साधुसाध्वी जने भिक्षां गते अक्षपोहलिकापदेष्टदेवतापूजन मन्त्रस्मरणकर्माणि कुर्वते । ततो भुक्त्वा पात्राणि सम्यक संलि प्रक्षाल्य समाये यथायुक्त्वा बध्नीयात् । ततः पुनरैर्यापथिकों प्रतिक्रम्य शक्रस्तवपाठ कुर्यात् ततश्च क्षणं विश्रम्य गुरुसाधुवैयावृत्यं बालसाध्वध्यापनमुपकरणसमारचनं पात्रादिलेपकरणं लिखनं पठनं च कुर्वन्ति मुनयः । ततश्चतुर्थयामे लग्ने मुनयः प्रतिलेखनां कुर्वन्ति स्वाध्यायं च तद्विधिस्तु सर्वोष्यावश्यको कथयिष्यते । ततः षट्पदीवस्त्राणि षट्पदीजीवनार्थ मुहूर्त जङ्घासु बध्नन्ति ततो लघुसाधवश्चतुर्थषष्ठाष्टमभक्ताश्च मुनयः पुनरपि भिक्षाटनं विधाय भुञ्जते । भिक्षाटन भोजनविधिः पूर्ववत्, ततः सामावश्यककर्म विधेयम्, चतुर्थे प्रहरे शेषे प्रतिलेखना प्रभातवत्, तदन्ते स्वाध्यायपाठव, ततो रजनीप्रथमयामे व्यतीते साधवः मुखवस्त्रिकां प्रतिलिख्य "भयवं बहुपडिपुन्ना पोरसी राइ संधारए ठामि" इत्युक्वा शक्रस्तवं पठन्ति ततः साधवो यथायोग्य संस्तार के शेरते । शयनविधिश्चायम्-मुनिः संस्तारकं विधाय तदुपर्युपविष्टः परमेष्टिमन्नं जपेत् अन्यमिष्टमन्त्रं वा, ततः संकोचितकरचरणो वामवापधानेन वामपार्श्वन शेते । करपादादिप्रसारेण संकोचने च तदङ्गप्रतिलेखनां तत्स्थानप्रतिलेखनां च कुर्यात् । तथा रजनीप्रथम ॥१३३॥ ainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ Jain Education It या व्यतीते ब्राह्ममुहूर्तादर्वाक् जाग्रदपि साधुः गाढस्वरपाठालापैर्नान्यं जागरयेत् इत्युत्तराध्ययनरहस्यम्, इत्येवं मुनयो वन्यश्चाहोरात्रमवहिताः कषायविनिर्मुक्ताः समरमलीनाः संयमपालनं कुर्वते ॥ इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे अहोरात्रचर्या कीर्त्तनो नाम उदयः ॥ ३० ॥ अथ साधूनामृतुचर्या व्याख्यान विधियुक्ता कथ्यते । सा यथा - "हेमन्तत भवेत्साधुः प्रायो वसनवर्जितः । अल्पनिद्रस्तथाहारमल्पं भुञ्जीत कर्हिचित् ॥१॥ न तैलाभ्यञ्जनं कुर्यान्न वा कुन्तलधारणम् । न तुलं न निकामं च शयनं नाग्निसेवनम् ॥ २ ॥ नोष्णतीक्ष्णामलमधुर भोजनेच्छा रसोद्गमात् । न चान्यकायसंस्पर्श न पादत्राणमेव च ॥ ३ ॥ न शीतजलपानं च कुर्यान्नो शान्तभोजनम् । रम्यनिर्वातगेहेषु न रतिं पशुवत्सु च ॥ ४ ॥ नारीपण्डादिभिः संग न कुर्वीत कदाचन । नोष्णोदकादिभि: स्नानं न दीपोद्योतमर्शनम् ॥ ५ ॥ नाच्छादिते च शयनं नोर्णावस्त्रं विना भ्रमः । मूत्रनिटीवनादीनां न च स्थापनमञ्जसा ॥ ६ ॥ पात्रे मात्रे च शुचये देहे भूमौ नखान्तरे । न स्थापयेज्जलावेश कदाचन मनागपि || ७ || देहसंयमरक्षार्थी संग्रह कम्बलादिना । कुर्वीत वस्त्रसंयुक्तं वस्त्रहीनं न कम्बलम् ॥ ८ ॥ मार्गाद्याषादपर्यन्तं मासे मासे महर्षयः । विहारं कुर्वते तेषां स्थितिरेकत्र नोचिता ॥ ९ ॥ स्नेहद्वेषा jainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥१३४॥ CAMERASACARSAEXESONS वसौभाग्यं धनस्थानपरिग्रहः । सुखासिका च साधूनां दोषा एकत्र संस्थितेः ॥ १०॥ मासान्ते ऋतुपर्यन्ते ऋतुद्वित्रिषु चायने । वर्षान्ते वा मुनीद्राणां विहार उचितो ध्रुवम् ॥११॥ यत उक्तमागमे-संवत्सरं वावि परं पमाणं बीअंच वासं न तहिं पसज्जा । सुत्तस्स मग्गेण चरिन्ज भिक्खू सुत्तस्स अत्थो जह आणवेइ ॥ १२ ॥ विमृश्येति विहारेषु नालसाः स्युर्महर्षयः । अतोऽभिधीयते कश्चिद्विहारविधिरुत्तमः॥१३॥ यथा । विहारस्य कालो यथा-वर्षाशरजिताश्च चत्वार ऋतवोऽदभुताः । अमेघता सुभिक्षं च पथामपि मनोज्ञता ॥ १४ ॥ अविचरो नृपादीनां परचक्राद्यभावता । विहार ईदृशः कालो युज्यते यतिनां परम् ॥ १५॥ विहारयोग्या मुनयो यथा-नीरुजः करजङ्खाश्च गतिशक्तिगुणान्विताः । सर्वदेशस्थितिज्ञाश्च सर्वभाषाविचक्षणाः ॥१६॥ अलुब्धाश्च रसस्पर्शस्थानेष्वपि कलाविदः । सर्वविद्याप्रवक्तारः संयमैकधुरंधराः ॥१७॥ पट्विन्द्रिया युवानश्च परापेक्षाविवर्जिताः। शीतोष्णतृष्णाक्षुन्निद्राविबाधासहनक्षमाः ॥१८॥ यहपकरणाः शान्ता गुर्वा-1 ज्ञापालनोग्रताः । अर्हन्ति साधवो नित्यं विहारं नापरे पुनः॥१९॥ विहारोपकरणानि यथा-सुसार्थो वासराः श्लाध्या बहुता वस्त्रपात्रयोः । सर्वोपकरणबातो दण्डप्रोंछनकादिकः॥ २०॥ दण्डा अनेकधा भूरि-14 पुस्तकत्वं च कम्बलाः । देहे समर्थता धैर्य विहारेषु गवेष्यते ॥ २१॥ विहारायोग्यो देशो यथा-अनार्येषु सपापेषु सदुभिक्षेष्वसाधुबु । सविड्वरेष्वल्पजल श्राद्धेषूपप्लवेषु च ॥२२॥ अनार्यदेशो यथा-सग १ जवण२ सबर ३ बबर ४ काय ५ सुरंड ६ उ७ गुड ८ फकगया ९। अक्वायग १० होग ११ रोमय १२ पारस १३ ॥१३४॥ Jan Education na M ainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ खस १४ खामिया १५ चेव ॥२३॥ दुविलय १६ लउस १७ बुक्कस १८ भिलिंग १९ पुलिंद २० कुंच २१ भमर २२ भया २३ । कोवाय २४ वीण १५ पंचुअ २६ मोलव २७ मालव २८ कुलग्घाय २९ ॥२४॥ किकय ३० किराय ३१ हयमुह ३२ खरमुह ३३ गय ३४ तुरय ३५ मिंढय ३६ हाय ३७ मुहयकन्ना ३८ गयकन्ना ३९ अण्णेवि अणारिआ बहवो ॥२५॥ पावाय चंडकम्मा अणारिआ निग्घिणा निरणुताची। धम्मुत्ति अक्खराई सुमिणे विन नजए जेसु ॥२६॥ विहारयोग्या यथा-आर्याः सुभिक्षसंपन्नाः परचक्रादिवर्जिताः । अविड्वराः सुपूजाश्च बहुवार्षिसंकुलाः ॥२७॥आर्यदेशा यथा-रायगिहमगह १ चंपा अंगा २ तह तामलित्ति वंगाय ३ । कंचणउरं कलिंगा ४ वाणारसी चेव कासीअ ५॥ २८ ॥ साकेय कोसला गयपुरं च कुरु ७ सोरियं च कुसट्टा य ८ । कंपिल्लं पंचाला ९ अहिच्छता जंगला १० चेव ॥ २९ ॥ बार वह य सुरट्ठा ११ मिहिल विदेहा य १२ वत्थ कोसंबी १३ । वंदीपुर संडिभा १४ भद्दिलपुरमेव मलया १५ य ॥ ३० ॥ वेरसउवत्य १६ वरुणा अच्छा १७ तह मति आवइ दसणा १८ । सुत्तीमई इचेई १९ वीयभयं सिंधुसोवीरा २० ॥३१॥ महरा य सूरसेणा २१ पावाभंगीअ २२ मासपुरिवट्टा २५ । सावत्थी अ कुणाला २४ कोकोडिव रिसं च लाडा २५ ॥ ३२ ॥ से अंबिआ वि अनयरी केअर अद्धं च २६ आरियं भणिअं। जत्थुप्पत्तिजिPणाणं चक्कीणं रामकन्हाणं ॥३३॥ एतद्देशस्थितः साधुर्विहरेदीदृशे पदे । अनन्तरोक्तमालम्ब्य विधि श्रेय स्करं सदा ॥ ३४ ॥ प्रस्थानमूर्ध्वमुदितं दशकानून-मर्वात धनुःशतकपश्चकतः शुभाय। तत्रैव मण्डलिक Jan Education onal No Page #293 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १३५ ॥ Jain Education भूपतिशेपलोकैः स्थेयं नु सप्तदशपञ्चदिनं क्रमेण ॥ ३५ ॥ बुधेन्दुशुक्रजीवानां दिने प्रस्थानमुत्तमम् । पूर्णमास्याममायां च चतुर्दश्यां च नेष्यते ॥ ३६ ॥ अश्विनी पुष्यरेवत्यो मृगो मूलं पुनर्वसू । हस्तज्येष्ठानुराधाः त्रायै तारकाबले ॥ ३७ ॥ विशाखाश्चोत्तरास्तिस्रस्तथार्द्राभरणीमघाः । अश्लेषा कृत्तिकाचैव मृत्यवेन्यास्तु मध्यमाः ॥ ३८॥ ध्रुवैर्मिश्रैर्न पूर्वाह्णे क्रूरैर्मध्यदिने न भैः । अपराह्ने न च क्षिप्रैः प्रदोषे मृदुभिर्नच ॥ ३९॥ निशीथकाले नो तीक्ष्णैर्निशान्ते च चरैर्नहि । दिने शुभे दिवा यात्रा यात्रा निशि तु भैः शुभैः ॥ ४०॥ प्राच्यादिदिचतुष्के क्रमाच्छु भोग्न्यादिसप्तक चतुष्कः । प्रागुत्तरयोः प्रत्यग्यास्योर्मध्योमिथोन्यथा परिघः ॥ ४१ ॥ सर्व दिग्गमने हस्तः श्रवणं रेवतीद्वयम् । मृगः पुष्यश्च सिद्धये स्युः कालेषु निखिलेष्वपि ॥ ४२ ॥ प्रस्थानम्-न गुरौ दक्षिणां गच्छेन्न पूत्र शनि सोमयोः । शुक्रार्कयोः प्रतीचीं न नोत्तरां बुधभौमयोः ॥ ४३ ॥ मङ्गले मा शूलमीशाने शनि सौम्ययोः । नैर्ऋते शुक्रसूर्याभ्यामाग्नेये गुरुसोमयोः ॥ ४४ ॥ श्रीखण्डदधिमृत्तैलपिष्टसर्पिः खलान् क्रमात् । वारेकादौ सदा कन्या दिग्शलाशुभभेदिनः ॥ ४५ ॥ दिक्शलम् । पूर्वस्थामाषाढाश्रवणधनिष्ठा विशाखिका याम्याम् । पूष्यो मूलमपाच्यां हस्तोदीच्यां च धिष्ण्यशूलानि ।। ४६ ।। नक्षत्रशूलम् । ज्येष्टा भद्रपदा पूर्वा रोहिण्युत्तरफाल्गुनी । पूर्वादिषु क्रमात् कीला गतस्यैतेषु नागतिः ॥ ४७ ॥ कीला । पूर्वोतराग्निनैर्ऋतयमवरुणसमीरशंकर ककुप्सु । प्रतिपदमादौ कृत्वा नवस्यन्ताः भवन्ति योगिन्यः ॥४८॥ यत्रोपरिगता देवी ततो यामार्द्धमुक्तिका । भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी ॥ ४९ ॥ योगिन्यः । अष्टासु ॥१३५॥ Page #294 -------------------------------------------------------------------------- ________________ RECORECARRICAL प्रथमायेषु प्रहराईप्वहर्निशम् । पूर्वस्या वामतो राहुस्तुर्य तुर्या बजेदिजम् ॥ ५० ॥ राहुः । जयाय दक्षिणे राहुर्योगिनी वामतस्तथा । पृष्ठतो द्वयमप्येतचन्द्रमाः संघुखः पुनः ॥५१॥ चन्द्रश्चरति पूर्वादो क्रमाच दिकचतुष्टयम् । मेवाक्षेषु यात्रायां संमुखस्त्वतिशोभनः ॥५२॥ शशिप्रवाहे गमनादि शस्तं सूर्यप्रवाहे नहि किंचनापि । प्रष्टुर्जयः स्याद्रहमानभागे रिक्त तु भागे विफलं समस्तम् ।। २३ ॥ प्राणप्रवेशे वहनाडिपादं कृत्वा पुरो दक्षिगमर्कबिम्बम् । गच्छेच्छुभायारिवधे तु सूर्य पृष्टे रिपुं शून्यगतं च कुर्यात् ॥ ६४ ॥ हंसः । यामयुग्मेषु राज्यन्तयामात् पूर्वदिशो रविः। यात्रास्मिन् दक्षिणे वामे प्रवेशः पृष्ठगे जयम् ॥५॥ रविचारः। प्रतिदिनमेकैकस्यां दिशि पाशः संमुखोस्य काल: स्यात् । प्राच्यां शुक्लप्रतिपदभारभ्य ततः क्रमान्मासम् ॥५६॥ पाशकाली । कन्यात्रये स्थिते प्राच्यां धनुषस्त्रयेपि याम्याम् । सीनत्रये परस्यां मिथुनत्रयेपि कौरे. र्या ॥२७॥ वत्सोभ्युदेति यस्मिन संपुग्नः शस्यते प्रवासविधिः। चैत्यादीनां द्वारं मादीनां प्रवेशश्च ॥२८॥ अग्रतो हरते आयुः पृष्ठतो हरते धनम् । वामदक्षिणयोर्वत्सः सर्वकालं पुनः शुभः ॥ ५९॥ वत्सः । उदयति दिशि यस्यां याति यत्र भ्रमेदा विवरति नभचक्रे येषु दिगद्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते संमुखत्वं मुनिभिरुदय एव त्यज्यते तत्र यत्नात् ॥ ६॥ संभुखो लोचनं हन्नि दक्षिणेऽशुभकारकः । वामतः पृष्ठतश्चैकः प्रोक्तः शुक्रः शुभो बुधैः ।। ६१ । इति श्लोकोक्ततिथिवारलग्नेषु नक्षत्रचन्द्रताराबलयोः शकुना४ानुकूल्ये च विहरेत् । शकुनानुकूल्यं तु वसन्तराजशकुनार्णवयोरवसेयम् । तथा च चतुर्मास्यनन्तरं पौर्ण SASARAMICRORICALCAN Jan Education anal For Private & Personal use only w.jainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥१३६॥ Jain Education, विहारकर्मणि वर्जितायां तदवक् त्रयोदश्यामपि विहारमनुमन्यन्ते गीतार्थाः ॥ " आपृच्छय श्राद्धजनं क्षेत्रसुरं नृपतिमथ सुसाधुजनं । गुरुणानुज्ञातः सन् विहरेद्दिवसे न च रजन्यां ॥ १ ॥ मासमपि यत्र तिष्ठति साधुर्गृह्णाति तत्र पडनुज्ञाः । शक्रक्षेत्रामरन्नृपतिसाधुपुर मुख्यगुरुकथिताः || २ ||” यदुक्त. मागमे "देविंदराव सागर साहम्मि उग्गहे पंच । गुरु ऊग्गहिइ पुणो इह आउपमाणो चउदिसंपि ॥ ३ ॥" मुनित्र तिष्ठेत्तत्र भिरनुज्ञातः, अन्यथा तु षड्नुज्ञारहितः स्थितिप्रस्थितिभ्यां मुनेरदत्तादानव्रतभङ्गः इति हेमन्त ऋतुचर्या । “शिशिरे मुनिराधत्ते चर्या हेमन्तवत् पुनः । न श्लेष्मलं किंचनापि भुञ्जीत न जलं बहु ॥ १ ॥” इति शिशिर चर्या । "वसन्तेथ मुनिः कुर्याद्भूषात्यागं तु सर्वथा । गृह्णीयाद्विरसाहारं न वस्त्रं चैव शोभनम् ॥ १ ॥ सर्वदा मुनयो ब्रह्मयुक्तियुक्ता भवन्ति हि । विशेषेण वसन्ते तु स कालो हि स्मरोल्बणः ॥ २ ॥ भिक्षाविशुद्धिं कुर्वीत विहारं च दिने दिने । प्रायेण निर्जनेरण्ये वसेत् स्त्रीपशुवर्जिते ॥ ३ ॥ व्यायामशीलो हि मुनिस्तिष्ठेत् सुरभिसंगमे । अस्वाध्यायनिवृत्त्यर्थं विदध्यात् कल्पतर्पणम् ॥ ४ ॥" अब च चैत्रशुद्धपञ्चमीमारभ्य वैशाख कृष्णप्रतिपदं यावत् भूमण्डले सर्वत्र निजनिजकुलदेवतापूजनार्थं जनाः सर्वेपि पशुमहिषवधं विदधति, तेन मुनीनामस्वाध्यायः कालः, न तत्रागमपाठकालग्रहणादि कल्पते । ततस्तदपनयनार्थ कल्पतर्पणं कुर्यात् । तस्य चायं विधिः, वैशाख कृष्णप्रतिपदि व्यतीतायामालोचनात्तपोयोग्य दिने "मृदुधुवचरक्षिप्रैर्वारे भौमं शनिं विया । आवादनतपोनन्यालोचनादिषु भं शुभम् ॥ १ ॥" मुनयोल्पजलै I ॥१३६॥ ainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ र्वस्त्राणि क्षालयन्ति, ततः पूर्वाह्न अपराहे वा ऐर्यापथिको प्रतिक्रम्य मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तव. न्दनकं दत्त्वा क्षमाश्रमणपूर्व भणति "भगवन् छमासिकायसंदिसावओ भगवन् छमासिकायपडिगाह" गुरुः कथयति "संदिसावेह पडिगाहेह" ततोमुनियुग्मं संघ विधाय पूर्वोक्तयुक्त्या तृप्तिकरणं गृहीत्वा गृहस्थगृहं प्रतिनिर्गच्छति, तत्र शुभाशुभशकुनान्वेषणं कुर्यात् , यदि शुभं शकुनादि भवति तदा गन्तव्यं, नोचेदन्यस्मिन् शुभदिने कल्पतर्पणारम्भो विधेयः, शुभे शकुने तु गृहस्थगृहं गत्वा तृप्तिकरणे प्रासुकजलं गृहीत्वा ततो गृहस्थकांस्यकचोलकेन सधवाकरेण कल्पतर्पणजलं स्कन्धकम्बलिकाश्चलयुतेन दक्षिणहस्तेन धारयित्वा तयैव रीत्या वसतिमानयेत् शुभपट्टकोपरि स्थापयेच्च । ततः सर्वेपि साधव ऐर्यापथिकी प्रतिक्रम्य गुरुज्येष्ठान् क्रमेण स्तोकोदकेन पादौ प्रक्षाल्य कल्पतर्पणं गृह्णन्ति, तस्येयं रीतिः-कल्पतर्पणग्राही पट्टकस्थः पादौ भूमावस्पृष्टौ कुर्यात् , मिलितो करौ च प्रसारयेत् , ततोन्ययतिलघुरजोहरण्यग्रेण कल्पतर्पणजलं मनागमनाम् विकिरति, स च तदग्राही पूर्व कराभ्यां गृह्णाति, तत अध उपरि करो निधाय च, ततः स्कन्धसंमुख स्नानमुद्रया, ततः पट्टसंमुखं च, ततो मुनयः स्वस्वोपकरणानि प्रतिलिख्य प्रतिलिख्य कल्पतर्पण जलेनाभिषिञ्चन्ति वसतिं च तथैव । इति कल्पतर्पणविधिः । अयं च विधिः कार्तिकृष्णप्रतिपदनन्तरमपि विधीयते, तथा च प्रमादात् संनिधिस्थित्यां सिद्धान्तस्य च वाचने ॥ नवरात्रद्वये तीते कल्पतर्पणमिष्यते ॥ इति वसन्त|चर्या ॥ "अथ ग्रीष्मे च मुनयः कायोत्सर्गपरायणाः । आतापयन्त आत्मानं कुर्वन्न्यातपसेवनम् ॥१॥न Jain Educa t ional 10 Page #297 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१३७॥ शीतल जलाकाङ्क्षां न शीतस्थानसेवनम् । पानकादिपानं च कुर्वते स्नानमेव च ॥२॥ वैयावृत्यकृतां क्वापि सन्तोषाय मुनीश्वराः । गृह्णन्ति पानकादीनि शीतस्थानजलादि च ॥ ३॥ सहन्ते प्रायशस्तत्र मलदंशपरीषहम् । नाति च कुर्वते क्वापि न रतिं च मुनीश्वराः॥४॥ अस्नानव्रतमादिष्टं मुनीनां सर्वदा जिनैः। ग्रीष्मे विशेषात सिद्धान्तमध्योक्तमभिधीयते ॥५॥ संतिमे सुहमा पाणा घसासु भिलुगासु य । जेउ भिक्खू सिणायंतो (ते) विडे लुप्पिलाघए ॥३॥तम्हा ते न सिणायंति सीएण उसिणेण वा । जावजीवं वयं घोरं असिणाणमहिट्ठगा ॥ ७॥ सिणाणं अदुवा कप्पं लद्वं पउमगाणिआ। गायस्सु वटुणट्ठाए नायरंति कयाइवि ।॥८॥ ग्रीष्मे षट्पदिकारक्षा विशेषात् कुरुते मुनिः । चिरकालोषितं पानमन्नं प्रासुकमुज्झति ॥ ९॥” इति ग्रीष्मऋतुचर्या । वर्षाकाले साधूनामुचारप्रस्रवणखेलहेतुमात्रकत्रयं गवेष्यते । “अथ वर्षासु साधुः स्यादिहारक्रिययोज्झितः । एकस्थाने स्थिति कुर्यात् सुखित्ते निरुपद्रवे ॥ १॥ गृहस्थैरात्मनोर्थे च कृतानि रुचिराणि च । घृष्टमृष्टानि समानि श्रयेत् खातजलानि च ॥ २॥ प्रहरे प्रहरे पात्रं मार्जयेत् फुल्लिभीतितः । आरोग्याथ संयमार्थ विकृतीः सर्वथा त्यजेत् ॥३॥ ग्लानः कश्चन गृहानि न दोषस्तत्र विद्यते । नियमांश्च पुनः कुर्याद्ययथाशक्ति घनागमे ॥ ४ ॥ काष्ठासनेष्वासनं च काटपट्टेयु संलयम् । तदा विदधते धीराः प्राणिरक्षार्थमेव च ॥५॥ पक्कान्नमपि सिद्धान्नं न गृहीयाचिरोषितम् । न ग्राह्य गृहिवेमभ्यः पानान्नौषधवर्जितम् ॥ ६॥ पूर्व परिगृहीतं च पात्रपट्टादि न त्यजेत् । नव्यं न परिगृह्णीयात् पौषधागारमध्यगम् ॥ ७॥ निर्जलायां दिशि ॥१३७॥ Jan Education lainelibrary.org Page #298 -------------------------------------------------------------------------- ________________ ASRHAARAKHAND प्राप्ते कार्य महति सांधिके । सपादयोजन पश्चयोजनी वा व्रजेन्मुनिः ॥ ८॥ निशायां तत्र न स्थेयं दिवैवा लयमाव्रजेत् । पानीयं प्रायशश्चोष्णं गृहीयात् कालिकं च वा ॥१॥ पाणिपात्रो मुनिस्तत्र सूक्ष्ममेघेपि वर्षति । न गच्छेत् क्वापि भिक्षार्थ यावन्निघतां भवेत् ॥ १० ॥ साधुः पात्रधरो मेवे सूक्ष्मे वर्षति कहिंचित् । निर्याति कम्बलच्छन्नो भिक्षायै क्षुत्परोषहात् ॥ ११ ॥ तत्र याते महत्यब्दे तिष्ठेदेवकुलेऽथवा । उपाश्रयेष्वा रामे वा चरेदल्पे घने ततः ॥ १२ ॥ स्नेहं पुष्पं तथोत्तिंगं प्राणमण्डं च फुल्लिकाम् । बीजं च हरितां जाट सूक्ष्माणि परिरक्षति ॥ १३ ॥ तानि मूक्ष्माणि च स्वस्ववर्णैर्वस्तुभिराश्रयात् । भवन्ति प्रतिलेख्यानि साधु भिश्च समाहितैः ॥ १४ ॥ गृहस्थगृहमायाति मुनौ वर्षति वारिदे । यददृष्टा पच्यते तत्र गृहन्ति मुनिनवाः ॥१५॥ मुनिवर्षागमे किंचित् तपः संधातुमिच्छति । कायोत्सर्गे तथा योगोदहनं लीनतामपि ॥ १६॥ विकृत्याहरणं चैव तथा दिग्गमनं क्वचित् । ईहते तत्परं सर्व गुर्वादेशाविधीयते ॥ १७ ॥ प्रमार्जनादिकं कर्म विधेयं च पुनः पुनः । दिशं वा विदिशं गच्छेदन्यसाधौ प्रकाश्य ताम् ॥ १८॥ एवं भाद्रपदे शुक्लपञ्चम्यां | पर्वसत्तमम् । भवेत् पर्युषणा नाम चतुर्थ्यामपि वा क्वचित् ॥ १९ ॥ पर्युषणापरिवर्जितमन्यत् पर्वोत्सव तत. पांसि । कुर्वीत न मलमासे प्रारब्धतपस्तु विधीत ॥ २० ॥ उपवासव्रतं चैव मुक्त्वा पर्युषणामपि । देवपिहाव्यादिकं चान्यत् मलमासे न कारयेत् ॥ २१॥ विवाहदीक्षाव्रतबन्धकर्माण्यारम्भमुयापननुज्झयित्वा । ४ा अन्यानि पिण्याणि सदैवतानि विधापयेदेव बुधोपि मासे ॥२२॥ लौकिकेपि-अग्न्याधेयं प्रतिष्ठां च यज्ञ Jain Education a l For Private &Personal use Only pw.jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ चारइनकरः १३८॥ SANSARGEORGARLS दानप्रतिग्रहान् । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥२३॥ मङ्गल्यमभिषेकं च मलमासे विवर्जयेत् । मलमासज्ञानं यथा-अमावास्याद्वयं यत्र द्वयसंक्रमणान्तरे। मलमासः स विज्ञेयस्त्यक्त्वा पञ्च तुलादिकाः ॥२४॥ अमावास्यामतिक्रम्य यदा स्यात्संक्रमो रवेः । स पाश्चात्यो मलो मासः शुद्धोऽग्रे मास उच्यते ॥२५॥ पज्जु-:P सणे चउमासे पक्खियपव्वट्ठमीसु नायव्वा । ताओ तिहिओ जासि उवेइ सूरो न अनाओ ॥ २६ ॥ पच्च-3 क्खाणं पूआ जिणंदचंदाण तासु कायव्वा । इहरा आणाभंगो आणाभंगमि मिच्छत्तं ॥ २७ ॥ दशाश्रुतस्कन्धभाष्यात्-उदये या तिथिः प्रोक्ता घटिकैकापि या भवेत् । सा तिथिः सकला ज्ञेया विपरीता तु पैतृके ॥ २८ ॥ यां तिथि समनुप्राप्योदयं याति दिवाकरः। पलाई च पलांश च तां प्रशंसन्ति दैविकाः ॥ २९ ॥ अन्यच्च मलमासवर्ण्यमाह--सर्व विवर्जितं कर्म भानुलवाधिमासयोः । पैतृकं स्वधिमासेपि कुर्यान्नो भानुलविते ॥ ३० ॥ यथा--अनित्यमनिमित्तं च दानं च महदादिकम् । अग्न्याधानाध्वरास्तीर्थादेवयात्रामरे णम् ॥ ३१ ॥ देवारामतडागादिप्रतिष्ठा मौञ्जिबन्धनम् । अग्नीनां स्वीकृतिः काम्यवृषोत्सर्गस्य निष्क्रमः॥३२ राज्ञोभिषेकः प्रथमश्चूडाकर्मव्रतानि च । अन्नप्राशनमारम्भो गृहाणां च प्रवेशनम् ॥ ३३॥ व्रतारम्भसमाप्ति च कर्म काम्यं च पाप्मनः । प्रायश्चित्तं च सर्वस्य मलमासे विवर्जयेत् ॥ ३४ ॥ तत्र सङ्घसमक्षं च विध्यात् कल्पवाचनाम् । तथा केशापनयनं विधिस्तस्याभिधीयते ॥ ३५ ॥" यथा तत्र साधूनां केशापनयनं विधा, क्षुरमुण्डनं कतरीमुण्डनं लोचश्च । पक्षे २ कर्तरीमुण्डनम्, मासे २ क्षुरमुण्डनम्, चतुर्मासान्ते षण्मासान्ते ॥१३८॥ Jain Education a l Niww.jainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ * * * वर्षान्ते वा लोचः, क्षुरमुण्डनकर्तरीमुण्डनयोरपि क्षमाश्रमगवन्दनकादि सर्व लोचवत नवरं “दुकरं किय इंगिणी साहिया” इति गुरुवचनं लोचं विना अन्यत्र न । “हस्तत्रये मृगज्येष्ठे पौष्णादित्यश्रुतिद्वये । क्षुरकर्म शुभं प्रोक्तं कायौत्सुक्ये तु सर्वदा ॥१॥" इह यदुक्तं कायौत्सुक्ये तु सर्वदेति-"तीर्थे प्रेतक्रियायां च दीक्षायामोपपातिके । पितृमातृक्षये क्षौरे नक्षत्रादि न चिन्तयेत् ॥ १॥” तत्रोपनयनप्रव्रज्याचार्यपदस्थापनपर्युषणादिषु नियमाल्लोचमुण्डनादि कर्तव्यमेव । तत्र यदि क्षौरनक्षत्रं न स्यात् तथापि तत्कायोत्सुक्ये प्रोक्तव्यतिरिक्तेऽपि नक्षत्रे लोचादिक्षुरकर्म विधेयम् । स च लोचः कैश्चिद्भाद्रपदपौषवैशाखेषु चातुर्मासिको विधीयते, कैश्चिय भाद्रपदफाल्गुनयोः पाण्मासिकः क्रियते, कैश्चित्सांवत्सरिको भाद्रपदे पर्युषणासन्न एव विधीयते । अथ तदर्थ लोचविधिरभिधीयते-यथा कायौत्सुक्यजिते लोचे शुभेषु क्षौरनक्षत्रतिथिवारेषु चन्द्रबले च लोचकारयिता दृढसत्यो गुरुपुरतः ऐपिथिकी प्रतिक्रम्य क्षमाश्रमणपूर्व भणति "भगवन् लोचमुहपत्ति पडिलेहेमि” ततो मुखवस्त्रिका प्रतिलिख्य क्षमाश्र. "भगवन् लोयं संदिसावेमि" गुरुः कथयति “संदिसावेह अणुन्नायं मए" ततो लोचकारयिता साधून विनयपूर्वकमर्थयित्वा लोचं कारयति, ततो लोचानन्तरं मुनिर्यापथिको प्रतिक्रम्य चैत्यवंदनं कुर्यात्, ततो गुरुपुरः समेत्य मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तवन्दनकं ददाति, ततः क्षमाश्र० भगवन् "लोयं पवेएमि संदिसह किं भणामो” गुरुः कथयति "वंदित्ता पवेएह" पुनः शिष्यः क्षमाश्रम० "केसा मे पज्जुसिया इच्छामि अणुसहि" गुरुः कथयति "दुक्करं कियं ** आ. दि.२३ _ian Eduote gelibrary.org ऊन Page #301 -------------------------------------------------------------------------- ________________ आचारदिनकर ॥१३९॥ A-GAGAGRA इंगिणी साहिआ" पुनः शिष्यः क्षमाश्रम० "तुम्हाणं पवेइयं संदिसह साहणं पवेएमि" गुरुः कथयति “खमासमणाणं हत्थेण सुत्तेणं अत्येणं तदुभएणं गुरुगुणेहिं हाहिं नित्थारग पारगो होइ" ततः शिष्यः क्षमाश्रम. “संदिसह काउसगं करेमि? ततः केसेसु पज्जवसिज्जमाणेसु सम्मं जन्न अहिआसिअं कूइयं कक्कराइयं तस्स ओहडावणिअस्थं करेमि काउसग्गं अन्नत्य उ० जाव अप्पाणं वोसिरामि" चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवभणनं । केचिन्नमस्कारं चिन्तयन्ति भणन्ति च । ततो लोचकारयिता यथायुक्त्या साधून वन्दते । जिनकल्पिनां लोचदिने उपवासः स्थविरकल्पिनामाचाम्लमन्यद्वा प्रत्याख्यानं यथाशक्ति । इति लोचविधिः। “सामान्यमुनयो वस्त्रक्षालनं प्रावृषि क्वचित् कुर्वन्ति श्रूयते यस्मादाक्यं प्रवचनोदितम् ॥१॥ अप्पत्ति अचिअ वासे सव्वं उवहि धुवंति जयणाए । असईए उद्गस्स ऊ जहन्नओ पायनिजोगो ॥२॥ आयरियगिलाणाणं मयला मयला पुणो वि धोविजा । साहुगुरुणन्नो लोगम्मिवि जीरणं इयरे ॥३॥" साधवः सर्वेपि ग्रीष्मान्ते सर्वाणि वस्त्राणि क्षालयन्ति न वर्षासु उपधि विशेषेण । तथा च आचार्योपाध्यायग्लानवस्त्राणि दैवतवस्त्राणि च मलिनानि मलिनानि सर्वदैव क्षालयन्ति । तथा च प्रहरत्रयादुपरि प्रासुकं वारि तिलोदगं तुषोदकं यवोदकं उष्णोदकं न कल्पते तच्च सचित्ततामेति । यत उक्तमागमे-"उसिणोदकं तिदंडुक्कलिफासुअ जलं च जइ कप्पं । नवरि गिलाणाइकए पहरतिगोवरि विअरिअव्वं ॥१॥ जायइ सचित्तयासे गिम्हमि य पहरपंचगस्सुवरि । चउ पहरुवरि सिसिरे वासासु पुणो तिपहरुवरि ॥२॥ For Private & Personal use only A Jain Education inte el brary.org Page #302 -------------------------------------------------------------------------- ________________ SAROSAROSARORSCIRCASEARCHAMASALA इमामेवंविधां चर्या वहन्तो मुनिकुञ्जराः । वर्षाकालमतिक्रम्य शरदं प्राप्नुवन्ति ते ॥ ३॥ इति वर्षतुचर्या । शरत्कालेपि साधूनामियं चर्या प्रकीर्तिता । न विहारो न वा वस्त्वादानं पानान्नवर्जितम् ॥४॥” इति शरचर्या । अथ व्याख्याविधिः। "आचार्या वा उपाध्याया मुनयश्च महत्तराः । सङ्काग्रतो यद व्याख्यानं कुर्वन्ति तदिहोच्यते ॥१॥ उत्कालिकं कालिकं च सिद्धान्तं द्वादशाङ्गकम् । व्याख्येयमत्र योगादि कायोत्सर्गसमन्वितम् ॥२॥ त्रिषष्टिशलाकापुंसां चरितान्यखिलान्यपि । तथा च गणभृत्साधुसाध्वीनां च पुरातनम् ॥३॥ श्रावकाणां प्राविकाणां धर्मदृष्टान्तहेतवे । कथानकानि मुनयः कथयन्ति सविस्तरम् ॥४॥ अनित्यतामशरणं भवमेकत्वमन्यताम् । अशौचमाश्रवविधि संवरं कर्मनिर्जरम् ॥५॥ धर्मस्वाख्याततालोकं द्वादशी बोधभावनाम् । व्याख्यान्ति मुनयः प्राय इति द्वादश भावनाः ॥६॥ सिद्धान्तटीकाचूण्यादिप्रसङ्गादपरं पुनः । प्रमाणशास्त्रं जैनं च व्याख्येयं ध्येयमेव च ॥७॥ अन्यानि पठनीयानि तर्कसंवादहेतवे। तत्त्वं धर्मानुषंगत्वं व्याख्येयं परमाहतम् ॥ ८॥ निरुक्तिर्योतिष छन्दः शिक्षा व्याकरणं तथा। कल्पः षडङ्गअध्येतव्या शास्त्रव्याख्यानहेतबे ॥९॥ वेदाः पुराणानि तथा स्मृतयः शिल्पभाषितम्। एतानि नाध्येतव्यानि व्याख्येयानि न कुत्रचित् ॥ १० ॥ वैद्यकं कामशास्त्रं च दण्डनीतिं च जीविकाम् । मीमांसामिति शास्त्राणि न पठन्ति मुनीश्वराः॥११॥ वर्षाकाले विशेषेण साधुधर्मकथां वदेत् । यतो हि धर्मकालस्सोपरकार्यविवर्जितः ॥ १२ ॥ तथा पर्युषणासन्ने काले कल्पस्य वाचनाम् । कुर्वन्ति मुनयः शान्ताः सर्वथैव दिनत्रयम् ॥ १३॥ तत्र श्राद्ध. RECORROROSESSOCIOUSNES Jain Education inte whigalendinelibrary.org Page #303 -------------------------------------------------------------------------- ________________ आचारदिनकरः प्रार्थनाय विधेयो वाचनाक्रमः। यत्तत्र ते विदधति सार्चनमहोत्सवम् ॥ १४ ॥ अथवा सर्वशास्त्राणि पठनीयानि साधुभिः। व्याख्यानं चरणं चैव विधेयं परमागमे ॥ १५॥ यत उक्तमागमे-सव्वं सिक्खियव्वं न समायरियव्वम् ॥ इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे ऋतुचर्याव्याख्यानकीतनो नाम उदयः ॥३१॥ ॥१४ ॥ अथ मुनीनामन्तसंलेखनाविधिः । सा च नीरोगाणां कर्मक्षयमोक्षकाइक्षिणामप्राप्तेपि मरणकाले द्वादशवर्षा भवति। सा यथा-"चत्तारि विचित्ताई विगइनिज्जूहियाई चत्तारि । संवत्सरे अदुन्निउ एगंतरिअंच आयामं ॥१॥ ताई निविगओ अ तवो छम्मासे परिभिअंच आयाम । अवरे वि अछमासे होइ विगि तवो कम्मं ॥२॥ वासं कोडी सहिअं आयाम कट्टु आणुपुवीए । गिरिकंदरं च गंतुं पाओवगम पव्वज्जेइ ॥३॥" चतुःसंवत्सरी यावत् विचित्राणि तपांसि अन्तरितान्येक भक्तेः षष्ठाष्टमदशमद्वादशचतुर्दशपक्षक्षपणमासक्षपणादीनि । ततः पुनः चतुःसंवत्सरों यावत्तान्येव तपांसि निर्विकृतिकान्तरितानि । ततः संवत्सरयं यावत् निर्विकृतिकान्तरितान्याचाम्लानि । ततः षण्मासी यावत् चतुर्थषष्टादितपःकरणे परिमितभोजनमाचाम्लम् । ततः षण्मासी यावद्दशमतप आचाम्लान्तरितम् । ततो वर्ष यावत् कोटिसहितमाचाम्लमाचाम्लस्य कोटयाग्रभागेणान्या ॥१४० Jan Education inte . relibrary.org Page #304 -------------------------------------------------------------------------- ________________ SHASHRES चाम्लकोटिं मीलयति निरन्तराचाम्लमित्यर्थः। ततो गिरिगहवरे गत्वा पादपोपगमानशनं कृत्वा वाञ्छितां गतिं प्राप्नोति । इति द्वादशवार्षिकीसंलेखना अन्तरापि द्वादशवर्षाणां मृतस्य साधोर्न दोषः । “अथागमोक्तरीत्या च व्रतं पालयतो मुनेः । कदाचिजायते रोगः कष्टाद्वा पूर्वकर्मतः ॥१॥ चिकित्सा तत्र नो कार्या स चेदाति न गच्छति । आति गच्छति कर्तव्या प्रधानस्य मुनेः पुनः ॥२॥ कर्तव्यैव स रक्ष्यः स्यादुपायैविषमैरपि । अकृत्यैरपि तेन स्याद्विना शून्यं च शासनम् ॥३॥” यत उक्तमागमे "मा कुणउ जइ तिगित्थं अहियासे उण जइ तरइ सम्मं । अहिया संतस्स पुणो जइसे जोगा न हायति ॥ ४॥ निच्चं पवयणसोहा (करण) चरणुज्जुयाणं साहणं । संविग्गविहारीणं सवपयत्तण कायव्वं ॥५॥हीणस्स विसुद्धपरूवगस्स नाणाहि अस्स कायव्वं । जिणकप्पग्गहणत्थं करंति लिंगावसेसे वि ॥ ६॥ कृते चिकित्सिते बाढं यदि रोगो न शाम्यति । तदा ध्रुवं मुनेतेंयं मरणं पूर्ण आयुषि ॥७॥" तथा च श्रीयोगशास्त्रपश्चमप्रकाशोदितबाह्याभ्यन्तरकालज्ञानचिन्हैमरणमासन्नं विज्ञाय मुनेरन्त्याराधना विधेया, तस्या ईदृशो विधिः-"नाव(श्य)भाविनि मरणे दिनमुहूर्तादिशुद्धिर्गवेष्या, तत्र ग्लानसमीपे चतुर्विधसङ्घसंघटनापूर्व जिनबिम्बमानयेत् । ततो ग्लानस्य द दृष्टौ प्राप्तसत्वे वा ग्लाने सहचारिणि स्थापिताहतस्तुतिचतुष्कयुक्तां चैत्यवन्दनां कुर्यात् । ततः शान्तिना. थश्रुतक्षेत्रभुवनशासनवैयावृत्यकरदेवताकायोत्सर्गस्तुतयः पूर्ववत् । ततः आराधनादेवताकायोत्सर्गश्चतुवि १. जणचित्तगाहत्थं इति पाठान्तरम् । SEX CROR Jain Education Intel plainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१४॥ शतिस्तवचतुष्कचिन्तनं मुखेन चतुर्विंशतिस्तवपठनं पुनः शक्रस्तवं पठित्वा शान्तिनाथस्तोत्रभणनं, जयवीयरायगाथाकथनं, ततः आराधनाकारकः आचार्य उपाध्यायः साधुर्वाचनाचायौं वा निषद्यायामुपविश्य वासाभिमन्त्रणं करोति। ततः उत्तमार्थाराधनार्थ “वासक्खेवं करेह" इतिग्लानमुखात् कथापयित्वा तच्छिरसि वासाक्षतक्षेपं कुर्यात् । ततो ग्लानो नमस्कारत्रयं पाठपूर्वकं पठति। “जेमे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तेहिं आलोएमि आउबठिओ सव्व कालं पि ॥१॥ छउमत्थो मूढमणो कित्तिअणितं पि संभरइ जीवो। जं च न समरामि अहं मिच्छामिदुक्कडं तस्स ॥ २ ॥ जंज मणेणं बद्धं जंजं वायाइ भासिअं किंचि । जं जं कारण कयं मिच्छामि दुक्कडं तस्स ॥३॥ गहिऊणय मुक्कायं जम्मणमरणेसु जाई देहाई । पावेसु पसत्ताई वोसिरिआई मए ताई ॥४॥" इति (गाथा) ग्लानाद्भाणयित्वा तस्यालोचनां दद्यात् । आलोचनाविधिस्तु प्रायश्चित्ताधिकारादवसेयः। ततो ग्लानः प्रत्येकमाचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकाः क्षमयति । तत इतिगाथां कथयत्-"साहय साहणीओ सावय सावीओ चउविहो संघो । जम्मणवइ काए हिआ आसाइओ तंपि खामेमि ॥१॥ आयरिय उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे कया कसाया सव्वे तेसिं च खामेमि ॥२॥ खामेमि सव्वजीधे सव्वे जीवा खमंतु मे । मित्ति मे सव्वभूएसु वेरै मज्झ न केणइ ॥ ३ ॥ अरिहंत देवो गुरुणो सुसाहुणो महप्पमाणं इअ सम्मत्तं गहिअंमए विसेसेण चरणम्मि ॥ ४॥" ततो ग्लानः "करेमि भंते सामाइयं० इति सर्वविरतिसामायिकदण्डकं त्रिरुच्च ॥१४१॥ Jain Education jainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ 4542525 रति । तत उत्थापनावत् त्रिः पञ्चमहाव्रतोचारणं करोति । ततः चत्तारि मंगलं इत्यारभ्य केवलिपन्नत्तं धम्म सरणं पवजामि इति पर्यन्तं त्रिरुचरति, ततो नमस्कारभणनपूर्व नमो समणस्स भगवओ महइ महावीरस्स उत्तिमट्ठिए ठाइमाणो पच्चक्रवाइ सव्वं पाणाइवायं १ सव्वं मुसावाय २ सव्वं अदिन्नादाणं ३ सव्वं मेहुणं ४ सव्वं परिग्गहं ५ सव्वं कोहं ६ सव्वं माणं ७ सव्वं मायं ८ सव्वं लोहं ९ पिज्ज १० दोसं ११ कलहं १२ अभखाणं १३ अरइरइ १४ पेसुन्नं १५ परपरिवायं १६ मायामोसं १७ मिच्छादसणसल्लं १८ इच्चेइयाई अट्ठारसपावट्ठागाई तिविहं तिविहेणं वोसरइ, ततो भवचरिमं पञ्चक्खाइ तिविहंपि आहारं असणं खाइम साइमं अन्नत्थणा भोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरामि । इति सागारमनशनप्रत्याख्यानम् । अणागारं तु भवचरिमं तु पञ्चक्खाइ चउविहंपि आहारं असणं पाणं चाइम साइम अन्नस्थणा० सहसा वोसिरामि इत्यानागारमिदम् । ततः संघः शान्तिनिमित्तं "नित्थारगपारगाहोइ" इति भणन् तत्संमुखं वासाक्षतानि क्षिपति, तदा तस्य कृतानशनस्य मुनेः त्रिविधाहारप्रत्याख्यानस्य केवलमुष्णोदकमेव देयं नान्यत् । तस्याग्रतः "अट्ठावयम्मि उसहो वीरो पावाइ चंप वसुपुत्रो। उज्जयंतम्मि उनेमी सम्मेए सेसया सिद्धा ॥१॥ निव्वाणं संपत्तो चउदसभत्तेण पढमजिनचंदो । सेसा मासिएणं वीरजिणंदो य छठेगं ॥ २॥ एगागी वीरजिणो तित्तिसमुणीहिं संजुओ पासो । पंचहिं सहिं छत्तीसएहिं नेमी गओ | सिद्धिं ॥ ३ ॥ मल्लिसुपास पंचहिं सएहिं छहिं वासुपुज्ज जिणनाहो । अहिसएहिं धम्मो तिउत्तरेहिं च पउ AAAAACHAROSA Jain Educ a tional M Page #307 -------------------------------------------------------------------------- ________________ आचारदिनकर ॥१४२॥ माभो ॥ ४ ॥ नवहिं सएहिं संती छहिं सहस्सेहिं परिवुडो विमलो । उसहदसत्तणंतो सेसा उ सहस्स परिवारा ॥ ५॥ मा सुयह जग्गियब्वे पलाइअब्वे य कीसवीसमह । तिन्निजणा अणुलग्गा रोगो य जरा य मच्चू य ॥ ६ ॥ हा जीव पाव भमिहिसि जाइ जोणीसयाई बहुआई । भवसयसहस्स दुलहंपि जिणमयं एरिसं लदधुं ॥ ७ ॥ पावो पमायवसओ जीवो संसारकज-मुज्जुत्तो। दुक्खेहिं न निम्विन्नो सुखेहि न चेव परितुह्रो ॥ ८ ॥ जोवेण जाणिअ विसजिआणि जाइसएसु देहाणि । थोवेहि तओ सयलंपि तिहुयणं हुज्ज | पडिहत्थं ॥ १॥ नहदंत मंसकेसट्ठिएसु जीवेण विप्पमुक्केसु । तेसुवि हविज कइलासमेरुगिरिसंनिहा कूडा ॥ १० ॥ हिमवंत मलय मंदर दीवोदहि धरणि सरिसरासीओ। अहियअरो आहारो छुहिएण हारिओ हजा ॥११॥ जं जनेण लं पीयं धम्मायवजगडिएण तंपि इहं । सव्वेसुवि अगडतलायनइसमुद्देसु न वि हुन्जा ॥ १२ ॥ पीयं स्थणयत्छीरं सागरसलिलाओ बहुपरं हुज्जा । संसारम्मि अर्णते माऊणं अन्नमन्नाणं ॥ १३ ॥ पत्ता य कामभोगा कालमणंतं इहं सउवभोगा । अपुव्वं पिव मन्नइ तहवि हु जीवो मणे सुक्खम् ॥ १४ ॥ जाणइ अ जहा भोगिट्ठि संपया सब्वमेव धम्मफलं । तहवि ढमूढहियओ पावे कम्मे जणो रमइ ।। १५ ॥ जाणिजइ चितिजइ जम्मजरामरणसंभवं दुक्ख । नय विसएसु विरजइ अहो सुबद्धो कवडगंठी ।। १६ ॥ जाणइ य जह मरिजइ अमरं तंपि हु जरा विणासेइ । नय उविग्गो लोओ अहो रहस्सं सुनिम्मायं ॥ १७ ॥ | दुपयं चउप्पयं बहुपयं च अपयं समिद्ध महणं वा । अणविकएवि कयन्तो हरइयासो अपरितंतो ॥ १८ ॥ | ॥१४२॥ Jain Educat ional w.jainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ ૧ Jain Education गयणस्स अणतत्तं अप्पडिघाओ जहेब जीयस्स । तह उत्तमाण जाए धीरतं मरणसमयस्मि ॥ १९ ॥" नय न जाइ सो दियहो० २० । इति गाथाव्याख्यानं तीर्थस्तोत्राणि शाश्वताशाश्वतचैत्यस्तोत्राणि आराधनाकुलकं च पठेत् । उत्तराध्ययनभव भावनाव्याख्यानं च कुर्यात्, संवेगरङ्गशाला तस्याग्रे भणनीया, श्राद्धाः संघपूजादि महोत्सवं बहु कुर्वन्ति । एतत्संग्रहो यथा--"संघजिणपूयवंदण उसगत्थय सोहितयणु खमगंधा । नवकारसम्म समईअ चउसरणासाण तित्थथुइ ॥ १ ॥ अनेन विधिना साधुः कृतपर्यन्तसाधनः । कालानुभावतो मोक्षं स्वर्ग वा गच्छति ध्रुवम् ॥ २ ॥” इति पर्यन्ताराधनाविधिः ॥ अथ अचित्तमुनिशरीरपरिष्ठापना - विधिरुच्यते - साधौ परासुतां गते तच्छरीरस्यैव क्रियां सर्वे मुनयः कुर्वन्ति । तत्दूरमध्यासन्ने स्थंडिलत्रयं कुर्यात्, तत्र श्वेतसुगन्धिकुङ्कुमाञ्चितं श्वेतवस्त्रत्रयं धारयेत्, एकं मध्यप्रस्तरणे एकं प्रावरणे एकमुपरिप्रच्छादने, दिवा वा रात्रौ वा मृतस्य साधोर्मुखं तत्कालमेव मुखवस्त्रिकया प्रच्छादयेत् । पाणिपादाङ्गुष्ठाङ्गुलिमध्यानि ईषदीषद विदारयेत्, करपादाङ्गुष्ठाङ्गुलीः परस्परं बध्नीयात्, यदा रात्रौ म्रियते तदा जागरणं कार्यम् । तत्र ये शिष्याः शिशवः कातराः अगीतार्थाः ते सबै ततोऽपसारणीयाः । ये पुनर्गीतार्था अभीरवो जितनिद्रा उपायकुशला आशुकारिणः अप्रमादास्तैस्तन्निकटे स्थातव्यं, प्रस्रवणमात्रमपि अपरिष्ठापितं पार्श्वे स्थापयितव्यं हृदये शिला दातव्या यदि शव उत्तिष्ठति ततो गीतार्था वामहस्तेन मात्रकात् मूत्रं गृहीत्वा तमाच्छोदयन्ति । मन्त्रो यथा " गाहाय मा उट्ट वुज्झ वुज्झ गुज्झ मा मुज्झ" इति निशि शवजागरण ww.jainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ आचार दिनकर : ॥१४३॥ Jain Education विधिः । ततो मृतदेहं स्नपयित्वा कुंकुमकर्पूरादिभिर्विलिप्य तन्मुखे पञ्चरत्नं संस्थाप्य चोलपट्टपट्टीभ्यामावृत्य पूर्व प्रतिपादितवस्त्रान्वितायां सिबिकायां स्थापयेत् । मुख वस्त्रिकाविरोलिकाप्रभृति लिङ्ग पार्श्व स्थापयेत् । केचिज्जिन कल्पिस्थविरकल्पित्रतिन्यनुसारेण द्वादशचतुर्दशपञ्चविंशत्युपकरणस्थापनमप्यामनन्ति । काञ्चनं कलधौतं च प्रवालं मौक्तिकं तथा । पश्चमो रजपट्टश्च पश्चरत्नमिति स्मृतम् ॥ १ ॥" यत्र नक्षत्रे साधोः प्राणप्रयाणं स्यात् तत्र नक्षत्रं चित्यम् "विशाखा रोहिणी चैव त्र्युत्तराश्च पूनर्वसू । पञ्चचत्वारिंशन्मुहूर्तान्येतानि प्रकीर्तयेत् ॥ १ ॥।" एतेषु नक्षत्रेषु मृतस्य साधोः पार्श्वे कुशमयं पुत्रकद्वयं कृत्वा लघुरजोहरणं मुखवfaai हस्ते स्थापयेत् । मृतस्य वामबाहौ स्वचिह्नौ पुत्रको दोरकैर्वध्येते, तयोरकरणे अन्ययोर्विपत्तिर्भवति "अश्विनी कृत्तिका चैव पुष्यो मृगशिरो मघा । पूर्वाफाण्गुनिका हस्तश्चित्रा मंत्रं च वासवः ।। १ ।। पूर्वाभाद्रपदा पूर्वाषाढा मूलं श्रुतिस्तथा । रेवती चेति धिष्ण्यानि तानि पञ्चदशापि हि ॥ २ ॥ त्रिंशन्मुहूर्तनामानि कथयन्ति विचक्षणाः । एतेष्वेकं पुत्रकं च कुर्वीत खलु पूर्ववत् ॥ ३ ॥ तस्मिन्नकृते अन्यस्यैकस्य विनाशः । आर्द्राश्लेषाशतभिषग्भरणीस्वातिरैन्द्रिकाः । एतेषु पञ्चदशसु मुहूर्तेषु न किंचन ||४||" इति नक्षत्रविधानं । ततः स्कन्धकचतुष्टयं प्रगुणीक्रियते तद्विधिश्वायम् - तैर्वामकक्षाधः कृत्वा कल्पप्रावरणं विपरीतं कार्य, रजोहरणं मुखवस्त्रिकादि तैः कटोत्कटिसूत्रे दोरिकां विच्छित्रोद्यल्पं तथैव विपरीतं प्रावृत्य दण्डं विपhi संस्थाप्य कनिष्टसाधुं पुरतः कृत्वा सर्वज्येष्ठं पश्चात् कृत्वा चैत्ये व्रजन्ति । तत्र प्रविश्य विपरीतं रजो ।। १४३॥ w.jainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ हरणं विपरीतां मुखवस्त्रिकां धारयित्वा कनिष्टमग्रे कृत्वा विपरीतं शक्रस्तवं कथयन्ति “पुच्व जयवीयराय" पश्चात् शांतिस्तवः पश्चात् शक्रस्तवः ततः ऐर्यापथिकी ततः पुनः निरन्तरयुक्त्या कल्पं प्रावृत्य ज्येष्ठमग्रे कृत्वा समरजोहरणमुख वस्त्रिकाभ्यामैर्यापथिकी। शक्रस्तव शान्तिस्तवक्रमकथनेन चैस्यवन्दनं कुर्वन्ति जयवीय रायपर्यन्तं ततः: "शिवमस्तु सर्वजगताम्" इत्यादि पठन्ति, ततो भगवन् "आवस्सी" इति कथयित्वा निजवसतौ ज्यान्ति, वसतिद्वारमागताः पुनः कल्पमुत्तार्य सुवर्णजलेनाभ्युक्षणं गृह्णन्ति, वसतिमध्ये प्रविष्टा उष्णजलेन देहक्षालनं कुर्वन्ति तत आचार्य महद्धिककृतानशन महातपस्विव हुसुशन वल्लभस्य मरणे दिनत्रयमस्वाध्यायः एकदिनमुपवासः अन्येषां मरणे द्वयमपि न, ततोऽशुभे दिने उत्थापनं कायोत्सर्गाद्यारम्भो न क्रियते, शुभदिने जिनपूजापूर्वकमुत्थापनं शुभकर्मप्रारम्भश्च । इति महापरिष्ठापनविधिः । तथा आचार्यादीनां कृतानशarti ar मृतौ श्रद्धा रथिकादिशोभां कुर्वन्ति, परिष्ठापितशवस्यापि संस्कारकरणं श्राद्धानां कृत्यमिदम्" व्रते च योगोद्रहने तपस्युत्थापनाकृतौ । आवश्यके च सर्वत्र साम्यं साध्वीतपस्विनोः ॥ १ ॥ वन्दने स्थापनाकार्ये सवत्रावश्यके तथा । एतेषु साधुसाध्वीनां भेदो नान्यत्र कुत्रचित् ||२|| सवत्रावश्यके चैव परमेबन्द | श्रीश्राद्वयोर्गुरौ कार्ये भेदो नान्यत्र कुत्रचित् ॥ ३ ॥ सूतकं पिण्डदानं च परमप्यौर्ध्वदेहि१ मुनिमरणेपिण्डप्रतिषेधेन गृहिणां तदावश्यकत्वमवगम्यते । Jain Education rational Page #311 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१४४॥ Jain Education कम् । शोको मृते परे साधौ मुनीनां नैव विद्यते ॥ ४ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे यत्यन्तक्रियाकीर्तनो नाम उदयः ॥ ३२ ॥ संपूर्ण यतिधर्मोत्तरायणम् । ॥ इवि श्री मण्डलाचार्य कमलसूरिविकासि खरतरगच्छमालाद्वितीयपुष्परूपे श्री वर्धमानसूरिविरचित आचारदिनकरस्य प्रथमविभागः संपूर्णः । · AR अथ प्रतिष्ठाविधि प्रारभ्यते । प्रतिष्ठा नाम देहिनां वस्तुनश्च प्राधान्यमान्यवस्तुहेतुकं कर्म, यथा यतिराचार्यपदेन योग्यपदेन वा, ब्राह्मणो वेदसंस्कारेण, क्षत्रियो राज्यमहत्तरपदाभिषेकेण वैश्यः श्रेष्टित्वेन, शूद्रो राजसन्मानेन, शिल्पी महतमत्वेन, एतेषां तिलकाभिषेकमन्त्रक्रियाभिः प्राधान्यमुपजायते, न तैस्तिलकादिभिस्तेषां देहपुष्टिर्जायते, किंतु तत्क्रियाप्रतिपादनात् दैवतप्रवेशेन तादृशी युक्तिर्जाघटीति । तथैव पाषाणादेर्घटितस्याघटितस्य जिनशिवविष्णुबुद्ध चण्डीक्षेत्रपालादिनामकरणं तद्विषयपूजा च प्रवर्तते, तत्र कारणमिदं भुवनपतित्र्यन्तरज्योतिवैमानिकानां तत्तद्धिष्ठानात् प्रभावसिद्धिमूर्तिषु, गृहवापीकूपानां तथैव सिद्धानां चाहदादीनां प्रतिष्ठा ॥१४४॥ Page #312 -------------------------------------------------------------------------- ________________ विधौ कृते तत्प्रतिमायां प्रभावव्यतिरेकः संघटते, तत्र न तेपां मुक्तिपदलीनानामवतारः, किंतु प्रतिष्ठादेवताप्रवेशादेव सम्यगदृष्टिसुराधिष्ठानाच्च प्रभावः, स्थापनाहत्त्वे च पूजाविशेषः, ततः प्रथमं जिनबिम्बप्रतिष्ठा १ चैत्यप्रतिष्ठा २ कलशप्रतिष्ठा ३ ध्वजप्रतिष्ठा ४ बिम्बकरप्रतिष्ठा ५ देवीप्रतिष्ठा ६ क्षेत्रपालप्रतिष्ठा ७ गणेशादिदैवतप्रतिष्टा ८ सिद्धमूर्तिप्रतिष्ठा ९ देवतावसरसमवसरणप्रतिष्ठा १० मन्त्रपदप्रतिष्ठा ११ पितृमूर्तिप्रतिष्ठा १२ यदिमूर्तिप्रतिष्ठा १३ ग्रहप्रतिष्ठा १४ चतुर्णिकायदेवप्रतिष्ठा १५ गृहप्रतिष्ठा १६ वाप्यादिजलाशयप्रतिष्ठा १७ वृक्षप्रतिष्ठा १८ अट्टालकादिप्रतिष्ठा १९ दुर्गप्रतिष्ठा २० भूम्याद्यधिवासना चेति २१ क्रमेण व. क्ष्यते । तत्र जिनबिम्बप्रतिष्ठायां शैलमयकाष्ठमयदन्तमयधातुमयलेप्यमययह पूज्यचैत्यस्थापितविम्यानां प्रतिष्ठा १ चैत्यप्रतिष्ठायां महाचैत्यदेवकुलिकामण्डपमण्डपिकाकोडिकाप्रतिष्ठा २ कलशप्रतिष्ठायां स्वर्णपाषाणमृत्कलशानां प्रतिष्ठा ३ ध्वजप्रतिष्ठायां पताकामहाध्वजराजध्वजादिप्रतिष्ठा ४ बिम्बपरिकरप्रतिष्ठायां जलपट्टासनतोरणादिप्रतिष्ठा ५ देवीप्रतिष्ठायामम्बादिसर्वदेवीनां गच्छदेवतानां शासनदेवतानां कुलदेवतानां प्रतिष्ठा ६ क्षेत्रपालप्रतिष्ठायां बटुकनाथहनुमन्नारसिंहादिपुरपूजितदेशपूजितप्रतिष्ठा ७ गणेशादिदैवतप्रतिष्ठायां माणूधणादिप्रतिष्ठा ८ सिद्धमृतिप्रतिष्ठायां पुण्डरीकगौतमादिपूर्वसिद्धप्रतिष्ठा ९देवतावसरसमवसरणप्रतिष्ठायामक्षवलयस्थापनाचार्यपश्चपरमेष्ठिसमवसरणप्रतिष्ठा १० मन्त्रपटप्रतिष्ठायां धातृत्कीर्ण| वस्त्रमयप्रतिष्ठा ११ पितृमूर्तिप्रतिष्ठायां प्रासादस्थापितगृहस्थापितपट्टिकास्थापितगलच्छिब्बरिकास्थापितपि ACLARACHARBOR C ACHORUS मा.दि.२४ Jain Education ७२ . a l OM.jainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ आचार- दिनकरः ॥१४५॥ तृप्रतिष्ठा १२ यतिमूर्तिप्रतिष्ठायामाचार्योपाध्यायसाधुमूर्तिस्तूपप्रतिष्ठा १३ ग्रहप्रतिष्ठायां सूर्यचन्द्रग्रहतारा| नक्षत्रप्रतिष्ठा १४ चतुर्णिकायदैवतप्रतिष्ठायां दिक्पालेन्द्रसर्वदेवशासनयक्षादिप्रतिष्ठा १५ गृहप्रतिष्ठायां मित्तिस्तम्भदेहलीद्वारश्रीहतृणगृहादिप्रतिष्ठा १६ वाप्यादिजलाशयप्रतिष्ठायां वापीकूपतडागनिर्झरतडागिकाविवरिकाधर्मजलाशयनिमित्तजलाशयप्रतिष्ठा १७ वृक्षप्रतिष्ठायां वाटिकावन देवतादिप्रतिष्ठा १८ अट्टालकादिप्रति आयां स्थण्डिलपद्यादिप्रतिष्ठा १९ दुर्गप्रतिष्ठायां दुर्गप्रतोलीयन्त्रादिप्रतिष्ठा २० भूम्यायधिवा- | सनायां पूजा भूमिसंवेशभूम्यासनभूमिविहारभूमिनिधिभूमिक्षेत्रभूमिप्रभृतिभूमिजलवहिचुल्लीशकटीवस्त्रभूषणमाल्यगन्धताम्बूलचन्द्रोदयशय्यापर्याणपादत्राणसर्वपात्रसौषधिमणि दीपभोजनभाण्डागारकोष्ठागारपुस्तकजपमालीवाहनशस्त्रकवचप्रक्षरस्फुरद्वादिगृहोपकरणक्रयविक्रयसभोग्योपकरणचमरसववादित्रसर्ववस्त्व धिवासना २१ ताश्च द्वारप्रतिष्ठाद्वारक्रमेण वक्ष्यन्ते । यथाप्रथमं बिम्बप्रतिष्ठा-"विषमैरङ्गुलैहस्तैः कार्य यिम्बं न तत्समैः । द्वादशाङ्गुलतो हीनं बिम्ब चैत्ये न धारयेत् ॥ १॥ ततस्त्वधिकमागारे सुखाकाङ्क्षी न पूजयेत् । लोहाइमकाष्ठमृद्दन्तचित्रगोविड्मयानि च ॥ २॥ बिम्बानि कुशलाकाउक्षी न गृहे पूजयेत् क्व. चित् । खण्डिताङ्गानि वक्राणि परिवारोज्झितानि च ॥ ३॥ प्रमाणाधिकहीनानि विषमाङ्गस्थितीनि च । अप्रतिष्ठानि दृष्टानि बिम्बानि मलिनानि च ॥ ४ ॥ चैत्ये गृहे न धार्याणि बिम्बानि सुविचक्षणः । धातुलेप्यमयं 8 सर्व व्यङ्गं संस्कारमहति ॥ ५॥ काष्ठपाषाणनिष्पन्नं संस्कारार्ह पुनर्नहि । यच्च वर्षशतातीतं यच्च स्थापित ॥१४॥ Jan Education M al Private&Personali Wjainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ CC A मुत्तमैः ॥ ६॥ तदव्यङ्गमपि पूज्यं स्यादिवम्यं तनिष्फलं नहि । तच्च धार्य परं चैत्ये गेहे पूज्यं न पण्डितः ।। ७ ।। चतुभिः कलापकम् । प्रतिष्ठिते पुनर्बिम्बे संस्कारः स्यान्न कहिचित् । संस्कारे च कृते कार्या प्रतिष्ठा तादृशी पुनः ॥ ८॥ यदुक्तम्-संस्कृते तुलिते चैव दुष्टस्पृष्टे परीक्षिते। हते बिम्बे च लिङ्गे च प्रतिष्ठा पुनरेव हि ॥९॥ अथ शास्त्रान्तरेष्वपि श्रूयते । यथा--अतीताब्दशतं यच्च यच्च स्थापितमुत्तमैः । तदव्यङ्गमपि पूज्यं स्यादविंम्ब तन्निष्फलं नहि ॥ १० ॥ नखाअलीबाहुनासांध्रीणां भङ्गेष्वनुक्रमात् । शत्रुभीर्देशभङ्गश्च धनबन्धुकुलक्षयः ॥११॥ पीठयानपरीवारध्वंसे सति यथाक्रमम् । जैन(नैज)वाहनभृत्यानां नाशो भवति निश्चितम् ॥१२॥ आरभ्यैकाङ्गुलादम्बिाद्यावदेकादशान्गुलम् । गृहेषु पूजयेदविम्बमूवं प्रासादगं पुनः ॥१३॥ प्रतिमाकाष्ठलेप्याश्मदन्तचित्रायसां गृहे । मानाधिका परीवाररहिता नैव पूज्यते ॥१४॥ रौद्री निहन्ति कर्तारमधिकाङ्गी तु शिल्पिनम् । हीनाङ्गी द्रव्यनाशाय दुर्भिक्षाय कृशोदरी ॥१५॥ वक्रनासातिदुखाय हुस्वागी क्षयकारिणी। अनेत्रा नेत्रनाशाय स्वल्पा स्याभोगवर्जिता ॥ १६ ॥ जायते प्रतिमा हीनकटिराचार्यघातिनी । जवाहीना भवेद्भातृपुत्रमित्रविनाशिनी ॥ १७॥ पाणिपादविहीना तु धनक्षयविधायिनी। चिरपर्युषितार्चा तु नादर्तव्या | यतस्ततः ।। १८ ॥ अर्थहतातिमोत्ताना चिन्ताहेतुरधोमुखी । आधिप्रदा तिरश्चीना नीचोच्चस्था विदेशदा ॥ २० ॥ अन्यायद्रव्यनिष्पन्ना परवास्तुदलोदभवा । हीनाधिकाङ्गी प्रतिमा स्वपरोन्नतिलाशिनी ॥२१॥ प्रासादतुर्यभागस्य समानप्रतिमा मता । उत्तमा यत्कृते सा तु कार्यकोनाधिकाइन्गुला ॥ २२ ॥ अथवा स्वदशाङ्गेन BACRORSCOCCASCREEN Jain Education H a jainelibrary.org Page #315 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥ १४६ ॥ Jain Education हीनस्याप्यधिकस्य च । कार्या प्रासादपादस्य शिल्पिभिः प्रतिमा समा ॥ २३ ॥ सर्वेषामपि धातुनां रत्नस्फटिकयोरपि । प्रवालस्य च विम्बेषु चैत्यमानं यदृच्छया ॥ २४ ॥ प्रासादगर्भगेहार्धे भित्तितः पश्चधा कृते । यक्षायाः प्रथमे भागे देव्यः सर्वा द्वितीयके ॥ २५ ॥ जिनार्कस्कन्दकृष्णानां प्रतिमाः स्युस्तृतीयके । ब्रह्मा तु तुर्य भागेऽस्य लिङ्गमीशस्य पञ्चमे ||२६|| ऊर्ध्वदृग् द्रव्यनाशाय तिर्यग्दृग् भोगहानये । दुःखदा स्तब्धदृष्टिश्चाधोमुखी कुलनाशिनी ॥ २७ ॥ चत्ये गृहे नवं बिम्बं कारयन् स्नातकः कृती । सप्तधा निजनामा है जैनविम्बं विधापयेत् ॥ २८ ॥ अथातः संप्रवक्ष्यामि गृहे विवस्य लक्षणं । एकांगुलं भवेच्छ्रेष्टं व्यंगुलं धननाशनं १ त्र्यंगुले जायते सिद्धिः पीडा स्याच्चतुरंगुले | पंचांगुले तु वृद्धिः स्यादुद्वेगस्तु षडंगुले २ सप्तांगुले गवां वृद्धि - होनिरष्टांगुले मता । नवांगुले पुत्रवृद्धिर्धननाशो दशांगुले ३ एकादशांगुलं बिंबं सर्वकामार्थकारकं । एतत् प्रमाणमाख्यातं ततउद्वै न कारयेत् ४ इति गृहेबिंब: । सप्तविशुद्धिर्यथा - नाड्याविरोधः १ षटकाष्टकादिपरिहारः २ योन्यविरोधः ३ वर्गाद्यविरोधः ४ गणाविरोधः ५ लभ्यालभ्य सम्बन्धः ६ राश्याधिपत्यविरोधः ७ एतदर्थजिनानां जन्मनक्षत्राणि जन्मराशयः कथ्यन्ते यथा - " वैश्वी १ ब्राह्मी २ मृगाः ३ पुनर्वसु ४ मघा ५ चित्रा ६ विशाखा ७ स्तथा राधा ८ मूल ९ जलर्क्ष १० विष्णु ११ वरुणक्ष १२ भाद्रपादोत्तरा १३ । पौष्णं १४ पुष्य १५ यम १६ दानयुताः १७ पौष्णा १८ श्विनी १९ वैष्णवा २० दात्री २१ त्वाष्ट्र २२ विशाखिका २३ म २४ युता जन्मक्षमालाईताम् ॥ १॥ चापो १ गौमिथुनद्वयं ४ मृगपतिः ५ कन्या ६ तुला ७ वृश्चिका ८ चाप ॥१४६॥ ww.jainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ ९ श्चाप १० मृगास्य ११ कुम्भ १२ शफरा १३ मत्स्यः १४ कुलीरो १५ हुड्डः १६ । गौ १७ मीनो १८ हुडु १९ रेणवक्त्र २० हुडुका २१ कन्या २२ तुला २३ कन्यका २४ विज्ञेयाः क्रमतोहतां मुनिजनैः सूत्रोदिता राशयः ॥ २ ॥ एतद्राश्यनुमानेन नाम येनार्हतां समम् । युज्यते कारकस्यास्य बिम्बं कार्य तदर्हतः ।। ३ ।। बिम्ब मणिमयं चन्द्रसूर्यकान्तमणीमयम् । सर्व समगुणं ज्ञेयं सर्वाभी रत्नजातिभिः ॥ ४॥ स्वर्णरूप्यताम्रमयं वाच्यं धातुमयं परम् । कांस्यसीसवङ्गिमयं कदाचिन्नैव कारयेत् ॥५॥ तत्र धातुमये रीतिमयमाद्रियते क्वचित् । निषिद्धो मिश्रधातुः स्याद्रीतिः कैश्चिञ्च गृह्यते॥६॥कार्यो दारुमयश्चैत्ये श्रीपा चन्दनेन वा । बिल्वेन वा कदम्बेन रक्तचन्दनदारुणा ॥७॥ पियालोदुम्बराभ्यां वा क्वचिच्छिशिमयापि वा । अन्यदारूणि सर्वाणि बिम्बकार्ये विवर्जयेत् ॥ ८॥ अशुभस्थाननिष्पन्नं सत्रासं मशकान्वितम् । सशिरं चैव पाषाणं बिम्बार्थ न समानयेत् ॥९॥ नीरोगं सुदृढ शुभ्रं हारिद्रं रक्तमेव वा । कृष्णं हरिं च पाषाणं विम्बकार्य नियोजयेत् ॥१०॥ भूमावपतितगोमयमय मृत्स्ना पूतभूमिसंभूता। लेप्यमयबिम्बकार्ये वर्णा विविधा गवेष्यन्ते ॥११॥ तन्मध्ये च शलाकायां बिम्बयोग्यं च यदभवेत् । तदेव दारु पूर्वोक्तं निवेश्य पूतभूमिजम् ॥ १२॥ एवं निष्पन्नबिम्बस्य प्रतिष्ठा गृहमेधिना । विधाप्या सा विधेया च गुरुणा गुणशालिना ॥ १३ ॥ आचार्यैः पाठकैश्चैव साधुभितिसक्रियः । जैनविप्रैः क्षुल्लकैश्च प्रतिष्ठा क्रियतेहतः ॥ १४ ॥ दीक्षायां स्थापनायां च शस्तं मूलं पुनर्वसू । स्वातिमैत्रं करं श्रोत्रं पौष्णं ब्राझुत्तरात्रयम् ॥ १५॥ प्रतिष्ठायां धनिष्ठा च पुष्यः सौम्यं मघापि च । सप्त il Jain Education a l jainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१४७ दोषोज्झितेष्वेषु प्रतिष्ठोडषु शस्यते ॥ १६॥ संवत्सरस्य मासस्य दिनस्यक्षस्य सर्वथा। कुजवारोज्झिता शुद्धिः प्रतिष्ठायां विवाहवत् ॥ १७ ॥ जन्मः दशमे चैव षोडशेष्टादशे तथा । त्रयोविंशे पञ्चविंशे प्रतिष्ठां नैव कारयेत् ॥ १८ ॥ ग्रहणस्थं ग्रहैभिन्नमुदितास्तमितग्रहम् । क्रूरमुक्ताग्रगाक्रान्तं नक्षत्रं परिवर्जयेत् ॥१९॥ स्थापयितुः शिष्यस्य च गोचरशद्वौ गुरोस्तु चन्द्रबले । स्थापनदीक्षे कार्ये जन्मेन्दुग्रहास्तु सा ग्राह्या ॥२०॥ लग्नशुद्धिर्यथा-सौराकक्षितिसूनवस्त्रिरिपुगा दित्रिस्थितश्चन्द्रमा एकद्वित्रिखपञ्चबन्धुषु बुधः शस्तः प्रतिष्ठाविधौ । जीवः केन्द्र नवस्वधीषु भृगुजो व्योमत्रिकोणे तथा पातालोदययोः सराहुशिखिनः सर्वे ह्युपान्ते शुभाः ॥ २१ ॥ इयमुत्तमलग्नस्थितिः । मध्यमाचेयम् । स्वेर्कः केन्द्रनवारिगः शशधरः सौम्यो नवास्तारिगः षष्ठो देवगुरुः सितस्त्रिधनगो मध्यः प्रतिष्ठाक्षणे । अर्केन्दुक्षितिजाः सुते सहजगो जीवो व्ययास्तारिगः शुक्रो व्योमसुते विमध्यमफलः सौरिश्च सद्भिर्मतः ॥ २२॥ अधमा यथा-सर्वे परत्र वा जन्मस्मरगः शिखी शशियुतश्च । शुभदस्त्रिशत्रुसंस्थोऽपरत्र मध्यो विधुन्तुदस्तद्वत् ॥२३॥ भौमेनार्केण वा युक्ते दृष्टे वाग्निभयं १ मगासिराईभासह चित्तपोसहिए विमुत्तसुहा । जइनगुस्सुकोबा बालोचुट्टोवअथमिओ १ दसतिन्निदिणे बालो पणदिण पक्वं च भिगुसुओ पुछो । पबिमपुब्वासुकमा गुरुविजह संभवंने उ २ अइप्रवुहविहायइ सणवारा सुंदरवयग्गहाण । बिंबपइटाए पुणोविविहप्पईसोमबुहसुष्क ३ मुत्तच उदसिपनरसिनव अमिछहिवारसीचउबी । सेसायवयग्गणे गुणावहामुविपक्खेसु ४ सियपक्खेपडिवईवीय पंचमीदशमी तेरसि पुन्ना । कसिणेपडिवाइवीया पंचमिसुयापइहाए ५ उत्तररोहणिहत्थाणुगहसयतिमयपुखभदयय पुस्स | पुणवमुखेइ मुस्सिणिसवणएसपए ६ महमि पसिरहत्थुत्ता अणुशहारेवईसवणमूलं | पुस्स पुणवसु रोहिणिसाइ घाणेष्ठापइछाए ७ । |॥१४७॥ Jain Education anal Oww.jainelibrary.org । Page #318 -------------------------------------------------------------------------- ________________ भवेत् । पञ्चत्वं शनिना युक्ते समृद्धिस्स्विन्दुजन्मना ॥ २४ ॥ चन्द्रस्योत्तमयुक्तियथा-सिद्धार्चितत्वं जायेत गुरुणा युतवीक्षिते । शुक्रयुक्तेक्षिते चन्द्रे प्रतिष्ठायां समृद्धयः ।। २५ ॥ विनाशयुक्तिर्यथा-सूय विबले गृहपो गृहिणी मृगलाञ्छने धनं भृगुजे । वाचस्पती तु सौख्यं नियमान्नाशं समुपयाति ॥२६॥ उदयनभस्तलहिवुकेष्वस्तमये च त्रिकोणसंज्ञे च । सूर्यशनैश्वरवक्राः प्रासादविनाशनं प्रकुर्वन्ति ॥ २७॥ अङ्गारकः शनिश्चैव राहुभास्करकेतवः । भृगुपुत्रसमायुक्ताः सप्तमस्थास्त्रिकापहाः ॥ २८॥ स्थपतिस्थापककर्तृणां सहप्राणवियोगकाः। तस्मात्सर्वप्रयत्नेन सप्तमस्थान विवर्जयेत् ॥ २९ ॥ बलीयसि सुहृददृष्टे केन्द्रस्थे रविनन्दने । त्रिकोणगे च नेष्यन्ते शुभारम्भा मनीषिभिः ॥ ३०॥ निधनव्ययधर्मस्थकेन्द्रगो वा धरासुतः । अपि सौख्यसहस्राणि विनाशयति पुष्टिमान् ॥ ३१॥ क्रूरग्रहसंयुक्ते दृष्टे वा शशिनि सूर्यलुप्तकरे। मृत्युं करोति कर्तुः कृता प्रतिष्ठा शनी याम्ये ॥ ३२ ॥ शुभयोगयुक्तिर्यथा-बलवति सूर्यस्य सुते बलहीनेऽङ्गारके वुधे चैव । मेषवृषस्थे सूर्य क्षपाकरे चाहती स्थाप्या ॥३३॥ न तिथिर्न च नक्षत्रं न वारो न च चन्द्रमाः। लग्नमेकं प्रशंसन्ति त्रिषडेकादशे रवौ ॥ ३४ ॥ हिवुकोदयनवमाम्बरपञ्चमगृहगः सितोऽथवा जीवः । लघु हन्ति लग्नदोषांस्तटरुह इव निम्नगावेगः ॥ ३५ ॥ लग्नं दोषशतेन दूषितमसौ चन्द्रात्मजो लग्नगः केन्द्र वा विमली करोति सुचिरं यद्यबिम्बाच्च्युतः। शुक्रस्तदिद्वगुणं सुनिर्मलवपुर्लग्नस्थितो नाशयेत् दोषाणामघलक्षमप्य४ा पहरेल्लग्नस्थितो वाक्पतिः ॥ ३६॥ ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टनिपातदोषाः । लग्ने गुरु ASSASALA RRC Jain Education in M ainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥१४८॥ Jain Education! स्तान् विमलीकरोति फलं यथाम्भः कतकमस्य ||३७|| सुतहिवुकवियद्विलग्न धर्मेप्यमर गुरुर्यदि दानवार्चितो वा । यदशुभमुपयाति तच्छुभत्वं शुभमपि वृद्धिमुपैति तत्प्रभावात् ॥ ३८ ॥ इत्यनेनानुमानेन नवांशस्यानुसारतः । कार्या षड्वर्गसंशुद्धिः स्थापनादीक्षयोः शुभा ॥ ३९ ॥ कार्यमात्यन्तिकं चेत्स्यात्तदा बहुगुणान्वितम् । स्वल्पदोषं समाश्रित्य लग्नं सत्सर्वमाचरेत् ॥ ४० ॥" इत्येवंविधे लग्ने प्रतिष्ठा विधेया । तत्रोत्कृष्टत्वेन धनुःशतं क्षेत्रशुद्धिः, मध्येन धनुःपञ्चाशत् जघन्येन धनुपञ्चविंशतिक्षेत्रशुद्धिर्विधेया । क्षेत्रशुद्धियुक्तिर्यथा-शुद्धमृत्तिकापर्यन्तं भूमिखननं, ततः काष्टस्थिचर्मकेशनखदन्ततृणामेध्यावकराणां दूरतोपसारणं तत्र च गौरसुरभिमृत्स्नापरिक्षेषः, ततः उपरि गोमूत्र गोमयस्थापनं, ततो देशे वा तत्र नगरे ग्रामे वा दिनसप्तकममारिघोषणं राज्ञो देश नगराधिपतेः बहुपदादानपूर्वकमनुज्ञाग्रहणं, स्थपतिभ्यो वस्त्रकेयूरकडकमुद्रिकादिदानम् । प्रतिष्ठायां करणीयानि यथा - पञ्चशद्योजनमध्ये गताचार्योपाध्याय साधुसाध्वीश्राविकाणामाहानं कौसुम्भस्सूत्रकौसुम्भवस्त्ररञ्जनं कुमारीकर्तितसूत्रप्रगुणीकरणं पवित्रस्थानात् समस्तकूप वापीतडागानि रतदिनीविवरिकोज्झवृक्ष प्रस्राव जलानयनं गङ्गोदकानयनं च कलशैवैदिकारचनं दिक्पालपूजोपकरणस्थापनानि चतुर्णा स्नपनकराणामुभयकुलविशुद्धानामखण्डिताङ्गानां नीरोगाणां सौम्यानां दक्षाणामधीतस्नपनविधीनां कृतोपवासानां प्रगुणीकरणं, चतसृणां चौषधिपेषणकारिणीनामुभयकुलविशुद्धानां सपुत्रभतृकाणां सतीनामafण्डताङ्गीनां दक्षाणां शुचीनां सचेतनानां प्रगुणीकरणं, दिग्बल्यर्थे च नानान्नपक्वान्नपाचनमश्नतपत्रकृता onal ॥ १४८ ॥ v.jainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ ॐARASHTRA भग्नतन्दुलप्रस्थकरणं, सणवीज १ लाज २ कुलत्थ ३ यव ४ कगु ५ माष ६ सर्षप ७ रूपसप्तधान्यमीलनं, धान्य १ मुद्ग २ माष ३ चणक ४ यव ५ गोधूम ६ तिल ७ रूपं सप्तधान्यन्यत् । सण १ कुलस्थ २ मसूर ३ वल्ल ४ चणक ५ वीहि ६ चपलक ७ रूपं सप्तधान्यमन्यत् । कर्पूरकस्तूरीश्रीखण्डागरुकुङ्कुमसिल्हक कुष्टमांसीमुराप्रभृतिगन्धकालागरुदशाङ्गपश्चाङ्गद्वादशाङ्गद्वात्रिंशदङ्गसिल्हकस रसकुन्दुरकप्रभृतिधूपाः कर्पूरकस्तृरिकापुष्पवासवासितश्रीखण्डचूर्णवासाः सुरससुगन्धपञ्चवर्णपुष्पजात्यानयनं सुवर्णरूप्यप्रवालराजावर्तकमौक्तिकपञ्चरत्नाष्टकसंग्रहः कौसुम्भकङ्कणविंशतिप्रगुणीकरणं श्वेतसर्षपानयनमष्टमसर्षपपोहलिकाकरण सिद्धार्थदधिघृताक्षततन्दुलाचन्दनजलरूपार्यप्रगुणीकरणं दर्पणानयनमृद्धिवृद्धिमदनफलसमेतकङ्कणकाष्ठककरणं वेदिचतुष्टयकरणं दशजववारशराववापनं दशजववारशरावकरणं षत्रिंशदुत्तरशतमृत्तिकाकलशकरणमेकरूप्यकचोलिकाकरणं सुवर्णशलाकैककरणं नन्द्यावर्तपदं श्रीपर्णीमयमेकं तस्य प्रगुणीकरणमाच्छादनपट्टद्वादशहस्तमिताः षट्, एका मातृशाटिका दशहस्ता मुद्ग ५ यव ५ गोधूम ५ चणक ५ तिलमया ५ प्रत्येकं पञ्चपञ्चपञ्चविंशतिकर्करिकाः सर्वे प्रत्येकमाण(ढ)कप्रमाणाः मोदककरण बाटकरण क्षरेयीकरणं करम्बकरणं कृसराकरणं भक्तकरणं घृतखण्डसंमिश्रपोलिकाचूर्णकरणं पूपिकाकरणं प्रत्येकमेतेषां वस्तूनां कृते शरावसम्पादनं तथा नालिकेरक्रमुकद्राक्षाखर्जूरशर्करावर्षोपलवाताप्राप्तफलवीरण्टकदाडिमबीजपूराम्रेक्षुकदलीफलजम्बीरकरुणाराजादनबदराक्षोटोदारचारकलिकानिमन्जकपिशङ्गमभृत्याशुष्कफलानयनं ततो वेष्टितं Jan Education anal CLw.jainelibrary.org LAY Page #321 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१४॥ रक्तसूत्रं रक्तसूत्रवेष्टितकङ्कणिकाः पञ्चनिरुञ्छनकर्यः सपुत्रभर्तृकाः कुलोनाश्चतस्रः कञ्चुलिकाचतुष्टयकरणं दीपगर्भशरावदशककरणं घृतगुडसहितमङ्गदीपचतुष्टयं क्रयाणकत्रिशती षष्टिसहिताप्रगुणीकरणं प्रियङ्गु- 1 कर्पूरगोरोचनादीनां हस्तलेपार्थमानयनं घृतभाजनकरणं सौवीरघृतमधुशर्करारूपं नेत्राञ्जनं शलाकार्थ वादित्रढक्कबुक्कतालकांस्यतालमृदङ्गपट्टहभेरीझल्लरिद्रगडझर्झरवीणापणवशृङ्गमुखहुडुक्ककाहलात्रंबकधूमलाप्रियवादिकातिमिलाप्रभृतिवादित्रानयनं शद्धानयनंपूर्णभाजनमेकं वल्लमयपूपकानां शरावाः पश्च, छगणमूत्रघृतदधिदुग्धदर्भरूपगब्याङ्गदर्भोदकेन पञ्चगव्यस्नपनं पञ्चगव्यानयनं गजवृषभविषाणोत्पाटितमृत्तिका-वल्मीकमृत्तिका-राजद्वारमृत्तिका-पर्वतमृत्तिका-नाभयकूलनदीसंगममृत्तिकापद्मसरोवरमृत्तिकामीलनं सुवर्णकलशपञ्चकं तदभावे रूप्यकलशपश्चकं तदभावे ताम्रमयं मृण्मयं वा क्रयाणकप्रतिबद्धाः पुटिकाः त्रिशतीषष्टिसहिताः। तेच यथा-अथ प्रतिष्ठोपयोगिनां षष्टयधिकत्रिशतसंख्यानां क्रयाणकानां नामानि कीर्त्यन्ते यथामदनफल १ मधुयष्टी २ तुम्बी ३ निम्ब ४ महानिम्ब ५ बिम्बी ६ इन्द्रवारुणी ७ स्थूलेन्द्रवारुणी ८ कर्कटो ९ कुटज १० इन्द्रयव ११ मूर्वा १२ देवदाली १३ विडङ्गफल १४ वेतस १५ निचुल १६ चित्रक १७ दन्ती १८ उन्दरकर्णी १९ कोशातकी २० राजकोशातकी २१ करन २२ चिरबिल्ल २३ पिप्पली २४ पिप्पलीमूल २५ सैन्धव २६ सौवर्चल २७ कृष्णसौवर्चल २८ बिडलवण २९ पाक्यलवण ३० समुद्रलवण ३१ यवक्षार ३२ रोमक ३३ स्वर्जिका ३४ वचा ३५ एला ३६ क्षद्वैला ३७ बृहदेला ३८ त्रुटि ३९ महात्रुटि ४० सर्षप ४१ ।।१४९॥ Jan Education anal For Private & Personal use only HAMww.jainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ आसुरी ४२ कृष्णसर्षप ४३ इति मदनादिगणः । त्रिवीज ३ मालविनी ४ त्रिफला ५ स्नुही ६ शङ्खपुष्पी ७ नोलिनी ८ रोध ९ बृहद्रोध १० कृतमाल ११ कम्पिल्लक १२ स्वर्णक्षीरी १३ इति कुम्भादिगणः । कुष्ट १ बिल्व २ काश्मरी ३ अरणी ४ अरणिका ५ पाटला ६ कुबेराक्षी ७ सेनाक ८ कण्टकारिका ९ क्षुद्रकण्टकारिका १० शालिपर्णी ११ पृश्निपर्णी १२ गोक्षारु १३ देवदारु १४ रास्ना १५ यव १६ शतपुष्पी १७ कुलत्थ १८ माक्षिक १९ पौक्षिक २० क्षौद्र २१ सित्थुक २२ शर्करा कुष्ठादिगणः । ७९ । अपामार्ग १ त्रिकटु ४ नागकेशर ५ त्वक् ६ पत्र ७ हरिद्रा ८ राल ९ दारुहरिद्रा १० श्रीखण्ड ११ शोभाञ्जन १२ रक्तशोभाञ्जन १३ मधुशोभाञ्जन १४ मधूक १५ रसांजन १६ हिगुपत्री १७ इति वेल्लादिगणः। ९६ । तगर १ बला २ अतिबला ३ इति भद्रदादिगणः । ९९ । दूर्वा १ श्वेतदूर्वा २ गण्डदूर्वा ३ जवासक ४ दुरालभा ५ वासा ६ कपिकच्छू ७ क्षुद्रा ८ शतावरी ९ गुञ्जा १० श्वेतगुञ्जा ११ प्रियङ्गु १२ पद्म १३ पुष्कर १४ नीलोत्पल १५ सौगन्धिक १६ कुमुद १७ शालूक १८ वितुन्नक १९ इति दूर्वादिगणः॥११७॥ जीवन्ती १ काकोली २ क्षीरकाकोली ३ मेद ४ महामेद ५ मुद्गपर्णी ६ माषपर्णी ७ ऋषभक ८ जीवक ९ मधुयष्टी १० इति जीवन्त्यादिगणः ॥१२७॥ विदारी १ क्षीरविदारी २ एरण्ड ३ रकैरण्ड ४ वृश्चिकाली ५ पुनर्नवा ६ श्वेतपुनर्नवा ७ नागबला ८ गांगेरुकी ९ सहदेवी १० कृष्णसारिवा ११ हंसपदी १२ । इति विदार्यादिगणः । उशीर १ लामजक २ चन्दन ३ रक्तचन्दन ४ कालेयक ५ परूषक ६ इति दायादिगणः ॥१४५॥ पद्मक १ पुण्डरीक २ वृद्धि ३ Jain Educatio n al U Page #323 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१५०॥ तुकाक्षीरी ४ सिद्धि ५ कर्कटाशङ्गी ६ गुडूची ७ इति पद्मकादिगणः ॥१५२॥ द्राक्षा १ कटुफल २ कतक ३ राजादन ४ दाडिम ५ शाक ६ इति परूषादिगणः ॥१५८॥ अञ्जन १ सौवीर २ मांसी ३ गन्धमांसी ४ इति अंजनादिगणः ॥१६२॥ कडका १ पाठा २ पटोल्यादिगणः॥१६४॥धान्यक १ गुडूच्यादिगणः॥१६५॥ काकमाची १ ग्रन्थिल २ किराततिक्त ३ शैलेय ४ सहचर ५ सप्तपर्ण ६ कारवेल्ली ७ बदरी ८ आरग्वधादिगणः ॥१७३॥ बीजक १ तिनस २ भूर्ज ३ अर्जुन ४ खदिर ५ कदर ६ मेषशंगी ७ लव ८ सिसिपा ९ ताल १० अगर ११ पलाश १२ शाल १३ क्रमुक १४ अजकर्ण १५ अश्वकर्ण १६ अशनादिगणः ॥१८९॥ वरुण १ | मोराट २ अजशंगी ३ अरुष्कर ४ इतिवरुणादिगणः ॥१९३॥ रूषक १ तुस्थ २ हिंगु ३ कासीस ४ पुष्पकासीस ५ शिलाजतु ६ इति रूषकादिगणः ॥१९९॥ वेल्लंतर १ ब्रूकस्थल २ पाषाणभेद ३ इवटा ४ कास ५ इक्षु ६ नल ७ दर्भ ८ शितबार मर्क १० पिप्पली ११ सुवर्चला १२ इन्दीवर १३ इति वेल्लंतरादिगणः ॥२१२॥ जिंगिणी १ सरल २ कदली ३ अशोक ४ एलवालुक ५ सल्लकी ६ रोधादिगणः ॥२१८॥ अर्क १ अलर्क १ विशल्या ३ भारंगी ४ ज्योतिष्मती ५ कटभी ६ श्वेतकटभी ७ इंगुदी ८ इति अर्कादिगणः ॥२२६॥ सुरसा १ श्वेतसुरसा २ फणिजक ३ कृष्णकुबेर ४ कुबेर ५ महवक ६ अजकर्णी ७ क्षुवक ८ कपित्थपत्री ९ नदीकान्त १० काकमाची ११ आवसु १२ केशमुष्टि १३ भूतृण १४ निर्गुडी १५ इति सुरसादिगणः ॥२४१॥ मुष्कक १ इति मुष्ककादिगणः ॥२४२॥ अतिविषा १ जीरक २ उपकुंचिका ३ कृष्णजीरक ४ ॥१५०॥ Jan Education in For Private & Personal use only Mainelibrary.org. Page #324 -------------------------------------------------------------------------- ________________ आ. दि.२५ Jain Education I अजमो ५ अजमोद ६ चव्य ७ वत्सकादिगणः ॥ २४९ ॥ पुष्करपत्री १ मंजिष्ठा २ शाल्मलि ३ मोचरस ४ सुनन्दा ५ धातकी ६ प्रियंग्वादिगणः || || २५५ ॥ अंबष्ठा १ नंदी २ कच्छुरा ३ इति अंबष्ठादिगणः ॥ २५८ ॥ भल्लातक १ मुस्तादिगणः । २५९/२६० ॥ वट १ पिप्पल २ उदुंबर ३ जंबू ४ राजजंबू ५ काकजंबू ६ कपीतन ७ आम्र ८ पियाल ९ तिंदुक १० इति न्यग्रोधादिगणः || २७०|| तुरष्क १ बालक २ नेत्रवालक ३ अधःपुष्पी ४ क्षेमक ५ त्वचा ६ तमालपत्र ७ धोयेयक ८ नख ९ श्रीवेष्ट १० कुन्दुरुक ११ कुंकुम १२ गुग्गुल १३ एलादिगण: ।। २८३ ।। सातला १ वृषगंधा २ पीलु ३ श्यामादिगणः ॥ २८६ ॥ त्रायमाण १ खटी २ सोमराजी ३ श्रावण ४ महाश्रावणी ५ शमी ६ मंडूकपत्री ७ हपुषां ८ काकनाशा ९ काकजंघा १० पर्यटक ११ विषचारि १२ राजहंस १३ पुष्करमूल १४ अश्मन्तक १५ कोविदार १६ रोहितक १७ वंश १८ वेणु १९ अंकोल्ल २० कौडिन्य २१ फल्गु २२ श्लेष्मातक २३ तिंतिडीक २४ अम्लवेतस २६ कपित्थ २६ केशाम्र २७ नालिकेर २८ सचलिंद २९ खर्जूर ३० बीजपूर ३१ नारिंग ३२ जंभीर ३३ निंबुक ३४ आम्रातक ३५ पालेवत ३६ मदनफल ३७ आरुक ३८ वीर कुरंटक ४० अक्षोट ४१ चांगीरी ४२ अम्लिका ४३ करीर ४४ काकडी ४५ वास्तुक ४६ कुसुंभ ४७ लाक्षा ४८ लांगली ४९ मिश्रेया ५० गंडरीक ५१ काकसी ५२ वरुणा ५३ मूलक ५४ तंदुलीयक ५५ द्रोणपुष्पी ५६ तामलकी ५७ ब्राह्मी ५८ ब्रह्मजीरी ५९ अरिष्ट ६० पुत्रजीव ६१ सहदेवी ६२ कूष्मांडक ६३ महातुंबी ६४ चिभेटी ६५ कटुचिर्भटी ६६ शुनिकर्ण ६७ अहिमार ६८ विष्णु jainelibrary.org.. Page #325 -------------------------------------------------------------------------- ________________ A भाचारदिनकरः ॥१५१॥ an क्रान्ता ६९ क्षीरिणी ७० साक्षी ७१ नकुली ७२ गृद्धनखी ७३ अहिंस्री ७४ कर्दमपुष्पी ७५ करवीर ७६ रक्तकरवीर ७७ धत्तरक ७८ यावनी ७९ शतपुष्पा ८० लशुन ८१ पलांडु ८२ वाराही ८३ मांसरोहिणी ८४ कुलस्थिका ८५ जतुका ८६ पुष्पांजन ८७ वृद्धदारु ८८ वालमुट ८९ वंध्याकर्कोटकी९.त्रिपत्रिका ९१ शंखपुष्पी ९२ अश्वखुर ९३ बंधन ९४ पिंडीतक ९५ स्वर्णक्षीरी ९६ सिंदुवार ९७ अश्वगंधा ९८ मदयंती ९९ शृंगराज १०० शिरीष १.१ अगस्ति १०२ नली १०३ मन्दारक १०४ हिंताली १०५ मोहिनी १०६ गोधापदी १०७ महाश्यामा १०८ देवगंधा १०९ विटिका ११० दुर्गधिलिका १११ आघाटक ११२ स्वर्णपुष्पी ११३ लक्ष्मणा 3 ११४ वज्रशूल ११५ पलंकषा ११६ दधिपुष्पी ११७ कुर्कुटपाद ११८ गोजिह्वा ११९ तुनहिका १२० कस्तूरी १२१ कपूर १२२ जातिपत्री १२३ जातीफल १२४ कक्कोलक ११५ लवंग १२६ नटी १२७ दमनक १२८ मुरा | १२९ क—र १३० तुंबरु १३१ मालती १३२ मल्लिका १३३ यूथिका १३४ सुवर्णयूथिका १३५ वासंती १३६ चंपक १३७ बकुल १३८ तिलक १३९ अतिमुक्तक १४० कुमारी १४१ तरणी १४२ कुंद १४३ अट्टहास १४४ अतसी १४५ कोरंटक १४६ सुबंधा १४७ हरिताल १४८ हिंगुल १४९ मनःशिला १५० गंधक १५१ गैरिक १५२ खटिका १५३ पारद १५४ सौराष्ट्री १५५ गोरोचन १५६ तुबरी १५७ विटमाक्षिक १५८ अभ्रक १ सुवर्णपुष्पिका इति पाठान्तरम् । RERESERESAEXESSESAR 16 ॥१५॥ Jain Education lainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ Jain Education Inte १५९ वाताम १६० दांत १६१ कारवेल्ल १६२ कौशी १६३ मुंडी १६४ महामुंडी १६५ पुर्पुनाड १६६ बोल १६७ सिंदूर १६८ शंखप्रस्तरी १६९ रोध १७० शृंगाटक १७१ कांपिल्ल १७२ हंसपदी १७३ करमंद १७४ छुनीरा १७५ घुनीरा १७५ सेसकी १७७ चोअ १७८ । अप्रसिद्धं रोगहरं भेषजं यन्महीतले । तत्क्रयाणकमुदिष्टं शेषं वस्तु प्रकीर्तयेत् ॥ १ ॥ क्रयाणकानां बाहुल्यमेतदर्थं प्रदर्शितम् । लाभालाभविभागेन ग्राह्यं त्याज्यं च वा भवेत् ॥ २ ॥ अन्नं चतुविधं वस्त्रं मणयोऽश्वगवादिकम् । घृतं तैलं गुडश्चैव सुवर्णाद्याश्च धातवः ॥ ३ ॥ एतानि रत्नवस्तूनि न क्रयाणकतैषु च । अन्यत् क्रयाणकं सर्वमुपलक्ष्यं विचक्षणैः ॥ ४ ॥ प्लक्ष १ उदुंबर २ पिप्पल ३ शिरीष ४ न्यग्रोध ५ अर्जुन ६ अशोक ७ आमलक ८ जंघात्र १० श्रीपर्णी ११ खदिर १२ वेतस १३ छल्लिसमानयनं । सहदेवी १ बला २ शतमूलिका ३ शतावरी ४ कुमारी ५ गुहा ६ सिंही ७ व्याघ्री ८ इति प्रथमं सदौषधिवर्गानयनम् । मयूरशिखा १ विरहक २ अंकोल्ल ३ लक्ष्मणा ४ शंखपुष्पी ५ शरपुंखा ६ विष्णुक्रान्ता ७ चक्रांका ८ सर्पाक्षी ९ महानीली १० इति द्वितीयपवित्रमूलिकावर्गानयनम् । कुष्ट १ प्रियंगु २ वचा ३ लोध्र ४ उशीर ५ देवदारु ६ सूर्वा ७ मधुयष्टिका ८ ऋद्धि ९ वृद्धि १० इति प्रथ माष्टकवर्गानयनम् । मेदं १ महामेद २ कंकोल ३ क्षीरकंकोल ४ जीवक ५ ऋषभक ६ नखी ७ महानखी ८ । इति द्वितीयाष्टकवर्गानयनम् । हरिद्रा १ वचा २ शेफा ३ वालक ४ मोथ ५ ग्रंथिपर्णक ६ प्रियंगु ७ मुरा ८ १ प्रपुन्नाड इति पाठान्तरम् । ainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ भाचारदिनकर : ॥। १५२ ।। । Jain Education I वास ९ कचूर १० कुष्ट ११ एला १२ तज १३ तमालपत्र १४ नागकेशर १५ लवंग १६ कंक्कोल १७ जाइफल १८ जातिपत्रिका १९ नख २० चंदन २१ सिल्हक २२ वीरण २३ शोभांजनमूल २४ ब्राह्मी २५ शैलेय २६ चंपकफल २७ इति सर्वोषधिप्रथमवर्गानयनम् । सहदेवी १ बला २ कुष्टं ३ प्रियंगु ४ स्वत्वक् ५ च गालवः ६ । दर्भमूलं ७ तथा दूर्वा ८ सर्वोषध्य उदाहृताः ॥ १ ॥ इति द्वितीयसर्वोषधिवर्गः । विष्णुक्रान्ता १ शंखपुष्पी २ ३ चव्यं ४ यवासकम् ५ । भर्भरी ६ भृंगराजश्च ७ वासा ८ चैव दुरालभा ९ ॥ १ ॥ भाही १० प्रियंग ११ रास्ना १२ च राठा १३ पाठा १४ महौषधम् १५ । वत्सकः १६ सहदेवी १७ च स्थिरा १८ नागवला १९ वरी २० || २ || दूर्वा २१ वीरण २२ मुंजौ २३ च मुस्ता २४ लामज्जकं २५ जलम् २६ । जीवन्ती २७ रुदती २८ ब्राह्मी २९ चतुःपत्री ३० तथांबुजम् ३१ ॥ ३ ॥ जीवक ३२ र्षभकौ ३३ चैव मेदश्चैव ३४ महापरः ३५ । वासन्ती ३६ मागधी ३७ मूलं ३८ जपा ३९ भृंगी ४० सल्लको ४१ ॥ ४ ॥ नकुलो ४२ मुद्गपर्णी ४३ च माषपर्णी ४४ च तिंतिडी ४५ । श्रीपर्णी ४६ कृष्णपर्णी च जाति ४७ मंडूकपर्णिका ४८ ॥ ५ ॥ राजहंसो ४९ महाहंसः ५० श्रीफलो ५१ मकरंदकः ५२ । शोभांजनो ५३ र्जुनश्चैव ५४ कर्पासः ५५ पिप्पलो ५६ वटः ५७ ॥ ६ ॥ फल्गुः ५८ प्लक्षः ५९ सिंदुवार : ६० करवीरश्च ६१ वेतसः ६२ । कदंबः ६३ कंटशैलश्च ६४ कल्हारो ६५ राट ६६ इत्यपि ॥ ७ ॥ वरुणो ६७ बीजपूरश्च ६८ मेषांगी ६९ पुनर्नवा ७० । वज्रकंदो ७१ विदारी ७२ च गाली ७३ रजनीयम् ७४ ॥ ८ ॥ चित्रकं ७५ नलमूलं ७६ च कोरण्टः ७७ शतपत्रिका ७८ । कुमारी ७९ नागद ॥१५२॥ ainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ CARCISCARR AIRCRACARSAARCASES मनी ८० गौरी ८१ नियश्च ८२ शाल्मलिः ८३॥९॥ कृतमालश्च ८४ मंदार ८५ इंगुदी८६ शाल ८७ इत्यपि । शरपुंखा ८८ श्वगन्धा ८९ च वज्रशूलं ९० मयूरकः ९१ ॥ १० ॥ भूतकेशी ९२ रुद्रजटा ९३ रक्ता ९४ च गिरिकणिका ९५ । पातालतुय ९६ तिविषा ९७ वज्रवृक्षश्च ९८ शाबर: ९९॥ ११ ॥ चक्षुष्या१०० च लज्जिरिका १०१ लक्ष्मणा १०२ लिंगलांछना १०३ । काकजंघा १०४ पटोल १०६ श्व मुरा १०६ तेजोवती १०७ तथा ॥ १२ ॥ कनकदुश्च १०८ भूनिंब १०९ एतेषां मूलमुत्तमम् । शतमूलमिति ख्यातं मिलितं शास्त्रवेदिभिः ॥ १३ ॥ इति शतमूलम् । शतावरी १ सहदेवी २ शिरा ३ जीवा ४ पुनर्नवा ५ । मयूरकः ६ कुष्ट ७ वचे ८ सहस्रं मूलमुच्यते ॥१॥ सहस्रसंख्या वृक्षाणां जातेमूलाभिसंग्रहात् । सहस्रमूलमुद्दिष्टमिति कैश्चिन्निगद्यते ॥२॥ इति सहस्रमूलवर्गः ॥ द्धि १ दुग्धं २ घृतं ३ चेक्षुरसं ४ पश्चममंबु ५ च । आर्हतानां मते पञ्चामृतमेतन्निगद्यते ॥ १॥ इति पञ्चामृतम् । तथा च वेदिघटानयने तीर्थजलानयने वेदिस्थापने औषधिवर्तने सर्वे. वेषु स्थानेषु गीतनृत्यवादिनबहुलो महानुत्सवो विधेयः ॥ इति प्रतिष्ठासामग्री संपूर्णा ॥ प्रतिष्ठाविधिरादिष्टः पूर्व श्रीचन्द्रसूरिभिः। संक्षिप्तो विस्तरेणायमागमार्थाद्वितन्यते ॥ १॥ प्रतिष्ठाकारयितुर्गहे प्रथमं शान्तिक पौष्टिकं कुर्यात् । अतश्चश्रीचन्द्रमरिप्रणीता प्रतिष्ठायुक्तिः, महाप्रतिष्ठाकल्पापेक्षयातघुतरेति ज्ञायते । ततः श्रीआयनन्दिक्षपकचन्दनन्दिइन्द्रनन्दीश्रीवज्रस्वामिप्रोक्तप्रतिष्ठाकल्पदर्शनात् सविस्तरा लिख्यते । यथा--तत्र नवनिष्पन्नबिम्ब शुभदिने शुभशकुनैः सुपवित्रं कृतान्तश्चंदनलेपनं बहिः For Private & Personal use only A GANAGAR Jain Education Inte l Allainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१५३॥ सुधापडितं चन्द्रोदयविराजितच्छदि सधवाकृतसहरिद्रोदकं तन्दुलचूर्णमण्डनं चैत्यं समानयेत् । लघुगृहपूजाविम्बं च एतदुक्तसंस्क्रिय गृहमानयेत् । ततः स्थिरबिम्बस्याधः पञ्चरत्नं कुम्भकारचक्रमृत्तिकासहित स्थापयेत् । चलबिम्बस्याधस्तु पूतनुदीवालुकां समूल गोकर्णमात्रदर्भ च स्थापयेत् । पूर्व येभ्यो येभ्यो जलाशयेभ्यो महोत्सवेन जलमानीयते, तेषु तेवु गन्धपुष्पधूपदीपनैवेद्यबलिपूजनमन्त्रपूर्वकं विधाय ततो जलमानयेत् । मन्त्रो यथा-ॐव व वं नमो वरुणाय पाशहस्ताय सकलयादोधीशाय सकलजलाध्यक्षाय समुद्रनिलयाय सकलसमुद्रनदीसरोवरपर्वतनिझकूपवापीस्वामिने अमृताङ्गकाय देवाय अमृतं देहि २ अमृतं झर २ अमृतं स्रावय २ नमस्ते स्वाहा गन्धं गृहाण २ पुष्पं गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ बलिं गृहाण २ जलं देहि २ स्वाहा । ततो मण्डपमध्ये वेदिरचना, वेदिस्थापनवेदिप्रतिष्ठाविधिविवाहाधिकारादवसेयः । वेदिमध्ये चलबिम्बस्थापनम् , स्थिरबिम्बं तु तथैव जलपट्टोपरि स्थापयेत्, वेदिमध्ये त्वन्यच्चलबिम्ब देववन्दनाप्रथमपूजाकर्मार्थ स्थापयेत् । तत्पार्श्वषु श्वेतवारकोपरि यववारकनिवेशनं चतुर्दिक्षु तथा च गोधूमचूर्णमयघृतगुडसहितकोसुम्भसूत्रवत्तियुक्तमङ्गलदीपचतुष्टयस्थापनं चतुर्दिक्षु वेद्यन्तरालेषु, वेदिस्थापनं तु चैत्ये मण्डपकोणचतुष्के गृहे गृहे त्वङ्गणे वेद्यामष्टासु दिक्षु दिक्पालस्थापन, वेदिबहिर्भागे संक्षिप्तपूजा च लघुस्नानविध्यनुसारेण, स्नात्रकाराः पूर्वोक्ताश्चत्वारः तत्र समानेयाः, पूर्वोक्ताश्चतस्रो नार्यः सकंकणाः कषायमांगल्यमूलोअष्टकवर्गसौषधिशतमूलीसहस्रमूलीपेषणं पवित्रविधिना सोत्सवं कुर्वन्ति । तानि पञ्चरत्नमूलि १५३॥ Jain Education in oral For Private & Personal use only Rmjainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ SHAR कादीनि संपिष्य पृथक् शरावकेषु संस्थाप्य उपर्यन्यशरावान दत्वा कौसुम्भसूत्रेण संवेष्टय तदुपरि नामानि लिखित्वा स्थापयेत् । एका च कुमारी पक्षद्वयविशुद्धा स्नाता कृतालंकारा सकंकणा मोवीरघृतमधुशर्करासहितं नेत्रांजनं पिनष्टि । ततश्च रूप्यकच्चोलिकायां विन्यस्य शरावसंपुटे संस्थाप्यं, तस्यै च कौशेयकंचुलिका देया। ततः स्नात्रकारा वर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासंगभृतः कृतधम्मिल्लाः शुचिवस्त्रप्रावरणाः कृतोपवासाः सकंकणमुद्रिकाः समीपस्था विधेयाः, प्रतिष्ठागुरुश्च कृतोपवासः सदशश्वेतवस्त्रभृतककणालंकृतप्रकोष्ठः स्वर्णमुद्रांकितसावित्रीकः स्नात्रकारचतुष्टययुक्तः चतुर्विधश्रमणसंघसहितःसर्वदिक्षु भूतबलिं ददाति, बकुलपूपादिसर्ववस्तु दिनु निक्षिपति । भूतबलिमंत्रो यथा-"ॐ सर्वेपि सर्वपूजाव्यतिरिक्ता भूतप्रेतपिशाचगणगंधर्वयक्षराक्षसकिनरवेतालाः स्वस्थानस्था अमुं बलिं गृह्णन्तु, सावधानाः सुप्रसन्नाः विघ्नं हरन्तु, मंगलं कुर्वन्तु" अनेन गुरुरिति भूतबलिं दत्वा, स्मात्रकारवपूंषि कवचमन्त्रेण कवचयति। कवचमन्त्रो यथा-ॐ नमो अरिहंताणं शिरसि, ॐ नमो सिद्धाणं मुखे, ॐ नमो आयरियाणं सर्वांगे, ॐ नमो उवज्झायाणं आयुधम् ॐ नमो लोए सव्व साहणं इति दक्षिण हस्तेन कवची करणं-ततः स्नात्रकारा:लघु स्नात्र विधिना स्नात्रं है। कुर्वन्ति । आरात्रिकादि च कुर्वन्ति ॥ (पानु ६०-६२) बीजा केटलाक प्रतिष्ठा कल्पमा खात विधि तथा शिला स्थापन विधि विस्तार आपेलो नथी. ऐटले उपयोगी होवाथी ते लखवामां आवे छे. क Jain Education Inter Mainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ आचारदिनकर ॥१५४॥ PROGRESPRECAR ॥ चैत्य प्रतिष्ठामा भूमि पूजन खातविधि-शिला न्यास प्राथमिक मुख्य अंगो के प्रासादा वीतरागस्य, परमध्ये सुखावहाः । गुरुकल्याण कर्तार-श्चतुर्दिक्ष प्रकल्पयेत् ॥ जे भूमि उपर चैत्य बनाव_ होय ते भूमिनी परीक्षा करवी. शुद्ध-शल्य वगरनी वृद्धि करनारी-नक्की करी वृषभ चक्र-सुती जागती वि. जोई शुभ मुहूर्त नक्की करेल खुणामां खात करवू. प्रथम विधि पूर्वक स्नात्र भणावी-अक्षत मिश्रित पुष्पादि लई पंचरत्नादि युक्त कुंभ स्थापन करवो. संक्षिप्त-ग्रह पूजन दिक्पालपूजन अष्टमंगल-करवा-पूर्वादि दिशामा अर्घ्य आपवा-दिकपालना नाम पूर्वक....आगच्छ २ अर्घ्य प्रतीच्छ २ स्वाहा. आरती मंगल दीवो शांति कणश करी. शांति जलनो भूमिमां छंटकाव करे-पूर्ण कणश लई समस्त भूमिमां प्रदक्षिणा आपे. जे पुरुष खात करवाना होय तेने वज्र पंजर-अंगरक्षा करे भूमिमां मध्यभागे उभो रही वास्तु पुरुषy आहवाहन करे ते नीचे प्रमाणे ॐ वास्तोष पतये ब्रह्मणे नमः। इह आगच्छ २ स्वाहा-तिष्ठ २ स्वाहा-पूजां प्रतीच्छ २ स्वाहा ।.... चन्दनं समर्पयामि स्वाहा-पूष्पाणि-धूप-दीपं-वस्त्रं-फलं, नैवेद्यं अक्षतादिकं-समर्पयामि स्वाहा-ऐम दरेक वस्तु समर्प-हाथ जोडी प्रार्थना करे. ॥१५४॥ Jain Education interne ainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ वास्तुपुरुष नमस्तेऽस्तु, भूमिशय्यारत प्रभो, मच्चैत्यं सम्पूर्ण समृद्धं कुरु २ स्वाहा ॥ वास्तु-विसर्जन करे-विसर विसर पुनरा गमनाय स्वाहा. खात-करवानी वस्तु-साधनो-(कोदाली वि०) शुद्ध करी जे स्थाने खोदवान होय त्यां खोदवानीमूहर्ते शरुआत करे. पछी केसर चंदन छांटे वाजिंत्र वगाडे यथा शक्ति प्रभावना करे. खाडो पाणी नीकणे त्यां सुधी अथवा :कठण पत्थर नीकणे त्यां सुधी खोदवो. शुभ मुहूर्ते शीला स्थापन नीचे प्रमाणे | विधि पूर्वक करे. कूर्म प्रतिष्ठा विधिः (प्रतिष्ठा कल्पोक्त) चैत्यकर्म विधावत्र, कूर्मो भूमौ निधीयते । यत्पौठनिहितं चैत्यं, चिरस्थायि भवेद ध्रुवम् ॥९॥ भा०टी०-चैत्य कार्यना निर्माणमां नीचे भूमिमां कर्म स्थापित करी तेनी पीठ उपर चैत्य बनाववाथी ते स्थिर अने चिरस्थायी बने छे.. सामग्री-सोनानो काचबो १। पंचरत्ननी पोटली माटीना कलशिया ५। कलशियानां ढांकणां ५। उपशिला-शिलाओनां संपुट ५ । सात धान्य कोरां मुहि ५ । सातधान्यना बाकला थाली १। सात्रपूजानो सामान । पंचामृतनो कलशियो १ । पुष्प सर्व जातां । फल सूकां-लीलां। डाभनी शली ५। ५। जलनो कलश १। कूर्मने ओढाववानुं वस्त्र-हाथ १। सिंहासन १। पंचतीर्थीप्रतिमा १ । आरीसो १। Jain Education I o nal K w w.jainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१५५॥ दीवो फाणसमां १ । आरती भरेली १ । दीवासलीनी पेटी १ । मंगलदीवो भरेलो १ । न्हाना कलशिया ४। गेवासूत्र कोयो १ । स्नात्रकार ४ । धोतियां उत्तरासण ४, ४ । प्रक्षालनी कुंडी १। अंग लूंछणां । बाला कुंची १। पाट म्होटो १ शिलाओना अभिषेक माटे ॥ विधि-कूर्म प्रतिष्ठाविधि प्रतिष्ठा कल्पोमां नीचे प्रमाणे मले छे, जे स्थानमा कूर्म स्थापवो होय त्यां | मुहर्तना दिवसे प्रथम पूर्व प्रतिष्ठित प्रतिमा सिंहासन उपर पधरावी स्नात्र पूजा भणाववी, आरती उतारवी, मंगल दीवो करवो, अने पछी त्यां चैत्यवंदन करवू. जे जिनना नामथी कूर्म प्रतिष्ठान मुहूर्त होय ते जिननु चैत्यवंदन बोलवू, कदापि ते तीर्थकरनुं चैत्यवंदन याद न होय तो-ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते।' इत्यादि चैत्यवंदन कहीने “नमुत्युणं” कही उभा थई ३ स्तुतिओ कह्या पछी | 'श्रीशान्तिनाथ आराधनार्थ काउसग्ग करूं ? इच्छं, श्रीशान्तिनाथ आराधनार्थ करेमि काउसग्गं, वंदण वत्तियाए.' इत्यादि पूरो पाठ बोली १ नवकारनो काउ० पारी नमोऽहत्० कही श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्याऽमराधीश-मुकुटाभ्यचिताहये ॥१॥ ए स्तुति कहेवी, पछी सुअदेवयाए करेमि काउसग्गं, अन्नत्थ० १ नोकारनो काउ० पारी नमोऽह स्तुति यस्याः प्रसादमतुलं, संप्राप्य भवन्ति भव्यजननिवहाः । अनुयोगवेदिनस्तां, प्रयतः श्रुतदेवतां वन्दे ॥२॥ ॥१५५॥ Jain Education anal Page #334 -------------------------------------------------------------------------- ________________ ए स्तुति कही, पछी श्रीशान्तिदेवयाए करेमि काउसग्गं, अन्नत्थ० १ नोकारनो काउ० नमोऽर्हत् स्तुतिउन्मृष्टरिष्ठ-दुष्ट-ग्रहगतिदुःस्वप्नदुनिमित्तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः॥३॥ कही, श्रीशासनदेवयाए करेमि काउसगं, अन्नत्थः १ नोकारनो काउ० नमोऽहत् स्तुतिया पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी। साभिप्रेतसमृद्यर्य, भूयात् शासनदेवता ॥४॥ कही, अम्बादेवीए करेमि काउसग्गं, अन्नत्थ० १ नोकारनो काउ० नमोऽहंत स्तुति०अम्बा बालांकिताकासो, सौख्यख्यातिं ददातु नः। माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ॥५॥ कही, खित्तदेवनाए करेमि काउसग्गं, अन्नत्थ० नवकारनो काउ० नमोऽर्हत स्तुतियस्याःक्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया। साक्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥६॥ कही, अधिवासना देवीए करेमि काउसग्गं, अन्नत्थ० १ लोगस्स सागर वरगंभीरा सुधीनो काउ० नमोऽर्हत् स्तुति पातालमन्तरिक्ष, भवनं वा या समाश्रिता नित्यम् । साऽत्रावतरतु जैने, कूर्मे यधिवासना देवी ॥७॥ कही, समस्तवेयावच्चगराणं सम्मद्दिट्टिसमाहिगराणं करेमि काउ० अन्नत्थ०१ नोकारनो काउ० नमोऽहत् स्तुति सर्वे यक्षाम्बिकाद्या ये, वैयावृत्यकराः सुराः । क्षुद्रोपद्रवसंघातं, ते द्रुतं द्रावयन्तु नः ॥८॥ Jain Educati o nal DEww.jainelibrary.org Page #335 -------------------------------------------------------------------------- ________________ न आचारदिनकरः ॥१५६॥ SHASHISHEKHARE कही पछी उभां उभां१ नवकार पूरोगणी बेसीने 'नमुत्थुणं' कहेवो. 'जावंति चेइआइं० जावंतकेविसाहू नमोऽर्हत स्तवनने स्थाने 'शान्ति शान्ति निशान्त' इत्यादि लघुशान्ति स्तव कहीने 'जयवीयराय' पूरा कहेवा. ते पछी स्नात्रन अभिषेकजल ते वास्तु भूमिमां वधे छांटवू, दश दिकपालोनु आहान नरी बलिक्षेप करवो, अने ते पछी स्थापनीय शिलासंपुटो तैयार करवा, जो प्रासाद पाषाणनो बनाववो होय तो शिलाओ पाषाणनी अने इंटोनो बनाववो होय तो शिलाओ पण इंटोनी तैयार करवी अने वास्तुभूमिना ४ खूणा ओमां ४ अने मध्यमां १, आम ५ खाडा शिलाओ करतां कइंक म्होटा खणावीने राख्या होय ते प्रत्येक म्होटा खाडाने नीचे मध्यमां एक एक न्हानो खाडो खणाववो. आ न्हाना खाडाओमा १-१ माटीनो न्हानो कलशियो (कुल९) सात धान्य अने पंचरत्न सहित 'मूकवो, कलशिआ उपर माटीनुं ढांकणुं देवू अने ते उपर लग्न समय आवतां शिला संपुटो थापवा, शिलासंपुटो जे उपर-नीचे बेबे शिलाओ राखीने करेला होय तेओने प्रथम स्नात्र जल वडे पखालीने पछी नाल वाला कलेशोथी शुद्ध जले अभिषेक करी केसर चंदननुं विलेपन करवु अने जे शिलासंपुट जे खाडामा स्थापवानो होय ते त्यां लइ जवो, जो संपुटो वधारे भारे होय अने मुहूर्तना समयमां बराबर जमावीने स्थिर करतां लग्ननो समय निकली जवानो भय होय तो नीचे डाभनी १-१ शली मूकीने संपुटो पोतपोताना खाडामां बराबर जमावी देवा अने ज्यारे स्थापनानो समय आवी पहोचे त्यारे नीचेथी डाभनी शिलाओ काढी लेवी. शिलासंपुटो ए वास्तवमा ५ ॥१५॥ Jan Education memenal niratnelibrary.ory" Page #336 -------------------------------------------------------------------------- ________________ tortortortortortortortortortex शिलाओ छे, अने आ शिलाओनां नाम अनुक्रमे १ नन्दा, २ भद्रा, ३ जया, ४ विजया अने ५ पूर्णा के अने आनी स्थापना अनुक्रमे १ आग्रेयी,* २ नैती, ३ वायवी, ४ ऐशानी, ए दिशाओमां अने मध्यमां करवी. मध्यमा प्रतिष्ठाप्य पूर्णा शिला उपर निम्न मुख वालो कूर्म (काचयो) अने त्रण रेखा वाली श्रेष्ठ कोडी, आ बे वस्तुओ स्थापन करवी. कूर्म बनतां सुधो सोनानो बनाववो, के जेथी वास्तु भूमिमां शल्य : दोष होय तो ते टली जाय, कूर्मने पंचामृत वडे अभिषेक करीने पछी शिला उपर स्थापवो, लग्ननो समय आवे त्यारे उपर्युक्त क्रम प्रमाणे ज बधी शिलाओ प्रतिष्ठित करवी अने उपर वासक्षेप नाखीने शिलाओनी प्रतिष्ठा करवी. मध्यशिला उपर कूर्म स्थापन करतां “ॐ ह्रीं श्री कूर्म तिष्ठ तिष्ट देवगृहं धारय धारय स्वाहा” आ मंत्र बोली उपर वासक्षेप नाखवो, कूर्म प्रतिष्ठा-देवगृह, प्रासाद, रथशाला, गृह आदि दरेक वास्तुना निर्माणमां थवी जीइये, जेमां कूर्म प्रतिष्ठा करवी होय ते वास्तुनुं नाम मंत्र मध्ये बोलवू, कूर्म प्रतिष्ठित करी वासक्षेप कर्या पछी सोभाग्य १, सुरभि २, प्रवचन ३, कृतांजलि ४, अने गरुड ५, आ पांच मुद्राओ देखाडवी, पछी इरियावही पडिक्कमवा पूर्वक पूर्वोक्त विधि प्रमाणे संपूर्ण चैत्यवंदन करवू. आ चैत्य वंदनमा छट्ठी स्तुति कह्या पछी-श्री प्रतिष्ठा देवतायै । * विष्णु संहितामा आग्नेयी दिशानो अर्थ गृहद्वारनो जमणो भाग, आवो कयों छे, जेम के" पुनः कृष्टेष्टकाधान, कुर्याद् द्वारे तु कल्पिते । द्वारस्य दक्षिणे भागे, कर्तव्या प्रथमेष्टिका ॥" आ. दि.२७ नाalandinipnal G ww.jainelibrary.org -- Page #337 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१५७॥ करेमि कासगं, अन्नत्थ० इत्यादि कहीने १ लोगस्स सागरवरगंभिरा सुधीनो काउस्सग्ग करो पारीने नमो कही " यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । जैनं कूर्म सा विशतु, देवता सुप्रतिष्ठमिदम् ॥" आ स्तुति कहेवी. शेष विधि प्रथम प्रमाणे करवी. चैत्यवंदन विधि कर्या बाद अक्षतांजलि भरीने"जह सिद्धाण पट्ठा, तिलोकचूडामणिम्मि सिद्धिए । आचंद्रसूरियं तह, होउ इमा सुपट्ठन्ति ॥१॥ जह सग्गस्स पट्टा, समत्थलोयस्स मज्झयारम्मि । आनंद सूरियं तह, होउ इमा सुपट्ठत्ति ॥२॥ जह मेरुस्स पट्ठा, दीवसमुद्दाण मज्झयारम्मि । आनंदसूरियं तह, होउ इमा मुपहन्ति ॥ ३ ॥ जह जंबुस्स पट्ठा, जंबुद्दीवस्स मज्झयारम्मि । आचंद्रसूरियं तह. होउ इमा सुपरट्ठति ॥४॥ जह लवणस्स पइट्ठा, समत्थउदहीण मज्झयारम्मि । आचंद्रसूरियं तह, होउ इमा सुपइट्ठत्ति ॥५॥ आ मंगल गाथाओ भणी अक्षताञ्जलि कूर्म उपर नाखवी, स्नात्रकारोए अक्षतांजलि उपरान्त पुष्पांजलि पण नांखवी, ते पछी कूर्म उपर वस्त्राछादन करी च्यारे बाजुमां इंटो चणीने उपर शिला अथवा पत्थरनुं पाटियुं ढांकी देवराव के जेथी कूर्म उपर शिला आदिनुं दबाण न आवे. Jain Education rational REL ॥१५७॥ ww.jainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ परिच्छेद ४. शिलान्यास विधि : वास्तूनां पादरूपिण्यः, शिलान्यस्ता विधानतः । चिरायुष्कत्वकारिण्यो, वेश्मनां भर्तुरप्यथ ॥१०॥ भा० टी०-जिलाओ वास्तु (घर, मंदिर आदि)ना पाया रूप गणाय छे, तेथी शिलाओ विधि पूर्वक स्थापन करवाथी घर तथा घरस्वामीन दीर्घायुष्य करनारी थाय छे. सामग्री-शिला ४-५ अथवा ९, उपशिला ४-५ अथवा ८, निधिकलश ४-५ वा ९, पंचरत्न पोटली ४-५ वा ९, वस्त्रो ४-५ वा ९ हाथहाथनां, तेमां (४ शिलापक्षे-रातुं, श्याम, नीलं अने श्वेत, ५ शिलापक्षेरातुं, श्याम, नीलं अने २ श्वेत अने ९ शिलापक्षे-रातुं, श्याम, नील, कालं, आस्मानी, पीलं अने ३ श्वेत), गेवासूत्र कोयो १, सातधानना बधिबाकला थाली १, शुद्ध जले भरेला घडा २, अभिषेक योग्य कलशिया ४, कांसानी थाली १, वेलण १, म्होटो पाट १ (वेदीना बदलामां) सवौषधि चूर्ण पडिकुं १, शिलालूंछणां वस्त्र ३, रुई (दीवेट माटे), पुंभो १, घसेला केसरनी वाटकी २, दीवो १, धूपधाणुं १, गंगाजल, तीर्थजल, अक्षत, सोना-रूपा वा तांबानो कूर्म १, धृत (दीवा तथा निधिकलशने योग्य), दूध, दहि, साकर, दशांग धूप पडिकुं १, अगरबत्ती पडिकुं १, पुष्पो सुगंधि पूजायोग्य, वासक्षेप पडिकुं १, गृहपति १, शिल्पी १, स्नात्रकार १ अने रत्न धातु आदिनी ९ पोटलीओ. शिलाभिषेक-शिलाओनो प्रथम अभिषेक करी पछी छे यथास्थान प्रतिष्ठित करवी जोइये, ज्यां शिला -960 -6 -964 C Jain Education a tional Page #339 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१५८॥ न्यास करवानो होय ते वास्तुभूमिना ईशान अथवा नैऋत कोणमां अक चोरस वेदो बनाववी, वास्तुमाने जेवडी शिलाओ होय तेने अनुसार अभिषेकवेदो बनाववी, शिलाओ ४-५-८-९ पैकी केटली छे. अने तेओर्नु दैर्ध्य-विस्तार केटलो छे, बधो विचार करीने शिलाओ सारी रीते रही शके तेवा प्रमाणमां वेदी बनावीने ते उपर शिलाओ-उपशिलाओ अने कलशोनो अभिषेक करवो. अभिषेक सोनाना, रूपाना, प्रांवाना अथवा माटीना ५ कलशो वडे करवो, ओछामां ओछा १ कलशथी पण अभिषेक करी शकाय के. गंगा, जमना, नर्मदा, सरस्वती, आदि महानदियो तथा शुभ तीर्थोनां शुद्ध जलो यथालाभ प्राप्त करी अभिषेकना जलमां मेलववां, जलमां सौंषधि चूर्ण, सुवर्ण रज, सुगंधि द्रब्यो अने सुगंधि पुष्पो नाखीने ते जलना भरेला म्होटा घडा उपर वस्त्राछादन करी उपर हाथ देइ बहच्छान्तिनो अखंड पाठ बोलवो अने ते पछी ते जल वडे अभिषेकना कलशो भरवा. शिलाओ, उपशिलाओ अने निधिकलशो वेदी उपर प्रथम यथास्थान गोठवी देवा, वेदीना अभावे लाकडानो म्होटो पाट गोठवीने ते उपर त्रांबा पीतलनी कथरोटो गोठवी तेमां शिलाओ राखीने पण अभिषेकन कार्य करवू. वधी तैयारी थइ गया पछी स्नातविलिप्त स्थपति अथवा गृहपति हाथमां जलकलश लेइने"ॐ हिरण्यगर्भाः पाविन्यः, शुचयो दुरितच्छिदः । पुनन्तु शान्ताः श्रीमत्य, आपो युष्मान् मधुच्युतः॥१॥" आ मंत्रश्लोक बोली नन्दा शिलानो अभिषेक करे, अज प्रकारे प्रत्येक वार कलश भरी उपरनो मंत्र fonal | ॥१५८॥ Jain Education Lamiww.jainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ बोली अनुक्रमे 'भद्रा' आदि बधी शिलाओनो अभिषेक करे. शिलानी साथेज तेनी उपशिला तथा निधि कलशनो पण अभिषेक करी लेवो, बधी शिलाओना अभिषेक थइ गया पछी शुद्ध जले पखाली अने शुद्ध वस्त्रे लूंछीने शिलाओ कोरी करी उपर घसेला केसर चंदनना छांटा नाखवा, धूप उखेववो, पुष्पो चढाववां अने दिशापालोना वर्णानुसारि वर्णनां वस्त्रो ओढाडवां, ते पछी उपशिला, शिलायुगलो तथा निधि कलशो पोतपोताना स्थापना स्थाने पहोंचाडवां, एम प्रतिष्ठा करवा माटे तैयार राखवां. शिलान्यास करतां पहेलां नीचेना श्लोको बोलीने खाडाओमां त्यां रत्न-धात्वादिनो न्यास करवो. रत्नो, धातुओना ककडाओ, औषधिओ तथा धान्योनी वानीओ लाल बा पीला शुद्ध वस्त्रखंडोमां बांधीने राखवी, ८ पोटलीओमां दरेकमां १-१ रत्न, धातु खंड, औषधी, धान्यवानी मूकवी अने ९मी पोटली आ बधी चीजोनी बांधवी अने मुहर्तनो समय आवे ते पहेलांज अक अक मंत्रश्लोक बोली आपोटलीओ मूकवी. शिलान्यास अने रत्नादिन्यासना मंत्रो: १ इन्द्रस्तु महतां दीप्तः, सर्वदेवाधिपो महान् । वज्रहस्तो गजारूढ-स्तस्मै नित्यं नमो नमः ॥२॥ २ ॐ अग्निस्तु महतां दीप्तः, सर्वतेजोधिपो महान् । मेषारूढः शक्तिहस्त-स्तस्मै नित्यं नमो नमः ॥३॥ ३ ॐ यमस्तु महतां दीप्तः, सर्वप्रेताधिपो महान् । महिषस्थो दण्डहस्त-स्तस्मै नित्यं नमो नमः ॥४॥ ४ नितिस्तु महादीप्तः, सर्वक्षेत्राधिपो महान् । खड्गहस्तःशिवारूढ-स्तस्मै नित्यं नमो नमः॥५॥ - o nal Ri Jain Educati ८० Page #341 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१५९॥ ५ ॐ वरुणस्तु महादीप्तः, सर्ववार्यधिपो महान् । नक्रारूढः पाशहस्त-स्तस्मै नित्यं नमो नमः ॥६॥ ६ॐ वायुस्तु महतां दीप्तः, सर्वमण्डलपो महान् । ध्वजाहस्तो मृगारूढ-स्तस्मै नित्यं नमो नमः॥७॥ ७ 9 कुबेरस्तु महादीप्तः, सर्वयक्षाधिपो महान् । निधिहस्तो गजारूढ-स्तस्मै नित्यं नमो नमः ॥८॥ ८ ॐ ईशानस्तु महादीप्तः, सर्वयोगाधिपो महान् । शूलहस्तो वृषारूढ-स्तस्मै नित्यं नमो नमः ॥९॥ ९ धरणस्तु महादीप्तः, सर्वसाधिपो महान् । पद्मारूढो नागहस्त-स्तस्मै नित्यं नमो नमः ॥१०॥ उपरना अकथी आठ सुधीनो अक अक मंत्रश्लोक बोलीने नीचे लखेल धातुओ औषधिओ, रत्नो अने धान्योने पूर्वादि ८ दिशाना खाडाओमा अनुक्रमे मूकवां, अने छेल्लो श्लोक बोलीने मध्यना खाडामा बधा पदार्थो मूकवा. न्यसनीय रत्न-धातु-औषधि-धान्यो नीचे प्रमाणे - अनेन क्रमयोगेन, रत्नन्यासं तथोत्तमम् । पूर्वादिक्रमयोगेन, रत्नधात्वौषधानि च ।।११।। वज्र-वैडूर्य-मुक्ताश्च, इन्द्रनीलं सुनीलकम् । पुष्परागं च गोमेदं, प्रवालं पूर्वतः क्रमात् ॥१२॥ हैम रौप्यं ताम्रकांस्ये, रीतिकां नाग-वङ्गको । पूर्वादिक्रमतश्चैव, आयसं चैवमन्ततः ॥१३॥ वचा वह्निः सहदेवी, विष्णुकान्ता च वारुणी । संजीवनी ज्योतिष्मती, ईश्वरी पूर्वतः क्रमात् ॥१४॥ यवो व्रीहिहस्तथा कंगु-जूर्णाद्याश्च तिलैयुताः । शाली मुद्गाः समाख्याता, गोधूमाश्च क्रमेण तु ॥१५॥ भा० टी०-पूर्व दिशाथी मांडीने सृष्टिक्रमे रत्न-धातु-औषधि-धीजोनो आ क्रमथी न्यास करवो ॥१५९॥ Jan Educati o nal Page #342 -------------------------------------------------------------------------- ________________ | जोइये, रत्नोमां-१ हीरो, २ वैडूर्य (अकोक), ३ मोती, ४इन्द्रनील, ५ महानील, ६ पुष्पराग (पुखराज), ७ गोमेद, अने ८ प्रवाल ओ पूर्वादि दिशाना खाडाओमां क्रमे स्थापवां. धातुओ-१ सोनु, २ रू', ३ बांबु, ४ कांसु, ५ पीतल, ६ सीसुं, ७ कथीर, अने ८ लोहडें पूर्वादिमां अनुक्रमे स्थापन करवी. औषधिओमां-१ बचा (घोडावज), २ चित्रक, ३ सहदेवी, ४ विष्णुकान्ता, ५ वारुणी, ६ संजीवनी, ७ ज्योतिष्मती (मालकांगणी) अने ८ ईश्वरी (शिवलिंगी); आ औषधिओ पूर्वादिक्रमे स्थाषवी. धाम्योमां-१ जव, २ व्रीहि, ३ कांग, ४ जूर्णा (जुवार) ५ तल, ६ शालि, ७ मग, अने ८ गेहुं ओ धान्यो पूर्वादिमां अनुक्रमे स्थापवा. अने मध्य खातमा सर्वरत्नो, धातुओ, औषधिी अने धान्यो स्थापना. ते पछी त्यां शिला प्रतिष्ठित करवी. आ रत्नादिन्यास जेटली शिलाओ स्थापवी होय तेटला खातोमा करवो. चतुःशिला प्रतिष्ठा :-- १. नन्दानी स्थापनामां-(१) “ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" आ प्रमाणे कहीने आग्रेयकोणना खातमा उपशिला स्थापन करी, (२) “ॐ पद्म! इहाऽऽगच्छ, इह तिष्ठ, पद्मनिधयेतमः" एम कही तेमां 'पद्म'निधिकलश स्थापवो, ते पछी (३) “ॐ नन्दे ! इहाऽऽगच्छ, इह तिष्ठ, नन्दायै नमः" ए मंत्र भणी उपर नन्दाशिलानो न्यास करवो अने उपर वासक्षेप करको, सुगंध द्रव्यो छांटवां, अने नीचे प्रमाणे पार्थना करवी. Jan Educati o nal Page #343 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥१६०॥ Jain Education "वीर्येणादिवराहस्य, वेदार्यैस्त्वभिमंत्रिताम् । वसिष्ठनन्दिनीं नन्दां प्राक् प्रतिष्ठापयाम्यहम् || १६ ||" "सुमुहूर्ते सुदिवसे, सा त्वं नन्दे ! निवेशिता । आयुः कारयितुर्दीर्घ, श्रियां चाग्रथामिहाऽऽनय ॥ १७ ॥" २. भद्रानी स्थापनाम - (१) “ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ महापद्म ! इहाऽऽगच्छ, इह तिष्ठ, महापद्मनिधये नमः” (३) “ ँ भद्रे ! इहागच्छ, इहतिष्ठ, ँ भद्रायै नमः ।" आ मंत्रो वडे नैर्ऋत कोणमां उपशिला निधिकलश अने भद्राशिलाने नन्दानी जेम स्थापी वासक्षेपादि करीने नीचेनो प्रार्थना श्लोक कहेवो. "भद्राऽसि सर्वतोभद्रा, भद्रे ! भद्रं विधीयताम् । कश्यपस्य प्रियसुते !, श्रीरस्तु गृहमेधिनः ॥ १८ ॥ ३. जयानी स्थापनामा – (१) आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ शंख ! इहागच्छ, इह तिष्ठ, शंखनिधये नमः" (३) “ जये ! इहाऽऽगच्छ, इह तिष्ठ, उ जयायै नमः" आ मंत्रो वडे - जयाने वायव्य कोणमां सुप्रतिष्ठित करीने प्रार्थना करवी. "जये ! विजयतां स्वामी, गृहस्याऽस्य माहात्म्यतः । आचन्द्रार्क यशश्चास्य, भूम्यामिह विरोहतु ॥। १९ ।” ४. पूर्णानी स्थापनामा - ( १ ) आधारशिले ! सुप्रतिष्ठिता भव ।” (२) “ॐ सुभद्र ! इहागच्छ, इह तिष्ठ, सुभद्रनिधये नमः ।" (३) “ पूर्णे ! इहाऽऽगच्छ, इहतिष्ठ, पूर्णायैनमः ।" आ मंत्रोथी पूर्णाने ईशान कोणमां प्रतिष्ठित करी प्रार्थना करे. tional ॥ १६०॥ Page #344 -------------------------------------------------------------------------- ________________ "त्वयि संपूर्णचन्द्राभे !, न्यस्तायां वास्तुनस्तले । भवत्वेष गृहस्वामी, पूर्णे ! पूर्णमनोरथः ॥२०॥" पंचशिला प्रतिष्ठा: १. नन्दा-(१)" आधारशिले! सुप्रतिष्ठिता भव।" (२) " पद्य ! इहाऽऽगच्छ, इह तिष्ठ, पद्मनिधये नमः ।" (३) "ॐ नन्दे ! इहाऽऽगच्छ इह तिष्ठ, ॐ नन्दायै नमः।" आ मंत्रो वडे नन्दाने आग्नेय कोणमा स्थापन करीने नीचेना श्लोकोथी प्रार्थना करवी. "नन्दे ! त्वं नन्दिनी पुंसां, स्वमत्र स्थापयाम्यहम् । वेदमनि स्विह सतिष्ठ, यावचन्द्रार्कतारकाः॥२॥" "आयुःकामं श्रियं देहि, देववासिनि ! नन्दिनि!। अस्मिन् रक्षात्वया कार्या, सदा बेइमनि यत्नतः॥२२॥" . २. भद्रा-(१) "ॐ आधारशिले! सुप्रतिष्ठिता भव ।" (२) “ॐ महापद्म ! इहाऽऽगच्छ, इह तिष्ठ, 3 महापद्मनिधये नमः।" (३) "ॐ भद्रे ! इहाऽऽगच्छ, इह तिष्ठ, ॐ भद्रायै नमः।" आ मंत्रो द्वारा नैर्ऋत | कोणमां भद्राकी प्रतिष्ठा करी आ षट्पदी वडे प्रार्थना करवी. "भद्रे ! त्वं सर्वदा भद्रं, लोकानां कुरु काश्यपि । आयुदा कामदा देवि !, सुखदा च सदा भव ॥२३॥" स्वामत्र स्थापयाम्यद्य, गृहेऽस्मिन् भद्रदायिनि !। ३. जया-(१) “ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ॐ शंख ! इहाऽऽगच्छ, इह तिष्ठ, 3 | शंखनिधये नमः।" (३) "जये ! इहाऽऽगच्छ, इह तिष्ठ, ॐ जयायै नमः।" आ मंत्रो द्वारा वायव्य Jain Educatie rational Page #345 -------------------------------------------------------------------------- ________________ भाचार दिनकरः ॥१६१॥ Jain Education Int कोणमां जयाशिलाने प्रतिष्ठित करी आ षट्पदी वडे प्रार्थना करवी. " गर्गगोत्रसमुद्भूतां त्रिनेत्रां च चतुर्भुजाम् । गृहेऽस्मिन् यस्थापयाम्यद्य, जयां चारुविलोचनाम् ॥ नित्यं जयाय भूत्यै च स्वामिनो भव भार्गवि ! | २४|| " ४. रिक्ता - (१) “आधारशिले ! सुप्रतिष्ठिता भव । ” (२) " मकर ! पहाऽऽगच्छ, इह तिष्ठ, मकरनिधये नमः । " (३) " रिक्ते । इहाऽऽगच्छ, इह तिष्ठ, रिक्तायै नमः ।" आ मंत्रो द्वारा ईशान कोणमां रिक्ताशिलाने स्थापीने आ श्लोकधी प्रार्थना करवी. "रिक्ते ! त्वं रिक्तदोषघ्ने ! सिद्धिमुक्तिप्रदे ! शुभे । सर्वदा सर्वदोषघ्नि ! तिष्ठऽस्मिन् तत्रनंदिनि ॥ २५ ॥” ५. पूर्णा - (१) आधारशिले ! सुप्रतिष्ठिता भव । " (२) " सुभद्र ! इहाऽऽगच्छ, इह तिष्ठ, ॐ सुभद्रनिधये नमः ।" (३) " पूर्णे ! इहाssगच्छ, हह तिष्ठ, पूर्णायै नमः ।" आ मंत्रो वडे वास्तुना मध्य भागमां आधारशिला, निधिकलश अने पूर्णाशिला प्रतिष्ठित करी पासे दीपक मूकीने आ श्लोको बोलीने प्रार्थना करवी. 66 'पूर्णे ! स्वं सर्वदा पूर्णान् लोकान् संकुरु काश्यपि ! आयुर्दा कामदा देवि !, धनदा सुतदा भव ॥२६॥ " (C 'गृहाधारा वास्तुमयी, वास्तुदीपेन संयुता । स्वामृते नास्ति जगता - माघारश्च जगत्त्रये ॥२७॥ " ॥१६१॥ jainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ - नवशिला प्रतिष्ठा: १. नन्दा-(१) “ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ॐ पदम ! इहाऽऽगच्छ, इह तिष्ठ, | पद्मनिधये नमः।" (३) “ॐ अग्नये नमः, ॐ शक्तये नमः।” (४) “ॐ नन्दे ! इहाऽऽगच्छ, इह तिष्ठ ॐ नन्दायै नमः।" आ मंत्रो वडे आग्नेय कोणमां नन्दाने प्रतिष्ठित करी आ श्लोक वडे प्रार्थना करवी. " नन्दे ! त्वं नन्दिनी पुंसां, त्वामत्र स्थापयाम्यहम् । प्रासादे त्विह संतिष्ठ, यावच्चन्द्रार्कतारकाः ॥२८॥" २. भद्रा-“ॐ आधारशिले ! सुप्रतिष्ठिता भव ।” (२) “ॐ महापद्म ! इहाऽऽगच्छ, इह तिष्ठ, 3 महापद्मनिधये नमः।" (३)" यमाय नमः, ॐ दण्डाय नमः ।" (४)" भद्रे ! इहागच्छ, इह तिष्ठ, भद्रायै नमः।" आ मंत्रो द्वारा दक्षिणमां भद्रशिलाने स्थापन करी आ श्लोक बोली प्रार्थना करवी. "भद्रे ! त्वं सर्वदा भद्र, लोकानां कुरु काश्यपि !। त्वामत्र स्थापयाम्यद्य, प्रसादे भद्रदायिनि ! ॥२९॥" ३. जया-(१) “ॐ आधारशिले ! सुप्रतिष्ठिता भवः।" (२) “ॐ शंखे ! इहाऽऽगच्छ, इह तिष्ठ, ॐ शंखनिधये नमः।" (३) “ॐ नितये नमः, न खड्गाय नमः।" (४)"ॐ जये ! इहाऽऽगच्छ, इह तिष्ठ, * जयायै नमः।" आ मंत्रोथी नैऋत कोणमां जयानी प्रतिष्ठा करी आ श्लोक वडे प्रार्थना करवी. "गर्गगोत्रसमुदभूतां, त्रिनेत्रां च चतुर्भुजाम् । प्रासादे स्थापयाम्यद्य जयां चारुविलोचनाम् ॥३०॥" ४. रिक्ता--(१) आधारशिले! सुप्रतिष्ठिता भव।" (२)"ॐ मकर ! इहाऽऽगच्छ, इह तिष्ठ मकर RRRRRRR Jain Educat i onal Page #347 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१६२॥ निधये नमः।" (३) "ॐ वरुणाय नमः, न पाशाय नमः।" (४) " रिक्ते ! इहागच्छ, इह तिष्ठ, ॐ रिक्तायै नमः।" आ मंत्रो द्वारा रिक्तानी पश्चिम दिशामां प्रतिष्ठा करी"रिक्ते ! त्वं रिक्तदोषघ्ने !, ऋद्धिवृद्धिप्रदे ! शुभे!। सर्वदा सर्वदोषघ्ने ! तिष्ठास्मिन् तत्रनंदिनी ॥३१॥" आ श्लोकथी प्रार्थना करवी. ५, अजिता-(१) “ॐ आधारशिले ! सुप्रतिष्ठिता भव ।” (२) “ॐ कुन्द ! इहाऽऽगच्छ, इह तिष्ठ, ॐ कुन्दनिधये नमः।" (३) "ॐ वायवे नमः नमः, ॐ अंकुशाय नमः।" (४) "ॐ अजिते! इहाऽऽगच्छ, इह तिष्ठ, ॐ अजितायै नमः।" आ मंत्रो द्वारा वायव्य कोणमां अजिताने प्रतिष्ठित करी "अजिते ! सर्वदा स्वं मां, कामानामजितं कुरु । प्रासादे तिष्ठ संहृष्ठा, यावच्चन्द्रार्कतारकाः ॥३३॥" आ श्लोक बडे प्रार्थना करवी. ६. अपराजिता-(१) “ आधारशिले ! सुप्रतिष्ठिता भव ।” (२) “ॐ नील ! इहागच्छ, इह तिष्ठ, 3 नीलनिधये नमः।" (३) "ॐ कुबेराय तमः, ॐ गदायै नमः।" (४) “ॐ अपराजिते ! इहाऽऽगच्छ इह तिष्ठ, ॐ अपराजितायै नमः।" आ मंत्रो बोली उत्तरदिशाभागमा अपराजिताने स्थापी "स्थिराऽपराजिते भूत्वा, कुरु मामपराजितम् । आयुर्दा धनदा चात्र, पुत्रपौत्रप्रदा भव ॥३३॥" आ श्लोके करीने प्रार्थना करवी. GIGATROGASACCHUSUAIGAISAGASS ॥१६२॥ Jan Education ID For Private & Personal use only waniw.jainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ 629 ७. शुक्ला -(१) "ॐ आधारशिले! सुप्रतिष्ठिता भव !” (२) "ॐ कच्छप ! इहाऽऽगच्छ, इह तिष्ठ, * कच्छपनिधये नमः।" (३) “ॐ ईशानाय नमः, ॐ त्रिशूलाय नमः।" (४) "ॐ शुक्ले ! इहाऽऽगच्छ, इह तिष्ठ, * शुक्लायै नमः।” आ मंत्रोथी ईशान कोणमां शुक्लाने प्रतिष्ठित करी“शुक्ले ! त्वं देहि मे स्थैर्य, स्थिरा भूत्वाऽत्र सर्वदा । आयुः कामं श्रियं चापि, प्रासादेऽत्र ममाऽनधे !॥३४॥" आ श्लोक वडे प्रार्थना करवी. | ८. सौभागिनी-(१)" आधारशिले! सुप्रतिष्ठिता भव ।” (२) "ॐ मुकुन्द ! इहाऽऽगच्छ, इह तिष्ठ, ॐ मुकुन्दनिधये नमः।" (३) “ॐ इन्द्राय नमः, ॐ वज्राय नमः।” (४) " सौभागिनि ! इहाऽऽगच्छ, इह तिष्ठ, ॐ सौभागिन्यै नमः।" आ मंत्रोथी सौभागिनीने पूर्वमा प्रतिष्ठित करी"प्रासादेऽत्रस्थिरा भूत्वा, सौभागिनि ! शुभं कुरु । धनधान्यसमृद्धिं च, सर्वदा कुरु नन्दिनि ! ॥३५॥" आ श्लोकथी प्रार्थना करवी. ९. धरणी-(१) " आधारशिले! सुप्रतिष्ठिता भव ।" (२) "ॐ खर्व ! इहाऽऽगच्छ, इह तिष्ठ, 3 खर्वनिधये नमः।” (३) “ॐ नागाय नमः, ॐ उत्तराय नमः।" (५) “ॐ धरणि ! इहाऽऽगच्छ, इह तिष्ठ, न धरण्यै नमः।" आ मंत्रो वडे बास्तुना मध्य भागमां धरणिशिलाने स्थापीनेमा. दि.२८ 18|| "धरणि ! लोकधरणी, त्वामत्र स्थापयाम्यहम् । निर्विघ्नं धारय त्वं मे, प्रासादं सर्वदा शुभे ! ॥३६॥" Jan Education a l SARKAREKAR Kajainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१६३॥ SHOSHISHIGAGAHIHIRATA आ श्लोक भणी प्रार्थना करवी. ए पछी अभिषेक करीये तैयार राखेलो सुवर्ण, रूप्य, वा ताम्रमय कूर्म हाथमा लेइने “ॐ कूर्म ! इहाss-13 गच्छ, इह तिष्ठ, 9 कूर्मायः नमः।" ए मंत्र वडे मध्यशिला ऊपर कूर्मनी प्रतिष्ठा करी वासक्षेप पूर्वक केसर चंदनादिके पूजा करवी, धूप उखेववो, अंते "सर्वलक्षणसंपन्न !, कूर्म ! भूधरणक्षम !। चैत्यं कर्तुं महीपृष्ठे, ममाज्ञां दातुमर्हसि ॥३७॥" ____ आश्लोक वडे प्रार्थना करी कूर्म ऊपर पुष्पांजलि नांखवी. पछी वाजिंत्रो वगडावां, दिग्पालोने बलिदान आपq, गृहस्वामीए यथाशक्ति याचकोने दान देवू. साधर्मिकभक्ति प्रभावनादिक करवू, शिल्पीनो सत्कार करवो. महोत्सव शम करता नवा भरावाता प्रतिमाजी माटे करातो विधि. गुरुः स स्नात्रकारः सचतुर्विधसंघोधिकृतजिनस्तुतिगर्भा चैत्यवन्दनां करोति। ततः शान्तिनाथाराधनार्थ कायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं, स्तुतिकथनं तु यथा-"श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीशमुकुटाभ्यर्चितांधये ॥१॥” ततः श्रुतदेवतादिकायोत्सर्गेषु सर्वेषु नमस्कारचिन्तनं, स्तुतियथा-“यस्याः प्रासादपरिवर्धितशुद्धबोधाः पारं व्रजन्ति सुधियः श्रुततोयराशेः। सानुग्रहा मयि समीहितसिद्धयेऽस्तु सर्वज्ञशासनरता श्रुतदेवतासौ ॥१॥" ततो भुवनदेवताकायोत्सर्गः। स्तुतिः-"ज्ञानादि CCCCCCCCCX ॥१६३॥ Jain Education Intern binelibrary.org Page #350 -------------------------------------------------------------------------- ________________ REGISLACHTOSARASAULES गुणयुतानां नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भुवनदेवी शिवं सदा सर्वभूतानाम् ॥१॥" क्षेत्रदेवताकायोत्सर्गः । स्तुतिः-“यस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया। सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥१॥" ततः शांतिदेवताकायोत्सर्गः । स्तुतिः-"उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुनिमित्तादि। | संपादितहितसंपन्नामग्रहणं जयति शान्तेः ॥१॥" शासनदेवताकायोत्सर्गः । स्तुतिः-"या पातिशासनं जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्धयर्थ भूयाच्छासनदेवता ॥॥” अम्बिकाराधनार्थ कायोत्सर्गः। स्तुतिः-"अम्या बालांकितांकासौ सौख्यस्यान्तं दधातु नः। माणिक्यरत्नालंकारचित्रसिंहासनस्थिता ॥१॥” अच्छुप्तादेवीकायोत्सर्गः । स्तुतिः-"रसितमुच्चतुरंगमनायकं विशतु कांचनकांतिरिहाच्युता। धृतधनुःफलकासिशरैः करैरसितमुच्चतुरंगमनायकम् ॥१॥" समस्तवैयावृत्यकरकायोत्सर्गः । स्तुतिः-"सर्वे यक्षाम्बिकाया ये वैयावृत्यकरा जिने। रौद्रोपेद्रवसंघातं ते द्रुतं द्रावयन्तु नः॥१॥" ततः पूर्णनमस्कारं भणित्वा शक्रस्तवभणनं अहणादिस्तोत्रभणनं जयवीयरागाथाकथनं, ततो गुरुः स्वस्य सकलीकरणं करोति । तद्विधिर्यथा-ॐ नमो अरिहंताणं हृदयं रक्ष रक्ष, ॐ नमो सिद्धाणं ललाटं रक्ष रक्ष, 9 नमो आयरियाणं शिखां रक्ष रक्ष, ॐ नमो उवज्झायाणं कवचं सर्वशरीरं रक्ष रक्ष, ॐ नमो सवसादगं अस्त्रम्, इति सर्वत्र त्रिस्त्रिः मन्त्रन्यासः । ततः सप्त वारान् शुचिविद्यारोपणं । शुचिविद्या यथा नमो अरिहंताणं, नमो १ क्षुद्रोपद्रव इत्यपि पाठः । Jain Education Page #351 -------------------------------------------------------------------------- ________________ भाचारदिनकरः शुधियामि स्वाहा, अनि संयमशे पाकरणामीण ॥१६४॥ ESSAISESSA सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उचज्झायाणं, ॐ नमो लोए सव्वसाहणं, ॐ नमो आगासगामीणं, ॐ नमो चारणलद्धीणं, ॐ हः क्षः नमः, ॐ अशुचिः शुचिर्भवामि स्वाहा, अनेन सर्वांगशुचीकरणं । केचिस्नात्रकारांगरक्षामपि अनेनैव मन्त्रेण कथयन्ति । ततः संक्षेपात् दिकपालपूजनं, ततो गुरुर्बलिमभिमन्त्रयति । मन्त्रो यथा-ॐ हाँ श्वी सर्वोपद्रवं बिम्बस्य रक्ष २ स्वाहा अनेकविंशतिवारान् बलिमभिमन्त्रयेत् । ततोभिमन्त्रितबलिं स्नात्रकारा जलदानपूर्वकं धूपदानपूर्वकं सर्वदिक्षु बलिं निक्षिपन्ति । ततः स्नात्रकारा अभिनवबिम्बस्योपरि पुष्पांजलिं निक्षिपन्ति । वृत्तं यथा-"अभिनवसुगंधिवासितपुष्पौघभृता सुधूपगंधाढथा। बिम्बोपरि निपतन्ती सुखानि पुष्पांजलि: कुरुताम् ॥१॥” ततो गुरुनवबिम्बस्याग्रतः मध्यांगुलीद्वयोवकिरणेन रौद्रदृष्टया तर्जनीमुद्रां दर्शयति । ततो वामकरेण जलं गृहीत्वा रौद्रदृष्टया बिम्बमाच्छोटयति । केषांचिन्मते स्नात्रकारा एव वामहस्तोदकेन प्रतिमामाच्छोटयन्ति । ततो गुरुबिम्बस्य तिलकं पूजनं च स्नात्रकारकरात् कारयति, ततो गुरुबिम्बस्य मुद्गरमुद्रां दर्शयति, ततोऽक्षततन्दुलभृतं स्थालं ददाति, ततो वज्रमुद्रया गरुडमुद्रया बिम्बस्य नेत्ररक्षां करोति, ततो बलिमन्त्रेण करामर्शन बिम्बस्य सर्वशरीरे कवचं करोति । बलिमन्त्रो यथा-ॐ ह्रीं श्वी सर्वोपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा, अनेनैव मन्त्रेण दशस्वपि दिक्षु त्रिस्त्रिः पठनेन पुष्पाक्षतक्षेपेण दिग्बन्धः। ततः श्राद्धाः स्नात्रकारा वा | बिम्बोपरि सणलाजकुलत्थयवकंगुमाषसर्षपरूपं सप्तधान्यकं क्षिपन्ति । सप्तधान्यक्षेपवृत्तम्-"सवौंष त॥१६४॥ Jan Education International Page #352 -------------------------------------------------------------------------- ________________ धीबहलमंगलयुक्तिरूपं संप्रीणनाकरमपारशरीरिणां च । आदौ प्रभोः प्रतिनिधेरधिवासनायां सप्तान्नमस्तु निहितं दुरितापहारि ॥१॥” ततो गुरुजिनमुद्रया कलशमभिमन्त्रयति । मन्त्रो यथा-ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ जलं गृहाण २ स्वाहा । ततः सौंषधिचंदनाद्यभिमन्त्रयति । मन्त्रो यथाॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ सौंषधिचंदनसमालंभनं गृहाण २ स्वाहा । समालंभनं चाचिक्यमुच्यते । ततः पुष्पाणि अभिमन्त्रयति । मन्त्रो यथा- नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ सर्वतो मेदिनी पुष्पं गृहाण स्वाहा ॐ नमो यः बलिं दह २ महाभूते तेजोधिपते धुधु धूपं गृह्न २ स्वाहा। तत एभिरेव मन्त्रैविम्बस्य जलसवौंषधिचंदनपुष्पधूपोद्ग्राहणपूजा क्रमात् कर्तव्या मनाक २ ततो बिम्यांगुलो पञ्चरत्नं बध्यते । वृत्त-"स्वर्णमौक्तिकसविद्रुमरूप्यै राजपशकलेन समेतम् । पञ्चरत्नमिह मंगलकार्य देव दोषनिचयं विनिहन्तु ॥१॥" नतः स्नात्रकाराः पूर्वोक्तरुपाः प्रत्येकं चतुः चतुः कलशैः कलशमुद्रया बहगीताद्यविस्तरेण स्नात्रं कुर्वन्ति, चत्वारोपि कलशचतुष्कं जिमविम्योपरि प्रक्षिपन्ति । कलशक्षेपानन्तरं चंदनतिलककरणं पुष्पारोपणं धूपोत्क्षेपणं बिम्बस्य कुर्वन्ति । एतेषु कलशक्षेपेषु नमस्कारपाठ एव । ततः प्रथमं हिरण्योदकेन स्नपनं । वृत्त-"सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसंमिनम् । पततु जलं विम्योपरि सहिरण्यं मन्त्रपरिपूतम् ॥१॥" द्वितीयं पञ्चरत्नस्नात्रं, अत्र पञ्चरत्नं प्रवालमौक्तिकसुवर्णरजाताम्ररूपं । वृत्तं यथा-"नानारत्नौघयुतं सुगंधि पुष्पाधिवासितं नीरम् । पतताद्विचित्रवर्ण मन्त्रादयं स्थापनाविम्बे ॥१॥" AGOGIASHARACTERISELOSTUSS EN Jarcation al Tww.jainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१६५॥ तृतीयं प्लक्षाश्वत्थशिरीषोदुम्बरवटमध्यछल्लीकषायजलस्नानं । वृत्तं-"प्लक्षाश्वत्थोदुम्बरशिरीषवल्कादिकल्कसंसृष्टम् । बिम्बे कषायनीरं पततादधिवासितं जने ॥१॥” चतुर्थ पर्वतपद्मतडागनदीसंगमनदीतटद्वय मृत्तिकागो,गवल्मीकमृत्तिकादिस्नानं । वृत्त--"पर्वतसरोनदीसंगमादिमृद्भिश्च मन्त्रपूतानि । उद्वर्त्य जैन| बिम्बं स्नपयाम्यधिवासनासमये ॥१॥” पञ्चमं पञ्चगव्यदर्भोदकस्नात्रं । वृत्तं-“दधिदुग्धवृतछगणप्रस्रवणैः पञ्चभिर्गवांगभवैः । दर्भोदकसंमिश्रः स्नपयामि जिनेश्वरप्रतिमाम् ॥१॥" षष्ठं सहदेवीबलाशतमूलीशतावरीकुमारीगुहसिंहीव्याघीसदौषधिस्नात्रं । वृत्तं यथा-"सहदेव्यादिसदोषधिवगेंणोदतितस्य बिम्बस्य । संमिश्रं विम्बोपरि पनजलं हरतु दुरितानि ॥१॥" सप्तमं मयूरशिखाविहरकअंकोल्ललक्ष्मणाप्रभृति पवित्रमूलिकास्नात्रं । वृत्तं-"स्वपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा । बिम्बेधिवाससमये यच्छतु सौख्यानि निपतन्ती ॥१॥" ततः कुष्टादिप्रथमाष्टकवर्गस्य अष्टमं स्नात्रं । वृत्तं यथा-"नानाकुष्टाद्यौषधिसंमिश्रे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मन्त्रं कौघं हन्तु भव्यानाम् ।। १॥ ततो नवमं मेदादिद्वितीयाष्टकवर्गस्नात्रं । वृत्तम् – “मेदाद्यौषधिभेदोपरोष्टवर्गः स्वमन्त्रपरिपूतः। जिनबिम्बोपरि निपतत् सिद्धि विद्धातु भव्यजने ॥१॥” इति नव स्नात्राणि । ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिकमुद्रया परमेष्ठिमुद्रया वा प्रतिष्ठाप्यदेवताहानं तदग्रतो भूत्वा ऊर्ध्वः सन् करोति । मन्त्रो यथा-ॐ नमोऽहत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगताय अष्टदिग्भागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलो ॥१६५॥ Jan Education in For Private & Personal use only Page #354 -------------------------------------------------------------------------- ________________ क्यमहिताय आगच्छ २ स्वाहा । ततो दिकपालाद्दानं संक्षेपेण करोति यथा - "इन्द्रमग्नि यमं चैव नैऋतं वरुणं तथा । वायुं कुबेरमीशानं नागं ब्रह्माणमेव च ॥ १ ॥” मन्त्रो यथा - इन्द्राय सायुधाय सवाहनाय सपरिजनाये इह जिनेन्द्रस्थापने आगच्छ २ स्वाहा । एवमग्नये एवं दशानामपि दिक्पालानामाहानमात्रमेव । ततो बिम्बोपरि पुष्पांजलिक्षेपः वृत्तम्- “सर्वस्थिताय विबुधासुरपूजिताय सर्वात्मकाय विदुदीरितविष्टपाय | स्थाध्याय लोकनयनप्रमदप्रदाय पुष्पांजलिर्भवतु सर्वसमृद्धिहेतुः ॥ १ ॥ ततो दशमं हरिद्रादिसर्वोषधिस्नात्रं । वृत्तं यथा - " सकलौषधिसंयुक्त्या सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि जैनविम्बं मन्त्रित तन्नीरनिवहेन ॥ १ ॥ ततो द्वितीयं सहदेव्यादिसर्वौषधि एकादशं स्नात्रं । वृत्तं यथा - " सर्वामयदोषहरं सर्वप्रियकारकं च सर्वविदः । पूजाभिषेककाले निपततु सर्वोषधीवृन्दम् ॥ १ ॥" द्वादशे विष्णुक्रान्तादिशतमूलस्नात्रं । वृत्तं यथा- "अनन्तसुखसंघातकन्दकादम्बिनीसमम् । शतमूलमिदं विम्बस्नात्रे यच्छतु वांच्छितम् ॥ १ ॥" अयोदशं शतावर्यादिसहस्रमूलीस्नात्रं । वृत्तं - "सहस्रमूलसर्वद्धिसिद्धिमूलमिहार्हतः । स्नात्रे करोतु सर्वाणि वांछितानि महात्मनाम् ॥ १ ॥” ततो गुरुणा दृष्टिदोषघाताय सिद्धजिनमन्त्री दक्षिणहस्तामर्शेन बिम्बे न्यसनीयः । मन्त्रो यथा - इहागच्छन्तु जिनाः सिद्धा भगवन्तः स्वसमयेनेहानुग्रहाय भव्यानां स्वाहा । अथवा हुँ हुँ ह्रीँ क्ष्वीँ भः स्वाहा । अथ लोहेनास्टष्टसिद्धार्थरक्षापोहलिकाः सूरिणाभिमन्त्रिताः स्नात्रकारैः विम्बदक्षिणकरे बन्धनीयाः । तदभिमन्त्रो यथा - क्षाँक्षीँ wjainelibrary.org Page #355 -------------------------------------------------------------------------- ________________ आचार दिनकर : ॥१६६॥ Jain Education In क्ष्व स्वीँ स्वाहा | चन्दनतिलकं च विधेयं विम्बस्य । ततो गुरुरुर्वीभूय कृताञ्जलिः जिनपुरतो विज्ञसिकां करोति । साचेयं - स्वागताः जिनाः सिद्धाः प्रसाददाः सन्तु प्रसादं घिया कुर्वन्तु, अनुग्रहपरा भवन्तु, स्वागतमनुस्वागतम् । ततो गुरुरञ्जलिमुद्रया मन्त्रपूर्वकं सुवर्णभाजनस्थम पूर्वोक्तं विम्बाग्रतो निवेदयेत् । मन्त्रो यथा भः अर्ध प्रतिच्छन्तु पूजां गृह्णन्तु जिनेन्द्राः स्वाहा । ततः पुनर्दिक्पालाद्दानं तेषां प्रत्येक मर्घदानं यथा - इन्द्राय सायुधाय सवाहनाय सपरिकराय इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमर्घ्यं गृहाण २ स्वाहा, एवं ॐ अग्नये सा० नैर्ऋताय सा०, ँ वरुणाय सा०, वे सा०. ॐ कुबेराय सा०, ईशानाथ सा० शेषं पूर्ववत् । ॐ नागेभ्यः सा०, ॐ ब्रह्मणे सा०, एवं सायुधाय सवाहनाय कथनपूर्व अर्घ्यदानं । ततश्चतुर्दशं पुष्पस्नात्रं वृत्तं -- "अधिवासितं सुमन्त्रैः सुमनः किञ्जल्कराजितं तोयम् । तीर्थजलादिसुयुक्तं कलशोन्मुक्तं पततु बिम्बे ॥ १ ॥ पञ्चदशं सिल्हककुष्टमांसीमुराचंदनागुरुकर्पूरादियुक्त गन्धस्नानिकास्नात्रं । वृत्तं यथा - " गन्धांगस्नानिकया सन्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनविस्थं कर्मैौघोच्छितये शिवदम् ॥ १ ॥ ततः षोडशं वासस्नानं शुक्ला गन्धा वासा उच्यन्ते, ते च मनाक् कृष्णा गन्धा इति । वृत्तं - "हृद्यैराह्लादकरैः स्पृहणीयैर्नन्त्र संस्कृतैजैनीम् । स्नपयामि सुगतिर्हेतोः प्रतिमामधिवासितैर्वासः ॥ १॥" सप्तदशं चन्दनस्नात्रं । वृत्तं - " शीतलसरस सुगन्धिर्मनोमतश्चन्दनद्रुमसमुत्थः । चन्दनकः सजलो मन्त्रयुतः पततु जिनबिम्बे || १ ||" अष्टादशं कुंकुमस्नात्रं । वृत्तं - "काश्मीरजलसुविलिप्तं विम्बं तन्नीरधार ॥१६६॥ v.jainelibrary.org Page #356 -------------------------------------------------------------------------- ________________ PALASALOCAROSAROKARDSMS याभिनवम् । सन्मन्त्रयुक्त्या शुचि जैन स्नपयामि सिद्धयर्थम् ॥१॥" एतैर्वस्तुभिजिनबिम्बमालिप्य एतद्वस्तुसंमिश्रेण जलेन स्नानं सर्वेषु स्नात्रेष्वन्तराले चन्दनचर्चनं पुष्पारोपणं धूपदानं ततो विम्बस्यादर्श दर्शयेत् । आदर्शदर्शनमन्त्रो यथा-"आत्मावलोकनकृते कृतिनां यो वहति सच्चिदानन्दम् । भवति स आद झेयं गृह्णातु जिनेश्वरप्रतिच्छन्दम् ॥ १॥" तत एकोनविंशतितमं तीर्थोदकस्नात्रं । वृत्तं यदा-"जलधिनदीह्रदकुण्डेषु यानि सालिलानि तीर्थशुद्धानि । तैर्मन्त्रसंस्कृतैरिह बिम्ब स्नपयामि सिद्धयर्थम् ॥१॥" विंशतितमं कर्पूस्नात्रं । वृत्त-"शशिकरतुषारधवला निर्मलगन्धा सुतीर्थजलमित्रा । कर्पूरोदकधारासुमन्त्रपूता पततु बिम्बे ॥१॥” ततः पुष्पाञ्जलिक्षेपः । वृत्त-नानासुगन्धपुष्पौघरञ्जिता चिंचिरीककृतनादा। धूपामोदविमिश्रा पततात्पुष्पांजलिबिम्बे ॥१॥" ततएकविंशतितममष्टोत्तरशतमृन्मयकलशः शुद्धजलैः स्नात्रम् । वृत्त यथा-"चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योभिषेकः पयोभिर्नृत्यन्तीभिः सुरीभिर्ललितपद्गम तयनादैः सुदीपैः । कतुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैःसुकुम्भैबिम्बं जैनं प्रतिष्ठाविधिवचनपरः पूजयाम्यत्र काले ॥१॥" ततो गुरुरभिमन्त्रितचन्दनेन वामकरधृतां प्रतिमां दक्षिणकरे सर्वाङ्गमालिम्पति । चन्दनाभिमन्त्रणं मूरिमन्त्रेण अधिवासनामन्त्रेण वा कार्यम् । अधिवासनामन्त्रो यथा-ॐ नमः शान्तये हूँy हूँ सः अथवा ॐ नमो पयाणुसारीणं कविलपर्यतः मूरिमन्त्रः । ततः कुसुमारोपणं धूपोत्क्षेपणं वासक्षेपं च करोति, ततो १ वदति इति पाठान्तरम् । २ सर्वदानन्दम् इनि पाठान्तरम् । A Jain Education jainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१६७। गुरुः प्रियंगुकर्पूरगोरोचनाभिहस्तलेप विधाय मदनफलसहितं कणबन्धं करोति बिम्बस्य । तन्मत्रो यथाॐ नमो खीरासवलद्धीणं, ॐ नमो महुयासवलद्रीणं, ॐ नमो संभिन्नसोईणं, 9 नमो पयाणुसारीण, * नमो कुबुद्धीणं जंमियं विज्ज पउंजामि सा मे विजा पसिज्मओ ॐ अवतर २ सोमे २ कुरु २ कुरु २ वग्गु २ निवग्गु २ सुमणे सोमणसे महमहरे कविल 9 कः क्षः स्वाहा कंकण बन्धनम् कोसुम्भसूत्रमदनफलारिष्टमयं कण्ठबाहुप्रकोष्ठचरणेषु क्रियते । ततोधिवासनामन्त्रेण गुरुर्मुक्ताशुक्तिमुद्रया मस्तकस्कन्धद्वयजानुद्वयरूपाणि बिम्बस्य पञ्चाङ्गानि सप्तवेलं स्पृशति । अधिवासनामन्त्रो यथा ॐ नमः शान्तये हूँ हूं हूँ सः । धूपश्च | देयः। ततः परमेष्ठिमुद्रां कृत्वा गुरुः पुनरपि जिनाबानं करोति । मन्त्रो यथा-ॐ नमोहत्परमेश्वराय चतुर्मुखपरमेष्टिने त्रैलोक्यगताय अष्टदिग्भागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ स्वाहा । ततो नन्द्यावर्तपूजा । चलबिम्बे नन्द्यावर्तविधि विधाय नन्द्यावर्तोपरि प्रतिमा स्थापयेत् । स्थिरबिम्बे तु निश्चलस्थिते बिम्बाग्रतः वेदिमध्ये वा नन्द्यावर्तपूजनं । तदिधिश्चायं गुरुनिषद्यायामुपविश्य नन्द्यावर्त पूजयति, कर्पूरसंमिश्रीखण्डसप्तलेपलिप्ते श्रीपर्णीपट्टे कर्पूरकस्तूरिकागोरोचनासंमिश्रकुंकुमरसेन प्रथमं नवकोणः प्रदक्षिणतया नन्द्यावर्तो लिख्यते । यथामध्यादबहिर्वलयक्रमः तन्मध्ये नन्द्यावतं दक्षिणपार्श्वे सौधर्मेन्द्रशक्रस्थापना वामे च ईशानेन्द्रस्थापना अधः श्रुतदेवास्थापना तत्र सौधर्मेन्द्रः काश्चनवर्णश्चतुर्भुजः गजवाहनः पञ्चवर्णवस्त्रावरणः पाणिद्वयेनाञ्जलिबद्धः एकपाणी अभयं एकपाणी वन । ईशानेन्द्रस्तु श्वेतवर्णों KERALA ॥१६७॥ Jain Education oral For Private & Personal Une'Only Misalpolibrary.org. Page #358 -------------------------------------------------------------------------- ________________ वृषभवाहनः नीललोहितवस्त्रः चतुर्भुजः जयभृत् शूलचापभृत् २ करद्वयेनांजलिकृञ्च । श्रुतदेवता श्वेतवर्णा श्वेतवस्त्रधारिणी हंसवाहना श्वेतसिंहासनासीना भामण्डलालंकृता चतुर्भुजा श्वेताजवीणालंकृतवामकरा पुस्तकमुक्ताक्षमालालंकृतदक्षिणकरा ततस्तत्परिधौ वृत्तवेष्टनं बहिहाष्टकविरचनं तत्राष्टदलेषु क्रमेण न्यासः ॐ नमोऽहंद्यः स्वाहा, ॐ नमः सिद्धेभ्यः स्वाहा, ॐ नम आचार्येभ्यः स्वाहा, ॐ नमः उपाध्यायेभ्यः स्वाहा, ॐ नमः सर्वसाधुभ्यः स्वाहा, ॐ नमो ज्ञानाय स्वाहा, ॐ नमो दर्शनाय स्वाहा, ॐ नमश्चारित्राय स्वाहा । ततः परिधौ वृत्तवलयं तदबहिश्चतुर्दिश्च चतुविशतिदलस्थापनं, तेषु क्रमेण स्थापनं यथा-ॐ नमो मरुदेव्यै । स्वाहा १ ॐ नमो विजयायै स्वाहा २ ॐ नमः सेनाय स्वाहा ३ ॐ नमः सिद्धार्थायै स्वाहा ४ ॐ नमो मङ्गलायै स्वाहा ५ ॐ नमः सुसीमायै स्वाहा ६ ॐ नमः पृथ्व्यै स्वाहा ७ ॐ नमो लक्ष्मणायै स्वाहा ८ॐ नमो रामायै स्वाहा ८ नमो नन्दायै स्वाहा १०ॐ नमो विष्णवे स्वाहा ११ नमो जयायै स्वाहा १२ ॐ नमः श्यामायै स्वाहा १३ ॐ नमः सुयशसे स्वाहा १४ ॐ नमः सुव्रतायै स्वाहा १५ ॐ नमोऽचिरायै स्वाहा १६ | ॐ नमः श्रिये स्वाहा १७ ॐ नमो देव्यै स्वाहा १८ ॐ नमः प्रभावत्यै स्वाहा १९ॐ नमः पद्मावत्यै स्वाहा २०8 ॐ नमो वप्रायै स्वाहा २१ ॐ नमः शिवायै स्वाहा २२ ॐ नमो वामायै स्वाहा २३ ॐ नमस्त्रिशलायै स्वाहा | २४ । ततः पुनः परिधिमण्डलं तत्र षोडशदलरचना तेषु दलेषु ॐ नमो रोहिण्यै स्वाहा १ नमः प्रज्ञप्त्यै स्वाहा २ॐ नमो वज्रशंखलायै स्वाहा ३ ॐ नमो वज्रांकुश्यै स्वाहा ४ ॐ नमोऽप्रतिचक्रायै स्वाहा ५ॐ नमः SCASSERSCLES Sanelibrary.org Jan Education Page #359 -------------------------------------------------------------------------- ________________ आचारदिनकरः S ॥१६८॥ AMACHAR पुरुषदत्तायै स्वाहा ६ ॐ नमः काल्यै स्वाहा ७ ॐ नमो महाकाल्यै स्वाहा ८ ॐ नमो गौर्यै स्वाहा ९ ॐ नमो 18 गन्धायै स्वाहा १० ॐ नमो महाज्वालायै स्वाहा ११ ॐ नमो मानव्यै स्वाहा १२ नमोऽछुसायै स्वाहा १३ 3 नमो वैरोटयायै स्वाहा १४ ॐ नमो मानस्यै स्वाहा १५ ॐ नमो महामानस्यै स्वाहा १६ । ततो बहिःपरिधि विधाय चतुर्विंशति दलानि कुर्यात् तेषु क्रमेण ॐ नमः सारस्वतेभ्यः स्वाहा १ ॐ नम आदित्येभ्यः स्वाहा २ ॐ नमो वह्निभ्यः स्वाहा ३ ॐ नमो वरुणेभ्यः स्वाहा ४ ॐ नमो गईतोयेभ्यः स्वाहा ५ ॐ नमस्तुषितेभ्यः स्वाहा ६ ॐ नमोऽव्याबाधितेभ्यः स्वाहा ७ ॐ नमोरिष्टेभ्यः स्वाहा ८ ॐ नमोग्न्याभेभ्यः स्वाहा ९ नमः सूर्याभेभ्यः स्वाहा १० ॐ नमश्चन्द्राभेभ्यः स्वाहा ११ नमः सत्याभेभ्यः स्वाहा १२ ॐ नमः श्रेयस्करेभ्यः स्वाहा १३ ॐ नमःक्षेमंकरेभ्यः स्वाहा १४ ॐ नमो वृषभेभ्यः स्वाहा १५ ॐ नमः कामचारेभ्यः स्वाहा १६ ॐ नमो निर्वाणेभ्यः स्वाहा १७ ॐ नमो दिशान्तरक्षितेभ्यः स्वाहा १८ ॐ नम आत्मरक्षितेभ्यः स्वाहा १९ 3 नमः सर्वरक्षितेभ्यः स्वाहा २० ॐ नमो मारुतेभ्यः स्वाहा २१ ॐ नमो वसुभ्यः स्वाहा २२ ॐ नमोऽश्वेभ्यः स्वाहा २३ ॐ नमो विश्वेभ्यः स्वाहा २४ । ततो बहिः परिधि विधाय चतुःषष्ठिदलानि विधाय ततोऽनुक्रमेण ॐ नमश्चमराय स्वाहा १ ॐ नमो बलये स्वाहा २ ॐ नमो धरणाय स्वाहा ३ ॐ नमो भूतानन्दाय स्वाहा ४ ॐ नमो वेणुदेवाय स्वाहा ५ ॐ नमो वेणुदारिणे स्वाहा ६ नमो हरिकान्ताय स्वाहा ७ ॐ नमो हरिस8| हाय स्वाहा ८ ॐ नमोऽग्निशिखाय स्वाहा ९ ॐ नमोऽग्निमानवाय स्वाहा १० ॐ नमः पुण्याय स्वाहा ११ ॥१६८॥ ___Jan Educationa l For Private & Personal use only ainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ ॐ नमो वशिष्ठाय स्वाहा १२ नमो जलकान्ताय स्वाहा १३ ॐ नमो जलप्रभाय स्वाहा १५ नमोऽमि| तगतये स्वाहा १५ ॐ नमोऽमितवाहनाय स्वाहा १६ ॐ नमो वेलंबाय स्वाहा १७ ॐ नमः प्रभञ्जनाय स्वाहा | १८ ॐ नमो घोषाय स्वाहा १९ ॐ नमो महाघोषाय स्वाहा २०ॐ नमः कालाय स्वाहा २१ ॐ नमो महाकालाय स्वाहा २२ॐ नमः सुरूपाय स्वाहा २३ ॐ नमःप्रतिरूपाय स्वाहा २४ ॐ नमः पूर्णभद्राय स्वाहा २५ | ॐ नमो मणिभद्राय स्वाहा २६ नमो भीमाय स्वाहा २७ ॐ नमो महाभीमाय स्वाहा २८ ॐ नमः किंनराय स्वाहा २९ ॐ नमः किंपुरुषाय स्वाहा ३०ॐ नमः सत्पुरुषाय स्वाहा ३१ ॐ नमो महापुरुषाय स्वाहा ३२ ॐ | नमोऽहिकायाय स्वाहा ३३ ॐ नमो महाकायाय स्वाहा ३४ ॐ नमो गीतरतये स्वाहा ३५ ॐ नमो गीतयशसे स्वाहा ३६ ॐ नमः संनिहिताय स्वाहा ३७ नमो महाकायाय स्वाहा ३८ ॐ नमो धात्रे स्वाहा ३९ ॐ नमो विधात्रे स्वाहा ४० ॐ नम ऋषये स्वाहा ४१ ॐ नम ऋषिपालाय स्वाहा ४२ ॐ नम ईश्वराय स्वाहा ४३ ॐ नमो महेश्वराय स्वाहा ४४ ॐ नमः सुवक्षसे स्वाहा ४५ ॐ नमो विशालाय स्वाहा ४६ ॐ नमो हासाय स्वाहा ४७ ॐ नमो हासरतये स्वाहा ४८ॐ नमः श्वेताय स्वाहा ४९ ॐ नमो महाश्वेताय स्वाहा ५० ॐ नमः पतंगाय स्वाहा ५१ ॐ नमः पतंगरतये स्वाहा ५२ ॐ नमः सूर्याय स्वाहा ५३ ॐ नमश्चन्द्राय स्वाहा P५४ ॐ नमः सौधर्मेद्राय स्वाहा ५५ नम ईशानेन्द्राय स्वाहा ५६ ॐ नमः सनत्कुमारेन्द्राय स्वाहा ५७ १ 18| नमो माहेन्द्राय स्वाहा ५८:ॐ नमो ब्रह्मेन्द्राय स्वाहा ५९ नमो लान्तकेन्द्राय स्वाहा ६०ॐ नमः शुक्रभा.दि.२९ Leal hengjainelibrary.org Jain Education ८५ Page #361 -------------------------------------------------------------------------- ________________ भाचार दिनकरः ॥१६९॥ Jain Education) न्द्राय स्वाहा ६१ जै नमः सहस्रारेन्द्राय स्वाहा ६२ नम आनतप्राणतेन्द्राय स्वाहा ६३ ॐ नम आरणाच्युतेन्द्राय स्वाहा ६४ । तद्बहिः परिधिं विधाय चतुःषष्टि दलानि कृत्वाऽनुक्रमेण च तेषु दलेषु ँ नमश्चमरदेवीभ्यः स्वाहा १ ॐ नमो बलिदेवीभ्यः स्वाहा २ नमो धरणदेवीभ्यः स्वाहा ३ ॐ नमो भूतानन्ददेवीभ्यः स्वाहा ४ ॐ नमो वेणुदेवदेवीभ्यः स्वाहा ५ नमो वेणुदारिदेवीभ्यः स्वाहा ६ ॐ नमो हरिकान्तदेवीभ्यः स्वाहा ७ ॐ नमो हरिसहदेवीभ्यः स्वाहा ८ ँ नमोऽग्निशिखदेवीभ्यः स्वाहा ९ नमोऽग्निमानवदेवीभ्यः स्वाहा १० ॐ नमः पूर्णदेवीभ्यः स्वाहा ११ ममो वशिष्ठदेवीभ्य स्वाहा १२ ॐ नमो जलकान्तदेवीभ्यः स्वाहा १३ ँ नमो जलप्रभदेवीभ्यः स्वाहा १४ नमोऽमितगतिदेवीभ्यः स्वाहा १५ ँ नमोऽमितवाहनदेवीभ्यः स्वाहा १६ ँ नमो वेलम्बदेवीभ्यः स्वाहा १७ उ नमः प्रभञ्जनदेवीभ्यः स्वाहा १८ ँ नमो घोषदेवीभ्यः स्वाहा १९ ँ नमो महाघोषदेवीभ्यः स्वाहा २० ॐ नमः कालदेवीभ्यः स्वाहा २१ ँ नमो महाकालदेवीभ्यः स्वाहाः २२ ॐ नमः सुरूपदेवीभ्यः स्वाहा २३ ँ नमः प्रतिरूपदेवीभ्यः स्वाहा २४ जै नमः पूर्णभद्रदेवीभ्यः स्वाहा २५ ँ नमो मणिभद्रदेवीभ्यः स्वाहा २६ ँ नमो भीमदेवीभ्यः स्वाहा २७ ॐ नमो महाभीमदेवीभ्यः स्वाहा २८ ॐ नमः किंनरदेवीभ्यः स्वाहा २९ उ नमः किंपुरुषदेवीभ्यः स्वाहा ३० नमः सत्पु रुषदेवीभ्यः स्वाहाः ३१ ॐ नमो महापुरुषदेवीभ्यः स्वाहा ३२ ँ नमोऽहिकायदेवीभ्यः स्वाहा ३३ ँ नमो महाकाय देवीभ्यः स्वाहा ३४ नमो गीतरतिदेवीभ्यः स्वाहा ४५ ॐ नमो गीतयशोदेवीभ्यः स्वाहा ३६ ॥ १६९ ॥ ww.jainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ नमः संनिहितदेवीभ्यः स्वाहा ३७ ॐ नमः सन्मानदेवीभ्यः स्वाहा ३८ ॐ नमो धातृदेवीभ्यः स्वाहा ३९ नमो विधातृदेवीभ्यः स्वाहा ४० नमः ऋषिदेवीभ्यः स्वाहा ४१ नमऋषिपालदेवीभ्यः स्वाहा ४२७ नम ईश्वरदेवीभ्यः स्वाहा ४३ ॐ नमो महेश्वरदेवीभ्यः स्वाहा ४४ ॐ नमो सुवक्षोदेवीभ्यः स्वाहा ४५ नमो विशालदेवीभ्यः स्वाहा ४६ नमो हासदेवीभ्यः स्वाहा ४७ ॐ नमो हासरतिदेवीभ्यः स्वाहा ४८ ॐ नमः श्वेतदेवीभ्यः स्वाह। ४९ नमो महाश्वेतदेवीभ्यः स्वाहा ५०ॐ नमः पतङ्गदेवीभ्यः स्वाहा ५१ ॐ नमः पतङ्गरतिदेवीभ्यः स्वाहा ५२ॐ नमः सूर्यदेवीभ्यः स्वाहा ५३ ॐ नमश्चन्द्रदेवीभ्यः स्वाहा ५४ ॐ नमः सौधर्मेन्द्रदेवीभ्यः स्वाहा ५५ ॐ नम ईशानेन्द्रदेवीभ्यः स्वाहा ५६ ॐ नमः सनत्कुमारेन्द्रपरिजनाय स्वाहा ५७ ॐ नमो माहेन्द्रपरिजनाय स्वाहा ५८ नमो ब्रह्मेन्द्रपरिजनाय स्वाहा ५९ .नमो लान्तकेन्द्रपरिजनाय स्वाहा ६० नमः शुक्रेन्द्रपरिजनाय स्वाहा ६१ नमः सहस्रारेन्द्रपरिजनाय स्वाहा ६२ ॐ नम आनतप्राणतेन्द्रपरिजनाय स्वाहा ६३ नम आरणाच्युतेन्द्रपरिजनाय स्वाहा ६४ ततो बहिः परिधि विधाय चतुर्विशति दलानि कुर्यात् तेषु दलेषु क्रमेण नमो गोमुखाय स्वाहा १ नमो महायक्षाय स्वाहा २ नमस्त्रिमुखाय स्वाहा ३ नमो यक्षनायकाय स्वाहा ४ ॐ नमस्तुम्बरवे स्वाहा ५ नमः कुसुमाय स्वाहा ६ॐ नमो मातङ्गाय स्वाहा ७ नमो विजयाय स्वाहा ८ नमोऽजिताय स्वाहा ९ नमो ब्रह्मणे स्वाहा १०ॐ नमो यक्षाय स्वाहा ११ नमः कुमाराय स्वाहा १२ ॐ नमः षण्मुखाय स्वाहा १३ ॐ नमः पातालाय स्वाहा १४ ॐ नमः किंनराय स्वाहा १५० Jain Education a l w.jainelibrary.org Page #363 -------------------------------------------------------------------------- ________________ - भाचारदिनकरः ॥१७॥ नमो गरुडाय स्वाहा १६ॐ नमो गन्धर्वाय स्वाहा १७ ॐ नमो यक्षेशाय स्वाहा १८ ॐ नमः कुबेराय स्वाहा १९ | ॐ नमो वरुणाय स्वाहा २० ॐ नमो भृकुटये स्वाहा २१ ॐ नमो गोमेधाय स्वाहा २२ ॐ नमः पार्थाय स्वाहा २३ ॐ नमो मातंगाय स्वाहा २४ । ततो बहिः परिधि विधाय चतुर्विशति दलानि कुर्यात् तेषु दलेषु गोमुखादिक्रमेण ॐ नमश्चक्रेश्वर्यै स्वाहा १ ॐ नमोऽजितबलायै स्वाहा २ नमो दुरिताय स्वाहा ३ ॐ नमः कालि| कायै स्वाहा ४ ॐ नमो महाकालिकायै स्वाहा ५ ॐ नमः श्यामायै स्वाहा ६ ॐ नमः शान्तायै स्वाहा ७ ॐ नमो भृकुटयै स्वाहा ८ ॐ नमः सुतारिकायै स्वाहा ९ ॐ नमोऽशोकायै स्वाहा १० ॐ नमो मानव्यै स्वाहा ११ ॐ नमश्चण्डाय स्वाहा १२ ॐ नमो विदितायै स्वाहा १३ ॐ नमोऽकुशायै स्वाहा १४ ॐ नमः कन्दर्पायै स्वाहा १५ ॐ नमो निर्वाण्यै स्वाहा १६ॐ नमो बलायै स्वाहा १७ ॐ नमो धारिण्यै स्वाहा १८ । नमो धरणप्रियायै स्वाहा १९ ॐ नमो नरदत्तायै स्वाहा २० ॐ नमो गान्धायै स्वाहा २१ ॐ नमोम्बिकायै स्वाहा २२ ॐ नमः पद्मावत्यै स्वाहा २३ ॐ नमः सिद्धायिकायै स्वाहा २४ । ततो बहिः परिधि विधाय दश दलानि कृत्वा क्रमेण ॐ नम इन्द्राय स्वाहा १ ॐ नमोग्नये स्वाहा २ ॐ नमो यमाय स्वाहा ३ ॐ नमो नैक्रतये स्वाहा ४ ॐ नमो वरुणाय स्वाहा ५ ॐ नमो वायवे स्वाहा ६ ॐ नमः कुबेराय स्वाहा ७ ॐ नम ईशा नाय स्वाहा ८ॐ नमो ब्रह्मणे स्वाहा ९ॐ नमो नागेभ्यः स्वाहा १० तत उपरि परिधि विधाय दश दलानि ॐ कृत्वा क्रमेण ॐ नमः सूर्याय स्वाहा १ ॐ नमश्चन्द्राय स्वाहा २ ॐ नमो भौमाय स्वाहा ३ ॐ नमो बुधाय AAKAS ॥१७॥ Jain Education a का l NEWjainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ 54 55 55 555555 ४ स्वाहा ४ ॐ नमो गुरवे स्वाहा ५ ॐ नमः शुक्राय स्वाहा ६ ॐ नमः शनैश्चराय स्वाहा ७ ॐ नमो राहवे स्वाहा ८ ॐ नमः केतवे स्वाहा ९ ॐ नमः क्षेत्रपालाय स्वाहा १० ततः परिधिं विदध्यात् ततो बहिश्चतुकोणं भूमिपुरं चतुश्चतुर्वजाङ्कितं कोणेषु लक्षवर्णाङ्कितं च तत्र तन्मध्ये ईशानदिशि ॐ नमो वैमानिकेभ्यः स्वाहा १ आग्नेये ॐ नमो भुवनपतिभ्यः स्वाहा २ नैऋते ॐ नमो व्यन्तरेभ्यः स्वाहा ३ वायव्ये ॐ नमो ज्यो तिष्केभ्यः स्वाहा । इति नन्द्यावर्तस्थापना । अथ पूजा। "कल्याणवल्लीकन्दाय कृतानन्दाय साधुषु । सदा शुभविवर्ताय नन्द्यावर्ताय ते नमः॥१॥" अनेन नन्द्यावोपरि कुसुमाञ्जलिक्षेपः नन्द्यावर्ते नमः सर्वतीर्थकरेभ्यः सर्वगतेभ्यः सर्वविद्भयः सर्वदशिभ्यः सर्वहितेभ्यः सर्वदेभ्यः इह नन्द्यावर्तस्थापनायां स्थिताः सातिशयाः समातिहार्याः सवचनगुणाः सज्ञानाः ससंघाः सदेवासुरनराः प्रसीदन्तु इदमयं गृह्णन्तु २ गन्धं गृह्णन्तु २ पुष्पं गृह्णन्तु २ धूपं गृहन्तु २ दीपं गृहन्तु २ अक्षतान् गृह्णन्तु २ नैवेद्यं गृह्णन्तु २ स्वाहा । एवं क्रमेणाग्रंपाघगन्धपुष्पधूपदीपाक्षतनैवेद्यदानम् । आर्या-"सौधर्माधिप शक्र प्रधान चेशाननाथ जनवरद । भगवति वागदेवि शिवं यूयं रचयध्वमासन्नम् ॥१॥" अनेन सौधर्मेन्द्रेशानेन्द्रवाग्देवतासु पुष्पाञ्जलिक्षेपः । ततो नन्द्यावर्तदक्षिणे शक्रं प्रति-"उदवृत्तासुरकोटिकूटघटनासंघसंहारणः स्फारः स्फूजितवज्रसजितकरः शच्यङ्गसंगातिमुत् । क्लुप्तानेकवितानसंततिपराभूताविरफूर्जित श्रीतीर्थकरपूजनेत्र भवतु श्रीमान् हरिः सिद्धये ॥१॥"ॐ नमः सौधर्मेन्द्राय तप्तकाञ्चनवर्णाय सहस्राक्षाय पाकपुलोमजम्भविध्वंसनाय शचीकान्ताय वज्र Janication t hat Vivow.jainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १७१ ॥ Jain Education Inte हस्ताय द्वात्रिंशल्लक्षविमानाधिपतये पूर्वदिगधीशाय सामानिकपार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकलौकान्तिकाभियोगिक कैल्बिषिकयुतः स्वदेवीतदेवीयुतः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमध्ये पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा ततो जलं गृहाण २ स्वाहा गन्धं गृहाण २ स्वाहा पुष्पं गृहाण २ स्वाहा अक्षतान् गृहाण २ स्वाहा फलानि गृहाण २ स्वाहा धूपं गृहाण २ स्वाहा दीपं गृहाण २ स्वाहा नैवेद्यं गृहाण २ स्वाहा सर्वोपचारान् गृहाण २ स्वाहा इत्येतैराहानं संनिहितीकरणं जलगन्धपुष्पाक्षतफलधूपदीपनैवेद्यदानमध्ये पायदानं च । ततः "शूलालंकृत हस्तशस्त करण श्रीभूषितप्रोल्लस देवारातिसमूह संहृतिपरः त्विनिर्जितागेश्वरः । ईशानेन्द्रजिनाभिषेकसमये धमार्थसंपूजितः प्रीतिं यच्छ समस्तपातकहरां विघ्नौघविच्छेदनात् ॥ १ ॥" नम ईशानेन्द्राय स्फटिकोज्वलाय शूलहस्ताय यज्ञविध्वंसनाय अष्टाविंशतिलक्षविमानानाथा सामानिकपार्षद्य शेषं पूर्ववत् । अथ सरस्वतीं प्रति - "जनतान्धकारहरणार्कसंनिभे गुणसंततिप्रथनवासमुच्चये । श्रुतदेवतेऽत्र जिनराजपूजने कुमतीविनाशय कुरुष्व वाञ्छितम् ॥१॥” संधिवर्षणी छन्दः । ह्रीँ श्रीँ भगवति वाग्देवते वीणापुस्तक मौक्तिकाक्षवलयश्वेताब्जमण्डितकरे शशधरनिकरगौरि हंसवाहने इह प्रतिष्ठा महोत्सवे आगच्छ २ शेषं पूर्ववत् । ततः प्रथमवलये "अर्हन्त ईशाः सकलाश्च सिद्धा आचार्यवर्या अपि पाठकेन्द्राः मुनीश्वराः सर्वसमीहितानि कुर्वन्तु रत्नत्रययुक्तिभाजः ॥ १ ॥" अनेन प्रथमलये अर्हदादिषु पुष्पाञ्जलिक्षेपः । ततः - “विश्वाग्रस्थितिशालिनः समुदया संयुक्तसन्मानसा नानारूप ॥ १७१ ॥ jainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ विचित्रचित्रचरिताः संत्रासितांतर्दिषः। सर्वाध्वप्रतिभासनैककुशलाः सर्वैताः सर्वदाः श्रीमतीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये ॥ १॥" ॐ नमो भगवद्भयोहयः सुरासुरनरपूजितेभ्यस्त्रिलोकनायकेभ्योऽष्टकर्मनिर्मुक्तेभ्योऽष्टादशदोषरहितेभ्यः चतुस्त्रिंशदतिशययुक्तेभ्य पञ्चत्रिंशद्वचनगुणसहितेभ्यः भगवन्तोर्हन्तः सर्वविदः सर्वगा इहप्रतिष्ठामहोत्सवे आगच्छत २ इदमयं पाद्यं वलिं चरुं गृह्णन्तु र संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु २ स्वाहा गन्धं गृह्णन्तु २ स्वाहा अक्षतान गृह्णन्तु २ स्वाहा फलानि गृह्णन्तु २ स्वाहा मुद्रा गृहन्तु २ स्वाहा धूपं गृह्णन्तु २ स्वाहा दीपं गृह्णन्तु २ स्वाहा नैवेद्यं गृह्णन्तु २ स्वाहा सर्वोपचारान् गृह्णन्तु २ स्वाहा शान्ति कुर्वन्तु २:तुष्टिं कुर्वन्तु २ पुष्टिं कुर्वन्तु २ स्वाहा ऋद्धिं कुर्वन्तु २ वृद्धिं कुर्वन्तु २:सर्वसमीहितं कुर्वन्तु स्वाहा । ततः-"यदीर्घकालसुनिकाचितबन्धबद्धमष्टात्मकं विषमचारमभेद्यकर्म । तत्संनिहत्य परमं पदमापि यैस्ते सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ॥१॥"ॐ नमः सिद्धेभ्योऽशरीरेभ्यो व्यपगतकर्मवन्धनेभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धाः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं शेषं पूर्ववत् । ततः-"विश्वस्मिन्नपि विष्टपे दिनकरोभूतं महातेजसा यैरहद्भिरितेषु तेषु नियतं मोहान्धकारं महत् । जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्गमादाचार्याः प्रथयन्तु ते तनुभृतामात्मप्रबोधोदयम् ॥१॥"ॐ नम आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशाङ्गगणिपिटकधारिभ्यः पञ्चाचाररतेभ्यो भगवन्त आचार्याः इह प्रति ष्ठामहोत्सवे आगच्छन्तु २ इदमध्य० शेवं पूर्ववत् । ततः-"पाषाणतुल्योपि नरो यदीयप्रसादलेशाल्लभते SANSUI AURUSALUS Jain Education D o nal For Private & Personal use only Lioww.jainelibrary.org Page #367 -------------------------------------------------------------------------- ________________ आचारदिनकरः 5 % % % ॥१७२॥ % % सपर्याम् । जगद्वितः पाठकसंचयः स कल्याणमालां वितनोत्वभीक्ष्णम् । ॥१॥"ॐ नम उपाध्यायेभ्यो निरन्तरद्वादशाङ्गपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यः दयामयेभ्यो भगवन्त उपाध्याया इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्य शेषं पूर्ववत् । तयः-"संसारनीरधिमवेत्य दुरन्तमेव यैः संयमाख्यवहनं प्रतिपन्नमाशु। ते साधकाः शिवपदस्य जिनाभिषेके साधुव्रजा विरचयन्तु महाप्रबोधम् ॥१॥"ॐ नमः सर्व साधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहस्रशीलाङ्गधारिभ्यः पञ्चमहाव्रतनिष्ठितेभ्यः परमहितेभ्यो भगवन्तः साधवः इह प्रति. शेवं पूर्ववत् । ततः-"कृत्याकृत्ये भवशिवपदे पापपुण्ये यदीयप्राप्त्या जीवाः सुषमविषमा विन्दते सर्वथैव तत्पश्चाङ्गं प्रकृतिनिचयैरप्यसंख्यविभिन्नं ज्ञानं भूयात् परमतिमिरवातविध्वंसनाय ॥१॥” ॐ नमो ज्ञानायानन्ताय लोकालोकप्रकाशकाय निर्मलायाप्रतिपातिने ससतत्त्वनिरूपणाय भगवन् ज्ञान इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं गृहाण २ पुष्पं गृहाण २ अक्षतान् गृहाण २ फलानि गृहाण २ मुद्रां गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं कुरु २ वृद्धिं कुरु २ सर्वसमीहितानि कुरु २ स्वाहा । ततः-"अविरतिविरतिभ्यां जातखेदस्य जन्तोभवति यदि विनष्टं मोक्षमार्गप्रदायि । भवतु विमलरूपं दर्शनं तन्निरस्ताखिलकुमतविषादं देहिनां बोधिभाजाम् ॥१॥"ॐ नमो दर्शनाय मुक्तिमार्गप्रापणाय निष्पापाय निर्यन्धनाय निरञ्जनाय निर्लेपाय भगव % % % % % % | ॥१७२॥ % Jain Educatio n al Hi Page #368 -------------------------------------------------------------------------- ________________ हर्शन हह प्रतिशेष पर्ववत । ततः "गुणपरिचयं कीर्ति शभा प्रतापमखण्डितं दिशाति यदिहामन्त्र स्वर्ग शिवं च सुदुर्लभम् । तदमलमलं कुर्याचित्तं सतां चरणं सदा जिनपरिवृढेरप्याचीर्ण जगत्स्थितिहेतवे ॥१॥" ॐ नमश्चारित्राय विश्वत्रय पवित्राय निर्मलाय स्वर्गमोक्षप्रदाय वाञ्छितार्थप्रदाय भगवंश्चारित्र इह प्रतिष्ठा० शेषं पूर्ववत्॥ ततो द्वितीयवलये-"महादयामयहृदः श्रीतीर्थकरमातरः। प्रसन्नाः सर्वसंघस्य वाञ्छितं ददतां परम् ॥१॥” अनेन द्वितीयवलये जिनमातृयुक्त पुष्पाञ्जलिक्षेपः "इक्ष्वाकुभूमिसंभूता नाभिवामाङ्गसंस्थिता। जननी जगदीशस्य मरुदेवास्तु नः श्रिये ॥१॥"ॐ नमः श्रीमरुदेव्यै नाभिपत्न्यै श्रीमदादिदेव जनन्यै विश्वहिताय करुणात्मिकायै आदि सिद्धायै भगवति श्रीमरुदेवि इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पायं बलिं चरुं गृहाण २ संनिहिता भव स्वाहा जलं गृहाण २ गन्धं गृहाण २ पुष्पं गृहाण २ अक्षतान् गृहाण २ फलानि गृहाण २ मुद्रां गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु२ ऋद्धिं कुरु २ वृद्धिं कुरु २ सर्वसमीहितानि कुरु २ स्वाहा ।। "अयोध्यापुरसंसक्ता जितशत्रुनृपप्रिया । विजया विजयं दद्याजिनपूजामहोत्सवे ॥१॥"ॐ नमः श्रीविजयायै श्वीअजितस्वामिजनन्यै भगवति श्रीविजये इह प्रति० शेषं पूर्ववत् । २। “श्रावस्तीरचितावासा जितारिहृद यप्रिया । सेना सेनां परां हन्यात्सदा दुष्टाष्टकर्मणाम् ॥१॥"ॐ नमः श्रीसेनायै श्रीसंभवस्वामिजनन्यै भगवति श्रीसेने इह प्रति० शेषं पूर्ववत् ।३। “विनीताकृतवासायै प्रियायै संवरस्य च । नमः सर्वार्थसिद्धयर्थ ja Education in de Page #369 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१७३॥ | सिद्धार्थायै निरन्तरम् ॥१॥” नमः श्रीसिद्धार्थायै श्रीमदभिनन्दनस्वामीजनन्यै भगवति श्रीसिद्धार्थे इह प्रतिष्ठामहोत्सवे शेषं पूर्वव ।४। "कोशला कुशलं धात्री मेघप्रमददायिनी । सुगङ्गला मङ्गलानि कुरुताजिनपूजने ॥१॥" ॐ नमः श्रीसुमङ्गलायै सुमतिस्वामिजनन्यै भगवति श्रीसुमङ्गले इह प्रति शेषं पूर्ववत् ।। "धरधाराधरे विद्युत्कोशाम्बीकुशलप्रदा । सुसीमा गतसीमानं प्रसादं यच्छतु ध्रुवम् ॥१॥" नमः श्रीसुसीमायै श्रीपद्मप्रभस्वामिजनन्य भगवति सुसीमे इह प्रति शेषं पूर्ववत् ।६। “वाणारसीरसाधात्रीप्रतिष्ठे सुप्रतिष्ठिता । पृथ्वी पृथ्वी मतिं कुर्यात् प्रतिष्ठादिषु कर्मसु ॥१॥" ॐ नमः श्रीपृथ्व्य श्रीसु. पावस्वामिजनन्यै भगवति श्रीपृथ्वि इह प्रति० शेषं पूर्ववत् । ७। "देवि चन्द्रपुरीवासे महसेननृपप्रिये । लक्ष्मणे लक्ष्मनिर्मुक्तं सज्ज्ञानं यच्छ साधुषु ॥१॥" ॐ नमः श्रीलक्ष्मणायै श्रीचन्द्रप्रभस्वामिजनन्य भगवति लक्ष्मणे इह शेषं पूर्ववत् ।८। “काकन्दीसुन्दरावासे सुग्रीवत्रीबलप्रदे । रामेऽभिरामां मे बुद्धिं चिदानन्दे प्रदोयताम् ॥१॥"ॐ नमः श्रीरामायै श्रीसुविधिस्वामिजनन्यै भगवति रामे इह प्रति० शेषं पूर्ववत् ।९। “भ- | दिलाभद्रशमने श्रीमदृढरथप्रिये । नन्दे मे परमानन्दं प्रयच्छ जिनपूजने ॥१॥" ॐ नमः श्रीनन्दायै शीतलस्वामिजनन्यै भगवति श्रीनन्दे इह० शे०।१०। “कृतसिंहपुरावासा विष्णुविष्णुहृदि स्थिता । वेवेष्टु भ. विनां चित्तमहानन्दाध्वसिद्धये ॥१॥", नमः श्रीविष्णवे श्रीश्रेयांसस्वामिजनन्यै भगवति श्रीविष्णो इह प्रति. शेषं पू० ॥११॥"चंपानिष्कम्पताकृत्ये वसुपूज्यप्रमोददे । जये जयं षडङ्गस्यारिषड्वर्गस्य दीयताम् ACHUSSAIRASLAPISICIAL ॥॥१७३॥ Jan Education a l aw.jainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ | ॥१॥" नमः श्रीजयायै वासुपूज्यस्वामिजनन्यै भगवति जये इह० शे०।१२। “कांपीलपुरसंवासा कृतवर्मकृतादरा । श्यामा क्षामां विदध्यान्मे मतिं दुष्टत्वशालिनीम् ॥१॥"ॐ नमः श्रीश्यामायै श्रीविमलस्वामिजनन्यै भगवति श्रीश्यामे इह शे०।१३ । "सिंहसेनेशितुः कान्तायोध्याबोधप्रदायिनी । सुयशा यशसे भूयाद्विमलायाचलाय च ॥१॥"ॐ नमः श्रीसुयशसे श्रीमदनन्तस्वामिजनन्यै भगवति श्रीसुयशः इह प्रति० शेषं पू० । १४ । "श्रीमद्रत्नपुरावासा भानुदेवहृदि प्रिया। सुव्रता सुव्रते बुद्धिं करोतु परमेश्वरी ।१५। ॐ नमः श्रीसुव्रतायै श्रीधर्मस्वामिजनन्यै भगवति सुव्रते इ०प्र० शे०।१६। "हस्तिनापुरसंस्थायै दयामयपरात्मने । प्रियायै विश्वसेनस्य अचिरायै चिरं नमः ॥१॥" ॐ नमः श्रीअचिरायै शान्तिस्वामिजनन्यै भगवति श्रीअचिरे इह शे०।१६। "हस्तिनापुरवासिन्यै प्रियायै शरभृपतेः। नमः श्रियै श्रियां वृद्धिकारिण्यै करुणावताम् ॥१॥" ॐ नमः श्रीश्रिये श्रीकुन्थुनाथजनन्यै भगवति श्रीः इह. शे० । १७ । “सुदर्शनस्य कान्तायै नमो हस्तिपुरस्थिते । तुभ्यं देवि महादेवि भृत्यकल्पद्रुमप्रभे ॥१॥" ॐ नमः श्रीदेव्यै अरनाथजनन्यै भगवति श्रीदेवि इ० शे०।१८। "मिथिलाकृतसंस्थाना कुम्भभूपालवल्लभा। प्रभावती प्रभावत्यै देहस्थित्यै सदास्तुनः॥१॥"ॐ नमो भगवत्यै श्रीप्रभावत्यै श्रीमल्लिनाथजनन्यै भगवति श्रीप्रभावति इ०शे० । १९ । श्रीमद्राजगृहावासा सुमित्रक्ष्मापतिप्रिया। पद्मा पद्मावबोधं नः करोतु कुलवद्धिनी ॥१॥" कानमः श्रीपद्मायै श्रीसुव्रतस्वामिजनन्यै भगवति श्रीपदमे इ० शे०।२०। "मिथिलाकृतसंस्थाने विजयक्ष्मा Jain Education internal Maw.jainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ आचारदिनकरः सक्ता समुद्रावशिवे इ० शे ॥१७४॥ वामायै श्री ANGRALSASARALAMA पवल्लभे । वप्रे त्वं वप्रतां गच्छ क्रोधादिद्विड्भयादिषु ॥१॥"ॐ नमः श्रीवप्रायै नमिनाथजनन्यै भगवति | श्रीवप्रे इ० शे०।२१ । श्रीसौर्य पुरसंसक्ता समुद्रविजयप्रिया । शिवा शिवं जिनार्चायां प्रददातु दयामयी| ॥१॥"ॐ नमः श्रीशिवायै नेमिनाथजनन्यै भगवति श्रीशिवे इ. शे०।२२। “वाणारसीकृतस्थानेऽश्वसेनागपरिष्ठिते । वामे सर्वाणि वामानि निकृन्तय जिनार्चने ॥१॥ ॐ नमः श्रीवामायै श्रीपार्श्वनाथजनन्यै भगवति श्रीवामे इ० शे०।२३ । “श्रीमत्कुण्डपुरावासे सिद्धार्थनृपवल्लभे। त्रिशले कलयाजस्रं संघे सर्वत्र मङ्गलम् ॥ १॥" ॐ नमः श्रीत्रिशलायै श्रीवर्द्धमानस्वामिजनन्यै भगवति श्रीत्रिशले इ० शे० । २४ । उ नमो भगवतीभ्यः सर्वजिनजननीभ्यो विश्वामातृभ्यो विश्वहिताभ्यः करुणात्मिकाभ्यः सर्वदुरितनिवारणीभ्यः समस्तसंतापविच्छेदिनीभ्यः सर्ववाञ्छितप्रदाभ्यः सर्वांशापरिपूरणीभ्यः भगवत्यो जिनजनन्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्यं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु २ गन्धं गृह्णन्तु २ पुष्पं गृह्णन्तु २ अक्षतान् गृ० फ० गृ० मुद्रां धूपं0 दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्ति कुर्वन्तु २ तुष्टि पुष्टिं० ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा। अनेन सर्वजिनजननीनां परिपिण्डित| पूजा ॥१॥अथ तृतीयवलये “यासां मन्त्रपदैविशिष्टमहिमप्रोद्भूतभूत्युत्करैः षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात्क्षणात् कुर्वते । ता विद्याधरवृन्दवन्दितपदा विद्यावलीसाधने विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ॥१॥" अनेन वृत्तेन तृतीयवलये पुष्पाञ्जलिक्षेपः। “शसाक्षमालाशरचापशालिचतुःकरा ॐॐॐॐॐ ॥१७४॥ Jan Education internal Page #372 -------------------------------------------------------------------------- ________________ कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा श्रीरोहिणी सिद्धिमिमां ददातु ॥१॥" ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह प्रतिक आगच्छ २ इदमध्य पाद्यं बलिं चक्रं गृहाण २ संनिहिता भव २ स्वाहा जलं गृहाण २ पुष्पं २ अक्षतान २ फलानि २ मुद्रां० धूपं. दीपं नैवेद्य. सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं० २ पुष्टिं० २ ऋद्धिं० २ वृद्धि० २ सर्वसमीहितानि कुरु २ स्वाहा । १। "शक्तिसरोरुहहस्ता मयूरकृतयानलीहया कलिता। प्रज्ञप्तिविज्ञप्ति शणोतु नः कमलपत्राभा ॥१॥"ॐ हँसक्ली नमः श्रीप्रज्ञफ्यै विद्यादेव्यै भगवति श्रीप्रज्ञप्ति इ० शे० ।२। सशकलगदाहस्ता कनकप्रभविग्रहा। पद्मासनस्था श्रीवजशद्धला हन्तु नः खलान् ॥१॥"ॐ नमः श्रीवज्रशालायै विद्यादेव्यै भगवति वज्रशान्ले इह. शेषं पूर्ववत् ।। "निस्त्रिंश १ बज २ फलको ३त्तमकुन्त ४ युक्तहस्ता सुतप्तविलसत्कलधौतकान्तिः । उन्मत्तदन्तिगमना भुवनस्य विघ्नं वज्रांकुशी हरतु वज्रसमानशक्तिः॥१॥ ॐ ल ल लँ नमः श्रीवज्रांकशायै वियादेव्य भगवति श्रीवज्रांकुशे इ० शे०।४। “गरुत्मत्पृष्ठ आसीना कार्तस्वरसमच्छविः। भूयादप्रतिचक्रा नः सिद्धये चक्रधारिणी ॥१॥" ॐ नमः श्रीअप्रतिचक्रायै वि. अप्रतिचके इ० शे०।५। खगस्फरांकितकरद्वयशासमाना मेघाभसरिभपटुस्थितिभासमाना । जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता भद्रं प्रयच्छतु सतां पुरुषायदत्ता ॥१॥" ॐ हं सः नमः श्रीपुरुषदत्तायै वि. श्रीपुरुषदत्ते इह. शेषं ।। "शरदम्बुधरप्रभुक्तचञ्चद्गनतलामतनुयुतिर्दयादया। विकचकमलवाहना गदाभृत् कुशलमलंकुरुतात्सदैव काली ॥१॥" ॐ ही मा.दि.३० a l O w.jainelibrary.org Jan Education . . Page #373 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१७५॥ SHAHAR ॐॐ नमः श्रीकालिकायै विद्या० श्रीकालिके इह शेषं ॥७॥ "नरवाहन शशधरोपलोज्वला रुचिराक्षसूत्रफलविस्फुरत्करा। शुभघंटिकापविवरेण्यधारिणी भुवि कालिका शुभकरा महापरा ॥१॥"ॐ हूँ | नमो महामहाकाल्यै विद्या० श्रीमहाकालिके इह० शेष० ८। “गोधासनसमामीना कुन्दकर्पूरनिर्मला । सहस्रपत्रसंयुक्तापाणिगौरी श्रियेस्तु नः॥१॥"ॐ ऐं नमः श्रीगो वि० श्रीगौरि इह शेष०।९।"शतपत्रस्थितचरणा मुसलं वजं च हस्तयोर्दधती। कमनीयांजनकान्तिर्गान्धारी गां शुभां दद्यात् ॥१॥" ॐ गं गां नमः श्रीगान्धारि इह० शेष० ॥१०॥ "मार्जारवाहना नित्यं ज्वालोद्भासिकरद्वया। शशाधवला ज्वाला देवी भद्रं ददातु नः॥१॥” ॐ क्लीं नमः श्रीमहाज्वालायै वृषवाहना वि० श्रीमहाज्वाले इह० शे०।११। “नीलाङ्गी नीलसरोजवाहना वृक्षभासमानकरा । मानवगणस्य सर्वस्य मङ्गलं मानवी दद्यात् ॥१॥" वचनमः श्रीमानव्यै वि० श्रीमानविह. शेषं०।१२। "खगस्फुरत्स्फुरितवीर्यवर्ध्वहस्ता सद्दन्दशकवरदापरहस्तयुग्मा । सिंहासनाब्जमुदतारतुषारगौरा वैरोट्ययाप्यभिधयास्तु शिवाय देवी ॥१॥"ॐ जं जः नमः श्रीवैरोट्याय विद्या० श्रीवैरोटये इह शेषं० । १३ । “सत्यपाणिघृतकार्मुकस्फरान्यस्फुरद्विशिखखङ्गधारिणी । विद्युदाभतनुरश्ववाहनाऽच्छुप्तिका भगवती ददातु शम् ॥१॥" ॐ अंएँ नमः श्रीअच्छुप्तायै विद्या० श्रीअच्जुप्ते इह शेषं।१४। “हंसासनसमासीना वरदेन्द्रायुधान्विता । मानसी मानसी पीडां हन्तु जाम्बूनदच्छविः ॥१॥" ही अहं नमः श्रीमानस्यै वि. श्रीमानसि इह शेषं०।१५। "करखङ्गरत्नवरदाढयपाणिभृच्छ स्फुरत्यवाय देवा द्विशिखा विद्या.' ॥१७५॥ Jan Education in lainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ शिनिभा मकरगमना। संघस्य रक्षणकरी जयति महामानसी देवी॥१॥"ॐ हं हं हं सं नमः श्रीमहामानस्यै विद्या. भ. श्रीमहामा० इह शेषं०।१६। ॐ मौं नमः षोडश विद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः विघ्नहरीभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह० प्रति. आगच्छन्तु २ इदमयं पाद्य बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तुस्वाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान् फलानि मुद्रां धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्ति कुर्वन्तु २ तुष्टि पुष्टि ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु स्वाहा अनेन सर्वविद्यादेवीनां परिपिण्डितपूजा ॥ ततश्चतुर्थवलये “सम्यग्दृशः सुमनसो भवसप्तकान्त:संप्राप्तनिवृतिपथाः प्रथितप्रभावाः। लौकान्तिका रुचिरकान्तिभृतःप्रतिष्ठाकार्ये भवन्तु विनिवारितसर्वविघ्नाः ॥१॥" अनेन वृत्तेन लोकांतिकवलये पुष्पाञ्जलिप्रक्षेपः। “शुभ्रामरालगमनाः प्रियंगुपुष्पाभवसनकृतशोभाः। सारस्वता अनिमिषा जयन्ति वीणानिनादभृतः॥१॥" नमः सारस्वतेभ्यो लोकान्तिकेभ्यः सारस्वताः सायुधाः सवाहनाः सपरिच्छदाः इह प्रतिष्ठामहोत्सवे आगच्छत इमर्थ्य पाद्यं बलिं चरुं गृहीत संनिहिता भवत २ स्वाहा जलं गृह्णीत गन्धं गृह्णीत पुष्पं० अक्षतान्० फलानि० मुद्रा० धूपं० दीपं नैवेद्यं० सर्वोपचारान् गृहीत शान्ति कुरुत तुष्टिं कुरुत पुष्टिं कु० ऋद्धिं कु० वृद्धिं कु० सर्वसमीहितानि यच्छत २ स्वाहा ।१।"आदित्यसमशरीरकान्तयोरुणसमानवरवसनाः । आदित्याः श्वेततुरंगवाहनाः कमलहस्ताश्च ॥१॥" ॐ नमो आदित्येभ्यो लौकान्तिकेभ्यः आदित्याः सायुधाः शे० पू०।२।नीलाम्बराः कपिलकान्तिधारिणश्छा Jain Education a l Mojainelibrary.org Page #375 -------------------------------------------------------------------------- ________________ भाचारदिनकरः ॥ १७६॥ गवाहनासीनाः। शकटीकरा वरेण्या दहन्तु जडतां च वह्निसुराः॥१॥" नमो वह्निभ्यो लौकान्तिकेभ्यो वलयः सायुधाः शेषं पूर्ववत् ।३। घनवर्णा झषगमनाः पीतसुसिचयाः स्वहस्तवृतपाशाः। वरुणा वरेण्यबुद्धिं | विद्धतु सर्वस्य संघस्य ॥ १॥” ॐ नमो वरुणेभ्यो लौकान्तिकेभ्यो वरुणाः सायुधाः शेषं पू० ॥४॥ "नीला मयूरपत्राः सुपीतवसनाश्च धान्ययुतहस्ताः। रचयन्तु गर्दतोयाः सर्व वाञ्छितफलं सुहृदः॥१॥"ॐ नमो गर्दतोयेभ्यो लौकान्तिकेभ्यो गर्दतोयाः सायु० शे०।५। "शशधरकरसमवर्णा हरहारसमानवसनकृतशोभाः हंसासनाः करयुगे सरोजसहिताः सदा तुषिताः॥१॥" नमस्तुषितेभ्यो लौका० सायु० शेष पू०१६। “नरयानस्था घृतपश्चवर्णवसनाः प्रियंगुतुल्यरुचः । अव्याबाधा वीणासनाथहस्ताःशुभं ददताम् ॥१॥" ॐ नमोऽव्यायाधेभ्यो लौका० अव्याबाधाः सा० शेषं पू०।७। "श्यामाश्च शोणवसनाः कुरङ्गयानाः कुठारहस्ताश्च । मङ्गलकरा अरिष्टा अरिष्टघातं विरचयन्तु ।।१॥"ॐ नमोऽरिष्टेभ्यो लौका० अरिष्टाः सा० शेष पू०।८। “अरुणा अरुणनिवसनाःपाशाङ्कुशधारिणः ससम्यक्त्वाः । अग्न्याभाः शूकरगा निघ्नन्तु समस्तदुरितसंघातम् ॥१॥"ॐ नमोऽग्न्याभेभ्यो लौ० अग्न्याभाः सायु० शे०।८। कुलिशाङ्कितनिजहस्ताः सूयनिभाः शुभनिवसनकृतशोभाः। रचिताः स्वरथविमानाः सूर्याभा ददतु वः शोर्यम् ॥१॥"ॐ नमः सूर्याभेभ्यो लौ० सूर्याभाः सा० शेषं पू०।१०। "चन्द्राभाश्चन्द्ररुचःक्षमाशुभाफ्यै शुभैयुता वसनैः । कलशस्थाः कुमुदभृतो हरन्तु दुरितानि सर्वलोकानाम् ॥ १॥" ॐ नमश्चन्द्राभेभ्यो लौ• चन्द्राशाः सा० शेषं पूर्ववत् l ASTRA ॥१७६॥ Jain Education Intern a D inelibrary.org Page #376 -------------------------------------------------------------------------- ________________ ।।११। शुक्लाः शुक्लनिवसनाः सत्याभाः सत्यवृषभकृतगमनाः। शुभ्राभ्रसूत्रमालां दधतो हस्तद्वये नित्यम् ॥१॥"ॐ नमः सत्याभेम्यो लौ० सत्याभाः सा० शे०।१२। “भविषु सदा श्रेयस्करधवलाः शुचिनीलनिवसना गजगाः । कुर्वन्तु शिवं श्रेयस्करा वरदाभयोजिकरद्वयाः॥१॥” खंधा । ॐ नमः श्रेयस्करेभ्यो लौ श्रेयस्कराः सा० शेषं पू० । १३ । “पीताम्बरकायरुचः कमलधराः कमलवाहना धवलाढयाः । क्षेमंकरा जिनार्चन भाजः क्षेमकराः सदा सुमनोमुख्याः ॥१॥" खंधा । ॐ नमः क्षेमंकरेभ्यो लौ० क्षेमंकरा. सा. शेषं। ।१४। “दूर्वाङ्कशाडिताभ्यां हस्ताभ्यां लक्षिताश्च मानिष्ठाः । हरितसिगुदयरुचिरितिवृषगतिवरचरणयुगवृषभाः ॥१॥"ॐ नमो वृषभेभ्यो लौ० वृषभाः सा० शेषं । १५ । "संध्यारुचिवसना गरुडवाहनाः पञ्चवर्णकायरुचः। रचयन्तु कामचाराश्चककरा निर्मलं चरिताम् ॥१॥"ॐ नमः कामचारेभ्यो लौ. कामचाराः सा. शेषं।१६। "श्वेता हंसासीनाः श्वेतैर्वस्त्रैः शुभावयवपुष्टाः। निर्वाणा निर्वाणं यच्छन्तु प्रौढशक्त्यङ्काः॥१॥" ॐ नमो निर्वाणेभ्यो लौ० निर्वाणाः सा० शेषं०।१७। "नीला अरुणनिवसनाः पाशच्छुरिकाकरा गरुडगमनाः । नित्या दिगन्तरक्षितदेवा विजयं प्रयच्छन्तु ॥१॥" ॐ नमो दिगन्तरक्षितेभ्यो लौ० दिगन्तरक्षिताः सा० शे० । १८ । “तरणीसंस्थाः कदलीदलाभवस्त्राः कपोतकायरुचः । वरदाभयहस्ता आत्मरक्षिताः कुशलमादधताम् ॥१॥" नम आत्मरक्षितेभ्यो लौ० आत्मरक्षिता० सा० शेषं०।१९। "कुर्कुटरथाश्च हरिताः पीताम्बरधारिणः कुलिशहस्ताः। जिनपूजनपर्वणि सर्वरक्षिताः सन्तु संनिहिताः॥१॥" नमः सर्वरक्षि wrainelibrary.org Jain arration in Page #377 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१७७॥ | तेभ्यो लौ० सर्वरक्षिताःसा शेषं० । २० । “हरिणगमनहरिततरकरणशुकमुखनिभवसनरुचिरमरुतः। केतूच्छ्राया नित्यं देयासुमंगलं देवाः ॥ १॥" वैश्या आर्या । ॐ नमो मरुद्भयो लौ० मरुतः सा० शेषं।२१। "विशिखधनुरुदितकरयुगलिततरसुधवलकरणवसनभृतः कमठगतिरचितपदरचनविततिभुवनवरवस्तुनिवहम् ॥ १॥" सर्वलघुरार्या । ॐ नमो वसुभ्यो लौ० वसवः सा० शेषं । २२ । “अश्वमुखाः कपिलरुचः श्वेताम्बरधारिणः सरोजकराः । अश्वा अहिषारूढाविस्रोतसिकां विघटयन्तु ॥१॥"ॐ नमोऽश्वेभ्यो लौ० अश्वाः | सा. शेषं०।२३। “कुशदूर्वाङ्कितहस्ताः काञ्चनरुचयः सिताम्बरच्छन्नाः। गजगा विश्वेदेवा लोकस्य समीहितं ददताम् ॥ १॥” ॐ नमो विश्वेदेवेभ्यो लौ० विश्वेदेवाः सा० शेषं । २४ । ॐ नमः सर्वेभ्यो लौकान्तिकेभ्यः सम्यग्दृष्टिभ्योह शक्तेभ्यो भवाष्टकान्तः प्राप्य मुक्तिपदेभ्यः सर्वे लौकान्तिकाः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्यं बलिं चकै गृहन्तु २ संनिहिता भवन्तु स्वाहा गन्धं गृह्णन्तु पुष्पं० अक्षतान्० मुद्रां. धूपं दीपं० नैवेद्य सर्वोपचा० शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं. ऋद्धिं० वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा इति सर्वलोकान्तिकानां परिपिण्डिनपूजा ॥ अथ पश्चमवलये-"ये तीर्थेश्वरजन्मपर्वणिसमं देवाप्सर:संचयः शङ्गे मेरुमहीधरस्य मिमिलु सर्वविद्धिष्णवः। ते वैमानिकनागलोकगगनावासाःसुराधीश्वराःप्रत्युहप्रतिघातकर्मणि चतुःषष्टिः समायान्त्विह ॥१॥" अनेन वृत्तेन इन्द्रवलये पुष्पाञ्जलिप्रक्षेपः। "मेघाभो रक्तववसनचूडामणिविराजितः। असुराधीश्वरःक्षेमं चमरोत्र प्रयच्छतु ॥१॥” ॐ नमः श्रीचमराय असुरभवन ॥१७७॥ Jan Education inte oral Omjainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ REARRRRRR SESSO** पतीन्द्राय श्रीचमरेन्द्रः सायुधः सवाहनः सपरिच्छदः अङ्गरक्षकसामानिकपार्षदत्रयस्त्रिंशल्लोकपालानिकप्रकीर्णकाभियोगिककैल्बिषिकयुतः इह प्रतिष्ठामहोत्सवे आगच्छ २ इमर्थ्य पाद्यं बलिं चरुं गृहाण २ संनिहितो भव स्वाहा जलं गृहाण २ गन्धं गृ० पुष्पं० अक्षतान् फलं. मुद्रां० धूपं दीपं० नैवेद्य. सर्वोप० शान्ति कुरु २ तुष्टिं पुष्टिं० ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ स्वाहा ।। "पयोदतुल्यदेहरुम् जपासुमाभवस्त्रभृत् । परिस्फुरच्छिरोमणिर्यलिः करोतु मङ्गलम् ॥१॥" प्रमाणिका।ॐ नमः श्रीवलये असुरभवनपतीन्द्राय श्रीव| लीन्द्रः सायुधः सवाहनः शेषं पू०।२। “स्फटिकोज्वलचारुच्छविर्नीलाम्बरभृत्फणत्रयाङ्कशिराः। नानायुध| धारी धरणनागराष्ट्र पातु भव्यजनान् ॥१॥” आर्या। ॐ नमः श्रीधरणाय नागभवनपतीन्द्राय श्रीधरणेन्द्रदू सा० शेष ।३। “काशश्चतः शौर्योपेतो नीलाच्छायो विद्युन्नादः। दृक्कर्णाद्यं चिन्हं बिभ्रदभूतानन्दो भूयादभूत्यै है॥१॥” विद्युन्माला । ॐ नमः श्रीभूतानन्दाय नागभवनपतीन्द्राय श्रीभूतानन्देन्द्र सा० शे० ।। "हेमकान्तिर्विशुद्धिवस्त्रस्तार्क्षकेतुः प्रधानशस्त्रः। शुद्धिचेताः सुदृष्टिरत्नं वेणुदेवः श्रियं करोतु ॥१॥” लघुमुखीछन्दः। ॐ नमः श्रीवेणुदेवाय सुवर्णभवनपतीन्द्राय श्रीवेणुदेवेन्द्र सा० शेषं० ।५। "तायधारी चामीकरप्रभः श्वेतवासा विद्रावयन्द्विषः। देवभक्तोपिविस्फारयन् मनो वेणुदारी लक्ष्मी करोत्वलम्॥१॥"पङ्क्तिजातिः। ॐनमःश्री वेणुदारिणे सुवर्णभवनपतीन्द्राय श्रीवेणुदारीन्द्र सा० शेखा। "रक्ताङ्गरुग् नील बरेण्यवस्त्रः सुरेशशस्त्रध्वजराजमानः । इह प्रतिष्ठासमये करोतु समीहितं श्रीहरिकान्तदेवः॥१॥"नमः श्रीहरिकान्ताय विद्युद्भवनपती R RAKALA Spainelibrary.org Jan Education inte Page #379 -------------------------------------------------------------------------- ________________ आचारदिनकरः PRASHASHA ॥१७८॥ न्द्राय श्रीहरिकान्त सा शे०७। “रक्तप्रभाधः कृतपद्मरागो वज्रध्वजोत्पादितशकभीतिः। रम्भादलाभादभुतनक्तकश्री सहानुवादो हरिसंज्ञ इन्द्रः॥१॥” उपजातिः। ॐ नमः श्रीहरिसंज्ञाय श्रीहरिसंज्ञ सा० शेषं०1८ "कुम्भध्वजश्चारुतरारुणत्रीः सुचङ्गदेहो हरितान्तरीयः। भक्त्या विनम्रोऽग्निशिखो महेन्द्रो दारिद्यमुद्रां श्लथतां करोतु॥१॥” उपजातिः। 3. नमः श्रीअग्निशिखाय अग्निभवनपतीन्द्राय श्रीअग्निशिख सा० शे०।९। “अग्निमानवविभुर्घटध्वजः पद्मरागसमदेहदीधितिः । इन्द्रनीलसमवर्णवस्त्रभो मङ्गलानि तनुताजिनार्चने ॥१॥" रथोद्धता । ॐ नमः श्रीअग्निमानवाय श्रीअग्निभवनपतीन्द्राय श्रीअग्निमानव सा०शे०।१०॥"विद्रुमद्रुमजपल्लवकान्तिः क्षेमपुष्पसमचीरपरीतः। सिंघलाञ्छनधरः कृतपुण्योऽगण्यसद्गुणगणोस्तु स पुण्यः ॥१॥" स्वागता। ॐ नमः श्रीपुण्याय द्वीपभवनपतीन्द्राय श्रीपुण्य सा०शेषं०।११। “सान्ध्यदिवाकरसमदेहः शारदगगनसमावृतवस्त्रः। हरिणमृगारियुतोद्धतकेतुर्भद्रकरः प्रभुरस्तु वशिष्ठः ॥१॥" उपचित्रा। ॐ नमः श्रीवशिष्ठाय द्वीपभवनपतीन्द्राय श्रीवशिष्ट सा. शेष।१२। “पयोदनिर्मुक्तशशाङ्कसत्करः प्रभाभिरामद्युतिरश्वकेतनः। कलिन्दकन्याजलधौतकालिमा सुवर्णवस्त्रो जलकान्त उत्तमः॥१॥" वंशस्थम् । ॐ नमः श्रीजलकान्ताय उदधिभवनपतीन्द्राय जलकान्त सा०शे०।१३। “कैलासलास्योद्यतयज्ञसूदनप्रख्याङ्गकान्तिः कलिताश्वलाञ्छनः। भग्नेन्द्रनीलाभशिवातिरोचनः अधःप्रबोधाय जलप्रभोस्तु नः॥१॥” इन्द्रवं० । ॐ नमः श्रीजलप्रभाय उदधिभ. श्रीजलप्रभ सा० शेष ।१४। "कनककलितकान्तिरम्यदेहः कुमुदविततिवर्णवसुधारी । धवलकरटिकेतु SARAR ॥१७८॥ Jain Education a l S Mw.jainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ ૯૦ Jain Education राजमानोप्यमितगतिरिहास्तु विघ्नहर्ता ॥ १ ॥ " जगत्याम् । ॐ नमः श्रीअमिगतये दिग्भवनपतीन्द्राय श्रीअमितगते सा० शेषं० | १५ | " कृतमालसमद्युतिदेहधरः कलघौतदलोपमवस्त्रधरः । सुरवारणकेतु वरिष्ठरथो मितवाहनराट् कुरुतात् कुशलम् ॥ १॥" जगत्याम् । नमः श्रीमितवाहनाय दिग्भव० श्रीमिनवाहन सा० शेषं | १६ | "लसच्चारुवैराटकोदञ्चिकायः प्रवालाभशिग्युग्ममिष्टं दधानः । मरुद्वाहिनीवाहनप्रष्टकेतुः सवेलम्बदेवेश्वरः स्तान्मुदे नः || १||” भुजङ्गप्रयातं । ॐ नमः श्रीवेलम्बाय वायुभवनपतीन्द्राय श्रीवेलम्ब सा० शेषं । १७| "नवार्कसंस्पृष्टतमालकायरुक् सुपक्वबिम्बोप मवर्णकर्पटः । सुतीक्ष्णदंष्ट्रं मकरं ध्वजे वहन् प्रभञ्जनोऽस्त्वामयभयञ्जनाय नः ॥ १ ॥” वंशस्थं । ॐ नमः श्रीप्रभञ्जनाय वायुभवन० श्रीप्रभञ्जन सा० शेषं० | १८ | "तसकलधौतगात्रद्युतिभ्राजितश्चन्द्रकिरणाभवस्त्रैरदभ्राजितः । वर्द्धमानध्वजः शक्रविभाजितो घोषनामा शिवे लोचन भ्राजितः ॥ १॥" चन्द्राननं । ॐ नमः श्रीघोषाय स्तनितभवनपतीन्द्राय श्रीघोष सा० शेषं । १९ । " ज्वलद्वह्रितप्तार्जुनप्रख्यकायः पशुस्वामिहासद्युतिव्यूतवासाः । शरावध्वजालिङ्गित श्रीविलासो महाघोषदेवा-विराजः श्रियेस्तु || १ ||” भुजङ्गप्रयातं । ॐ नमः श्रीमहाघोषाय स्तनितभव० श्रीमहाघोष सा० शेषं० | २० | "विलसत्तमालदलजालदीधितिदिवस। दिसूर्य सदृशान्तरीयकः । धृतपुष्प नीपकलितध्वजोदयो जयतात् स कालकृतसंज्ञकः प्रभुः ॥ १ ॥ " संधिवर्षिणी । ॐ नमः श्रीकालाय पिशाचव्यन्तरेन्द्राय श्रीकालः सायुधः सवा हनः सपरिच्छदः अङ्गरक्षक सामानिकपार्षद्यानीकप्रकीर्णकाऽऽभियोगिक कैल्बिषिकयुतः इह प्र० शेषं० Page #381 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१७९॥ २१॥ "गगनतलबलवद्वरिष्ठवर्गः कपिलतराम्बरवर्धमानशोभः । कुसुमयतकदम्बकेतुधारी स महाकालसुराधिपोऽदभुतश्रीः ॥१॥" वृत्तम् । ॐ नमः श्रीमहाकालाय पिशाचव्यन्तरेन्द्राय श्रीमहाकाल सा० शे०।२२। "भुजगश्रेणीयामुनवेणीसमवर्णो हेमच्छेदारग्वधपुष्पोपमवासाः। केतुस्थानस्फूर्जनिर्गुण्डीवरवक्षाः सर्वैर्मान्यो भूयादभूत्यै स सुरूपः॥१॥" मत्तमयूरं । ॐ नमः श्रीसुरूपाय भूतव्यंतरेन्द्राय श्रीसुरूप सा० शे० । २३ । “नन्दीश्वरोऽञ्जनगिरीश्वरशङ्गतेजाःसचम्पकद्रकुसुमप्रतिरूपवस्त्रः। शेफालिकाविरचितोन्नतभावकेतुःसेतुर्विपज्जलनिधौ प्रतिरूप इष्टः॥१॥" वसन्ततिलका । ॐ नमः श्रीप्रतिरूपाय भूतव्यन्तरेन्द्राय श्रीपतिरूप सा० शेष ॥२४॥"विरचितबहुकामश्यामदेहप्रभाढयो लसदरुणपटाभान्यकृतोरुपवालः। प्रकटवटवरिष्ठं केतुमुच्चैर्दधानः परमरिपुविघातं पूर्णभद्रः करोतु ॥१॥” मालिनी। ॐ नमः श्रीपूर्णभद्राय श्रीपूर्णभद्र सा०शे०।२५। "कुवलयदलकान्तिप्राप्तसौभाग्यशोभः प्रसूमरवरजावारक्तसुव्यक्तवासाः । अनुपमबहुपादक्ष्मारुहत्केतुमिच्छन् जयति जिनमतस्यानन्दको माणिभद्रः॥१॥" मालिनी । ॐ नमः श्रीमाणिभद्राय यक्षव्यन्तरेन्द्राय श्रीमाणिभद्र सा. शे०।२६ । स्फटिकनिभैः शरीरभवरोचिषां समूहैर्गगनतलादभुतावगमनाम्बराभिषक्तैः। शयनपदाधिरूढचिरध्वजाभियोगैः पटुतरभूरिलक्ष्मकलितः स भीमदेवः॥१॥" अष्टौजातिः।ॐ नमः श्रीभीमदेवाय राक्षसव्यन्तरेन्द्राय श्रीभीम सा. शेषं । २७ । “शरच्चन्द्रज्योतिर्निचयरचिताशां धवलयन स्फुरद्राजावर्तप्रभवसनशोभाप्रकटनः । स्वकेतौ खष्टाङ्गं दधदविकलं कल्मषहरो महाभीमः श्रीमान् विदलयतु विध्नं तनुभृ BAR 18॥१७९॥ Jain Education Inter nal Page #382 -------------------------------------------------------------------------- ________________ ताम् ॥ १॥ " शिखरिणी । ॐ नमः श्रीमहाभीमाय राक्षसव्यन्तरेन्द्राय श्रीमहाभीम सा० शे० |२८| "नीलाश्याभच्छविमविकलामङ्गसङ्गे दधानो वासः पीतं परिणतरसालाभमाभासयंश्च । रक्ताशोकं कुवलयनयनापादसंस्पर्शयोग्यं बिभ्रत्केतौ प्रभुरभिभवं किंनरो न्यक्करोतु ॥ १ ॥ ॐ नमः श्रीकिंनराय किंनरव्यन्तरेन्द्राय श्रीकिंनर सा० शेषं० । २९ । " रम्येन्दीवरचञ्चरीकविकसद्वर्धिष्णुदेहद्युतिः सज्जाम्बूनदपुष्पवर्णवसनप्रोद्भूतशोभाभरः । रक्ताशोकपिशङ्गितध्वजपटः प्रस्फोटितारिव्रजः स्वामी किंपुरुषः करोतु करुणां कल्पद्रुकल्पं स्पृशन् ॥ १ ॥ ॐ नमः श्रीकिंपुरुषाय किंनरव्यन्तरेन्द्राय किंपुरुष सा० शेषं० । ३० । “शरदुद्गतचन्द्रदेहरुक् फलि नीर्ना वरेण्यवस्त्रभाक् । कृतचम्पकभूरुहो ध्वजे विपदं सत्पुरुषो निहन्तु नः ॥ १ ॥” तिष्टवजातौ । ॐ नमः श्रीसत्पुरुषाय किंपुरुषव्यन्तरेद्राय श्रीसत्पुरुष सा० शे० । ३१ । " शशाङ्कमणिसंकुलद्युतिविराजिताङ्गः सदा तमालदलनिर्मलप्रवरवाससां धारणः । सुवर्णकुसुमक्षमारुहविलामिकेतूद्गमो महापुरुषदेवराड् भवतु सुप्रसन्नोऽधुना ॥ १॥" पृथ्वी । जै नमः श्रीमहापुरुषाय किंपुरुषव्यन्तरेन्द्राय श्रीमहापुरुष सा० शे० |३२| "अम्भोदश्रेणिमुक्तत्रिदशपतिमणिस्पष्टरूपान्तरीक्ष छायापायप्रदायिस्वचरणमहसा भूषितारक्तवस्त्रः । नागाख्यक्ष्मारुहोय ध्वजपटलपरिच्छन्नकाष्ठान्तरालः कल्याणं वो विदध्याविकलकलया देवराजोहिकायः ॥ १ ॥ " स्रग्धरा । तँ नमः श्रीअहिकायाय महोरगव्यन्तरेन्द्राय श्री अहिकाय सा० शे० । ३३ । " ईषन्नीलाभदेहोऽस्तशिखरिशिखरासीनपीनप्रभाव प्रादुर्भूतार्कवर्णप्रकटसमुदय स्तैन्यकृद्रस्त्रलक्ष्मीः । नागस्फारधाराधरपथगम Page #383 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१८॥ MESSAGESARKARI नोद्यत्पताकाविनोदः श्रीवृद्धिं देहभाजां वितरतु सुरराट् श्रीमहाकायनामा॥१॥" स्रग्धरा । ॐ नमः श्रीमहाकायाय महोरगव्य श्रीमहाकाय सा० शेषं।३४।"क्षीरोदसलिलस्नातलक्ष्मीकान्तवर्णविराजितः संध्याभवस्त्रवितानविस्तृतचेष्टितैरपराजितः। केतुधृततुम्बरुवृक्षलक्षितसवेदोरिपुनिर्जयः श्रीगीतरते नु कृतोद्यमखण्डितोरुविपद्भयः॥१॥" गीता। ॐ नमः श्रीगीतरतये गन्धर्वव्यः श्रीगीतरते सा० शे० । ३५ । "श्यामलकोमलाभकरुणार्जितबहुसौभाग्यसंहतिः कुङ्कमवर्णवर्णनीयद्युतिमल्सिचयनिवारिताहसिः। कुसुमोद्भासचारुतरतरुवरतुम्बरुकेतुधारणो रचयतु सर्वमिष्टमतिगुणगणगीतयशाः सुदारुणः ॥१॥” द्विपदी । ॐ नमः श्रीगीतयशसे गन्धर्वव्य. श्रीगीतयशः सा. शेषः । ३६ । “विशदशरदिन्दुकरकुन्दसमदेहरुगनीलमणिवर्णवसनप्रभाजालयुकू । विश्वरूपोल्लसद्यानकेतूच्छ्रितः संनिहितदेवराडस्तु निकटस्थितः॥१॥" चन्द्राननं । ॐ नमः श्रीसंनिहिताय अणपन्निव्यः श्रीसंनिहित सा. शेषं । ३७ । स्फटिकोज्ज्वलप्रचलदंशुसंवरो विलसत्तमालदलसंनिभाम्बरः। सन्माननायकहरिर्गरुत्मता ध्वजसंस्थितेन कलितः श्रियेस्तु नः ॥१॥” उपजातिः। नमः श्रीसन्मानाय अणपन्निव्य० श्रीसन्मान सा. शेषं । ३८ । “जम्बूनदाभवपुरूत्थदीधितिः प्रस्फारितोरुफलिनीसमाम्बरः । फलहस्तवानरवरिष्ठकेतुभाग् धाता धातु विभुतामनिन्दिताम् ॥ १॥" उपजातिः। नमः श्रीधात्रे पणपन्निव्य. श्रीधातः सा. शेषं० ।३९ । “आरग्वधाजकुसुमोपमकायकान्तिर्मोचादलप्रतिमब १ सर्वदानवनिर्जयः इत्यपि पाठः । २ अभीप्सिताम् इत्यपि पाठः । ॥१८॥ Jain Education For Private & Personal use only Shwetainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ SEAR स्त्रविराजमानः। केतुप्रदृप्तवरवानरचित्तहारी विश्वं विशेषसुखितं कुरुताद्विधाता॥१॥" वसन्ततिलका। 3 नमः श्रीविधात्रे पणपन्निव्य. श्रीविधातः सा० शे०।४०। “चन्द्रकान्तकमनीयविग्रहः सांध्यरागसममम्बरं वहन् । कुम्भविस्फुरितशालिकेतनो भूरिमङ्गलमृषिःप्रयच्छतु ॥१॥" रथोद्धता । ॐ नमः श्रीऋषये ऋषिपातव्यन्तरेन्द्राय श्रीऋषे सा० शे०।४१॥ "कृतकलधौतशङ्खाब्धिफेनेश्वरस्मितसमश्लोकगुणवृन्दहृत्संवरः। साधुबन्धूकबन्धुप्रकृष्टाम्बरः कुम्भकेतुः स ऋषिपालदेवेश्वरः॥१॥" श्रीचन्द्राननं । नमः श्रीऋषिपालाय ऋषिपातिव्य श्रीऋषिपाल सा.शे।४२ | "शसकुन्दकलिकाभतनुश्रीःक्षीरनीरनिधिनिर्मलवासाः। उक्षरक्षितमहाध्वजमाली संप्रयच्छतु स ईश्वर ईशः॥१॥"स्वामता ।ॐ नमः श्रीईश्वराय भूतवादिव्यन्तरेन्द्राय श्रीईश्वर सा शे०।४३ । “महेश्वरःशक्तुरशोभमानः पताकयाविष्कृतवैरिघातः। शुक्लाङ्गकान्त्यम्बरपूरितश्री: श्रेयांसि संघस्य सदा ददातु ॥१॥" उपजातिः। ॐ नमः श्रीमहेश्वराय भूतवादिव्य० श्रीमहेश्वर सा० शे० ।४४ । “विक्षिसदानवचयः कलधौतकान्तिः श्रीवत्सकेतुरतिनीलमनोज्ञवासाः। संक्षिप्तपापकरणः शरणं भयात्तौं वक्षः समाश्रयतु शुद्धहृदां सुवक्षाः॥१॥" वसन्ततिलका।ॐ नमः श्रीसुवक्षसे क्रन्दिव्य. श्रीसुवक्षः सा० शे०४५। "सुहेमपुष्पिकाविकाशसप्रकाशविग्रहः प्रियङ्गुनीलशीलिताम्बरावलीकृतग्रहः । मुकुन्दहृद्यलक्ष्मकेतुरेनसां विघातनो विशालनामकः सुरःसुरेश्वरः सनातनः॥१॥" नाराचं । ॐ नमः श्रीविशालाय क्रन्दिव्य. श्रीविशाल सा० शेषं। ४६। "क्षमापुष्पस्फूर्जत्तनुविरचनावर्णललितः सुवर्णाभैर्वस्त्रः समणिव ASSAGERIER REICHISARI 14+ SHA -CA भा.दि. ३१|| Jain Education Interna anelibrary.org Page #385 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१८१ ॥ Education I यैश्वापि कलितः । निजे चोच्चैः केतौ मृगपतियुवानं परिवहन यशोहासं हासः प्रदिशतु जिनाच धृतधियाम् ॥ १॥ " शिखरिणी । ँ नमः श्रीहासाय महाक्रन्दिव्य० श्रीहास सा० शे० ॥४७॥ " फलिनीदलाभविमलाङ्गरुचिः कृतमालपुष्पकृतवस्त्ररुचिः । हरिकेतुरुल्लसितहास्यरतिः कुशलं करोतु विभुहास्यरतिः ॥ १ ॥ जगत्यां । ॐ नमः श्रीहास्यरतये महाक्रन्दितव्यः श्रीहास्यरते सा० शे० । ४८ । “क्षीराम्भोधिप्रचलसलिलापूर्णकप्रणाली निर्यद्वाराघवलवसनक्षेत्रवित्रस्तपापः । चक्रं केतौ दशशतविशिष्टारयुक्तं दधानः श्वेतः श्वेतं गुणगणमलंकाररूपं करोतु ॥ १ ॥ " मन्दाक्रान्ता । नमः श्रीश्वेताय कूष्माण्डव्यन्तरेन्द्राय श्रीश्वेत सा० शेष० । ४९ । “वलक्षं स्वंदेहं वसनमपि विभ्रध्वजपटप्रतिक्रीडचक्रोन्मथितरिपुसंघातष्टतनः । लसल्लीलाहेलादलित भविकापायनिचयो महाश्वेतस्त्राता भवतु जिनपूजोत्सुकधियाम् ॥ १ ॥” ॐ नमः श्रीमहाश्वेताय कूष्माण्डव्य० श्रीमहाश्वेत सा० शे० ॥ ५०॥ “विमलविद्रुमविभ्रमभृत्तनुर्धवलवस्त्र समर्पित मङ्गलः । वरमरालमनोहरकेतनः पतगराट् परिरक्षतु सेवकान् ॥१॥ नमः श्रीपतगाय पतगव्य० श्रीषनग सा० शे० ॥ ५१ ॥ "पतगरतिर वातपद्मरागच्छविरतिशुभ्रसिचाविचार्यशोभः । प्रगुणितजनसंस हंस केतुः किसलयतां कुशलानि सर्वकालम् ॥ १॥" पुष्पिताग्रा । ॐ नमः श्रीपतगरतये पतगव्यः श्रीपतगरते सा० शे० । ५२ । “सप्ताश्वप्रचलरथप्रतिष्ठिताङ्ग घृतहरिकेतन इष्टपद्मचक्रः । सकलवृषविधानकर्मसाक्षी दिवसपतिर्दिशतात्तमोविनाशम् ॥ १॥" उपच्छन्दसिकं । ॐ नमः श्रीसूर्याय ज्योतिष्केन्द्राय श्रीसूर्य सा० शे० | ५३ | "अमृतमयशरीरविश्वपुष्टिप्रदकु ॥ १८१ wjainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ Jain Education Intern मुदाकरदत्तबोधनित्यम् । परिकरितसमस्तधिष्ण्यचकैः शशधर धारय मानसप्रसादम् ||१||” पुष्पिताग्रा । नमः श्रीचन्द्राय ज्योतिष केन्द्राय श्रीचन्द्र सा० शे० । ५४ । “सम्यक्त्वव्यतिरेकतर्जितम हामिध्यात्वविस्फूजितः पाणिप्रापित वज्रखण्डितमहादैत्यप्रकाण्डस्थितिः । पौलोमीकुचकुम्भसंभ्रमघृतध्यानोद्यदक्षावलिः श्रीशक्रः क्रतुभुक्पतिर्वितनुतादानन्दभूतिं जने ॥ १॥" शार्दूलविक्रीडितं । ॐ नमः श्रीशक्राय सौधर्मकल्पेन्द्राय श्रीशक सायुधः सवाहनः सपरिच्छदः सामानिकाङ्गरक्षत्रयस्त्रिं शल्लो कपालानीकप्रकीर्णक/भियोगिककैल्थिProgrः इह प्रति० शेषं० ॥५५| "ईशानाधिपते ककुद्मदयनश्वताङ्गशलायुधः श्रीतीर्थंकरपादपङ्कजसदासेवैकपुष्पव्रतः । यज्ञध्वंस वरिष्टविक्रमचत्कारक्रियामन्दिर श्रीसंघस्य समस्तविघ्ननिवहं द्रागेव दूरीकुरु ॥ १ ॥” ॐ नमः श्रीईशानाय ईशानकल्पेन्द्राय श्री ईशान इह प्रति० शेषं० ॥५६॥ “ किरीटकोटिप्रतिकूट चञ्चच्चामीकरासीनमणिप्रकर्षः । सनत्कुमाराधिपतिर्जिनाचकाले कलिच्छेदनमातनोतु ॥ १ ॥ ॐ नमः श्रीसनत्कुमाराय सनत्कुमार कल्पेन्द्राय श्रीसनत्कुमार इह० शेष० । ५७| "महैश्वर्यो वर्यार्यमकिरणजालप्रतिनिधिप्रतापप्रागल्भ्यादद्भुत भवन विस्तारितयशाः । चमत्काराधायिध्वजविधुततोरासमुदयः ध्वजिन्या दैत्यान् घ्नन् सपदि स महेन्द्रो विजयते ॥ १॥" नमः श्रीमहेन्द्राय माहेन्द्रकल्पेन्द्राय श्रीमहेन्द्र इह० शेषं० | ५८ | "हंसावियोजनवियोजितवातसाम्य भ्राम्यद्विमानरुचिरीकृतदेवमार्गः । ब्रह्मा हिरण्यसमगण्यशरीरकान्तिः कान्तो जिनान इह प्रकटोsस्तु नित्यम् ॥ १॥ ॐ नमः श्रीब्रह्मणे ब्रह्मकल्पेन्द्राय श्रीब्रह्मम् इह० शेषं० ॥५९॥ " षड् elibrary.org Page #387 -------------------------------------------------------------------------- ________________ आचार दिनकर ॥१८२॥ EARSHASABHAKAAS विधाविधुतदैत्यमण्डली मण्डितोत्तमयशश्चयाचिरम् । अर्हता विपुलभक्तिभासिनी लान्तकेश्वरचमूर्विराजताम् ॥१॥"ॐ नमः श्रीलान्तकाय लान्तककल्पेन्द्राय श्रीलान्तक इह शेष०।६०॥ “दिनेशकान्ताश्ममयंविमानमधिश्रितः श्रीधनरूपदृष्टिः। शुक्रः परिक्रान्तदनूदभवालिालित्यमर्हदभवने करोतु ॥१॥" ॐ नमः श्रीशुक्राय शुक्रकल्पेन्द्राय श्रीशुक्र इह शेषं०।६१। सहस्रग्भिरुल्लासितोद्यकिरीटः सहस्रासुराधीश्वरोदासनार्थी । सहस्रारकल्पेऽऽद्भुतश्चक्रवर्ती सहस्रारराजोऽस्तु राज्यप्रदाता ॥१॥"ॐ नमः श्रीसहस्राराय सहस्रारक० श्रीसहस्रार इह शेषं ।६२। “सैन्यसंहतिविनाशितासुराधीशपूःसमुदयो दयानिधिः। आनतो विनतिमञ्जसा दधत्तीर्थनायकगणस्य नन्दतु ॥१॥" ॐ नमः श्रीआनतेन्द्राय आनतप्राणतकल्पेन्द्राय श्रीआनत शेष०।६७। “जिनपतिजिनस्नात्रे पूर्व कृताधिकगौरवे विपुलविमलां सम्यग्दृष्टिं हृदि प्रचुरां दधत् । त्रिदशनिवहे कल्पोदभूते सुकर्ममतिं ददत् जगति जयति श्रीमानिन्द्रो गुणानतिरच्युतः॥१॥" नमः श्रीअच्युताय आरणाच्युतकल्पेन्द्राय श्रीअच्युत इह शेषं० ६४॥ ॐ नमः चतुःषष्टिसुरासुरेन्द्रेभ्यः सम्यग्दृष्टिभ्यः जिनच्यवनजन्मदीक्षाज्ञाननिर्वाणनिर्मितमहिमभ्यः सर्वे चतुःषष्टिसुरासुरेन्द्रा भवनपतिव्यन्तरज्योतिष्कवैमानिकाधिपत्यभाजो निजनिजविमानवाहनारूढा निजनिजायुधधारिणः निजनिजपरिवारपरिवृताः अङ्गरक्षकसामानिकपार्षद्यस्त्रायत्रिशल्लोकपालानीकप्रकीर्णकाभियोगिककैल्बिषिकजुष इह प्रतिष्ठामहोत्वे आगच्छत २ इदमयं पाद्यं बलिं चक्रं गृह्णन्तु २ संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु गन्धं० पुष्पं० अक्षता. USUPERSTOCKE ॥१८२। IES Jain Education in Mainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ RSSIPAHARAS फलानि मुद्रां० धूपं दीपं० नैवेद्यं सर्वोपचारान् गहन्तु शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं २ ऋद्धिं० २ वृद्धिं २ सर्वसमीहितानि कुर्वन्तु स्वाहा । अनेन सर्वेन्द्राणां परिपिण्डितपूजा ॥ ततः षष्ठवलये-"स्वं स्वं पति नित्यमनुव्रजन्त्यः सम्यक्त्वकाम्यं तु हृदं वहन्त्यः। परिच्छदैः स्वैरनुयातमाः सुरेन्द्रदेव्योऽत्र भवन्तु तुष्टाः।" अनेन षष्टवलये पुष्पाञ्जलिक्षेपः । “कौसुम्भवस्त्राभरणाः श्यामाङ्गयोऽदभुततेजसः। देव्यः श्रीचमरेन्द्रस्य कृतयत्ना भवन्त्विह ॥१॥"ॐ नमः श्रीचमरेन्द्रदेवीभ्यः श्रीचमरेन्द्रदेव्यः सायुधाः सवाहनाः सपदिच्छदाः सश्रीकाः इह प्रतिष्ठामहोत्सवे आगच्छत २ इदमयं पाद्यं वलिं चक्रं गृहीत २ संनिहिता भवत २ स्वाहा जलं गृहीत २ गन्धं पुष्पं० अक्ष. फला० मुद्रां० धूपं0 दीपं० नैवेद्यं० सर्वोपचारान् गृ०२ शान्ति कुरु०२ तुष्टि पुष्टि ऋद्धिं वृद्धिं० सर्वसमीहितं यच्छत स्वाहा ।। "प्रियंगुश्यामकरणाः शरणं भयभागिनाम् । बलिदेव्यः प्रभातार्कसमवासोधराः स्फुटम् ॥१॥"ॐ नमः श्रीवलीन्द्रदेवीभ्यः श्रीवलिदेव्यः सायुधाः सवाहनाः शेषं० पूर्ववत् ।। नीलाम्बरपरिच्छन्नाः पुण्डरीकसमप्रभाः। धरणेन्द्रप्रियाः सन्तु जिनस्नात्रे समाहिताः ॥१॥” ॐ नमः श्रीधरणेन्द्रदेवीभ्यः श्रीधरणेन्द्रदेव्यः सा० शे०।३। "तुषारहारगौरागयः प्रियङ्गुसमवाससः। आयान्तु जिनपूजायां भूतानन्दवधूव्रजाः ॥१॥" ॐ नमः श्रीभूतानन्ददेवीभ्यः श्रीभूतानन्देन्द्र- | देव्यः सा० शे०।४। "तप्तचामीकरच्छेदतुल्यनिःशल्यविग्रहाः। लूताजालसमाच्छादा वेणुदेवस्त्रियः श्रिये ॥१॥"ॐ नमः श्रीवेणुदेवेन्द्रदेवीभ्यः श्रीवेणुदेवेन्द्रदेव्यः सा० शे०।५। "आरग्वधसुमश्रेणीसमसंवरतेजसः। SECRETRIERRECRACK A Jain Education Internat ८२ melibrary.org Page #389 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥१८३॥ Jain Education In श्वेताम्बरा वेणुदारिदेव्यः सन्तु समाहिताः ॥ १ ॥ ॐ नमः श्रीवेणुदारीन्द्रदेवीभ्यः श्रीवेणुदारीन्द्रदेव्यः सा० शे॰ |६| "पद्मरागारुणरुचो हरिकान्तमृगेक्षणाः । विष्णुक्रान्तापुष्पसमवाससः सन्तु सिद्धये ॥ १॥" ँ नमः श्रीहरिकान्तेन्द्रदेवीभ्यः श्रीहरिकान्तेन्द्रदेव्यः सा० शे० |७| "कृतविद्रुमसंकाशका यकान्तिविराजिताः । प्रियङ्गुवर्णवसनाः श्रिये हरिसह स्त्रियः ॥ १ ॥” ॐ नमः श्रीहरि सहेन्द्र देवीभ्यः श्रीहरि सहेन्द्रदेव्यः सा० शे० |८| " बन्धूककलिकातुल्यां विभ्रत्यो वपुषि श्रियम् । अतसीपुष्पसंकाशवस्त्रा अग्निशिखस्त्रियः ॥ १ ॥ " नमः श्रीअग्निशिखेन्द्रदेवीभ्यः श्रीअग्निशिखेन्द्रदेव्यः स० शे० |९| "रक्ताशोकल सत्पुष्पवर्णनीलतमाम्बराः । अग्निमानवदेवेन्द्ररमण्यः सन्तु भद्रदाः ॥ १॥" नमः श्रीअग्निमानवदेवेन्द्रदेवीभ्यः श्रीअग्निमानवदेव्यः सा० शे० । १० । नवोदितार्ककिरणकरणा अरुणाधराः । नीलाम्बराः पुण्यराजकान्ताः कान्ति ददत्वरम् ॥ १ ॥ ॐ नमः श्रीपूर्णेन्द्रदेवीभ्यः श्रीपूर्णेन्द्रदेव्यः सा० शे० । ११ । लसत्कोकनदच्छायां दधत्यो निजवर्मणि । फलिनी वर्णवस्त्राढ्या वशिष्ठमहिलाः श्रिये ॥ १ ॥ ॐ नमः श्रीवशिष्ठेन्द्रदेवीभ्यः श्रीवशिष्ठेन्द्रदेव्यः सा० शे० | १२ | "स्फटिकच्छायसत्कायनीलवर्णाढयवाससः । कुर्वन्तु सर्वकार्याणि जलकान्त मृगेक्षणाः ॥ १ ॥" नमः श्रीजलकान्तेन्द्रदेवीभ्यः जलकान्तेन्द्रदेव्यः सा० शे० । १३ । “भागीरथीप्रवाहाभदेहद्युतिमनोहराः । नीलाम्बराः श्रिये सन्तु जलप्रभमृगीदृशः ॥ १ ॥ " नमः श्रीजलप्रभेन्द्रदेवीभ्यः श्रीजलप्रभेन्द्रदेव्यः सा० शे० । १४ । "हेमपुष्पीपुष्पसमं विभ्रत्यो धाम विग्रहे । श्री ॥ १८३॥ jainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ मदमितगतीन्द्रप्रियाः शुभ्राम्बराः श्रिये ॥१॥"ॐ नमः श्रीअमितगतीन्द्रदेवीभ्यः श्रीअमितगतीन्द्रदेव्यः सा० शे० ।१५। "खज़रतर्जनाकारिविलसद्वर्मतेजसः। श्वेतवस्त्रा धिये सन्तु मितवाहनवल्लभाः ॥ १॥"ॐ नमः श्रीमितवाहनेन्द्रदेवोभ्यः श्रीमितवाहनेन्द्रदेव्यः सा.शे०।१६। “प्रियङ्गुचङ्गिमौतुङ्गभङ्गदाय्यङ्गतेजसः । वेलम्बवल्लभाः सांध्यरागारुणसिचः श्रिये ॥१॥"ॐ नमः श्रीवेलम्बेन्द्रदेवीभ्यः श्रीवेलम्बेन्द्रदेव्यः सा० शे० । १७ । “कदलीदललालित्यविलम्बिवपुषः श्रिया । प्रभञ्जनप्रियाः प्रीताः सन्तु मञ्जिष्ठवाससः॥१॥"ॐ नमः श्रीप्रभञ्जनदेवेन्द्रदेवीभ्यः श्रीप्रभञ्जनेन्द्रदेव्यः सा० शे० । १८ । “सच्चम्पकोल्लसत्कोरकाभकायाः सिताम्बराः। घोषप्रियतमाः प्रेम पुष्णन्तु पुरुषस्त्रियः ॥ १॥ ॐ नमः श्रोघोषेन्द्र देवीभ्यः श्रीघोषेन्द्रदेव्यः सा० शे०। १९ । "महाघोषमहिष्यस्तु धृतचन्द्राभवाससः । हारिद्रहारिकरणाः कुर्वन्तु करुणां सताम् ॥ १॥ ॐ नमः श्रीमहाघोषेन्द्रदेवीभ्यः श्रीमहाघोषेन्द्रदेव्यः सा० शे० । २० । "कजलश्यामलरुचो धृतपीततराम्बराः । कालकान्ताः शुभं कालं कलयन्तु महात्मनाम् ॥ १॥"ॐ नमः श्रीकालेन्द्रदेवीभ्यः श्रीकालेन्द्रदेव्यः सा० शे०।२१॥ "भ्रमभ्रमरविभ्राजिशरीरोग्रमनोहराः । वर्षाविद्युत्समसिचो महाकालप्रियाः श्रिये ॥ १॥"ॐ नमः श्रीमहाकालेन्द्रदेवीभ्यः श्रीमहाकालेन्द्रदेव्यः सा० शे० । २२ । "भाद्रवारिधरश्यामकामप्रदतनुत्विषः । सुरूपकान्ता रात्रीशकान्तवस्त्राः समाहिताः॥१॥" ॐ नमः श्रीसुरूपेन्द्रदेवीभ्यः श्रीसुरूपेन्द्रदेव्यः साः शे० । २३ । "कालिन्दीजलकल्लोलविलोलवपुरिङ्गिताः। स्फटिकोज्ज्वलची CARRAPA Jan Education Interne O pelibrary.org Page #391 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १८४॥ Jain Education Internatio राश्च प्रतिरूपस्त्रियः श्रिये ॥ १ ॥ ॐ नमः श्रीप्रतिरूपेन्द्रदेवीभ्यः श्रीप्रतिरूपेन्द्रदेव्यः सा० शे० । २४ । "शातकुम्भनिभैर्वत्रैः कलिताः श्यामलत्विषः । पूर्णभद्रस्त्रियः पूर्णभद्रं कुर्वन्तु सर्वतः ॥ १ ॥ " ँ नमः श्रीपूर्ण भद्रेन्द्रदेवीभ्यः श्रीपूर्ण भद्रदेव्यः सा० शे० । २५ । “नवार्क कर संस्पृष्टतमालोत्तममृर्तयः । कर्पूरोपमवस्त्राच मणिभद्राङ्गनाः श्रिये ॥ १ ॥ " उँ नमः श्रीमाणिभद्र देवीभ्यः श्रीमाणिभद्रदेव्यः सा० शे० । २६ । "चन्द्रकान्तप्रतीकाशसप्रकाशवपुर्धराः । नीलाम्बरा भीमनार्यः सन्तु सर्वार्थसिद्धये ॥ १ ॥ ॐ नमः श्री भीमेन्द्रदेवोभ्यः श्री भीमेन्द्रदेव्यः सा० शे० । २७ । “क्षीरोदद्धिक्षीरधौतमुक्ताहारसमप्रभाः । इन्द्रनीलोपमसिचो महाभीमस्त्रियाः ॥ १ ॥ " नमः श्रीमहाभीमेन्द्र देवीभ्यः श्रीमहाभीमेन्द्रदेव्यः सा० शे० । २८ । “प्रियगुरङ्गाङ्गरुचः स्फटिकोज्ज्वलवाससः । प्राणेश्वर्यः किंनरस्य कुर्वन्तु कुशलं सताम् ॥ १ ॥ ॐ नमः श्रीकिंनरेन्द्रदेवीभ्यः श्रीकिंनरेन्द्रदेव्यः सा० शे० | २०| "नीलकायरुचः कान्ताः कान्ताः किंपुरुषस्य च । चन्द्रोज्ज्वलाच्छादधराः सन्तु विघ्नभिदाकृतः ॥ १ ॥ ” नमः श्रीकिंपुरुषेन्द्रदेवीभ्यः श्रीकिंपुरुषेन्द्रदेव्यः सा० शे० |३०| “सत्कुन्दकलिकाजालवलक्षतनुतेजसः । नीलवस्त्राः सत्पुरुषवशा वाञ्छितदायिकाः ॥ १॥" ॐ नमः श्रीसत्पुरुषेन्द्रदेवीभ्यः श्रीसत्पुरुषेन्द्रदेव्यः सा० शे० । ३१ | " महापुरुषदेव्यस्तु शङ्खोज्ज्वलतनूधराः । प्रियङ्गुप्रियवर्णाभवस्त्राः सन्त्वत्र संस्थिताः ॥ १॥" ॐ नमः श्रीमहापुरुषेन्द्रदेवीभ्यः श्रीमहापुरुषेन्द्रदेव्यः सा० शे० |३२| “अन्तरिक्षप्रख्यरुचो धृतपीताम्बरस्रजः । अहिकायमहिष्यस्तु घ्नन्तु विघ्नं जिनाचने || १ ||” नमः ॥१८४ library.org Page #392 -------------------------------------------------------------------------- ________________ श्रीअहिकायेन्द्रदेवीभ्यः श्रीअहिकायेन्द्रदेव्यः सा० शे०।३३। “महाकायस्त्रियः श्यामकमनीयाङ्गराजिताः। पीताम्बराश्च सङ्घस्य कुर्वन्तु कुलबर्द्धनम् ॥१॥” ॐ नमः श्रीमहाकायेन्द्रदेवीभ्यः श्रीमहाकायेन्द्रदेव्यः सा. शे०।३४। “वीणाकराः श्यामरुचः कौसुम्भवसनावृताः । सन्तु गीतरतेर्देव्यः ससंगीता जिनार्चने ॥१॥" ॐ नमः श्रीगीतरतीन्द्रदेवीभ्यः श्रीगीतरतीन्द्रदेव्यः सा० शे०।३५। "श्रीमद्गीतयशोदेव्यः श्यामाः संगीतसंगताः। कुरुविन्दारुणसिचः सन्तु संतापशान्तये ॥१॥"ॐ नमः श्रीगीतयशइन्द्रदेवीभ्यः श्रीगीतयशइन्द्रदेव्यः सा० शे० ॥३६॥ मौक्तिकप्रख्यवपुषो नीलाम्बरमनोहराः । देव्यः संनिहितेन्द्रस्य सन्तु संनिहिता इह ॥१॥” ॐ नमः श्रीसंनिहितेन्द्र देवीभ्यः श्रोसनिहितेन्द्र देव्यः सा. शे० ॥३७॥ "नवोद्यत्पारदरुचो राजावर्ताभवाससः। सन्मानकान्ताः कीर्ति नः कुर्वन्तु कुशलप्रदाः॥१॥ ॐ नमः श्रीसन्मानेन्द्रदेवीभ्यः श्रीसन्मानेन्द्रदेव्यः सा० शे०३८। “कृतमालपुष्पमालावर्णा हरितवाससः। धातुर्विद्धतां कान्ताः कमनीयार्चनामतिम् ॥ १॥"ॐ नमः श्रीधात्रिन्द्रदेवीभ्यः श्रीधात्रिन्द्रदेव्यः सा० शे०।३९ । "संतप्तकाश्चनरुचः प्रियगुप्रभनक्तकाः। जिनार्चनेषु दद्यासुविधातुर्वल्लभा बलम् ॥१॥"ॐ नमः श्रीविधात्रिन्द्रदेवीभ्यः श्रीविघात्रिन्द्रदेव्यः सा० शे०४०। “चन्द्रकान्ताभकायाढया मञ्जिष्ठासिचवादभुताः । ऋषिपत्न्य ऋषीन्द्राणां सन्तु व्रतमतिप्रदाः॥१॥"ॐ नमः श्रीऋषीन्द्रदेवीभ्यः श्रीऋषीन्द्रदेव्यः सा० शे० ।४१। ऋषिपालाम्बु १ कन्ति न इति पाठः । 6 Jain Educati rational Page #393 -------------------------------------------------------------------------- ________________ आचारदिनकरः GANGSIOSCA ॥१८५॥ जदृशः शशाङ्ककिदणोज्ज्वलाः । रक्ताम्बरा वरं सर्वसङ्घस्य ददतां सदा ॥१॥" ॐ नमः श्रीऋषिपालेन्द्रदेवीभ्यः श्रीऋषिपालेन्द्रदेव्यः सा. शे०॥४२॥ "शोज्ज्वलमनोज्ञाङ्गयः स्नातशेषाभवाससः। ईश्वरस्य प्रियतमाः सङ्के कुर्वन्तु मङ्गलम् ॥१॥"ॐ नमः ईश्वरेन्द्रदेवीभ्यः श्रीईश्वरेन्द्रदेव्यः सा शे०४३। "क्षीराब्धिगौराः काशाभवाससो वारिजाननाः । महेश्वरस्य दयिता दयां कुर्वन्तु देहिषु ॥१॥” ॐ नमः श्रीमहेश्वरेन्द्रदेवीभ्यः श्रीमहेन्द्रदेव्यः सा० शे०॥४४॥ "सुवर्णवर्णनीयाङ्गयो मेचकाम्बरडम्बराः।सुवक्षसः सुवक्षोजाः कान्ता यच्छन्तु वाच्छितम् ॥१॥" ॐ नमः श्रीसुवक्षइन्द्रदेवीभ्यः श्रीसुवक्षइन्द्रदेव्यः सा.शे०।४५। "विशालहारिद्ररुचः सुनीलसिचया अपि । विशालदेव्यः कुर्वन्तु सर्वापत्क्षणनं क्षणात् ॥१॥"ॐ नमः श्रीविशालेन्द्रदेवीभ्य श्रीविशालेन्द्रदेव्यः सा. शे० ४६। “अतसीपुष्पसंकाशैरङ्गैः शूच्यः शुभेङ्गिताः । पीताम्बरधरा हासविलासिन्यः समाहिताः ॥१॥"ॐ नमः श्रीहासेन्द्रदेवीभ्यः श्रीहासेन्द्रदेव्यः सा. शे० ।४७। "नीलाकान्तिकलिताः शातकुम्भाभवाससः। श्रीहास्यरतिकामिन्यः कामितं पूरयन्तु नः ॥१॥" नमः श्रीहास्यरतीन्द्रदेवीभ्यः श्रीहास्थरतीन्द्रदेव्यः सा. शे० ॥४८॥ क्षीराम्भोनिधिनिर्गच्छच्छेषाभतनुवाससः। श्वेताम्बुजेक्षणाः शत्रन क्षपयन्तु मनीषिणाम् ॥ १॥" ॐ नमः श्रीश्वतेन्द्रदेवीभ्यः श्रीश्वेतेन्द्रदेव्यः सा० शे०४९। शेषाहिदशनज्योतिय॒तवासोविभूषिताः । शरत्तारकदेहाश्च महाश्वेतस्त्रियो मुदे ॥१॥" १ शङ्खाभवाससः इति पाठः । R RORE ॥१८५॥ Jan Education For Private & Personal use only Page #394 -------------------------------------------------------------------------- ________________ ॐ नमः श्रीमहाश्वेतेन्द्रदेवीभ्यः श्रीमहाश्वेतेन्द्रदेव्यः सा० शे०५०॥"अशोकनवपुष्पालीरक्तदेहरुचोऽधिकम् । कुन्देन्दुधवलाच्छाया जयन्ति पतगस्त्रियः ॥१॥" ॐ नमः श्रीपतगेन्द्रदेवीभ्य श्रीपतगेन्द्रदेव्यः सा.शे. ॥५१॥ "कामिन्यः पतगरतेः स्फुटविद्रमतेजसः। विशुद्धवसनाः सन्तु सर्वसंघमनोमुदे ॥१॥" नमः श्रीपतगरतीन्द्रदेवीभ्झः श्रीपतगरतीन्द्रदेव्यः सा० शे०। ५२। “प्रदीप्तदेहरुग्ध्वस्तध्वान्तसंहतयः सिताः। रक्ताभवसनाः सूर्यचकोराक्ष्यो महामुदे ॥१॥" ॐ नमः श्रीसूर्येन्द्रदेवीभ्यः श्रीसूर्येन्द्रदेव्यः सा० शे०५३। "सुधागिरः सुधाघाराः सुधादेहाः सुधाहृदः। सुधाकरस्त्रियः सन्तु स्नाऽस्मिन् प्रेकिरत्सुधाः॥१॥"ॐ नमः श्रीचन्द्रेन्द्रदेवीभ्यः श्रीचन्द्रेन्द्रदेव्यः मा० शे०५४ “पौलोमीप्रमुखाः शक्रमहिष्यः काञ्चनत्विषः। पीताम्बरा जिनार्चायां सन्तु संदृप्तकल्पनाः ॥ १॥" ॐ नमः श्रीसौधर्मशक्रेन्द्रदेवीभ्यः श्रीसौधर्मशकेन्द्रदेव्यः सा० शे०५५। "गौरीप्रभृतयो गौरकान्तयः कान्तसंगताः । देव्य ईशाननाथस्य सन्तु सन्तापहानये ॥१॥" ॐ नमः श्रीईशानेन्द्रदेवीभ्यः श्रीईशानेन्द्रदेव्यः सा० शे० । ५६ । सनत्कुमारादीन्द्राणां देव्यो न सन्ति । यत उक्तमागमे-"उववाओ देवीणं कप्पदुगं जाव पुरओ सहस्सारो। गमणागमणं नत्थि अच्चुअपरओ सुराणं पि ॥१॥” अतः सनत्कुमारादीन्द्राणां परिजनपूजैव, सा चेन्द्रपूजासहचारिणी, तथा व्यन्तरज्योतिकेन्द्राः त्रायस्त्रिंशल्लोकपालजिताः पठनीयाः, शुक्रादिकल्पेन्द्राः कैल्बिषिकार्वाजताः पठनीयाः, अत्रच १ प्रक्षरत्सुधाः इति पाठः । Jain Education n al now.jainelibrary.org Page #395 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥१८६॥ Jain Education i I देवेषु कैल्बिषिकाः परमाधार्मिकाश्च न पूजनीयाः, किंत्विन्द्रपरीवार साहचर्येण अखण्डितसूत्रपाठे न दोषः । अन्ये तु ग्रैवेयकानुत्तरसुराः पार्श्वपूजायां जृम्भकादयश्च पूजयिष्यन्ते । ह्रीँ नमचतुःषष्टिसुरासुरेन्द्रदेसम्यग्दर्शन वासिताभ्योऽनन्तशक्तिभ्यः श्रीचतुःषष्टिसुरासुरेन्द्रदेव्यः सायुधाः सवाहनाः सपरिच्छदाः साभियोगिकदेव्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमर्थ्यं पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं अक्षतान् फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० गृह्णन्तु सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टि ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ स्वाहा । अनेन चतु:षष्टिसुरासुरेन्द्रदेवीनां परिपिण्डितपूजा । ततः सप्तमवलये । "ये केवले सुरगणे मिलिते जिनाग्रे श्रीसङ्करक्षणविचक्षणतां विदध्युः । यक्षास्त एव परमर्द्धिविवृद्धिभाज आयान्तु शान्तहृदया जिनपूजनेऽत्र ॥ १ ॥” अनेन वृत्तेन सप्तमवलये शासनयक्षाणां पुष्पाञ्जलिक्षेपः । “स्वर्णाभो वृषवाहनो द्विरदगोयुक्तश्चतुर्बाहुभिः विभ्रदक्षिणहस्तयोश्च वरदं भुक्ताक्षमालामपि । पाशं चापि हि मातुलिङ्गसहितं पाण्योर्वहन् वामयोः संघ रक्षतु दाक्ष्यलक्षितमतिर्यशोत्तमो गोमुखः ॥ १॥" ॐ नमो गोमुखयक्षाय श्रीयुगादिजिनशासनक्षाकारकाय श्रीगोमुखयक्ष सायुध सवाहन सपरिच्छदः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमर्घ्यं पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टि पुष्टि ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ स्वाहा ॥ १८६॥ v.jainelibrary.org Page #396 -------------------------------------------------------------------------- ________________ BAGALASACADAM १॥"द्विरदगमनकृच्छितिश्चाष्टबाहुश्चतुर्वऋभाग्यमुद्गरं वरदमपि च पाशमक्षावलिं दक्षिणे हस्तवृन्दे वहन् । अभयमविकलं तथा मातुलिङ्ग सृणिशक्तिमाभासयत् सततमतुलं वामहस्तेषु यक्षोत्तमोसौ महायक्षकः॥१॥" इच्छादण्डकः । ॐ नमो महायक्षाय श्रीअजितस्वामिजिनशासनरक्षाकारकायश्रीमहायक्ष सायु. सवा० शेष पूर्ववत् ।। "त्र्यास्यः श्यामो नवाक्षः शिखिगमनरतः षड्भुजो वामहस्तः प्रस्तारे मातुलिङ्गाक्षवलयभुजगान् दक्षिणे पाणिवृन्दे । बिभ्राणो दीजिहद्विषदर्भयगदासादिताशेषदुष्टः कष्टं संघस्य हन्यात्रिमुखसुरवरः शुद्धसम्यक्त्वधारी॥१॥"ॐ नमः श्रीत्रिमुखयक्षाय श्रीसंभवस्वामिजिनशासनरक्षाकारकाय श्रीत्रिमुखयक्ष सा० शेष० ३। “श्यामः सिन्धुरवाहनो युगभुजो हस्तद्वये दक्षिणे मुक्ताक्षावलिमुत्तमा परिणतं सन्मातुलिङ्गं वहन् । वामेऽप्यकुशमुत्तमं च नकुलं कल्याणमालाकरः श्रीयक्षेश्वर उज्ज्वलां जिनपतेर्दद्यान्मति शासने ॥१॥"ॐ नमः श्रीयक्षेश्वरयक्षाय श्रीअभिनन्दनस्वामिजि. श्रीयक्षेश्वरयक्ष शे०।४। “वर्णश्वतो गरुडगमनो वेदबाहुश्च वामे हस्तद्वन्द्वे सुललितगदां नागपाशं च बिभ्रत् । शक्तिं चश्चद्वरदमतुलं दक्षिणे तुम्बरं स प्रस्फीतां नो दिशतु कमलां संघकार्येऽव्ययां च ॥१॥” ॐ नमः श्रीतुम्बरवे सुमतिस्वामिजि. श्रीतुम्बरो शे०५। "नीलस्तुरङ्गगमनश्च चतुर्भुजाढधः स्फूर्जत्फलाभयसुदक्षिणपाणियुग्मः । बभ्रक्षसूत्रयुतवामकरद्व| यश्च सई जिनार्चनरतं कुसुमः पुनातु ॥१॥"ॐ नमः श्रीकुसुमाय श्रीपद्मप्रभस्वामिजि० श्रीकुसुम शे०६। "नीलो गजेन्द्रगमनश्च चतुर्भुजोपि बिल्वाहिपाशयुतदक्षिणपाणियुग्मः । वज्राङ्कुशप्रगुणितीकृतवामपाणि मा.दि.३२ P Jain Education Intername . Mainelibrary.org Y Page #397 -------------------------------------------------------------------------- ________________ भाचारदिनकरः ॥१८७॥ मातङ्गराडू जिनमतेषितो निहन्तु ॥ १॥" नमः श्रीमातङ्गयक्षाय श्रीसुपार्श्वजि० श्रीमातङ्गयक्ष शे० ७) "इयामानिभो हंसगतिस्त्रिनेत्रो द्विबाहुधारी कर एव वामे । सन्मुद्गरं दक्षिण एव चक्रं वहन् जयं श्रीविजयः करोतु ॥१॥ॐ नमः श्रीविजययक्षाय श्रीचन्द्रप्रभस्वामिजि० श्रीविजययक्ष शेला “कूर्मारूढो धवलकरणो वेदबाहुश्च वामे हस्तद्वन्दे नकुलमतुलं रत्नमुत्तंसयंश्च । मुक्तामालां परिमलयुतं दक्षिणे बीजपूरं सम्यग्दृष्टिप्रसमरधियां सोऽजितः सिद्धिदाता॥१॥"ॐ नमः श्रीअजितयक्षाय श्रीसुविधिस्वामिजि. श्रीअजितयक्ष शे०।९। “वसुमितभुजयुक चतुर्वक्त्रभाग द्वादशाक्षो रुचा सरसिजविहितासनो मातुलिङ्गाभये पाशयुग्मुद्गरै दधदति गुणमेव हस्तोत्करे दक्षिणे चापि वामे गदां सृणिनकुलसरोद्भवाक्षावलीब्रहानामा सुपर्वोत्तमः॥१॥" इच्छादण्डकः। ॐ नमः श्रीब्रह्मणे श्रीशीतलस्वामिजि. श्रीब्रह्मन् शे०।१०। "त्र्यक्षो महोक्षगमनो धवलश्चतुर्दोामेऽथ हस्तेयुगले नकुलाक्षसूत्रे । संस्थापयंस्तदनु दक्षिणपाणियुग्मे सन्मातुलिङ्गकगदेऽवतु यक्षराजः॥१॥"ॐ नमः श्रायक्षराजाय श्रीश्रेयांसस्वामिजि० श्रीयक्षराजशे०११॥ "श्वेतश्चतुर्भुजधरो गतिकृच्च हंसे कोदण्डपिङ्गलसुलक्षितवामहस्तः। सदबीजपूरशरपूरितदक्षिणान्यहस्तद्वयः शिवमलंकुरुतात्कुमारः॥१॥" * नमः श्रीकुमारयक्षाय श्रीवासुपूज्यस्वामिजि० श्रीकुमारयक्ष शे० ॥१२॥ "शशधरकरदेहरुग् द्वादशाक्षस्तथा द्वादशोद्य जो बर्हिगामी परं षण्मुखः फलशरकरवालपाशाक्षमालां महाचक्रवस्तूनि पाण्युत्करे दक्षिणे धारयन् तदनु च ननु वामके चापचक्रस्फरान पिङ्गलां चाभयं साकुशं BREARRECORRECIRCRA ॥१८७॥ Jain Education in nelibrary.org Page #398 -------------------------------------------------------------------------- ________________ SHESHASHTRA सज्जनानन्दनो विरचयतु सुख सदा षण्मुखः सर्वसंघस्य सर्वासु दिक्षु प्रतिस्फुरितोद्यद्यशाः॥१॥" इच्छादण्डकः । ॐ नमः श्रीषण्मुखयक्षाय श्रीविमलस्वामिजि. श्रीषण्मुखयक्ष शे०।१३। “खट्वाङ्गस्त्रिमुखः षडम्बकधरो वादोर्गतिर्लोहितः पद्म पाशमसिं च दक्षिणकरव्यूहे वहन्नञ्जसा । मुक्ताक्षावलिखेटकोरगरिपू वामेषु हस्तेष्वपि श्रीविस्तारमलंकरोतु भविनां पातालनामा सुरः॥१॥” ॐ नमः श्रीपातालाय श्रीअनन्तस्वामिजि. श्रीपातालयक्ष शेष ।१४। "त्र्यास्यः षण्नयनोरुणः कमठगः षड्बाहयुक्तोभयं विस्पष्टं फलपूरकं गुरुगदां चावामहस्तावलौ। बिभ्रद्वामकरोच्चये च कमलं मुक्ताक्षमालां तथा बिभ्रस्किनरनिर्जरो जनजरारोगादिकं कन्ततु ॥१॥"ॐ नमः श्रीकिंनरयक्षाय श्रीधर्मस्वामिजि. श्रीकिंनरयक्ष शे०।१५। "श्यामो वराहगमनश्च वराहवक्त्रश्चञ्चच्चतुर्भुजधरो गरुडश्च पाण्यो। सव्याक्षसूत्रनकुलोप्यथ दक्षिणे च पाणिद्वये धृतसरोरुहमातुलिंगः ।"ॐ नमः श्रीगरुडयक्षाय श्रीशान्तिनाथजि. श्रीगरुडयक्ष शे० ।१६। "श्यामश्चतुर्भुजधरः सितपत्रगामी बिभ्रञ्च दक्षिणकरद्वितयेपि पाशम् ।विस्फूर्जितं च वरदं किल वामपाण्योर्गन्धर्वराद परिधताकुशबीजपूरः॥१॥"ॐ नमः श्रीगन्धर्वयक्षाय श्रीकुन्धनाथजि. श्रीगन्धर्वयक्ष शे०।१७। “वसशशिनयनः षडास्यःसदा कन्बुगामी धृतद्वादशोद्यदूभुजः श्यामलः तदनुच शरपाशसदबीजपूराभयासिस्फुरन्मुद्रान दक्षिणे स्फारयन् करपरिचरणे पुनर्वामके बभ्रुशलाकुशानक्षसूत्रं स्फरं कार्मुकं दधदवितथवाक स यक्षेश्वराभिख्यया लक्षितः पातु सर्वत्र भक्तं जनम् ॥१॥" इच्छादण्डकः। ॐ नमः श्रीयक्षेश्वराय श्रीअर AMACHAROSMANABANG Jain Education Interne inelibrary.org Page #399 -------------------------------------------------------------------------- ________________ भाचारदिनकरः ॥१८८॥ AGAR नाथजि. श्रीयक्षेश्वर शेष. १८। “अष्टाक्षाष्टभुजश्चतुर्मुखधरो नीलो गजोगद्गतिः शूलं पशुमथाभयं च | वरदं पाण्युच्चये दक्षिणे । वामे मुद्गरमक्षसूत्रममलंसदबीजपूरं दधत् शक्तिं चापि कुबेरकूबरधृताभिख्यः सुरः पातु वः ॥१॥ ॐ नमः श्रीकुबेराय श्रीमल्लिनाथजि० श्रीकुबेरयक्ष शेषं ।१९। "श्वेतो द्वादशलोचनो वृषगतिर्वेदाननः शुभ्ररुकू सज्जात्यष्टभुजोऽथ दक्षिणकरवाते गदां सायकान् । शक्तिं सत्फलपूरकं दधदयो वामे धनुः पङ्कजं पशु बभ्रुमपाकरोतु वरुणः प्रत्यूहविस्फूर्जितम् ॥१॥” ॐ नमः श्रीवरुणयक्षाय श्रीमुनिसुव्रतस्वामिजि. श्रीवरुणयक्ष शे०२० "स्वर्णाभो वृषवाहनोष्टभुजभाग वेदाननो द्वादशाक्षो वामे करमण्डलेऽभयमथो शक्ति ततो मुद्गरम् । विभ्र फलपूरकं तदपरे वामे च बभ्रु पविं पशु मौक्तिकमालिकां भृकुटिराइविस्फोटयेत्संकटम् ॥१॥"ॐ नमः श्रीभृकुटियक्षाय श्रीनेमिस्वामिजि० श्रीभृकुटियक्ष शेष ॥२१॥ षड्बाहम्बकभाक् शितिस्त्रिवदनो बाह्य नरं धारयन् पशंद्यत्फलपूरचक्रकलितो हस्तोत्करे दक्षिणे । वामे पिङ्गलशलशक्तिललितो गोमेधनामा सुरः सङ्कस्यापि हि सप्तभीतिहरणो भूयात्प्रकृष्टो हितः ॥१॥" नमः श्रीगोमेधयक्षाय श्रीनेमिनाथजि. श्रीगोमेधयक्ष शेषं।२२। “खर्वः शीर्षफणः शितिः कमठगो दत्याननः पावकः स्थामोद्भासिचतुर्भुजः सुगदया सन्मातुलिङ्गेन च ? स्फूर्जद्दक्षिणहस्तकोऽहिनकुलभ्राजिष्णु वामस्फुरत्पाणियच्छतु विघ्नकारि भाविनां विच्छित्तिमुच्छेकयुक् ॥१॥ ॐ नमः श्रीपार्श्वयक्षाय श्रीपाचनाथजि० श्रीपार्श्वयक्ष शेषं०।२३। "श्यामो महाहस्तिगतिबिबाहुः सद्बीजपूराङ्कितवामपाणिः । द्विजिद्दश ॥१८८॥ Jain Education Intern Rainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ * S द्यदवामहस्तो मातङ्गयक्षो वितनोतु रक्षाम् ॥१॥"ॐ नमः श्रीमातङ्गयक्षाय श्रीवर्द्धमानस्वामिजि. श्रीमातङ्गयक्ष सायु० शे०२४॥ ॐ नमश्चतुर्विशतिशासनयक्षेभ्यश्चतुर्विशतिजिनशासनरक्षकेभ्यः सर्वे शासनयक्षा इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमध्य पाद्यं बलिं चरुं गृन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान् फलानि मुद्रां० धूपं0 दीपं० नैवेद्यं सर्वोपचारं गृह्णन्तु २ शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा । इति सर्वशासनयक्षाणां परिपिण्डितपूजा ॥ अथ अष्टमवलये-"यासां संस्मरणाद्भवन्ति सकलाः संपद्गणा देहिनां दिकपूजाकरणैकशुद्धमनसां स्युर्वाञ्छिता लब्धयः । याः सर्वाश्रमवन्दितास्त्रिजगतामाधारभूताश्च या वन्दे शासनदेवताः परिकरैयुक्ताः सशस्त्रात्मनः॥१॥" अनेन अष्टमवलये शासनदेवीपुष्पाञ्जलिक्षेपः॥ स्वर्णाभा गरुडासनाष्टभुजयुग वामे च हस्तोचये वज्र चापमथाकुशं गुरुधनुः सौम्याशया बिभ्रती । तस्मिश्चापि हि दक्षिणेऽथ वरदं चक्रं च पाशं शरान् सच्चक्रापरचक्रभञ्जनरता चक्रेश्वरी पातु नः॥१॥"ॐ नमः श्रीचक्रेश्वर्यै ऋषभनाथशासनदेव्यै श्रचक्रेश्वरि सायुधा सवाहना सपरिकरा इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरूं गृहाण २ संनिहिता भव २ स्वाहा जलं गृहाण गन्धं पुष्पं० अक्षतान् फलानि मुद्रां० धूपं० दीपं० | नैवेद्य० सर्वोपचारान् शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं० ऋद्धिं वृद्धि सर्वसमीहितानि देहि २ स्वाहा ।१।। १. सशस्त्रासनाः इति पाठान्तरम् । For Private & Personal use only HARASISEASES Jan Education inte Clinelibrary.org Page #401 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १८९॥ Jain Education In " गोगामिनी धवलरुकूच चतुर्भुजादया वामेतरं वरदपाशविभासमाना । वामं च पाणियुगलं सृणिमातुलिङ्गयुक्तं सदाजितवला दधती पुनातु ॥ १॥" नमः श्रीअजितबलायै श्रीअजितनाथशासनदेव्यै श्रीअजितबले सा० शे० |२| "मेषारूढा विशदकरणा दोश्चतुष्केण युक्ता मुक्तामालावरदकलितं दक्षिणं पाणियुग्मम् । वामं तच्चाभयफलशुभं विभ्रती पुण्यभाजां दद्याद्भद्रं सपदि दुरितारातिदेवी जनानाम् ॥ १॥ " नमः श्रीदुरितारये श्रीसंभवनाथशा० श्रीदुरितारे सा० शे० | ३| “श्यामाभा पद्मसंस्था वलयवलिचतुर्वाविभ्राजमाना पाशं विस्फूर्जमूर्जस्वलमपि वरदं दक्षिणे हस्तयुग्मे । विभ्राणा चापि वामेऽङ्कुशमपि कविषं भोगिनं च प्रकृष्टा देवीनामस्तु काली कलिकलितकलिस्फूर्तितद्द्भूतये नः ॥ १ ॥ " नमः श्रीकाल्यै अभिनन्दननाथशा० श्रीकालि सा० शे० । ४ । स्वर्णाभाम्भोरुहकृतपदा स्फारवाहाचतुष्का सारं पाशं वरदममलं दक्षिणे हस्तयुग्मे । वामे रम्याङ्कुशमतिगुणं मातुलिङ्गं वहन्ती सद्भक्तानां दुरितहरणी श्रीमहाकालिकास्तु ॐ नमः श्रीमहाकालिकायै श्रीसुमतिनाथशाः श्रीमहाकालिके सा० शे० । ५ । “श्यामा चतुर्भुजधरा नरवाहनस्था पाशं तथा च वरदं करयोर्दधाना । वामान्ययोस्तदनु सुन्दरबीजपूरं तीक्ष्माङ्कुशं च परयोः प्रभुदेऽच्युतास्तु ॥ १ ॥" नमः श्रीअच्युतायै श्रीपद्मप्रभस्वामिजि० श्रीअच्युते शे० । ६ । “गजारूढा पीता द्विगुणजयुग्मेन सहिता लसन्मुक्कामालां वरदमपि सव्यान्यकरयोः । वहन्ती शूलं चाभयमपि च सा वामकरयोर्निशान्तं भद्राणां प्रतिदिशतु शान्ता सदुदयम् ॥ १ ॥" नमः श्रीशान्तायै श्रीसुपार्श्वनाथजि० ॥ १८९ ॥ jainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ श्रीशान्ते शेषं।७। “पीता बिडालगमना भृकुटिश्चतुर्दोवामे च हस्तयुगले फलकं सुपर्शम् । तत्रैव दक्षिणकरेऽप्यसिमुद्गरौ च बिभ्रत्यनन्यहृदयान् परिपातु देवी॥१॥"ॐ नमः श्रीभृकुटये श्रीचन्द्रप्रभस्वामिशा० श्रीभृकुटे शे०।८। “वृषभगतिरथोद्यच्चारुवाहाचतुष्का शशधरकिरणाभा दक्षिणे हस्तयुग्मे । वरदरसजमाले विभ्रती चव वामे सृणिकलशमनोज्ञा स्तात् सुतारा महद्धर्थे ॥१॥"ॐ नमः शीसुतारायै श्रीसुविधिजिनशा० श्रीसुतारे शे०।९। "नीला पद्मकृतासना वरभुजैर्वेदप्रमाणैयुता पाशं सद्वरदं च दक्षिणकरे हस्तद्वये बिभ्रती । वामे चाङ्कुशवमणी बहुगुणाऽशोका विशोका जनं कुर्यादप्सरसां गणैः परिवृता नृत्यद्भिरानन्दितैः ॥ १॥"ॐ नमः श्री अशोकायै श्रीशीतलनाथशा० श्रीअशोके शे०।१। श्रीवत्साप्यथ मानवी शशिनिभा मातङ्गजिद्वाहना वामं हस्तयुगं तटाङ्कुशयुतं तस्मात्परं दक्षिणम् । गाढं स्फूजितमुदगरेण वरदेनालंकृतं बिभ्रती पूजायां सकलं निहन्तु कलुषं विश्वत्रयस्वामिनः॥१॥"ॐ नमः श्रीमानन्यै श्रीश्रेयांसजि. श्रीमानवि शे०।११। "श्यामा तुरगासना चतुर्दोः करयोदक्षिणयोर्वरं च शक्तिम् । दधती किल वामयोः प्रसून सुगदा सा प्रवराताच चण्डा ॥१॥"ॐ नमः श्रीचण्डायै श्रीवासुपूज्यजि० श्रीचण्डे शेषं० ।१२। “विजयाम्बुजगा च वेदवाहुः कनकाभा किल दक्षिणद्विपाण्योः। शरपाशधरा च वामपाण्योर्विदिता नागधनुर्धराऽवताहः॥१॥"ॐ नमः श्रीविदितायै श्रीविमलजि. श्रीविदिते शे०।१३। पद्मासनोज्ज्वलतनुश्चतुराढयबाहुः पाशासिलक्षितसुदक्षिणहस्तयुग्मा । वामे च हस्तयुगलेऽङ्कुशखेटकाभ्यां Jain Education anal Paww.jainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १९०॥ Jain Education Inte . रम्याङ्कुशा दलयतु प्रतिपक्षवृन्दम् ॥ १ ॥" नमः श्रीअङ्कुशायै श्रीअनन्तजि० श्रीअङ्कुशे शेषं० | १४ | "कन्दर्पा धृतपर पन्नगाभिधाना गौरामा झषगमना चतुर्भुजा च । सत्पद्माभययुतवामपाणियुग्मा कल्हाराकुशभृतदक्षिणद्विपाणिः ॥ १ ॥ " नमः श्रीकन्दर्पायै श्रीधर्मजिनशा० श्रीकन्दर्पे शे० । १५ । “पद्मस्था कनकरुचिचतुर्भुजाभूत्कल्हारोत्पलकलिताऽपसव्यपाण्योः । करकाम्बुजसव्यपाणियुग्मा निर्वाणा प्रदिशतु निर्वृतिं जनानाम् ॥ १ ॥” ॐ नमः श्रीनिर्वाणायै श्रीशान्तिजि० श्रीनिर्वाणे शे० । १६ । “शिखिगा सुचतुर्भुजातिपीता फलपूरं दधती त्रिशूलयुक्तम् । करयोरपसव्ययोश्च सव्ये करयुग्मे तु भुशुंडिभृलायात् ॥ १ ॥” ॐ नमः श्रीवलायै अच्युतायै श्री कुन्थुजि० श्रीबले शे० । १७ । " नीलाभाब्जपरिष्ठिता भुजचतुष्का ढयापसव्ये करद्वन्द्वे कैरवमातुलिङ्गकलिता वामे च पाणिहये । पद्माक्षावलिधारिणी भगवती देवोचिता धारिणी सङ्घस्याप्यखिलस्य दस्युनिवहं दूरीकरोतु क्षणात् ॥ १ ॥" नमः श्रीधारिण्यै श्रीअरजि० श्रीधारिणि शे० । १८ । “कृष्णा पद्मकृतासना शुभमयप्रोद्यच्चतुर्बाहुभृत् मुक्ताक्षावलिमद्भुतं च वरदं संपूर्णमुविभ्रती । चञ्चदक्षिणपाणियुग्ममितरस्मिन्वामपाणिद्वये सच्छक्ति फलपूरकं प्रियतमा नागाधिपास्यावतु ॥ १ ॥” ँ नमः श्री cart श्रीमल्लिजि० श्रीवैरोटये शे० । १९ । “भद्रासना कनकरुक्तनुरुच्चबाहुरक्षाबली वरदक्षिणपाणियुग्मा | सन्मातुलिङ्गयुतशूलितदन्यपाणिरच्छुतिका भगवती जयतान्दृदत्ता ॥ १ ॥ ॐ नमः श्रीनरदत्तायै १ देवार्चने इति पाठः । ॥ १९०॥ ainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ श्री मुनिसुव्रतस्वामिजि० श्रीनरदत्ते शे० | २० | "हंसासना शशिसितोरुचतुर्भुजाढ्या खङ्गं वरं सदपसव्यकरद्वये च । सव्ये च पाणियुगले दधती शकुन्तं गान्धारिका बहुगुणा फलपूरमव्यात् ॥ १ ॥ ॐ नमः श्रीगान्धायै श्रीमजि० श्रीगान्धारि शे० । २१ । “सिंहारूढा कनकतनुरुग् वेदवाहुश्च वामे हस्तद्वन्दे कुशतभुवौ बिभ्रती दक्षिणेऽत्र । पाशाम्रालीं सकलजगतां रक्षणैकार्द्रचित्ता देव्यम्बा नः प्रदिशतु समस्ताघविध्वंसमाशु ॥ १ ॥” ँ नमः श्री अम्बायै श्री अम्बे शे० । २२ । स्वर्णाभोत्तमकुर्कुटाहिगमना सौम्या चतुर्बाहुभृद् बामे हस्तयुगेऽङ्कुशं दधिफलं तत्रापि वै दक्षिणे । पद्मं पाशमुदञ्चयन्त्यविरतं पद्मावती देवता किंनचितfreeपादयुगला संघस्य विघ्नं हियात् ॥ १ ॥” ँ नमः श्रीपद्मावत्यै श्रीपार्श्वजि० श्रीपद्मावति शे० । २३ । "सिंहस्था हरिताङ्गरुम् भुजचतुष्केण प्रभावोर्जिता नित्यं धारितपुस्तकाभयलसद्वामान्यपाणिद्वया । पाशाम्भोरुहराजिवामकर भाग सिद्धायिका सिद्धिदा श्रीसङ्घस्य करोतु विघ्नहरणं देवार्चने संस्मृता ॥ १ ॥ नमः श्रीसिद्धायिकायै श्रीवर्धमान जि० श्रीसिद्धायिके सा० शे० । २४ । ॐ नमः श्रीजिनशासनचतुर्विंशतिजिनशासनदेवीभ्यो विघ्नहारिणीभ्यः सर्ववाञ्छितदायिनीभ्यः समस्तशासनदेव्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमर्घ्य पाद्यं बलिं चरुं गृहन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान् फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहन्तु २ शान्तिं कुर्वन्तु २ तुष्टिः पुष्टि० ऋद्धि० वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । इति समस्तशासनदेवीनां परिपिण्डितपूजा । ततो नवमवलये Q tional Page #405 -------------------------------------------------------------------------- ________________ आचारदिनकर ॥१९॥ SAMACHARACTER | "दिक्पालाः सकला अपि प्रतिदिशं स्वं स्वं बलं वाहनं शस्त्रं हस्तगत विधाय भगवत्स्नात्रे जगद्दुर्लभे । आनन्दोल्वणमानसा बहुगुणं पूजोपचारोच्चय संध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः॥१॥" अनेन वृत्तेन दिकपालवलये पुष्पाञ्जलिप्रक्षेपः। “सम्यक्त्वस्थिरचित्तचित्रितककुप्कोटीरकोटीपटत् सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः । दुर्लक्षप्रनिपक्षकक्षदहनज्वालावलीसंनिभो भास्वद्भाल निभालयेन्द्र भगवत्स्नात्राभिषेकोत्सवम् ॥१॥" 3 वषट् नमः श्रीइन्द्राय तप्तकाश्चनवर्णाय पीताम्बराय ऐरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोदिसुरसुराङ्गनासेवितचरणाय सप्तानीकेश्वराय पूर्वदिगधीशाय श्रीइन्द्र सायुध सवाहन सपरिच्छद इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमध्ये पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं० अक्षतान् फलानि मुद्रां० धूपं० दीपं० नैवेद्य० सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितं देहि २ स्वाहा । १। नीलाभाच्छादलीलाललितविलुलितालङ्कृतालंभविष्णुस्फूर्जद्रोचिष्णुरोचिनिचयचतुरतावञ्चितोदश्चिदेहः । नव्याम्भोदप्रमोदप्रमुदितसमदाकर्णविद्वेषिधूमध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु ॥१॥” ॐ नमः श्रीअग्नये सर्वदेवमुखाय प्रभूततेजोमयाय आग्नेयाय दिगधीश्वराय कपिलवर्णाय छागवाहनाह नीलाम्बराय धनुर्बाणहस्ताय श्रीअग्ने सा०शे०।२। “मणिकिरणकदम्बाडम्बरालम्बितुंगोत्तमकरणशरण्यागण्यनित्याहदाज्ञाः । बलिभुवनविभावैः स्वैरगन्धा सुधान्ता गुरुवरभुवि लात्वा यान्तु ते दन्दशूकाः॥१॥” उहाँ फु ॥१९॥ ALL Jain Education in Page #406 -------------------------------------------------------------------------- ________________ नमः श्रीनागेभ्यः पातालस्वामिभ्यः श्रीनागमण्डल सा० शेषं पूर्ववत् ।३। “दैत्यालीमुण्डखण्डीकरणसुडमरोद्दण्डशुण्डप्रचण्डदोर्दण्डाडम्बरेण प्रतिहरिदनुगं भापयन् विघ्नजातम् । कालिन्दीनीलमीलत्सलिलविलुनितालकृतोद्यल्लुलायन्यस्ताधिर्धर्मराजो जिनवरभुवने धर्मबुद्धिं ददातु ॥१॥" 9 घं घं नमो यमाय धर्मराजाय दक्षिणदिगधीशाय समवर्तिने धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिषवाहनाय दण्डहस्ताय श्रीयम सा० शे०।४। “प्रेतान्तप्रोतगण्डप्रतिकडितलुडन्मुण्डितामुण्डधारी दुरीभूतवीर्याध्यवसितलसितापायनिर्धातनार्थी। कार्यामर्शप्रदीप्यत्कुणथकृतबदो नैऋतैयासपार्श्वस्तीर्थेशस्नात्रकाले रचयतु निर्ऋतिर्दुष्टसंघातघातम् ॥१॥" ॐ हसकलहौँ नमः ह्रीं श्री निर्ऋतये नैर्ऋतदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मवृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिर्ऋते सा० शे० । ५। "कल्लोलोल्बणलोललालितचलत्पालम्बमुक्तावलीलीलालम्भिततारकाढथगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादवयो बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानादभुतः॥१॥"ॐ वं नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सा.शे०।६। "ध्वस्तध्वान्तध्वजपटलटल्लंपटाटंकशंकः पङ्कवातश्लथनमथनः पार्श्वसंस्थायिदेवः। अर्हत्सेवाविदलितसमस्ताघसंघो विदध्यात् बाधान्तस्थप्रचुररजसा नाशनं श्रीनभस्वान् ॥१॥"अ य नमः श्रीवायवे वायव्यदिगधीशाय धृसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सा० शे०।७। "दिननाथलक्षसमदीप्तिदीपि Jan Education in Shejainelibrary.org Page #407 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥१९२॥ Jain Education Inteon ताखिलदिग्विभागमणिरम्यपाणियुक् । सदगण्य पुण्यजनसेवितक्रमो धनदो दधातु जिनपूजने धियम् ॥ १ ॥” ॐ यं ३ नमः श्रीधनदाय उत्तरदिगधीशाय सवेयक्षेश्वराय कैलासस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकाङ्गाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सा० शे० |८| " उद्यत्पुस्तक सस्तहस्तनिवहः संन्यस्तपापोद्भवः शुद्धध्यानविधूतकर्मविमलो लालित्य लीलानिधिः । वेदोचारविशारि चारुवदनोन्मादः सदा सौम्यग् ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद्भव्यं समस्तं जनम् ॥ १ ॥” नमो ब्रह्मणे ऊर्ध्वलोकधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसंभवाय काञ्चनवर्णाय चतुर्मुखाय श्वेतवस्त्राय हंसवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मन् सा० । ९ । “क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवह सततक्षालिताम्भोजवर्णः स्वं सिद्धर्द्धिप्रगल्भीकरणविरचितात्यन्तसम्पातिनृत्यः । तार्तीयाक्षिप्रतिष्ठस्फुटदहन वनज्वालया लालिताङ्गः शम्भुः शं भासमानं रचयतु भविनां क्षीणमिध्यात्वमोहः ॥ १॥" ॐ नमः श्री ईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठिताय श्वेतवर्णाय गजाजिनवृताय वृषभवाहनाय पिनाकशूलधराय श्री ईशान सा० शे० | १० | ॐ नमः सर्वेभ्यो दिक्पालेभ्यः शुद्धसम्यग्दृष्टिभ्यः सर्वजिन पूजितेभ्यः सर्वेपि दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः इह नन्द्यावर्तपूजने आगच्छन्तु २ इदमयै पाद्यं बलिं चरुं गृहृन्तु २ संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोप . चारान् गृह्णन्तु २ शान्तिं कुर्वन्तु २ तुष्टिः पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । इति सर्व ॥१९२॥ helibrary.org Page #408 -------------------------------------------------------------------------- ________________ दिकपालानां परिपिण्डितपूजा ॥ ततो दशमवलये-"सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्मपूर्वोपनीतफलदानकरा जनानाम् । पूजोपचारनिकर स्वकरेषु लात्वा सन्त्वागताः सपदि तीर्थकरार्चनेऽत्र ॥१॥" अनेन वृत्तेन ग्रहवलयेषु पुष्पाञ्जलिक्षेपः । “विकसितकमलावलीविनियत्परिमललालितपूतपादवृन्दः। दशशतकिरणः करोतु नित्यं भुवनगुरोः परमार्चने शुभौघम् ॥१॥” ॐ घृणि २ नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सायुधः सवाहनः सपरिच्छदः इह नन्द्यावर्तपूजने आगच्छ २ इदमयं पाद्यं बलिं चक्रं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं० फलानि मुद्रां. धूपं०दीपं० नैवेद्य. सर्वोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा ।१। "प्रोद्यत्पीयूषपूरप्रसमरजगतीपोषनिर्दोषकृत्यव्यावृत्तो ध्वान्तकान्ताकुलकलितमहामानदत्तापमानः । उन्मावत्कण्टकालीदलकलितसरोजालिनिद्राविनिद्रश्चन्द्रश्चन्द्रावदातं गुणनिवहमभिव्यातनोत्वात्मभाजाम् ॥१॥" चं चं चं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय वायव्यदिगधीशाय अमृताय अमृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भहस्ताय श्रीचन्द्र सायु० शे०।२। “ऋणाभिहन्ता सुकृताधिगन्ता सदैववक्रः क्रतुभोजिमान्यः । प्रमाथकृद्विघ्नसमुच्चयानां श्रीमङ्गलो मंगलमातनोतु ॥१॥"ॐ हूं हूं हं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय 55555535A लकालतसरोजाविल्यव्यावृत्तो व र ॥१॥" मा.दि.३३ Jain Educ la inte "For Private & Personal use only wainelibrary.org Page #409 -------------------------------------------------------------------------- ________________ भाचार दिनकरः ॥१९३॥ Jain Education In रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सा० शे० |३| "प्रियङ्गुप्रख्याङ्गो गलद्मलपीयूषनिकषस्फुरद्वाणीत्राणीकृत सकलशास्त्रोपचयधीः । समस्तप्राप्तीनामनुपमविधानं शशिसुतः प्रभूतारातीनामुपनयतु भङ्गं स भगवाम् ॥ १ ॥” ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सा० शेषं० |४| “ शास्त्रप्रस्तारसारप्रततमतिवितानाभिमानातिमानप्रागल्भ्यः शम्भुजम्भक्षयकरदिन कृष्णुिभिः पूज्यमानः । निःशेषास्वप्न जातिव्यतिकर परमाधीतिहेतु वृहत्याः कान्तः कान्तादिवृद्धि भवभयहरणः सर्वसङ्घस्य कुर्यात् ॥१॥" जीव २ नमः श्रीगुरुवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय काञ्चनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सा० शे० | ५| "दयितसंव्रतदानपराजितः प्रवरदेहि शरण्य हिरण्यदः । दनुजपूज्यजयोशन सर्वदा दयितसंवृतदानपराजितः ॥ १ ॥ " सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्रास कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सा० शे० |६| माभूद्विपत्समुदयः खलु देहभाजां द्रागित्युदीरितलघिष्ठगतिर्नितान्तम् । कादम्बिनीकलितकान्तिरनन्त लक्ष्मीं सूर्यात्मजो वितनुताद्विनयोपगूढः ॥ १ ॥" शः नमः शनैश्चराय पश्चिमदिगधीशाय नीलदेहाय नीलांबराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सा० शे० |७| "सिंहिकासुतसुधाकर सूर्योन्मादसादनविषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयस्व ॥१॥” ँ क्षः नमः श्रीराहवे नैर्ऋतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवा | ॥१९३॥ jainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ Jain Educati हनाय श्रीराहो सा० शे० |८| "सुखोत्पातहेतो विपद्वार्धिसेतो निषद्यासमेतोत्तरीयार्धकेतो । अभद्रानुपेतोपमाछायुकेतो जयाशंसनाहर्निशं तार्क्ष्यकेतो ॥१॥" ॐ नमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामाङ्गाय श्यावस्त्राय पन्नगवाहनांय पन्नगहस्ताय श्रीकेतो सा० शे० ।९। “समरडमरसंगमोदाम डम्बराडम्बलंबोल सद्विंशतिप्रौढबाहुपमाप्राप्त सर्पाधिपालंकृतिः । निशितकठिनखङ्गखङ्गङ्गजाकुन्तविस्फोटको दण्डकाण्डाछलीयष्टिशलोरुचक्रक्रमभ्राजिहस्तावलिः । अतिघनजनजीवनपूर्ण विस्तीर्णसद्वर्णदेह गुताविद्युदुद्भूतिभाग भोगिहारोरुरत्नच्छासंगति । मनुजदनुजकीकसोत्पन्न केयूरताडङ्करम्योर्मिकास्फारशीर्षण्यसिंहानोल्लास भास्वत्तमः क्षेत्रपः ॥ १ ॥" क्षां क्षीं क्षं क्षौं क्षः नमः श्रीक्षेत्रपालाय कृष्णगौरकाञ्चनधूसर कपिलवर्णाय कालमेघमेघनादगिरिविदारणआल्हादनप्रल्हाद न खञ्जकभी मगोमुख भूषणदुरितविदारणदुरितारिप्रियकर प्रेतनाथप्रभृतिप्रसिद्धाभिधानाय विंशतिभुजादण्डाय बर्बरकेशाय जटाजूटमंण्डिताय वासुकीकृतजिनोपवीताय तक्षककृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचर्मावरणाय प्रेतासनाय कुक्कुरवाहनाय त्रिलोचनाय आनन्दभैरवाष्टभैरव परिवृताय चतुःषष्टियोगिनीमध्यगताय श्रीक्षेत्रपालाय सा० शे० |१०| ॐ नमः श्रीआदित्यादिग्रहेभ्यः कालप्रकाशकेभ्यः शुभाशुभकर्मफलदेभ्यः नमः कालमेघादिक्षेत्रपालेभ्यः ग्रहाः क्षेत्रपालाः सायुधाः सवाहनाः सपरिच्छदाः इह नन्द्यावर्तपूजने आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्य ० सर्वो national w Page #411 -------------------------------------------------------------------------- ________________ भाचार-15 पचारान् गृह्णन्तु २ शान्ति कुर्वन्तु २ तुष्टिं० पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमाहितानि यच्छन्तु २ स्वाहा । दिनकर इति ग्रहक्षेत्रपालानां परिपिण्डिनपूजा। इति नन्द्यावर्तवलयदशकपूजाक्रमः ॥ ततः तदभूमिपुरमध्ये प्रकीर्णकपूजा । यथा आग्नेये असुरनागसुपर्णविद्युदग्निद्वीपोदधिदिकपवनस्तनितरूपा दशविधा भुवनपतयो निज २ वर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्द्यावर्तपूजने आ| गच्छन्तु २ इदमय पाद्यं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान् फलानि मुद्रां० धूपं० दीपं. नैवेद्य सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं० पुष्टिं ऋद्धिं० वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा ।१। नैते पिशाचभूतयक्षराक्षसकिनरकिंपुरुषमहोरगगन्धर्वअणपन्नि पणपन्निऋषिपातिभूतपातिकन्दिमहान्दिकूष्मांडपतगरूपा व्यन्तरा निज २ वर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्द्यावर्तपूजने आगच्छन्तु २ इदमयं पाद्यं बलिं चरं गृह्णन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्वन्तु २ गन्धं पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं० ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २४ स्वाहा ।। वायव्ये चन्द्रसूर्यग्रहनक्षत्रतारकरूपा ज्योतिष्कादयो निज २ वर्णवस्त्रवाहन. शेषं पूर्ववत् ॥३॥ ईशाने सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतकल्पभवाः सुदर्शनसुप्रभमनोरमसर्वभद्रसुविशालसुमनसः सौमनसप्रियंकरादित्यग्रेवेयकभवा विजयवैजयन्तजयन्तापराजित SHRSSC ॥१९॥ Jain Education in . Page #412 -------------------------------------------------------------------------- ________________ Jain Educat ८८ सर्वार्थसिद्धपञ्चानुत्तरभवा वैमानिकाः निज २ वर्ण० शे० |४| पूर्वस्यां सर्वे दशविधा जृम्भका निज २ वर्ण० शे० |५| दक्षिणस्यां रुचकवासिन्यः षट्पञ्चाशद्दिक्कुमार्यः निज २ वर्ण० शेषं० । ६ । पश्चिमायां चतुःषष्टियोगिन्यः निज २ वर्ण० शे० |७| उत्तरस्यां सर्वे वीरभूतपिशाचयक्षराक्षसवनदैवत जलदैवतस्थलदैवताकाशदैवतप्रभृतयो निज २ वर्ण० शेषं० ॥८॥ ततश्च पातालभूलोकस्वर्गलोकवासिनोष्टनवत्युत्तरशतभेदा देवा निज २ वर्ण० शे० |१०| अत्र च सौधर्मेन्द्रस्य नन्द्यावर्तपार्श्वे इन्द्रमध्ये दिक्पालमध्ये त्रिः पूजा, ईशानेन्द्रस्याप्येवं त्रिः पूजा, चन्द्रसूर्ययोर्ग्रहमध्ये इन्द्रमध्ये च द्विः पूजा, तत्र स्थानान्तरे एकस्यापि पुनः पुनः पूजा क्रमकृता स्यान्न दोषाय, यथा शान्तिकुन्ध्वराणां जिनमध्ये चक्रिमध्ये च संस्थानपूजने, तथा च पूजास्त वादौ न पुनरुक्तदोषः । यत उक्तभागमे "सज्झायज्झाणतवोस हेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तदोसा उ ॥१॥" अत्र च पूजने प्रतिष्ठाकर्मकारिभिर्माहनब्रह्मचारिभिः स्वहस्तेन नन्द्यावर्तवलयदेवतानां पूजा विधेया, अष्टकोणाग्निकुण्डे च तत्समीपे घृतपायसखण्डैरिक्षुखण्डैर्नान (फलैः प्रत्येकं परमेष्ठिरत्नत्रयजिन मात्रविद्यादेवीलौ कान्ति केन्द्रेन्द्राणीशासन यक्षशासन यक्षिणीदिक्पाल ग्रहशेपदेवतानां प्रत्येकं नामग्रहणेन तत्पूजामन्त्रैः स्वाहान्तेन होमो विधेयः । क्षुल्लकयतिभ्यां तु प्रतिष्ठाकारिभ्यां सर्व सावद्यसंगविरताभ्यां केवलं पूजैव स्वयं मन्त्रं पठित्वा पार्श्वस्थगृहस्थकरैः कारणीया न तु स्वयं कार्या, यतउक्तमागमे - "सुव्वइयवहररिसिणा कारवर्णपि अणुट्ठिअ मिमत्सु । वायगगच्छेसु तहा एअगणादेसणा चैव ॥ १ ॥ " - melibrary.org Page #413 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ १९५॥ Jain Education in ततः साधुक्षुल्लकौ स्वाहास्थाने मन्त्रे होमवर्जिते नम एय कथयतः, नन्द्यावर्तपूजायां स्थापनासंख्यया परिपिPostपूजा संख्यया तत्संख्यजलचुलुक १ चन्द्रनादितिलक २ पुष्प ३ अक्षतमुष्टि ४ नालिकेरजाति ५ मुद्रा ६ धूपपुटिका ७ दीप ८ नैवेद्य शरावादि ९ नववस्तुस्वरूपं प्रगुणीकार्य । जलाचमन २९१ चन्दनतिलक २९१ पुष्प २९१ अक्षतमुष्टि २९१ नालिकेरजाति प्रत्येक २९१ रूप्यस्वर्णमुद्रा २९१ धूपपुटिका २९१ दीप २९९ नैवेयशरावाः २९१ तथा च ब्राह्मणब्रह्मचारिक्रियमाणप्रतिष्ठाया एतदधिका होमार्थ घृतपागसखण्डमिश्रशराचिकाः २९१ सर्वफलजातिप्रत्येकं २९१ प्रादेशमात्राः पिप्पल सहकारकपित्थोदुम्बर। शोकब कुलद्रुमसमिद्गणा बहवः पञ्चाङ्गुलीमीलितहस्तेन दक्षिणेन होमः । इति नन्द्यावर्तपूजाविधिः ॥ तत्र नन्द्यावर्तमध्ये यदि चलविस्वं भवति तदा नन्द्यावर्तमध्ये स्थिरविम्बं तु मनसा तत्र स्थापयेत्, तत एकनवत्युत्तरद्विशतहस्तमात्रेण सदशवस्त्रेण नन्द्यावर्तपट्टमाच्छादयेत्, नन्द्यावर्ताच्छादनोपरि नानाविधनालिकेरबीजपूरनारिंगपन द्राक्षादिसुमधुर सुगन्धशुष्काई फलाढौकनं खाद्यकन्दजातिढौकनं च ततो केंद्रिकायां चतुष्कोणेषु चतुर्गुणकुमारीकर्तितसूत्रवेष्टनं बाह्य ततश्चतुर्दिक्षु धवलितस्थपनकोपरि यववारकस्थापनं, एकस्या एकस्या घटपरम्परायाचतुर्दिक्षु इत्यर्थः, अनया युक्त्या षोडश भवन्ति, यववारास्तु यवत्रीच्यङ्कुरमयाः, ततश्चतुर्षु वेदिकोणेषु बाट १ क्षीरेयी २ करम्ब ३ कृसरा ४ कुर ५ चूरिमापिंडिं ६ पूपक ७ भृताः सप्त २ शरावाः स्थाप्यन्ते । ततश्च स्वारः स्वर्णकलशा मृतकलशा वा चन्दनचर्चिताः सकंकणाः सस्वर्णमुद्राः सजलाः सपिधानाः नन्द्यावर्तचतु ॥ १९५॥ Page #414 -------------------------------------------------------------------------- ________________ कोणेषु धवलस्थापन केषु स्थाप्याः, घृतगुडसहितमङ्गलप्रदीपचतुष्टयं नन्द्यावर्त पहचतुर्दिक्षु स्थापयेत् । पुनश्चतुर्दिक्षु सहिरण्यसकपर्दिकरक्षासहितजलधान्यसहितचतुर्वारकस्थापनं, तेषु सुकुमारिकापूजाकङ्कणबन्धः, तेषामुपरि चतुर्यववारकस्थापनं, तेषां च चतुर्गुणेन कौसुम्भसूत्रेण प्रत्येकं वेष्टनम्, ततः शक्रस्तवेन चैत्यवन्दनं ततोधिवासनालग्नसनये समासन्ने पुष्पसमेतऋद्विवृद्धिमदनफलारिष्टकङ्कणारोपणं बिम्बस्य नवेन सदशेन चतुर्विशतिहस्तप्रमाणेन चन्दनचचितेन पुष्पान्वितेन श्वेतवस्त्रेण विम्बाच्छादनं, पाचवेष्टने मातृशाटिका एका च देया, तदुपरि चन्दनच्छटाः पुष्पपूजनं च, ततो गुरुबिम्बस्यांधिवासनं करोति । अधिवासनामन्त्रो | यथा “ॐ नमो खीरासवलीणं ॐ नमो महुआसवलद्धीणं ॐ नमो संभिन्नसोईणं ॐ नमो पयाणुसारीणं 3 नमो कुबुद्धीणं जमियं विज्ज पउंजामि सा मे विजा पसिज्झउ ॐ अवतर २ सोमे २3 वग्गु २ निवग्गु २ सुमणसे सोमणसे महमहुरे कविल कक्षः स्वाहा । अथवा ॐ नमः शान्तये हं हूं हूं सः अनेन मर्वागेषु हस्तन्यासेन विम्बस्याधिवासनं । ततः शालि १ यव २ गोधूम ३ मुद्ग ४ वल्ल ५ चणक ६ चवलक ७ रूपैः सप्तधान्यैः पुष्पयुक्तैरञ्जलिभिराच्छादितबिम्बस्य स्नपनं । सप्तधान्यस्नपनवृत्तं यथा--"सर्वप्राणसमं सर्वधारणं सर्वजीवनम् । अजीवजीवदानाय भवत्वन्नं महार्चने ॥१॥” पुष्पारोपणं धूपोत्क्षेपणं सर्वत्र । धूपोक्षेपवृत्तं यथा-"ऊर्ध्वगतिदर्शनालोकदर्शितानन्तरोर्ध्वगतिदानः । धूपो वनस्पतिरसः प्रीणयतु समस्तसुरवृन्दम् ॥१॥" सपुत्राः सधवाश्चतस्रो बढ्यो वा स्त्रियो निरंछनविधिं कुर्वन्ति, ताभ्यो हिरण्यदानं पुनर्वि PRAKAR Jan Education in M ainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१९६॥ म्बाग्रे प्रचुरमोदकपक्वान्नढोकनं, ततःषष्टयधिकशतत्रयक्रयाणकपृथकूपुटिकाढौकनं, श्राद्धा आरात्रिकावतार| णं कुर्वन्ति, केचिन्मङ्गलं प्रदीपं च कुर्वन्ति, ततश्चैत्यवन्दनं ततोधिवासना देव्याराधनार्थ “करेमि काउस्सग्गं" | गुरुश्राद्ध इति कायोत्सर्ग करोति “अन्नत्थ यावदप्पाणं वोसिरामि" चतुर्विशतिस्तवचिन्तनं पारयित्वा स्तुतिकथनं यथा-"विश्वाशेषसुवस्तुषु मन्त्रैर्याजसमधिवसति वसतौ। सेमामवतरतु श्रीजिनतनुमधिवासनादेवी ॥१॥" अथवा "पातालमन्तरिक्ष भवनं वा या समाश्रिता नित्यम् । सात्रावतरतु जैनी प्रतिमामधिवासनादेवी ॥१॥” ततः श्रुतदेवीशान्तिदेव्यम्बाक्षेत्रदेवीशासनदेवीसमस्तवैयावृत्तकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । पुनः शक्रस्तवकथनं ततो गुरुणोपविश्य बिम्बाग्रे स्वागताः जिनाः सिद्धाः प्रसाददाः सन्तु, प्रसाद धिया कुर्वन्तु, अनुग्रहपरा भवन्तु, भव्यानां स्वागतमनुस्वागतमिति विज्ञप्तिकावचने धारणा कार्या । इत्यधिवासनाविधिः। अधिवासनारात्रौ दिवा प्रतिष्ठा प्रायः करणीया । इतरथा समासन्नयोरधिवासनाप्रतिष्ठालग्नयोः किंचित्कालं विलम्बं विधाय अधिवासनातो विभिन्ने लग्ने प्रतिष्ठा कार्या। तस्य चायं विधिः-प्रथम "उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुनिमित्तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः॥१॥” इति वृत्तेन सर्वदिक्षु सजलं शान्तिबलिदानम् । ततश्चैत्यवन्दनम् । प्रतिष्ठादेवतायाः कायोत्सर्गः । चतुर्विंशतिस्तवचिन्तनं पारयित्वा स्तुतिश्च यथा-"यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्ब | ॥१९६॥ ___lan Education inDara För Private & Personal use only gainelibrary.org Page #416 -------------------------------------------------------------------------- ________________ Jain Education In । प्रविशतु सदेवता सुप्रतिष्ठमिदम् ॥ १॥ ततः शासनदेवीक्षेत्र देवीस मस्त वैयावृत्यकर कायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततो धूपोत्क्षेपः । ततः प्रतिष्ठालग्ने गुरुः सर्वजनं दूरीकृत्य परिच्छदां बध्वा विम्बस्य वस्त्रमपनयेत् । घृतपूर्णपात्रं पुरो ढौकयेच्च । ततो रूप्यपात्रस्थापित सौवीरघृतमधु शर्करापिष्टमिलितं स्वर्णशलाकया गृहीत्वा प्रतिमानेोन्मीलनं करोति वर्णन्यासपूर्वकम् । ह्रां ललाटे । श्रीं नयनयोः । ह्रीं हृदये । रैं सर्वसंधिषु । लौं प्रकारः । कुम्भकेन न्यासः । शिरसि अभिमन्त्रितवा सदानं सूरिमन्त्रेण वासाभिमन्त्रणमाचार्यपदयुक्तिवत् । ततः चन्दनाक्षतपूजिते बिम्बदक्षिणकर्णे सप्तवेलमाचार्यमंत्रकथनं ततस्त्रिपञ्चसप्तवारान् प्रतिष्ठामंत्रेण दक्षिणहस्तेन बिम्बं स्पृशेत् चक्रमुद्रया १ प्रतिष्ठामंत्रो यथा - वोरे २ जय वीरे सेणवीरे महावीरे जये विजये जयन्ते अपराजिते हैं ह्रीं स्वाहा । अयं प्रतिष्ठामंत्रः । ततो दधिभाण्डढौकनं दर्पणदर्शनं दृष्टेश्च रक्षणाय सौभाग्याय स्थैयच सौभाग्यपरमेष्ठिसुरभिप्रवचनगरुडरूपपञ्चमुद्राकरणपूर्वकं ँ अवतर २ सोमे सोमं कुरु २ वग्गु २ निवग्गु २ सुमणसे सोमणसे महुमहुरे कविलकक्षः स्वाहा इति मंत्रः सर्वाङ्गेषु न्यसनीयः । ततः स्त्रीभिर्निरुन्छनं । ततः स्थिरप्रतिमाया मंत्रेण स्थिरीकरर्ण । मंत्रो यथा -- स्थावरे तिष्ठ २ स्वाहा । चलतिमायाः पुनरयं मंत्रो न्यसनीयः । ॐ जये श्रीं ह्रीं सुभद्रे नमः । ततः पद्ममुद्रया मंत्रेण रत्नासनस्थापनम् । इदं रत्नमयमासनमलं कुर्वन्तु इहोपविष्टा भव्यानवलोकयन्तु हृष्टदृष्ट्यादिजिनाः स्वाहा । ततः ँ हों गन्धान् १ सा विशतु इति पाठः । jainelibrary.org Page #417 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१९७॥ SAHASREKASIA- प्रतीज्छन्तु स्वाहा । ॐ ह्ये पुष्पाणि प्रतीच्छन्तु स्वाहा । ॐ ह्ये धूपं भजन्तु स्वाहा । इति मंत्रे क्रमेण गन्धपुष्पधूपदानं । ततो मंत्रपाठपूर्वकं पुष्पाञ्जलित्रयप्रक्षेपः । मंत्रो यथा-3 सकलसत्वालोककर अवलोकय भगवन् अवलोकय स्वाहा । ततः परिच्छदामपनीय सर्वसंघं संघट्य गन्धपुष्पधूपदीपनैवद्यवस्त्रालंकारैर्महापूजा । ततो मोरण्डसुकुमारिकाप्रभृतिनैवेद्यदानं लवणारात्रिकावतारणं । ततः ॐ ह्ये भूतवलिं जुषन्तु स्वाहा इति मंत्रेण भूतवलिदानं बिम्बाग्रे । ततः संघसहितेन गुरुणा चैत्यवन्दनं विधेयं । ततः पुनः श्रुतदेवीशान्तिदेवीक्षेत्रदेवता अम्बासमस्तवैयावृत्यकरकायोत्सर्गजाः स्तुतयश्च पूर्ववत् । ततः प्रतिष्ठादेवीकायोत्सर्गस्तुतिश्च यथा-"यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं सा विशतु देवता सुप्रतिष्टितमिदं ॥१॥” ततो नमस्कारपूर्वकं शक्रस्तवं पठित्वा शान्तिस्तवभणनं । ततः सङ्घसमन्वितेन गुरुणा मङ्गलगाथापाठपूर्वकं असंमिताक्षताञ्जलिक्षेपो विधेयः। मङ्गलगाथा यथा-"जह सिद्धाणपइट्ठा तिलोयचूडामणिम्मि सिद्धपये । आचन्दसूरिअं तह होउ इमा सुप्पइट्ठित्ति ॥१॥ जह सग्गस्स पइट्टा समग्गलोयस्स मज्झयारम्मि । आचन्दसू० ॥२॥ जह मेरुस्स पइट्ठा समग्गलोयस्स मज्झयारम्मि । आचन्दसू० ॥३॥ जह जम्बूस्स पइट्ठा समग्गदीवाण मज्झयारम्मि । आचन्दसू० ॥४॥ जह लवणस्स पइट्ठा समग्गऊदधिण मज्झयारम्मि । आचन्दसूरिअं तह होउ इमा सुप्पइट्टित्ति ॥५॥” तत आभिरेव गाथाभिः पुष्पाञ्जलिक्षेपः। ततो मुखोद्धाटनं । महापूजामहोत्सवः । ततः प्रवचनमुद्रया गुरुर्धर्मदेशनां करोति । देशना यथा ॥१९७॥ RSS Jain Education For Private & Personal use only Page #418 -------------------------------------------------------------------------- ________________ *SHASHASHASAHASRASHARE "घुइदाण मंतनासो आहवणं तह जिणाण दिसिबन्धो। नेत्तुम्मीलण देसण गुरुअहिगारा इहं कप्पे ॥१॥ रायाबलेण वडइ जसेण धवलेण सयलदिसिभाए । पुन्नं बन्धइ विउलं सुपइट्टा जस्स देसम्मि ॥२॥ अवहणइ रोगमारिं दुभिक्ख हणइ कुणइ सुहभाके । भावेण कीरमाणा सुपइट्ठा सयललोयस्स ॥३॥ जिणबिम्बपइट्ट जे करन्ति तह कारवन्ति भत्तीए । अणुमन्नन्ति पइदिणं सब्वे सुहभाइणो हुन्ति ॥ ४ ॥ दव्वं तमेवमन्नह जिणबिम्बपइट्टणाइ कज्जेसु । जे लग्गइ तं सहलं दोग्गइ जणणं हवा सेसं ॥५॥ एवं नाऊण सया जिणवरबिम्बस्स कुणह सुपइंढें । पावेह जेण जरामरणवजिअं सासयं ठाणं ॥६॥” इत्येते प्रतिष्ठागुणाः ॥ ततोऽष्टाहिकामहिमा । गुरोर्वस्त्रपात्रपुस्तकवसतिकङ्कणथुद्रादिदानं । सर्वसाधुभ्यो वस्त्रान्नदानं सङ्घपूजा पञ्चरत्नादिवर्तनकारिणीभ्यो वस्त्रभूषणदानं स्नपनकारेभ्यः स्वर्णकटकमुद्रादान अञ्जनपेषिण्यै कन्यायै वस्त्रभूषणमातृशाटिकादानं । ततस्त्रिपञ्चसप्तनवदिनानि देशकालाद्यपेक्षया प्रतिष्ठादेवतास्थापनं नन्द्यावर्तरक्षणं च । तत्र प्रत्यहं उत्तरोत्तरस्नात्रपूजनविधिविधेयः। सचायमुच्यते । प्रथमं पूर्वोक्तश्राद्धदिनचर्यामध्यगतार्हस्कल्पोक्तविधिना जिन पूजनं आरात्रिककरणं च । ततः श्राद्धः स्नपनपीठं प्रक्षाल्य स्वयं स्नातानुलिप्तः शुचिवस्त्रधारी कङ्कणस्वर्णमुद्राङ्कितहस्तो जिनोपवीतोत्तरासङ्गधर उत्तरासङ्गवसनेन मुखामाच्छाद्य चलस्थिरप्रतिमाया अग्रतः स्थित एकाकी द्वित्रिचतुः पश्चयुतो वा कुसुमाञ्जलिं सर्वैः समं करसंपुटे निधाय इति पठेत् ॥ पञ्चविंशतिः कुसुमाञ्जलि-"लक्ष्मीरद्यानवद्यप्रतिभपरिनिगद्याद्य पुण्यप्रकर्षात्क ॐॐॐॐॐॐ Jan Education a l wjainelibrary.org Page #419 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥१९८॥ SICHIGAISCES ASTROLORS पैराकृष्यमाणा करतलमुकुलारोहमारोहति स्म । शश्वद्विश्वातिविश्वोपशमविशदतोद्भासविस्मापनीयं स्नानं ६ सुत्रामयात्राप्रणिधि जिनविभोर्यत्समारब्धमेतत् ॥१॥ कल्याणोल्लासलास्यप्रसमरपरमानन्दकन्दायमान मन्दामन्दप्रबोधप्रतिनिधिकरुणाकारकन्दायमानम् । स्नात्रं श्रीतीर्थभर्तुर्धनसमयमिवात्मार्थकन्दायमानं दद्यादभक्तेषु पापप्रशमनमहिमोत्पादकं दायमानम् ॥२॥ देवादेवाधिनाथप्रणमननववानन्तचारिप्राणप्राणावयानप्रकटितविकटव्यक्तिभक्तिप्रधानम् । शुक्लं शुक्लं च किंचिच्चिदधिगमसुखं सत्सुखं स्नात्रमेतन्नन्द्यानन्द्याप्रकृष्टं दिशतु शमवतां संनिधानं निधानं ॥ ३ ॥ विश्वात्संभाव्य लक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसामासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे । भावान्निर्मुच्य शोच्यानजनि जिनपतियः समायोगयोगी तस्येयं स्नात्रवेला कलयतु कुशलं कालधर्मप्रणाशे ॥ ४॥ नालीकं यन्मुखस्याप्युपमितिमलभत्क्यापि वार्तान्तराले नालीकं यन्न किंचित्प्रवचन उदितं शिष्यपर्षत्समक्षम् । नालोकं चापशक्त्या व्यरचयत न यस्य सद्रोहमोहं नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले ॥५॥" स्रग्धरावृत्तानि । अनेन वृत्तपश्चकेन कुसुमात्रलिक्षेपः॥१॥ "फणिनिकरविवेष्टनेऽपि येनोज्झितमतिशैत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं तदिदं चन्दनमहतोऽर्चनेस्तु ॥१॥" अनेन वृत्तेन चन्दनचर्चनं । शकस्तव पाठः-"ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घाणहर्षप्रौढिप्राप्तप्रकर्षः क्षितिरुहरजसःक्षीणपापावगाहः । धूपोऽकृपा १ राकृष्टमाना इति पाठः । Jain Education a l Page #420 -------------------------------------------------------------------------- ________________ SURESHA रकल्पप्रभवमृतिजराकष्टविस्पष्टदुष्टस्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥१॥” अनेन वृत्तेन सर्वकुसुमाञ्जल्यन्तराले धूपदानं बिम्बस्य॥१॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा-"कल्पायुःस्थितिकुम्भकोटिविटपैः सर्वैस्तुरापागणैः कल्याणप्रतिभासनाय विततप्रव्यक्तभक्तया नतैः। कल्याणप्रसरैः पयोनिधिजलैः शक्तयाभिषिक्ताश्च ये कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ॥१॥" रागद्वेषजविग्रहप्रथमनःसंक्लिष्टकर्मावलीविच्छेदादपविग्रहः प्रतिदिनं देवासुर श्रेणिभिः। सम्यकर्चितविग्रहः सुतरसा निर्धूतमिथ्यात्ववक्तेजःक्षिप्तपविग्रहः स भगवान्भूयाद्भवोच्छित्तये॥२॥संक्षिप्ताश्रवविक्रियाक्रमणिकापर्युल्लसत्संवरं षण्मध्यप्रतिवासिवैरिजलधिप्रष्टम्भने संवरम् । उद्यत्कामनिकामदाहहुतभुग्विध्यापने संवरं वन्दे श्रीजिननायक मुनिगणप्राप्तप्रशंसं वरम् ॥३॥ श्रीतीर्थेश्वरमुत्तमैनिजगुणैः संसारपाथोनिधेः कल्लोलप्लवमानवप्रवरतासंधानविध्यापनम् । वन्देऽनिन्द्यसदागमार्थकथनप्रौढप्रपञ्चैः सदा कल्लोलप्लवमानप्रवरतासंधानविध्यापनम् ॥४॥ स्नात्रं तीर्थपतेरिदं सुजनताखानिःकलालालसं जीवातुर्जगतां कृपाप्रथनकृत्क्लृप्तं सुराधीश्वरैः अङ्गीकुर्म इदं भवाच्च बहुलस्फूतः प्रभावैनिजैः स्नात्रं तीर्थपतेरिदं सुजनताखानिःकलालालसम् ॥ ६॥” शार्दूलविक्रीडितवृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्जलिप्रक्षेपः । “दरीकृतो भगवतान्तरसंश्रयो यो ध्यानेन निर्मलतरेण स एव रागः। मुक्तयै सिषेविषुरमुं जगदेकनाथमङ्गे विभाति निवसन् घुसणच्छलेन ॥१॥" अनेन वृत्तेन कुङ्कमचर्चनं । शक्रस्तवपाठः ऊर्ध्वाधो। अनेन वृत्तेन धूपदानम् ॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा-"प्रभोः परन्दे स मा. दि.३४ Jain Educati o nal For Private & Personal use only O Page #421 -------------------------------------------------------------------------- ________________ आचारदिनकर : ॥ १९९॥ Jain Education वितरणसुधाभुक शिखरिणीव संभूतश्रेयो हरिमुकुट मालाशिखरिणी । विभाति प्रश्लिष्टा समुदयकथा वैशि खरिणी न तेजःपुञ्जाढया सुखरसनकाङ्क्षाशिखरिणणी ॥ १॥ जगद्वन्द्या मूर्तिः प्रहरणविकारैश्च रहितो विशालां तां मुक्तिं सपदि सुददाना विजयते । विशालां तां मुक्तिं सपदि सुददाना विजयते दधाना संसारच्छिदुरपरमानन्दकलिता ॥२॥ भवाभासंसारं हृदिहरणकम्पं प्रति नयत् कलालम्बः कान्तप्रगुणगणनासादकरणः । तृतीयचतुर्थौ पादौ प्रथमद्वितीयतुल्यावेव ज्ञेयौ ॥ ३॥ जयं जीवं भानुं बलिनमनिशं संगत इलाविलासः सत्कालक्षितरलसमानो विसरणे । चतुर्थपद्येऽपि प्रथमद्वितीयपादौ तुल्यावेव तृतीयचतुर्थावेव ज्ञेयौ ॥ ४ ॥ अमाद्वेषोऽर्हन्नवनमनतिक्रान्तकरणैरमाद्यद्वेषोऽर्हन्नवनमनतिक्रान्तकरणैः । सदा रागत्यागी विलसदनवद्यो वि मनः सदारागत्यागी विलसदनवद्यो विमथनः ||५||” शिखरिणीवृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्चलक्षेपः । “घाणतर्पणसमर्पणापटुः क्लृप्तदेवघटन ागवेषणः । यक्षकर्दम इनस्य लेपनात्कर्दमं हरतु पापसंभवम् ॥ १ ॥" अनेन वृत्तेन यक्षकर्दमविलेपनं विम्बस्य । पुनः शक्रस्तवपाठः । ऊर्ध्वाधो० । अनेन वृतेनं धूपोत्क्षेपः ॥ ३ ॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा - "आनन्दाय प्रभव भगवन्नङ्गसङ्गावसान आनन्दाय प्रभव भगवन्नङ्गसङ्गावसान | आनन्दाय प्रभवभगवन्नङ्गसङ्गावसान आनन्दाय प्रभवभगवन्नङ्गसङ्गावसान ॥ १ ॥ भालप्राप्तप्रसृमरमहाभागनिर्मुक्तलाभं देवव्रातप्रणतचरणाम्भोज हे देवदेव । जातं ज्ञानं प्रकटभुवनत्रात सज्जन्तुजातं १ लाभप्राप्त इति पाठः २ माल इति पाठः । ational ॥ १९९॥ ww.jainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ / हंस श्रेणी वलगुणभाकू सर्वदा ज्ञातहंसः ॥ २ ॥ जीवन्नन्तर्विषमविषयच्छेद क्लृप्तासिवार जीवस्तुत्यप्रथितजन - नाम्भोधि कर्णधारः । जीवप्रौढिप्रणयन महासूत्रणासूत्रधार जीवस्पर्धा रहितशिशिरेन्द्रोपमेयाब्दधार ॥ ३ ॥ पापाकाङ्क्षामथन मथनप्रौढिविध्वंसिहेतो क्षान्त्याघास्थानिलय निलयश्रान्तिसंप्राप्ततत्क । साम्यक्राम्यन्नयननयनव्याप्तिजातावकाश स्वामिन्नन्दाशरणशरणप्राप्तकल्याणमाला ॥ ४ ॥ जीवाः सर्वे रचितकमल त्वां शरण्यं समेताः क्रोधाभिखाज्वलनकमलकान्तविश्वारिचक्रम् । भव्यश्रेणीनयनकमलप्राग्विबोधैकभानो मोहासौख्यप्रजनकमलच्छेदमस्मासु देहि ॥ ५ ॥ " मन्दाक्रान्तावृत्तानि । अनेन० । “निरामयत्वेन मलोज्झितेन गन्धेन सर्वप्रियता करेण । गुणैस्त्वदीयाऽतिशयानुकारी, तवागमां गच्छतु देवचंद्रः ॥ १ ॥ अनेन वृत्तेन बिम्बे कर्पूरारोपणम् । पुनः शक्रस्तवपाठः । ऊ० धूपोत्क्षेपः ॥ ४॥ पुनः कु० – “संसारवारिनिधितारण देवदेव संसारनिर्जित समस्त सुरेन्द्रशैल । संसारबन्धुरतया जितराजहंस संसारमुक्त कुरु मे प्रकटं प्रमाणम् ॥ १ ॥ रोगादिमुक्तकरणप्रतिभाविभास कामप्रमोदकरणव्यतिरेकघातिन् । पापाष्टमादिकरणप्रतपःप्रवीण मा रक्ष पातकरणश्रमकीर्णचित्तम् ॥ २ ॥ त्वां पूजयामि कृतसिद्धिरमाविलासं नम्रक्षितीश्वरसुरेश्वरसविलासम् । उत्पनकेवलकलापरिभाविलासं ध्यानाभिधानमयचंचदनाविलासम् ॥ ३ ॥ गम्यातिरेकगुणपापभरावगम्या न व्याप्नुते विपयराजिरपारनव्या । सेवाभरेण भवतः प्रकटेरसे वा तृष्णा कुतो भवति तुष्टिव (म) तां च तृष्णा १ पदे किल इति पाठः । २ मयचन्हनताविलासं इति । Jain Education national + Page #423 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२० ॥ SASURES ॥४॥ वन्दे त्वदीयवृषदेशनसद्मदेवजीवातुलक्षितिमनन्तरमानिवासम् । आत्मीयमानकृतयोजनविस्तराढयं जीवातुलक्षितिमनन्तरमानिवासम् ॥ ५।" वसन्ततिलकावृत्तानि । अनेन । "नैर्मल्यशालिन इमेप्यजडा अपिण्डाः संप्राप्तसग्दुणगणा विपदां निरासाः। त्वद्ज्ञानवजिनपते कृतमुक्तिवासा वासाः पतन्तु भविनां भवदीयदेहे ॥ १॥" अनेन वृत्तेन विम्बे वासक्षेपः । पुनः शक्रस्तवपाठः ऊ धूपोत्क्षेपः ॥५॥ पुनः कु०"सुरपतिपरिक्लुप्तं त्वत्पुरो विश्वभर्तुः कलयति परमानन्दक्षणं प्रेक्षणीयम् । न पुनरधिकरागं शान्तचित्ते विधत्ते कलयति परमानन्दक्षणं प्रेक्षणीयम् ॥१॥ सद्यसदयवानिर्तितामय हर्षा विजयविजयपूजाविस्तरे सन्निकर्षा । विहितविहितबोधादेशना ते विशाला कलयकुलयमुच्चैर्मय्यनत्याचित्त ॥२॥ विरचितमहिमानं माहिमानन्दरूपं प्रतिहतकलिमानं कालिमानं क्षिपन्तम् । जिनपतिमभिवन्दे माभिवन्देतिघातं सुविशदगुणभारं गौणभारङ्गसारम् ॥ ३॥ सुभवभृदनुकम्पानिर्विशेषं विशेष क्षपितकलुषसंघातिप्रतानं प्रतानम् । पदयुगमभिवन्दे ते कुलीनं कुलीनं उपगतसुरपर्षत्सद्धिमानं विमानम् ॥४॥ किरणकिरणदीप्तिर्विस्तरागोतिरागो विधुतविधुतनूजाक्षान्तिसाम्योऽतिसाम्यः। विनयविनययोग्यः संपरायो परायो जयति जयतिरोधानकदेहः कदेहः॥५॥" मालिनीवृत्तानि । अनेन "श्रितफणपतिभोगः क्लृप्तसर्वाङ्गयोगः श्लथितसदृढरोगः | श्रेष्ठनापोपभोगः । सुरवषुषितरोगः सर्वसंपन्नभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोपयोगः॥१॥" अनेन १ मुक्तिः इति पाठः । ESGRACIAL COCCOU ॥२०॥ *9556 Jain Education anal Sww.jainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ वृत्तेनबिम्बे मृगमदलेपः । पुनः शक्रस्तवपाठः। ऊ० धूपोत्क्षेपः॥६॥ पुनः कु०-"यशश्चारशुभ्रीकृतानेकलोकः सुसिद्धान्तसन्तर्पितच्छेकलोकः। महातत्त्वविज्ञायिसंवित्कलोकः प्रतिक्षिप्तकारिवैपाकलोकः ॥१॥ विमानाधिनाथस्तुताड्खियश्रीविमानातिरेकाशयः काशकीर्तिः। विमानाप्रकाशैर्महोभिः परीतो विमानायिकैलक्षितो नैव किंचित् ॥२॥ क्षमासाधनानन्तकल्याणमालः क्षमासजनानन्तवन्द्याड्डियुग्मः । जगद्भावनानन्तविस्तारितेजा जगथापनानन्तपूःसार्थवाहः ॥३॥ वपुःसंकरं संकरं खण्डयन्ति सहासंयम संयम संतनोति । कलालालसं लालसं तेजसे तं सदाभावनं भावनं स्थापयामि ॥४॥ विशालं परं संयमस्थं विशालं विशेष सुविस्तीर्णलक्ष्मीविशेषम् । नयानन्दरूपं स्वभक्तानयानं जिनेशं स्तुतं स्तौमि देवं जिनेशम् ॥६॥" भुजङ्गप्रयातवृत्तानि । अनेन । “देवादेवावभीष्टः परमपरमहानन्ददाताददाता कालः कालप्रमाथी विशरविशरणः संगतश्रीगतश्रीः । जीवाजीवाभिमर्शः कलिलकलिलताखण्डना)डना) द्रोणाद्रोणोस्यलेपः कलयति लयतिग्मापवर्गपवर्गम् ॥१॥" अनेन वृत्तेन बिम्बे कालगुरुलेपः । पुनः शक्रस्तावपाठः । ऊ धूपोत्क्षेपः ॥७॥ पुनः कु०-"विधूतकारियल सनातनो विधृतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोर्जितस्थितिः प्रयोगशाली जिननायकः श्रिये ॥१॥ सुपुण्यसंदानितकेशवप्रियः सदैवसंदानितपोविधानकः । सुविस्तृताशोभनवृत्तिरेन्द्रकस्तिरस्कृताशोभनपापतापनः॥२॥ स्थिताततिः पुण्यभृतां क्षमालया पुरोपि यस्य १ विस्मृता इति पाठः। BERASASHISHALASSOS For Private & Personal use only Tww.jainelibrary.org Page #425 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२०१॥ प्रथिताक्षमालया। तमेव देवं प्रणमामि सादरं पुरोपचीर्णेन महेन सादरं ॥३॥ कलापमुक्तवतसंग्रहक्षमः कलापदेववासुरवन्द्रितक्रमः। कलापवादेन विजितो जिनः कलापमानं वितनोतु देहिषु ॥ ४॥ निदेशसंभावितसर्वविष्टपः सदाप्पदंभावित दस्युसंहतिः। पुराजनुर्भावितपोमहोदयःसनामसंभावितसर्वचेष्टितः ॥५॥" वंशस्थ वृत्तानि । अनेन । “विभूषणोऽप्यन्दुतकान्तविभ्रमः सुरूपशाली धुतभीरविभ्रमः। जिनेश्वरो भात्यनघो रविभ्रमः प्रसादकारी महसातिविभ्रमः॥१॥" अनेन वृत्तेन विम्बात्पुष्पलंकारावतरणम् । पुनः श० ऊ० धूपोत्क्षेपणं ॥८॥ पुनः कु०-"प्रासंगताप्तं जिननाथचेष्टितं प्रासंगमत्यदभुतमोक्षवम॑नि । प्रासंगतां त्यक्तभवाश्रयाशये प्रासंगवीराद्यभिदे नमांसि ते ॥१॥ कल्याणकल्याणकपञ्चकस्तुतः संभारसंभारमणीयविग्रहः। संतानसंतानवसंश्रितस्थिति कन्दर्पकन्दर्पभराज्जयेजिनः ॥२॥ विश्वान्धकारैककरापवारणः क्रोधेभविस्फोटकरापवारणः । सिद्धान्तविस्तारकरापवारणः श्रीवीतरागोऽस्तु करापवारणः ॥३॥ संभिन्नभिन्ननयप्रमापणः सिद्धान्तसिद्धान्तनयप्रमापणः । देवाधिदेवाधिनयप्रमापणः संजातसंजातनयप्रमापणः॥४॥ कालापयानं कलयत्कलानिधिः कालापरलीकचिताखिलक्षितिः। कालापवादोज्झितसिद्धिसंगतः कालापकारी भगवान् शियेऽस्तु नः ॥५॥” इन्द्रवंशावृत्तानि । अनेन । "प्रकृतिभासुरभासुरसेवितो धृतसुराचलराचलसंस्थितिः। स्नपनपेषणपेषणयोग्यतां वहतु संप्रति संप्रतिविष्टरः ॥ १॥” अनेन वृत्तेन १ स्तुतभीरु इर्ति पाठः । २ प्रमाथकारी इति पाठः । |॥२०१॥ Jain Education.com Diww.jainelibrary.org Page #426 -------------------------------------------------------------------------- ________________ Jain Education स्नपनपीठक्षालनं । पुनः श० उ० धूपोत्क्षेपः । ९ । कु० - "निहितसत्तमसत्तमसंशयं ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृतेर्नमत लोकगुरुं कगुरुं सदा ॥ १ ॥ सद्भिनन्दननन्दन शेष्यको जयति जीवजीवनशैत्य भाक् । उदितकंदल कंदलखण्डनः प्रथितभारतभारतदेशनः ॥ २ ॥ वृषविधापनकार्यपरम्परासुसदनं सदनं चपलं भुवि । अतिवसौस्वकुले परमे पदे दकमलंकमलंकमलंभुवि ॥ ३ ॥ तव जिनेन्द्र विभाति सरस्वती प्रवरपारमिता प्रतिभासिनी । न यदुपांतगताऽवति वुद्धगीः प्रवरपारमिताप्रतिभासिनी ॥ ४॥ सदनुकम्पन कंपनवर्जित क्षतविकारणकारणसौहृद । जय कृपावनपावनतीर्थकृत् विमलमास मानससद्यशः ॥ ५ ॥ द्रुतविलम्बितवृत्तानि । अनेन० । “न हि मलभरो विश्वस्वामिंस्त्वदीयतनौ क्वचिद्विदितमिति च प्राज्ञैः पूर्वे रथाप्यधुनाभवैः । स्नपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं नयति निधनं याज्ये विस्वं वृथा तव देव हि ॥ १ ॥ " अनेन वृत्तेन विम्वमार्जनं । पुनः श० क० धूपोत्क्षेपः । १० । पुनः कु० - " संवरः प्रतिनियु संवरो विग्रहः प्रकमनीयविग्रह । संयतः सकलुषैरसंयतः पङ्कहृद्दिशतु शान्तिपङ्कहृत् ॥ १ ॥ जम्भजित्प्रतसूरजम्भजित्संगतः शिवपदं सुसंगतः । जीवनः सपदि सर्वजीवनो निर्वृतिर्भविकदत्तनिर्वृतिः ॥ २ ॥ निर्जरप्रतिनुतश्च निर्जरः पावनः श्रितमहात्रपावनः । नायको जितदयाविनायको हंसगः सविनयोरुहंसगः | ३ | धारितप्रवरसत्कृपाशयः पाशयष्टिवर देवसंस्तुतः । संस्तुतो दमवतां सनातन नातनः कुगतिमङ्गभृन्मृधा ॥ ४ ॥ लोभकारिपरिमुक्तभूषणो भूषणो विगत सर्वपातकः । पातकः कुमनसां महाबलो हावलोपकरणो जिनः Page #427 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२०२॥ SSSSSSARASWAR श्रिये ॥५॥" रथोद्धतावृत्तानि । अनेन । "कार्य कारणमीश सर्वभुवने युक्तं दरीदृश्यते त्वत्पूजाविषये द्वयं तदति न प्राप्नोति योगं क्वचित् । यस्मात्पुष्पममीभिरर्चकजनैस्त्वन्मस्तके स्थाप्यते तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नुयात् ॥ १॥" अनेन घृतेन बिम्बशिरसि पुष्पारोपणं । पुनः श० ऊ० धूपोत्क्षेपः । ११ । पुनः कु०-"महामनोजन्मिनिषेव्यमाणो नन्याययुक्तोत्थित एव मत्यैः । महामनोजन्मनिकृन्तनश्च नन्याययुग्रक्षिततीर्थनाथः ॥१॥कामानुयाता निधनं विमुश्चन्प्रियानुलापावरणं विहाय । गतो विशेषानिधनं पदं यः स दुष्टकर्मावरणं भिनत्तु ॥२ ।। मृदुत्वसंत्यक्तमहाभिमानो भक्तिप्रणम्रोरुसहस्रनेत्रः। अम्भोजसंलक्ष्यतमाभिमानः कृतार्थतात्मस्मृतिघस्रनेत्रः॥३॥ समस्तसंभावनया वियुक्तप्रतापसंभावनयाभिनन्दन । अलालसंभावनयानकाक्षी वरिष्ठसंभावनया न काङ्क्षी ॥४॥ समस्तविज्ञानगुणावगन्ता गुणावगन्ता परमाभिरामः । रामाभिरामः कुशलाविसर्पः शिलाऽवसो जयताजिनेन्द्रः॥५॥" उपजातिवृत्तानि । अनेन । "रम्यैरनन्तगुणषड्रसशोभमानैः सवर्णवर्णिततमैरमृतोपमेयः। स्वाङ्गैरवाद्यफलविस्तरणैजिनार्चामर्चामि वचसि परैः कृतनित्यचर्चः॥१॥" अनेन वृत्तेन बिम्बाग्रतः फलढोकनम् । पुनः श० ऊ० धूपोत्क्षेपः ।१२। पुनः कु०-“करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् । विनयन्नयापदसुचारिसंयमो विनययन्नयापदसुचारिसंयमः ॥१॥ इनमन्धतामसहरं सदासुखं प्रणमामि कामितफलप्रदायकम् । इनमन्धताम१ नयाभिलाषी इति पाठः । २०२॥ Jan Education H enal Dww.jainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ Jain Education १०२ सहरं सदा सुखं विजये च तेजसि परिष्ठितं चिरम् ॥ २ ॥ निजभावचौरदमनं दद्यानिधिं दमनं च सर्वमुनिमण्डलीबृतम् । मुनिमञ्जसा भवल सप्तयोनिधौ निलसक्तवीर्यसहितं नमामि तम् ॥ ३ ॥ बहुलक्षणौधकमनीयविग्रहः क्षणमात्रभिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो भवमुक्तमुक्त क्रुपदावतारणः ॥४॥ सुरनाथमा नहरसंपदश्चितः क्षतराजमान हर हासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो विगताभिमानहरवध्यशातनः ॥ ५ ।। " संधिवर्षिणीवृत्तानि । अनेन० । “धाराधाराभिमुक्तोद्र सबल सबलेक्षोदकाम्यादकाम्या भिक्षाभिक्षाविचारस्वजनितजनितप्रातिमानोऽतिमानः । प्राणप्राणप्रमोदप्रणयननयनंधात हंधात हन्ता श्रीदः श्रीप्रणोदी स्वभवनभवनः काकतुण्डाकतुण्डा ॥ १ ॥" अनेन वृत्तेन अगरुक्षेपः । पुनः श० क० धूपो त्क्षेपः । १३ । पुनः कु० - "ज्ञानकेलिकलितं गुणनिलयं विश्वसारचरितं गुणनिलयम् । कामदाहदहनं परममृतं स्वर्गमोक्षसुखदं परममृतम् ॥ १ ॥ स्वावबोधरचनापरमहितं विश्वजन्तुनिकरे परमहितम् । रागसङ्गिमनसां परमहितं दुष्टचित्तसुमुचां परमहितम् ॥ २ ॥ भव्यभावजनतापविह्ननं भव्यभावजनतापविहननम् । जीवजीवभवसारविनयनं जीवजीवभवसारविनयनम् ॥ ३ ॥ कालपाशपरिघात बहुबलं कालपाशकृतहारविहरणम् । नीलकण्ठसखिसन्निभनिनदं नीलकण्ठ हसितोत्तमयशसम् || ४ || न्यायबन्धुरविचारविलसनं लोकबन्धुरविचारिसु महसम् । शीलसारसनवीरतनुधरं सर्वसारसनवीरमुपनये ॥५॥” जगतीजातिवृत्तानि । अनेन । “विनयविनय वाक्यस्फारयुक्तोरयुक्तः पुरुषपुरुषकाराद्भावनीयोवनीयः । जयतु जयतुषारो दीप्रमादे Page #429 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२०३॥ Jain Education Inte प्रमादे सपदि सपदिभक्ता वासंधूपः संधूपः ॥ १॥" अनेन वृत्तेन संयुक्त धूपोत्क्षेपणं । पुनः श० ऊ० । धूपोत्क्षेपः । १४। पुनः कु० - " आततायिनिकरं परिनिघ्नन्नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशीरेकपाददयिताकमनीयः ॥ १ ॥ वर्षदानकर भाजितलक्ष्मीश्चारुभीरु करि भाजित वित्तः । मुक्तशुभ्रतरलालसहारो ध्वस्तभूरितरलाल सकृत्यः ॥ २॥ युक्तसत्यबहुमानवदान्यः कल्पितद्रविणमानवदान्यः । देशनारचित्तसाधुविचारो मुक्तताविजितसाधुविचारः ॥ ३ ॥ उक्तसंशय हरोरुकृतान्तस्तान्त से वकपलायकृतान्तः । पावनीकृतवरिष्कृतान्तस्तां तथा गिरमवेत्य कृतान्तः ॥ ४ ॥ यच्छतु श्रियमनर्गलदानो दानवस्त्रिदशपुण्यनिदानः । दान वार्थकरिविभ्रमयानो यानवर्जितपदोतियानः ॥ ५ ॥” स्वागतावृत्तानि । अनेन । “अमृतविहितपोषं शैशवं यस्य पूर्वादमृतपथनिदेशाद्दुर्धरा कीर्तिरासीत् । अमृतरचितभिक्षा यस्य वृत्तिर्व्रतादोरमृतममृत संस्थयाचनायास्तुतस्य ॥ १ ॥" अनेन वृतेन बिम्बे जलपूजा | पुनः श० ऊ० । धूपोत्क्षेपः ॥ १५ ॥ पुनः कु०"विश्वेशः क्षितिलसमानमानमानः प्रोद्याती मरुदुपहारहारहारः । संत्यक्तप्रवरवितानतानतानः सामस्त्याद्विगतविगानगानगानः ॥ १ ॥ विस्फूर्जन्मथितविलासलासलासः संक्षेपक्षपितविकारकारकारः । सेवार्थव्रजि तविकालकालकालश्चारित्रक्षरितनिदानदानदानः ॥ २ ॥ पूजायां प्रभवदपुण्यपुण्यपुण्यस्तीर्थार्थं विलसद्गगण्यगण्यः । सद्ध्यानैः स्फुरदवलोकलोकलोको दीक्षायां हतभवजालजालजालः ॥ ३ ॥ स्मृत्यैव क्षतकरवीरवीर वीरः पादान्तप्रतिनतराजराजराजः । सद्विद्याजितशतपत्रपत्रपत्रः पार्श्वस्थप्रवरविमानमानमानः ॥४॥ 1120311 Page #430 -------------------------------------------------------------------------- ________________ नेत्रश्रीजितजलवाहवाहवाहो योगित्वामृतघनशीतशीतशीतः। वैराग्यादधृतसुवालवालवालो नामार्थोत्थितमुधीरधीरधीरः॥५॥" प्रहर्षिणीवृत्तानि । अनेन । "क्षणनताडनमर्दनलक्षणं किमपि कष्टमवाप्य तितिक्षितम् । त्रिभुवनस्तुतियोग्ययदक्षतेस्तव तनुष्व जने फलितं हि तत् ॥१॥” अनेन वृत्तेन बिम्बे अक्षतारोपणम् । पुनः श० ज० धूपोत्क्षेपः ।१६। पुनः कु०-"तारंतारङ्गमलनैः स्यादवतारंसारं सारङ्गेक्षणनार्यक्षतसा रम् । कामं कामं घातितवन्तं कृतकामं वामं वाम द्रुतमुज्झितगतवामम् ॥ १॥ देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्त्वा वेगं दूतभावम् । नारं नारं शुद्धभवन्तं भुवनारं मार मार विश्वजयं तं सुकुमारम् ॥२॥ देवं देवं पादतलालन्नरदेवं नार्थनार्थ चान्तिकदीप्यच्छुरनाथम् । पाकं पाकं संयमयन्तं कृतपाकं वृद्धं वृद्धं कुइमलयन्तं सुरवृद्धम् ॥३॥ कारं कारंभाविरसानामुपकारं काम्यं काम्यंभाविरसानामतिकाम्यम् । जीवं जीवंभाविरसानामुपजीवं वन्देवन्दे भाविरसानामभिवन्दे ॥४॥ सर्वैः काय संकुलरत्नं कुलरत्नं शुद्धस्फुर्त्या भाविवितानं विवितानम् वन्दे जातत्राससमाधि ससमाधि तीर्थाधीशं संगतसङ्गं गतसङ्गम् ॥६॥" मत्तमयूरवृत्तानि । अनेन । "खामिन् जायेताखिललोकोऽभयरक्षो नामोचारात्तीर्थकराणामनघानाम् । यत्तदिबम्बे रक्षणकर्म व्यवसेयं तत्र प्रायः श्लाध्यतमः स्याद्यवहारः ॥१॥" अनेन वृत्तेन बिम्बशरीरे ह्रां ह्रीं हं ह्रीं ह्रः रूपैः पञ्चशून्यैः पञ्चाङ्गरक्षा । पुनः श. ऊ. धूपोत्क्षेपः ।१७। पुनः कु० -"बद्धनीतासुगं बद्धनीता १ संगमयंत इति पाठः । Jain Education in Dwijainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२०४॥ सुगं सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसंघाश्रयं मुक्तासंघाश्रयं प्रीतिनिर्यातनं प्रीतिनिर्यातनम् ॥१॥ सर्वदा दक्षणं पारमार्थे रतं सर्वदा दक्षणं पारमार्थेरतम् । निर्जराराधनं संवराभासनं संवराभासनं निर्जराराधनम् ॥ २॥ तैजसं संगतं संगतं तैजसं दैवतं बन्धुरं बन्धुरं दैवतम् । सत्तमं चागमाच्चागमात्सत्तमं साहसे कारणं कारणं साहसे ॥३३ विश्वसाधारण विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मुक्तिचंद्रार्जनं मुक्तिचंद्रार्जनं सारसंवाहनं सारसंवाहनं ॥४॥ कामलाभासहं पापरक्षाकरं पापरक्षाकरं कामलाभासहम् । बाणवीवर्धनं पूरकार्याधरं पूरकार्याधरं बाणवीवर्धनम् ॥५॥" चन्द्राननच्छन्दांसि । अनेन । “संसारसंसारसुतारणाय संतानसंतानकतारणाय । देवाय देवायतितारणाय नामोस्तु नामोस्तुतितारणाय ॥१॥" अनेन वृत्तन बिम्बस्य निरुग्छनकरणम् । पुनः श. ऊ. धूपोत्क्षेपः । १८ । पुनः कु०-"सदातनुं दयाकरं दयाकरं सदातनुं । विभावरं विसंगरं विसंगरं विभावरम् ॥१॥ निरञ्जनं निरञ्जनं कुपोषणं कुपोषणं । सुराजितं सुराजितं धराधरं धराधरम् ॥२॥ जनं विधाय रञ्जनं कुलं वितन्य संकुलं । भवं विजित्य सद्भवं जयं प्रतोष्य वै जयम् ॥३॥ घनं शिवं शिवं घनं चिरन्तनं तनं चिरं । कलावृतं वृतं कलाभुवः समं समं भुवः ॥४॥ नमामि तं जिनेश्वरं सदाविहारिशासनं । सुराधिनाथमानसे सदाविहारिशासनम् ॥५॥” प्रमाणि कावृत्तानि । अनेन । "प्रकटमानवमानवमण्डलं प्रगुणमानवमानवसंकुलम् । नमणिमानवमानवरं चिरंज १ सारसंवासनं सारसंवासनं इति पाठः । USHUGHUGASARIGA TAGAGES ॥२०४॥ Jan Education anal ww.jainelibrary.org Page #432 -------------------------------------------------------------------------- ________________ मा.दि. ३५ ૧૩ Jain यति मानवमानव कौमम् ॥ १ ॥" अनेन वृत्तेन बिम्बे मालारोपणम् । पुनः श० ऊ० पुनर्धूपदानं । १९ । पुनः कु० - " बहुशोकहरं बहुशोकहरं कलिकालमुदं कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् ॥ १ ॥ कमलाक्षमलं विनयायतनं विनयायतनं कमलाक्षमलम् । परमातिशयं वसुसंवलभं वसुसंवलभं परमातिशयम् ॥ २ ॥ अनिपाटवपाटवलं जयिनं हतदानवदानवसुं सगुणम् । उपचारजवारजनाश्रयणं प्रतिमानवमानवरिष्टरुचम् ॥ ३ ॥ सरमं कृतमुक्तिविलासरमं भयदं भयमुक्तमिलाभयदम् । परमंत्रजनेत्रमिदं परमं भगवन्तमये प्रभुता भगवम् ॥ ४ ॥ भवभीतनरप्रमदाशरणं शरणं कुशलस्यमुणीशरणम् । शरणं प्रणमामि जिनं सदये सदये हृदि दीप्तमहागमकम् || ६ ||” जगतीवृत्तामि । अनेन० । “आशातना या किल देवदेव मया त्वदचरचनेऽनुषक्ता । क्षमस्व तां नाथ कुरु प्रसादं प्रायो नराः स्युः प्रचुरप्रमादाः || १ ||" अनेन वृत्तेन विम्बस्य अञ्जलिना बद्धेन अपराधक्षामणम् । पुनः श० ऊ० पुनर्धूपदानं । २० । पुनः कु० - " करकलितपालनीयः कमनीयगुणैकनिधिमहाकरणः । करकलितपालनीयः स जयति जिनपतिरकर्मकृतकरणः ॥ १ ॥ विनयनयगुणनिधानं सदारतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं सदारतावर्जनं विसमवायम् || २ || जलतापवारणमहं नमामि सुखदं विशालवासचयम् । जलतापवारणमहं नमामि सुखदं विशालवासचयम् ॥ ३ ॥ गृङ्गारसमर्यादं यादः पतिवत्सदाप्यगाधं च । शृङ्गारसमर्वादं यादः पतिव न्दितं प्रणिपतामि ॥ ४ ॥ भीमभवार्णवपोतं वन्दे परमेश्वरं सितश्लोकम् । उज्झितकल पोतं वन्दे परमेश्वरं ainelibrary.org Page #433 -------------------------------------------------------------------------- ________________ भाचारदिनकरः ॥२०५॥ CER सितश्लोकम् ॥५॥" गीतयः । अनेन । "नीरस्य तर्षहरणं ज्वलनस्य तापं ताक्ष्यस्य गारुडमनङ्गतनोविभूषाम् । कुर्मो जिनेश्वर जगत्रयदीपरूप दीपोपदां तव पुरो व्यवहारहेतोः॥१॥" अनेन वृत्तेन बिम्बस्य दीपदानम् । पुनः ख० कु. पुनधूपदानं । २१ । पुनः कु०-"वनवासं वनवासं गुणहारिणहारिवपुषं वपुषम् । विजयानं विजयानं प्रभु प्रभु नमत नमत बलिनं बलिनम् ॥ १॥ सोमकलं सोमकलं पङ्के हितं पङ्के हितम् । पुण्ये पुण्य रहिर्मुख बहिर्मुख महितं महितं परं परं धीरं धीरम् ॥२॥ स्मृतिदायी स्मृतिदायी जिनो जिनोपास्तिकायः कायः । नखरायुध न खरायुध वन्द्योवन्द्यो यहृद्यहृत्कान्तः कान्तः॥३॥ कुलाकुलाहरहरहारः करणः करणः विश्वगुरुर्विश्वगुरुः । कविराट् कविराट् महामहा कामः कामः॥४॥ कल्याणं कल्याणं प्रथयन् प्रथयन् हितेहिते प्रख्यःप्रख्यः। परमेष्ठी परमेष्ठी लालो लालो वितर वितर सत्त्वं सत्वम् ॥५॥” खंधाजातिः। अनेन । “धीराधीरावगाहः कलिलकलिलताछेदकारीदकारी प्राणि प्राणिप्रयोगः सरुचिसरुचिताभासमानः समानः । कल्पाकल्पात्मदर्शः परमपरमताछेददक्षोददक्षो देवादेवात्महृद्यः स जयति जयतिर्यत्प्रकु|ष्ठः प्रकृष्टः॥१॥" अनेन वृत्तेन बिम्बे दर्पणाढौकनं । पुनः श० ऊ० धूपदानं । २२। पुनः कु०-"अनारतमनारतं सगुणसंकुलं संकुलं विशालकविशालकं स्मरगजेसमंजे समम् । सुधाकरसुधाकरं निजगिरा जितं राजितं जिनेश्वरजिनेश्वरं प्रणिपतामि तं तामितम् ॥१॥ जरामरणबाधनं विलयसाधुतासाधनं नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम् । जरामरणयाधनं विलयसाधुतासाधनं कुरङ्गनयनालटत्कटुकटाक्षतीव्रव्रतम् ॥२०५॥ D Jain Education int o nal स V ejainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ ॥२॥ अनन्यशुभदेशनावशगतोरुदेवासुरं पुराणपुरुषार्दनप्रचलदक्षभङ्गिश्रियम् । अशेषमुनिमण्डलीप्रणतिरञ्जिताखण्डलं पुराणपुरुषार्दनप्रचलदक्षभङ्गिश्रियम् ॥ ३॥ स्मरामि तव शासनं सुकृतसत्त्वसंरक्षणं महाकुमतवारणं सुकृतसत्त्वसंरक्षणत् । परिस्फुरदुपासकं मृदुतया महाचेतनं वितीर्णजननिवृनि मृदुतया महाचेतनम् ॥४॥ पयोधरविहारणं जिनवरं श्रियां कारणं पयोधरविहारणं सरलदेहिनां तारणम् । अनङ्गकपरासनं नमत मञ्ज तीर्थेश्वरं अनङ्गकपरासनं विधृतयोगनित्यस्मृतम् ॥५॥" पृथ्वीवृत्तानि । अनेन । "स्वरयज्ञाते स्तुतिपदमहो कि स्वयि ज्ञातरूपे स्तुत्युत्कण्ठा न तदुभयथा त्वत्स्तुति थ योग्या । तस्मात्सिद्धयुवजनविधिना किंविदाख्यातिभाजो लोका भक्तिप्रगुणहृदया नापराधास्पदं स्युः ॥१॥” इति वृत्तं पठित्वा अधिकृतजिनस्तोत्रं पठेत् । पुनः श. ऊ. धूपदानं ।२४। पुनः कु०-"कुलालतां च पर्याप्तं निर्माणे शुभकर्मणाम् । कुलालतां च पर्याप्तं वन्दे तीर्थपतिं सदा ॥१॥ जयताजगतामीशः कल्पवत्तापमानदः। निरस्तममतामायः कल्पवत्तापमानदः ॥२।। महामोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारग-४ तेश्वर ॥३॥ समाहितपरीवार परीवारसमाहित । नमोस्तु ते भवच्छ्रेयो भवच्छ्यो नमोस्तु ते ॥४॥वराभिरूयवराभिस्य कृपाकर कृपाकर । निराधार निराधार जयानतजयानत ॥५॥" श्लोकाः । अनेन । "नस्वर्गाप्सरसा स्पृहा सादयो ना नारकच्छेदने नो संसारपरिक्षितौ न च पुनर्निर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन्कित्वेककं प्रार्थये त्वद्भक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ॥१॥" अनेन CHCECIE CHORWEGGES Jan Educatio n al Dow.jainelibrary.org Page #435 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२०६॥ HISRUSHISHASHASHISHISHTAS वृत्तेन अञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । पुनः श० ऊ० धूपदानं । २४। पुनः कु०-"अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो जयति जगतां श्रेयस्कारो तवागमविग्रहः । अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो न खलु कुमतव्यूहे यत्र प्रवर्तितविग्रहः ॥१॥ विषयविषमं हन्तुं मङ्क्षु प्रगाढभवभ्रमं बहुलबलिनो देवाधीशा नितान्तमुपासते। तव वृषवनं यस्मिन्कुञ्जान्महत्तमयोगिनो बहुलबलिनो देवाधीशा निता- 18 न्तमुपासते ॥२॥ समवसरणं साधुब्याप्रैवषैरहिभिर्वरं जयति मधुमित्क्लुप्तानेकाविनश्वरनाटकम् । तव जिनपते काक्षापूर्ति प्रयच्छतु संकुलं समवसरणं साधुव्याघवषैरहिभिर्वरम् ॥३॥ तव चिदुदयो विश्वस्वामिनियति विशङ्कितो जलधरपदं स्वर्गव्यहं भुजङ्गगृहं परम् । जलधरपदस्वर्गव्युहं भुजङ्गगृहं परं त्यजति भवता कारुण्याढ्याक्षिपक्ष्मकटाक्षितः॥४॥ विशदविशदप्राज्यप्राज्यप्रवारणवारणा हरिणहरिण श्रीद श्रीदप्रयोधनबोधना। कमलकमलव्यापव्यापद्दरीतिदरीतिदा गहनगहन श्रेणीश्रेणी विभाति विभाति च ॥५॥" हरिणीवृत्तानि । अनेन । "जयजयजयदेवदेवाधिनाथो लसत्सेवया प्रीणितस्वान्त कान्तप्रभप्रतिघबहुलदावनिर्वापणे पावनाम्भोदवृष्टे विनष्टाखिलाद्यव्रज । मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणाशंसन त्रिभुवनपरिवेषनिःशेषविद्वज्जनश्लाघ्यकीर्तिस्थितिख्यातिताश प्रभो ॥१॥” अनेन वृत्तन बिम्बाग्रतोsञ्जलिं बध्वा क्षणं ध्यानं । पुनः शक्रस्तवपाठः । ऊर्ध्वाधो० अनेन धूपोत्क्षेपः ।२५। एवं पञ्चविंशतिभेसुमा-||॥२०६॥ अलयः प्रक्षिप्यन्ते । एतान्येव कुसुमाञ्जलिकाव्यान्यन्तर्गतविधिकाव्यपञ्चविंशतिरहितानि पञ्चविंशत्युत्तर ACCORRECAS Jain Education a l how.jainelibrary.org Page #436 -------------------------------------------------------------------------- ________________ RESTLESS RRORREARSA शतसंख्यानि स्तुतिकुसुमाञ्जलिमहाकाव्यं ज्ञेयं विद्भिर्भणनीयं पठनीयं पाठनीयं च ॥ ततोऽनन्तरं प्रतिष्ठायां नन्द्यावतेऽविसृष्टे तयैव रीत्या नन्द्यावर्ते शक्रेशानपरमेष्ठिजिनमातृलोकान्तिकविद्यादेवीइन्द्रइन्द्राणीशासनयक्षशासनयक्षिणीदिक्पालग्रहचतुर्णिकायदेवादिपूजनं तथैव विधेयं नवरं पृथक् मुद्राफलशरावादिढोकनं प्रतिष्टादिनादन्यत्रदिने नास्ति किंतु गन्धपृष्पादिभिः सामान्यपूजैव विधेया। नन्द्यावर्ते तु विसृष्टे सर्वदा पर्वणि वा प्रतिमाप्रवेशे वा शान्तिके वा पौष्टिके वा वृहत्स्नात्रविधी विधेये नन्द्यावर्तवलयक्रमोन स्थाप्यः किंतु पृथगेव भिन्नपीठेषु क्रमेण दिक्पालसक्षेत्रपालग्रहचतुर्णिकायदेवस्थापनं तेषां तत्र स्थापनं च पूर्वनिर्मितमूर्तिधातुकाष्ठपाषाणनिर्मितप्रतिमास्थापनम् । अथवा नानाधातुभिः कुङ्कुमचन्दनायर्वा तन्मूर्तिलिखनं उत तिलकमात्रदानेन स्थापनं पीठे यथादिग्भागं दिक्पालानां ग्रहणं च प्रदक्षिणावर्तया च आवाहनं संस्थापनं पूजनं कुजमाञ्जलिक्षेपादि नन्द्यावर्तविधिकथितविधिनैव तैरेव काव्यविधेयं । एवं दिक्पालग्रहदेवगणपूजनं विधाय जिनबिम्बस्य पञ्चामृतस्नानं कुर्वीत । तद्यथा । पुनः कुसुमाञ्जलिं करे गृहीत्वा । “पूर्व जन्मनि मेरूभूधशिखरे सर्वैः :सुराधीश्वरै राज्योदभूतिमहे महद्धिसहितैः पूर्वेऽभिषिक्ता जिनाः। तामेवानुकृति विधाय हदये भक्तिप्रकर्षान्विताः कुर्मः स्वस्वगुणानुसारवशतो विम्बाभिषकोत्सवम् ॥१॥" अनेन वृत्तन पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं करे गृहीत्वा। "मृत्कुम्भाः कलयन्तु रत्नघटितां पीठं पुनरुतामानीतानि जलानि सप्तजलधिक्षीराज्यध्यात्मताम् । बिम्बं पारगतत्वममत्र सकलः संघः सुराधी STEEL _lain to१०४ Mainelibrary.org Page #437 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२०७॥ शतां येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सवः॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः। पुनः पुष्पाञ्जलिं करे गृहीत्वा । “आत्मशक्तिसमानीतैः सत्यं चामृतवस्तुभिः। तद्वादिकल्पनां कृत्वा स्नापयामि जिनेश्वस्म् ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । ततः क्षीरभृतं कलशं करे गृहीत्वा। “भगवन्मनोगुणयशोनुकादिदुग्धाब्धितः समानीतम् । दुग्धं विदग्धहृदयं पुनातु दत्तं जिनस्नात्रे ॥१॥” अनेन वृत्तेन क्षीरस्नात्रम्। पुनः दधिभृतं कलशं करे गृहीत्वा । “दधिमुखमहीध्रवर्ण दधिसागरतः समाहृतं भक्त्या । दधि विदधातु शुभविधि दधिसारपुरस्कृतं जिनस्नात्रे ॥१॥” अनेन वृत्तेन द्धिस्नात्रम् । पुनः घृतभृतं कुम्भं गृहीत्वा । "स्निग्धं मृदु पुष्टिकरं जीवनमतिशीतलं सदाभिख्यम् । जितमतवध्धृतमेतत्पुनातु लग्नं जिनस्नात्रे ॥१॥" अनेन वृत्तेन घृतस्नात्रम् । पुनरिक्षुरसभृतं कलशं गृहीत्वा । "मधुरिमधुरीणविधुरितसुधाधराधार आत्मगुणवृत्त्या। शिक्षयतादिक्षुरसो विचक्षणोघं जिनस्नात्रे ॥१॥" अनेन वृत्तेन इक्षुरसस्नात्रम् । पुनः शुद्धजलभृतकलशं गृहीत्वा । "जीवनममृतं प्राणदमकलुषितमदोषमस्तसर्वरुजम् । जलममलमस्तु तीर्थाधिनाथबिम्बानुगे स्नात्रे ॥१॥" अनेन वृत्तेन जलस्नात्रम् । इति पञ्चामृतस्नात्रम् । पुनः सहस्रमूलमिश्रजलकलशं गृहीत्वा । "विघ्नसहस्रोपशमं सहस्रनेत्रप्रभावसद्भावम् । दलयतु सहस्रमूलं शत्रुसहस्रं जिनस्नात्रे ॥१॥" अनेन वृत्तेन सहस्रमूलस्नात्रम् । पुनः शतमूलमिश्रितजलकलशं गृहीत्वा । “शतमर्त्यसमानीतं शतमूलं शतगुणं शताख्यं च । शतसंख्यं वाञ्छितमिह जिनाभिषेके सपदि कुरुतात् ॥१॥" अनेन वृत्तेन शतमूल ECORRENERA RECESSOS ॥२०७॥ ___Jain Education i rmala For Private & Personal use only h ainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ स्नात्रम् । पुनः सर्वाषधिगभितं जलकलशं गृहीत्वा । "सर्वप्रत्यूहहरं सर्वसमोहितकरं विजितसर्वम् । सौंषधिमण्डलमिह जिनाभिषेके शुभं ददताम् ॥१॥” अनेन वृत्तेन सवौषधिस्नात्रम् । ऊर्ध्वाधो । अनेन वृत्तेन धूपोत्क्षेपणं । शक्रस्तवपाठः । ततो यथाशक्त्या स्वर्णरूप्यताम्रद्धिकयोगत्रिकयोगरीतिमृण्मयकलशसमारचनम् । तेच कलशाः स्थपनकोपरि स्थाप्यन्ते । यथाशक्ति स्नानसंख्यया अष्टोत्तरशतचतुःषष्टिपश्चविंशतिषोडशाष्टपञ्चचतुस्त्रिद्यवेकसंख्याः। तेच चन्दनागरुकपूरकस्तूरीकुङ्कमैः स्वस्तिककरणैश्चतुर्दिक्षु पूज्यन्ते । तत्कण्ठेषु पुष्पमालाभिर्विभूषणम् । ततः सर्वतीर्थाहतेन पूर्वोक्तजलमन्त्रपूतेन चन्दनागरकस्तूरीकर्पूरकुङ्कुममिश्रितेन पाटलादिपुष्पाधिवासितेन निर्मलजलेन तान्कलशान्पूरयेत् । ततः स्नात्रकाराः पूर्वोक्तवेषभृतो जिनोपवीतोत्तरासङ्गयुजो बधम्मिल्लाः कृतस्नानाद्वादशतिलकाङ्किताः परमेष्ठिमन्त्रं पठित्वा तान्कलशान्स्वस्वकरयोग्रॅहन्ति । ततस्तेऽपरे च श्राद्धाः स्वस्वाभ्यासानुसारेण जिनस्तुतिगर्भषट्पददरहास्तोत्रादि परिवर्तयन्ति पूर्वकविकृतानि जिनाभिषेककाव्यानि पठन्ति च । ततः नमो अरिहन्ताणं नमोहत्सिद्धाचार्यो । “पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्वभक्तिस्पृशः सूतेः कर्म समीरवारिदमुख काष्टाकुमार्यो व्यधुः । तत्कालं तविषेश्वरस्य निबिडं सिंहासन प्रोन्नतं वातोद्भूतसमुदधुरध्वजपटप्रख्यां स्थितिं व्यानशे ॥१॥ क्षोभात्तत्र सुरेश्वरः प्रसमरक्रोधक्रमाकान्तधीः कृत्वालक्तकसिक्तकूर्मसदृशं चक्षुःसहस्रं दधौ । वज्रं च स्मरणांगतं करगत कुर्वन्प्रयुक्तावधिज्ञानात्तीर्थकरस्य जन्मभुवने भद्रंकरं ज्ञातवान् ॥२॥ नम नम इति शब्दं ख्यापयंस्तीर्थ CARSAARCRArARRERICA Jan Education Inter Madjainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ R आचारदिनकरः ॥२०८॥ PRECAUSESAR नाथं स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः । तदनु दिवि विमाने सा सुघोषाख्यघण्टा सुररिपुमदमोदाघातिशब्दं चकार ॥३॥ द्वात्रिंशल्लक्षविमानमण्डले तत्समा महाघण्टाः। ननदुः सुदुःप्रधर्षा हर्षोत्कर्ष वितन्वन्त्यः ॥४॥ तस्मानिश्चित्य विश्वाधिपतिजनुरथो निर्जरेन्द्रः स्वकल्पान् कल्पेन्द्राव्यन्तरेन्द्रानपि भुवनपतींस्तारकेन्द्रान्समस्तान् । आहायाताय तेषां स्वमुखभवगिराख्याय सर्व स्वरूपं श्रीमत्कार्तस्वराद्रेः शिरसि परिकरालंकृतान्प्राहिणोच ॥ ५॥ ततः स्वयं शक्रसुराधिनाथः प्रविश्य तीर्थकरजन्मगेहम् । परिच्छदैः सार्धमथो जिनाम्बां प्रस्वापयामास वरिष्ठविद्यः ॥६॥ कृत्वा पञ्चवषि विष्टपपतिः संधारणं हस्तयोश्छत्रस्योदहनं च चामरयुगप्रोद्भासनाचालनम् । वज्रेणापि धृतेन नर्तनविधि निर्वाणदातुः पुरो रूपैः पञ्चभिरेवमुत्सुकमनाः प्राचीनबहिर्व्यधात् ॥ ७॥ सामानिकाङ्गरक्षरेवं परिवारितः सुराधीशः। बिभ्रत्रिभुवननाथं प्राप सुरादि सुरगणाढ्यम् ॥८॥ तत्रेन्द्रास्त्रिदशाप्सरः परिवृता विश्वशितुः संमुख मझ्वागत्य नमस्कृति व्यधुरलं स्वालङ्कृतिभ्राजिताः। आनन्दान्नऋतुस्तथा सुरगिरिस्त्रुटयद्भिराभास्वरैः शृङ्गैः काञ्चनदानकर्मनिरतो भातिस्म भक्त्या यथा ॥९॥ अतिपाण्डुकम्बलाया महाशिलायाः शशाधवलायाः। पृष्ठे शशिमणिरचितं पीठमधुदेवगणवृषभाः ॥१०॥ तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो निविडां भक्तिं दधौ मनसि ॥११॥ इन्द्रादिष्टास्तत आभियोगिकाः कलशगणमथानिन्युः। वेदरसखवसु ८०६४ संख्यं मणिरजतसुवर्णमृद्रचितम् ।।१२।। कुम्भाश्च ते योजनमात्रकावका आयाम औन्नत्यमथैषु चैवम् । दशाष्टबाहत्कर GEOGREACHECCORRECECAUSA ॥२०८॥ Jain Education Intern inelibrary.org Page #440 -------------------------------------------------------------------------- ________________ योजनानि द्वित्र्येकधातुप्रतिषङ्गगर्भाः॥ १३॥ नीरैः सर्वसरित्तडागजलधिप्रख्यान्यनीराशयाऽनीतैः सुन्दरगन्धभिततरैः स्वच्छैरलं शीतलैः । भृत्यैर्देवपतेर्मणीमयमहापीठस्थिताः पूरिताः कुम्भास्ते कुसुमस्रजां समुदयैः कण्ठेषु संभाविताः॥१४॥ पूर्वमच्युतपतिर्जिनेशितुःस्नात्रकर्म विधिवदूव्यनधान्महत् । तैर्महाकलशवारिभिर्घनैः प्रोल्लसन्मलयगन्धधारिभिः ॥१५॥ चतुषभशृङ्गोत्थधाराष्टकमुश्चयन् । सौधर्माधिपतिः स्नानं ६ विश्वभर्तुरपूरयत् ॥१६॥ शेष क्रमेण तदनन्तरमिन्द्रवृन्द कल्पासुरःवननाथमुख व्यधत्त । स्नात्रं जिनस्य कलौः कलितप्रमोदं प्रावारवेषविनिवारितसर्वपापम् ॥१७॥ तस्मिन्मक्षणे बहुलवादितगीतनृत्यगर्भ महं च सुमनोप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोगस्तीर्थकरोपि हृदये परमाणु चित्तम् ॥ १८॥ मेरुशङ्ग च यत्स्नात्रं जगद्भर्तुःसुरैः कृतम् । बभूव तदिहास्त्वेतदस्मत्करनिषेकतः॥१९॥” इति पठित्वा सर्वैःस्नात्रकारैः समकालं जिनबिम्बे कलशाभिषेकः करणीयः । पुनः पुनरन्तिम श्लोकं पठित्वा जिनस्नात्रं करणीयम् ॥ ___एवं स्नानविधौ निर्वतिते कोमलैधुपचूर्णवासितैर्वस्त्रजिनविम्ब मार्जयेत् । “कस्तूरिकाकुङ्कुमरोहणद्दुः कर्पूरककोलविशिष्टगन्धम् । विलेपनं तीर्थपतेः शरीरे करोतु संघस्य सदा विवृद्धिम् ॥१॥ तुरापाट्रस्नानपर्यन्ते विधे यहिलेपनम् । जिनेश्वरस्य तदभूयादत्र बिम्बेऽस्मदाहतम् ॥२॥" अनेन वृत्तद्वयेन बिम्बे कस्तूरिकाकुङ्कमकर्पूरश्रीखण्डादिविलेपमम् ॥ "मालतीविचकिलोज्ज्वलमल्लीकुन्दपाटलसुवर्णसुमैश्च । केतकैविरचिता जिनपूजा मङ्गलानि स कलानि विद्ध्यात् ॥१॥ स्नात्रं कृत्वा सुराधीशैजिनाधीशस्य वर्मणि । यत्पुष्पारोपणं Jain Education tonal Phw.jainelibrary.org १०५ Page #441 -------------------------------------------------------------------------- ________________ आचार दिनकर : ॥२०९॥ Jain Education Inte चक्रे तदस्त्वस्मत्करैरिह ||२||" अनेन वृत्तद्वयेन पुष्पमालादिपूजा । “केयूरहारकटकैः पटुभिः किरीटैः सत्कुण्डलैर्मणिमयीभिरथोर्मिकाभिः । विम्बं जगत्रयपतेरिह भूषयित्वा पापोञ्चयं सकलमेव निकृन्तयामः ॥ १॥ या भूषा त्रिदशाधीशैः स्नात्रान्ते मेरुमस्तके । कृता जिनस्य सात्रास्तु भविकैर्भूषणार्जिता ॥२॥ अनेन वृत्त द्वयेन विम्बस्य मुकुटहारकुण्डलादिभूषणपरिधापनम् । “सन्नालिकेर फलपूरर सालजम्बुद्राक्षारूपकसुदाडिमनागरिङ्गैः । वातामपूगकदलीफलजम्भमुख्यैः श्रेष्ठैः फलैर्जिनपतिं परिपूजयामः ॥ १ ॥ यत्कृतं स्नात्रपर्यन्ते सुरेन्द्रः फलढोकनम् । तदिहास्मत्करादस्तु यथासंपत्ति निर्मितम् ॥ २ ॥" अनेन वृत्तद्वयेन विस्वायतोऽक्षतढौकनम् । “निर्झर नदीपयोनिधिवापीकूपादितः समानीतम् । सलिलं जिनपूजायामहाय निहन्तु भवदाहम् ॥१॥ मेरुङ्गे जगद्भर्तुः सुरेन्द्रयजलाचैनम् । विहितं तदिह प्रौढिमातनोत्वरमाहृतम् ||२||” अनेन वृत्तद्वयेन बिम्बा जलकलशढौकनम् । “कर्पूरागरुचन्दनादिभिरलं कस्तूरिकामिश्रितैः सिद्दलाद्यैः सुसुगन्धिभिर्वहुतरै रूपैः कृशाननृद्गतैः । पातालक्षिनिगोनिवासिमरुतां संप्रीणकैरुत्तमैर्धूमाक्रान्तनभस्तलैजिनपतिं संपूजयामोऽधुना ॥१॥ या धूपपूजा देवेन्द्रैः स्नात्रानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षादस्तु सात्र महोत्सवे ॥ २ ॥ " अनेन वृत्तद्वयेन बिम्बस्य धूपदानम् । “अन्तर्ज्योतिर्ज्योतितो यस्य कायो यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्याशे निर्मितं दीपदानं लोकाचारख्यापनाय प्रभाति ॥ १ ॥ या दीपमाला देवेन्द्रैः सुमेरौं स्वामिनः कृता । सात्रान्तर्गतमस्माकं विनिहन्तु तमोभरम् ॥ २ ॥ अनेन वृत्तद्वयेन विम्बाग्रे दीपदानम् । "ओदनै ॥ २०९ ॥ Page #442 -------------------------------------------------------------------------- ________________ विविधैः शाकैः पक्वान्नैः षड्रसान्वितैः । नैवेद्यः सर्वसिद्धयर्थ जायतां जिनपूजनम् ॥१॥" अनेन वृत्तेन बिम्बाग्रे नैंवेद्यढोकनम् । “गोधूमतन्दुलतिलैहरिमन्थकैश्च मुगाढकीयवकलायमकुष्टकैश्च । कुल्माषवल्लवरचीनकदेवधान्यै मत्र्यैः कृता जिनपुरः फलदोपदास्तु ॥१॥” अनेन वृत्तेन जिनाग्रतः सर्वधान्यढोकनम् । “शुण्ठी कणामरिचरामठजीरधान्यश्यामासुराप्रभृतिभिः पटुवेसवारैः । संढोकनं जिनपुरो मनुजैविधीयमानं मनांसि यशसा विमलीकरोतु ॥१॥” अनेन वृत्तेन जिनाग्रतः सर्ववेसवारढोकनम् । "उशीरवटिकाशिरोज्वलनचव्यधात्रीफलैबलासलिखवत्सकैर्घनविभावरीवासकैः। वचावरविदारिकामिशिशताहयाचन्दनैः प्रियङ्गुतगरैजिनेश्वरपुरोस्तु नो ढोकनम् ॥१॥" अनेम वृत्तेन जिनप्रतिमाग्रतः सौंषधीढौकनम् । “भुजङ्गवल्लीछ दनैः सिताभ्रकस्तूरिकैलासुरपुष्पमित्रैः। सजातिकोशः सममेव चूर्णेस्ताम्बूलमेवं तु कृतं जिनाग्रे ॥१॥" अनेन वृत्तेन जिनबिम्बाग्रे ताम्बूलढोकनम् । "सुमेरुशङ्गे सुरलोकनाथः स्नात्रावसाने प्रविलिप्य गन्धैः । जिनेश्वरं वस्त्रचयैरनेकैराच्छादयमास निषक्तभक्तिः ॥१॥ ततस्तदनुकारेण सांप्रतं श्राद्धपुङ्गवाः कुर्वन्ति वसनैः पूजां त्रैलोक्यखामिनोऽग्रतः ॥ २॥" अनेन वृत्रद्वयेन जिनबिम्बस्य वस्त्रपूजा । "सुवर्णमुद्रामणिभिः कृ. तास्तु पूजा जिनस्य स्नपनावसाने । अनुष्ठिता पूर्वसुराधिनाथैः सुमेरुशले घृतशुद्ध भावैः ॥१॥" अनेक वृत्तेन सुवर्णरूप्यटङ्कमुद्रामणिभिबिम्बस्याङ्गपूजाजिनविम्बाग्रतो विस्तीर्णत्रीपर्णीपीठं अन्योत्तमकाष्ठपीठं वा न्यस्य भूमि वा शुद्धगोमयेन समारचय्य पुष्पाञ्जलिं गृहीत्वा । “मङ्गलं श्रीमदहन्तो मङ्गलं जिनशासनम् । मङ्गलं AASARORECASTLECRECIPAK Jain Education neenal Tww.jainelibrary.org Page #443 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२१०॥ सकलः संघो मङ्गलं पूजका अमी || १ ||" अनेन वृत्तेन पीठोपरि वा समारचितभूमौ वा पुष्पाञ्जलिक्षेपः । “आत्मालोकविधौ जनोपि सकलस्तीवं ततो दुश्वरं दानं ब्रह्मपरोपकारकरणं कुर्वन्परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो निर्मेयः परमार्थवृत्तिविदुरैः संज्ञानिभिदर्पणम् ॥ १ ॥" अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्ययवमयं वा तन्दुलमयं वा जिनबिम्बाग्रे दर्पणं लिखेत् । जिनेन्द्रपादैः परिपूज्य पृष्ठैरतिप्रभावैरपि संनिकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्रं पुरो लिखेन्मङ्गलसत्प्रयोगम् ॥ १ ॥" अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्यमयं वा जिनबिम्बाग्रतो भद्रासनं लिखेत् ॥ २ ॥ " पुण्यं यशः समुदयः प्रभुता महत्त्वं सौभाग्यधीविनयशर्ममनोरथांश्च । वर्धन्त एव जिननायक ते प्रसादात् तद्वर्धमान युग संपुटमादधानः ॥१॥" अनेन वृत्तेनचं० जिनावतो वर्धमानसंपुढं लिखेत् |३| "विश्वत्रये च स्वकुले जिनेशो व्याख्यायते श्रीकलशायमानः । अत्रोऽत्र पूर्ण कलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः ॥ १॥" अनेन वृत्तेन चन्दन ० जिनप्रतिमाग्रतः पूर्णकलशं लिखेत् । ४ । “अन्तः परमज्ञानं यद्भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्या प्रकटीभूतं बहिर्वन्दे ॥ १ ॥ अनेन वृत्तेनचं० जिनाग्रे श्रीवत्सं लिखेत् |५| " त्वद्वध्यपञ्चशर केतनभावक्लृप्तं कर्तुं मुधा भुवननाथ निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्वैः पुरो विलिखितोरुनिजाङ्गयुक्त्या ॥ १ ॥" अनेन वृत्तेन चं० जिनाग्रे मत्स्ययुग्मं लिखेत् । ६ । "स्वस्तिभूगगन नागविष्टपेषूदितं जिनवरोदयेक्षणात् । स्वस्तिकं तदनुमानतो जिनस्याग्रतो बुधजनैर्विलिख्यते ॥ १ ॥ अनेन वृत्तनचं० जिन Jain Education Inational ॥२१०॥ Page #444 -------------------------------------------------------------------------- ________________ मा. दि.३६ चिम्बा स्वस्तिकं लिखेत् । ७ । “स्वत्सेवकानां जिननाथ दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ॥ १ ॥" अनेन वृत्तेन चं० जिनबिम्बाग्रे नन्द्यावर्त लिखेत् ॥ ८ ॥ ततोऽष्टमङ्गलानि गन्धैः पुष्पैः फलैः पक्वान्नैः पूजयेत् । ततः पुष्पमालां गृहीत्वा । "दर्पणभद्रासन वर्द्धमान पूर्णघटमत्स्ययुग्मैश्च । नन्द्यावर्तश्रीवत्स विस्फुटस्वस्तिकैर्जिनाचसु ॥ १ ॥" अनेन वृत्तेन पुष्पमालां जिनबिम्बोपरि न्यसेत् । अष्टमाङ्गलिक्यस्थापना यथा । तदनन्तरं पुष्पं गृहीत्वा “देवेन्द्रैः कनकाद्रिमूर्द्धनि जिनस्नात्रेण गन्धार्पणैः पुष्पैर्भूषणवस्त्रमङ्गलगणैः संपूज्य मातुः पुनः । आनीयान्यतएवमत्र भविका विम्बं जगत्स्वामिनस्तस्कृत्यानि समाप्य कल्पितमतः संप्रापयन्त्यास्पदम् ॥ १ ॥" अनेन वृत्तेन धिम्बं स्नपनपीठादुत्थाप्य यथास्थानं स्थापयेत् । स्थिरबिम्वे तु । आज्ञाहीनं क्रियाहीनं मंत्र० | १| अनेन पुष्पारोपणम् । तदनन्तरं पूर्वरीत्या आरात्रिमाङ्गलिकादिकर्मकरणं पूजाकर्मवत् । तदनन्तरं चैत्यवन्दनं साधुवन्दनं च दिक्पालक्षेत्रपालग्रहस्था पनां प्रति । " यान्तु देवगणाः सर्वे पूजामादाय मामकीम् । सिद्धिं दत्त्वा च महतीं पुनरागमनाय च ॥ १॥" इत्युक्त्वा पुष्पारोपणेन ग्रहदिक्पालक्षेत्रपाल विसर्जनम् । इति बृहत्स्नात्रविधिः || || नवप्रतिष्ठिते बिम्बे प्रतिष्ठास्वखिलास्वपि । शान्तिके पौष्टिके चैव पर्वसु प्रौढकर्मसु ॥१॥ तीर्थे नव्यासु यात्रासु प्राप्ते बिम्बे नवेपिच । बृहत्स्नानविधिर्योज्यः स्याद्वादोऽन्यत्र कर्मणि ॥ २ ॥” इति बृहत्स्नात्रविध्युपयोगः ॥ ॥ एवं दिनत्रिपञ्चसप्तकं द्रव्यक्षेत्रकालभावापेक्षया बृहत्स्नान्त्रविधिना नन्द्यावर्तसहितेन पूजा विधेया । ततो नन्द्यावर्त - jainelibrary.org Page #445 -------------------------------------------------------------------------- ________________ भाचारदिनकरः ॥२१॥ विसर्जनम् । तस्य चायं विधिः। पूर्वक्रमेण सर्ववलयदेवताः संपूज्य ततो बहिर्वलये यान्तु देवगणाः सर्वे. इत्युक्त्वा ॐ ग्रहाः सक्षेत्रपालाः पुनरागमनाय स्वाहा । तन्मध्यवलये । यान्तु देवः इत्युक्त्वा ॐ दिक्पाला: पुनरागमनाय स्वाहा । तन्मध्यवलये यान्तु देव० इत्युक्त्वा * शासनयक्षिण्यः पुनरागमनाय स्वाहा । तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ सर्वेन्द्रदेव्यः पुनरागमनाय स्वाहा । तन्मध्यवलये यान्तु देव० इव्यु स्वा ॐ सर्वेन्द्राः पुनराग। तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ सर्वलोकान्तिकाः पुनराग० तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ विद्यादेव्यः पुनरा । तन्मध्यवलये यान्तु देव० इत्युक्त्वा 3 जिनमातरः पुनरा० । पुनस्तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ पश्चपरमेष्ठिनस्सरत्नत्रयाः पुनरा०। तन्मध्ये यान्तु देव० इत्युक्त्वा ॐ वाग्देवते पुनरा । ॐ ईशानेन्द्र पुनरा। सौधर्मेन्द्र पुनरा० । ततः ॐ ह्रीं श्रीपरमदेवतासनपरमेष्ठयधिष्टानश्रीनन्द्यावर्त पुनरागमनाय स्वाहा । आज्ञाहीनं०॥१॥अञ्जलिं बध्वा विसर्जनं । इतिनन्द्यावर्तविसर्जनविधिः॥ ॥ अथ कणमोचनविधिः। ततः उत्कृष्टतया वर्षेण कङ्कणमोचनं मध्यस्थतया षण्मासैः जघन्यतया मासेन पक्षेण दशाहेन सप्ताहेन व्यहेण वा । तत्र जिनपुरः पीठद्वये दिक्पालसक्षेत्रपालग्रहस्थापनं बृहत्स्नात्रविधिना पञ्चामृतस्नात्रं सवौषधिस्नात्रं जिनस्नात्रं तथैव च । ततो वृहस्नात्रविधेरन्तिमश्लोकेन मेरुशङ्गत्यादि अष्टोत्तरशतशुद्धजलकलशस्नात्रं नानागन्धैविलेपनं पुष्पधूपदीपनैवेद्यपूजनं पूर्ववत् । ततो दिक्पालसक्षेत्रपालग्रहपूजा पूर्ववत् । लघुस्नात्रविधियुक्त्या ततश्चैत्यवन्दनं चतुर्भिः ॥२१॥ Jain Education in ainelibrary.org Page #446 -------------------------------------------------------------------------- ________________ स्तुतिभिः शान्तिस्तवपाठः । ततः कङ्कणमोचनार्थ प्रतिष्ठादेवताविसर्जनार्थ करेमि काउस्सगं अन्नत्थ. यावत् अप्पाणं० चतुर्विंशतिस्तवचिन्तनं भणनं च। ततः श्रुतशान्तिक्षेत्रभुवनशासनवैय्यावृत्यकरदेवताकायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततः सौभाग्यमुद्रया बिम्बे मन्त्रन्यासः। सचायं ऊँ अवतरअवतरसोमे २ कुरु २ वग्गु २ निवग्गु २ सोमेसोमणसे महुमहुरे कविल 3 काक्षः स्वाहा इत्युक्त्वा पञ्चपरमेष्ठिमन्त्रं पठित्वा मङ्गलगीतनृत्य वाद्येषूल्लसत्सु मदनफलारिष्टादिकणं बिम्बादुत्तार्य अविधवायाः करे देयं । ततो बिम्बे वासान् निक्षिप्य विसर २ प्रतिष्ठादेवते स्वाहा इति मन्त्रं पठित्वा अञ्जलिमुद्रां कृत्वा विसर्जनं दिक्पालग्रहविसर्जनं पूर्ववत् । यान्तु देव० १ आज्ञाहीनं० इत्यादि यावत्कङ्कणमोचनं न भवति तावबृहत्स्नात्रविधिना नित्यं स्नात्रं । कङ्कणमोचने कृते लघुस्नात्रविधिना वर्ष यावत् नित्यं स्नात्रं । ततो वर्षग्रन्थौ पूर्णे बृहस्नात्रविधिना स्नानं विधायोत्तरोत्तरपूजा विधेया। इति कङ्कणमोचनविधिः॥ ॥ अथाचार्यान्तरेण मोचनविधिः । प्रतिष्ठानन्तरं दिन ३५१७९ कङ्कणत्रोटनं करणीयं । तत्र नान्दीफलानि करणीयानि । खीच पायली २ पूयडी २७ पञ्चामृतस्नात्रं करणीयं । घृत १ दुग्घ २ दधि ३ खंड ४ सौंषधि ५ चन्दनकर्परोद्वर्तनैः बिम्बे प्रथम पूजां विधाय। नमोऽर्हत्सिद्धाचा. पूर्वकं । "उवणेउ मङ्गलं वो जिणाण मुहलालिजालसंवलिआ। तित्थपवत्तणसमए तियसविमुक्का कुसुमवुट्ठी ॥१॥" अग्रतः कुसुमाञ्जलिर्मोक्तव्यः । "जाहिजूहियकुन्दमन्दारनीलुप्पलवरकमलसिन्दुवारचम्पय । समुज्जलपसरन्तपरिमलबहुलगन्धलुद्धनचन्तमहुयर । इय Jain Educad De national W Page #447 -------------------------------------------------------------------------- ________________ भाचारदिनकरः ॥२१२॥ कुसुमंजलिजिणचलणि चिंतय पावपणासं मुक्कियतारायणसरिसभवेवह पूरवु आस ॥ २॥" पदयोर्मोक्तव्या । "सयवत्तकुंदमालय बहुविहकुसुमाइ पंचवन्नाई। जिणनाहन्हवणकाले दितु सुरा कुसुमांजली हत्था ॥३॥" हस्तयोः । "मुक्कजिणवमुक्कजिणवन्हवणकालम्मि कुसुमंजलिसुरवरिहि महमहंततिहुअणमहग्घिय निवडतजिणपयकमलि हरउ दुरिउ सिरिसमणसंघहा वीरजिणंदहपयकमलि देवहिमुक्कसतोस । सा कुजमंजलि अवहरउ भवियह दुरिय असेस ॥४॥" शिरसि । ततो धूपोद्ग्राहः । अहिणवेहिं कणयकलसेहिं खीरोयहिजलभरिएहिं सुरवरेहिं करयलि धरेविणु अहिसित्तउ पासजिणु मेरुसिहरि जयजय भणेविणु हियआई पडंत निव्ववेउ वे। पावगिम्हतवियाइ घणसमयस्सव पढमं मजणसलिलं मुणिवरस्स ॥१॥ बालत्तणम्मि सामिय सुमेरुसिहरम्मि कणयकलसेहिं । तियसासुरेहि न्हविओ ते धण्णा जेहिं दिट्ठोसि ॥२॥” प्रथम सामान्यस्नात्रं पानीयधाराचन्दनतिलकं पुष्पारोपणं सर्वस्नात्रेषु करणीयं । धूपो देयः। तद्नन्तरं घृतस्नात्रं नमोऽहत्सि० "घृतमायुवृद्धिकरं भवति परं जैनगात्रसंपर्कात् । तद्भगवतोभिषेके पातु घृतं घृतसमुद्रस्य ॥१॥" पानीयधाराद्यः। अथ दुग्धस्नात्रं । “दुग्धं दुग्धाम्भोधेरुपाहृतं यत्सुरासुरवरेन्द्रैः । तबलपुष्टिनिमित्तं भवतु मतां भगवदभिषेके |॥ २॥" पानीयधाराद्य० । अथ दधिः । “दधि मङ्गलाय सततं जिनाभिषेकोपयोगतोऽभ्यधिकम् । भवतु भविनां शिवाध्वनि दधि जलधेराहृतं त्रिदशैः ॥३॥" पानीयधारायः । अथ इक्षुरस० । इक्षुरसोदादुपहृत इक्षुरसः सुरवरैस्तदभिषेके । भवदवसदवथु भविनां जनयतु SALE CESTEISSA ॥२१२॥ H Jan Education International Jus.jainelibrary.org. Page #448 -------------------------------------------------------------------------- ________________ Jain Education शैत्यं सदानन्दम् ॥ ४ ॥” पानीयधाराचं० । ततः कस्तूरेण कर्पूरेण वा पीठिकया उद्धर्त्य कलस १०८ स्नात्रं । ततः पुनः कुसुमाञ्जलिक्षेपः । ततः सर्वोषधिस्नात्रं । “सर्वोषधीषु निवसति अमृतमिदं सत्यमर्हदभिषेकात् । तत्सर्वौषधि सहितं पञ्चामृतमस्तु वः सिद्धयै ॥ ५ ॥ " ततः अङ्गप्रक्षालनं लूहनं विलेपनं च । सुरभिपुष्पैः पूजनं । ततः फलपत्रपूगाक्षतधूपदीपजल नान्दीफलढौकनं । अगरूत्क्षेपः । शुचिस्थाले ग्रहपूजास्थापना । नमः सूर्याय इत्यादि ॥ ॥ अथ ग्रहशान्तिः । " प्रणम्य सर्वभावेन देवं विगतकल्मषम् । ग्रहशान्ति प्रवक्ष्यामि सर्वविघ्नप्रणाशिनीम् ॥ १ ॥ सम्यक्स्तुता ग्रहाः सर्वे शान्तिं कुर्वन्ति नित्यशः । तेनाहं श्रद्धया किं. चित्पूजां वक्ष्ये विधानतः ॥ २ ॥ ग्रहवर्णानि गन्धानि पुष्पाणि च फलानि च । अक्षतानि हिरण्यानि धूपाच सुरभीणि च ॥ ३ ॥ एवमादिविधानेन ग्रहाः सम्यक्प्रपूजिताः । व्रजन्ति तोपमत्यर्थं तुष्टाः शान्तिं ददाति च ॥ ४ ॥ बन्धूकपुष्पसंकाशो रक्तोत्पलसमप्रभः । लोकनाथो जगद्दीपः शान्तिं दिशतु भास्करः ॥ १ ॥ शङ्खहारमृणालाभः काशपुष्पनि भोपमः । शशाङ्को रोहिणी भर्ता सदा शान्तिं प्रयच्छतु ॥ २ ॥ धरणीगर्भसंभूतो बन्धुजीवनिभप्रभः । शान्तिं ददातु वो नित्यं कुमारो वक्रगः सदा ॥ ३ ॥ शिरीषपुष्यसंकाशः कृशाङ्गो भूषणार्जन: । सौमपुत्रो बुधः सौन्यः सदा शान्तिं प्रयच्छतु ॥ ४ ॥ सुवर्णवर्णसंकाशो भोगदायुःप्रदो विदुः । देवमन्त्री महातेजा गुरुः शान्तिं प्रयच्छतु ॥ ५ ॥ काशकुन्देन्दुसंकाशः शुक्रो वै ग्रहपुंगवः । शान्तिं करोतु वो नित्यं भृगुपुत्रो महायशाः ॥ ६ ॥ नीलोत्पलदलश्यामो वैडूर्याञ्जनसमप्रभः । शनैश्वरो विशालाख्यः सदा Page #449 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२१३॥ Jain Education Interna शान्तिं प्रयच्छतु ॥ ७ ॥ अतसीपुष्पसंकाशो मेचकाकारसन्निभः । शान्तिं दिशतु वो नित्यं राहुश्चन्द्रार्कमर्दनः ॥ ८ ॥ सिन्दूररुधिराकारो रक्तोत्पलसमप्रभः । प्रयच्छतु सदा शान्ति केतुरारक्तलोचनः ॥ ९ ॥ वर्णसं कीर्तनैरित्थं स्तुताः सर्वे नवग्रहाः । शान्तिं दिशन्तु मे मम्यक् अन्येषामपि देहिनाम् ॥ १० ॥ एवं शान्ति समायोज्य पूजयित्वा यथाविधि । तद्भक्तलिङ्गिनां पश्चाद्भोजनं दानमाचरेत् ॥ ११ ॥ स्वल्पमन्न ग्रहस्योक्तमादौ दवा विचक्षणः । पश्चात्कामिकमाहारं दत्वा तं भोजयेन्नरः ॥ १२ ॥ नानाभक्ष्यविशेषैश्च तथा मिष्टानपानकैः । यावद्भवन्ति संतुष्ठास्तावत्सं भोज्य पूजयेत् ॥ १३ ॥ तेषां संतोषमात्रेण ग्रहास्तोषमुपागताः । आतुरस्पातिहरणं कुर्वन्ति मुदिताः सदा || १४ ||" कुङ्कुमकर्पूरकस्तूरिकागोरोचनाभिर्ग्रहा मण्डनीयाः । कणयरपुष्प १ कुमुद २ जासूद ३ चम्पक ४ सेवन्ती ५ जाइ ६ वेडल ७ कुन्द ८ नीली ९ पुष्पैः पूजनीयाः । द्राक्षा १ इक्षु २ पूग ३ नारङ्ग ४ करुण ५ बीजपूर ६ खजूर ७ नालिकेर ८ दाडिम ९ फलानि ढौकनीयानि । नैवेद्यं यथाशक्ति । धूपवासकर्पूरादिपूजा कर्तव्या । मूलमंत्रेण बलिमभिमन्त्रय भूतबलिक्षेपः । ततो दिक्पालपूजा । ततो लूणपाणी आरती मङ्गलप्रदीपः देववन्दनप्रतिष्ठा देवताविसर्जनार्थं कङ्कणमोचनार्थं करेमि काउFari लोगस्स उज्झो० १ । चिन्तनं पाठच । ततः श्रुतदेव्याराधनार्थं करेमि काउस्सग्गं नवकार १ चि तनं नमोऽर्ह • सुयदेवया भगः ॥ १ ॥ ततो वाग्देव्यारा० “वाग्देवी वरदीभूत पुस्तकापद्मलक्षितौ । आतोद्याविभ्रती हस्तौ पुस्तिकापद्मलक्षितौ ॥ २ ॥” शान्तिदेव्यारा० । “उन्मृष्टरिष्टदुष्टग्रहगतिदुः खप्नदुर्नि ॥२१३॥ jainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ मित्तादिः । संपादितहितसंपन्नामग्रहणं जयति शान्तेः ॥ ३ ॥ अथ क्षेत्रदेवी० | यस्याः क्षेत्रं० ॥४॥ ततः समस्तवैयावृत्य कराराधना० । सम्महंसणजुत्ता जिणमयभत्ताणहिययसमजुत्ता । जिणवेयावच्चगरा सच्वे मे तु संतिक ॥ ५ ॥ ततः सौभाग्यमुद्रया ँ अवतर २ सोमे २ कुरु २ वग्गु २ निवग्गु २ सोमे सोमणसे ममहुरे कवि कः क्षः स्वाहा । अनेन मन्त्रेण मङ्गलाचारपूर्वकं कङ्कणछोटनं सुमुहर्ते कर्तव्यम् ततः विसर २ प्रतिष्ठादेवता स्वाहा । अञ्जलिमुद्रयाविसर्जनम् । “देवा देवार्चनाथे ये पुरुहूताश्चतुर्विधाः । ते विधायानः पूजां यान्तु सर्वे यथागतम् ॥ १ ॥” ततः शान्तिपठनं संघवात्सल्यं यथाशक्ति द्वादशमासिकं स्नात्रं वर्षग्रन्थिः करणीयः । इति प्रतिष्ठाधिकारे कङ्कणछोटनविधिः आचार्यान्तरोक्तः ॥ ॥ तथा चैत्यस्थापनीयेषु ग्रहस्थापनीयेषु धातुकाष्ठपाषाणदन्तनिर्मितेषु विम्बेषु प्रतिष्ठाकर्म सदृशमेव किंतु लेप्यनयेऽयं विशेषः । steera Foran दर्पणप्रतिच्छन्दप्रविष्टे दर्पण एवं कुर्यात् । शेषं पूर्ववत् । तथाच गृहपूज्यविम्बानां कृ तयां प्रतिष्ठायां यदि तत्रैव लब्धे गृहे स्थाप्यमाने पूर्वप्रतिष्ठितकङ्कणमोचनविधिं कुर्यात् । अन्यत्र वा गृहपूज्य कुतोपि गृहे स्थापनं भवति तत्रैव कङ्कणमोचनं कुर्यात् । यदि वा तद‌विम्बमन्यत्र गृहान्तरे ग्रामान्तरे वा देशान्तरे वा स्थाप्यं भवति तदा तस्य कङ्कणमोचनं तत्र नीत्वा प्रवेशक महोत्सवैः कुर्यात् । कङ्कणमोचनस्य स एव विधिः । इति प्रतिष्ठाधिकारे जिनबिम्बप्रतिष्ठा संपूर्णा ॥ १ ॥ or reprष्टाविधिः || २ || सचायं विम्बप्रतिष्ठासदृशे लग्ने विस्वप्रतिष्ठानन्तरं तत्कालमेव दिनमास Jain Education Internal Page #451 -------------------------------------------------------------------------- ________________ आचार दिनकर : ॥२१४ ॥ Jain Education पक्षवर्षान्तरेषु वा संघमीलनम् । चैत्यचतुर्दिक्षु वेदिकाकरणं कुर्वीत । ततश्चतुर्विंशतितन्तुसूत्रेण अन्तर्बहिर्वेष्टितेन चेत्यरक्षाकरणं शान्तिमंत्रेण । ततः स्नात्रकारपञ्चकम् औषधिवर्त कनारीपञ्चकं पूर्ववत् । तथैव रसाञ्जनसौवीरमाक्षिकवर्तनं नास्ति । ततो बृहत्स्नात्रविधिना जिनस्नात्रं विधाय सप्तधान्यवर्धापनं बिम्बवत् रक्षाबन्धनं च विम्बवत् । ततो रौद्रदृष्टया मध्याङ्गुलिद्वयोर्ध्वकरणेन वामकरजलेन चेत्याछोटनम् । ततश्चैत्यस्यवस्त्राच्छादनम् उपरि च पूर्ववत् । नानागन्धफलपुष्पैः पूजनम् । ततो नन्द्यावर्तस्थापनं पूजनं सर्व विम्बप्रतिष्ठावत् । ततः संप्राप्तायां लग्नवेलायां वासक्षेपपूर्व जिनप्रतिष्ठामंत्रं पठित्वा वास्तुदेवतामंत्रं पठेत् । सचायं ॐ ह्रीं श्रींक्षांक्षांहीं भगवति वास्तुदेवते ल ५ क्षि५ इह चैत्ये अवतर २ तिष्ठ २ स्वाहा इति वासक्षेप - पूर्वकं देहल्यां द्वारश्रियां शिखरे सप्तसप्तवेलं वासान् क्षिपेत् । ततो वेद्यन्तेषु नैवेद्यशरावादि पूर्ववत् । ततः प्रतिष्ठाता पुनः बृहत्स्नात्रविधिना जिनस्नात्रं कुर्यात् । ततश्चेत्यात् वस्त्रापनयनं महोत्सवश्च सर्वोपि पूर्ववत् । ततः प्रतिष्ठादेवता विसर्जनं शक्रस्तव कायोत्सर्गास्तुतिप्रभृति सर्वे पूर्ववत् । ततः प्रतिष्ठितध्वजारोपश्चैत्ये । ध्वजप्रतिष्ठा तदधिकाराज्ज्ञेया । ततो नन्द्यावर्तविसर्जनं पूर्ववत् । महाचैत्यप्रतिष्ठावत् मण्डपप्रतिष्ठा । किंतु जिनस्नात्रमेकवेलमेव । देवकुलिकाप्रतिष्ठायां वेदिकरणं वेदिबलिविधानं । बृहन्नन्द्यावर्तपूजनं नास्ति किंतु लघुनन्द्यावर्तपूजनं । तस्य चायं विधिः । पूर्ववन्नन्द्यावर्तलिखनं । तद्दक्षिणपार्श्वे धरणेन्द्रस्थापनं वामपार्श्वे अम्बा देवस्थापनं अधः श्रुतदेवीस्थापनं । उपरि गौतम गणधरस्थापनं । प्रथमवलये पञ्चपरमेष्ठिरत्नत्रयस्थापनं । ॥२१४॥ ww.jainelibrary.org Page #452 -------------------------------------------------------------------------- ________________ द्वितीयवलये विद्यादेवीस्थापनं । तृतीयवलये शासनयक्षिणीस्थापनं । चतुर्थवलये दिक्पालस्थापनं । पञ्चमवलये ग्रहक्षेत्रपालस्थापनं । ततो बहिश्चतुर्दिक्षु चतुर्णिकायदेवस्थापनं । एषाम् आवाहनं पूजनं सर्व पूर्ववत् । इति पञ्चवलयो नन्द्यावर्तविधिः । अन्यत्सर्व चैत्यवत् । मण्डपिकाप्रतिष्ठा देवकुलिकाप्रतिष्ठावत् । कोष्ठिकादिप्रतिष्ठायां सूत्रेण रक्षाकरणं दिक्पालग्रहपूजनं वास्तुदेवतामंत्रेण वासक्षेपः ॥ इति प्रतिष्ठाधिकारे चैत्यप्रतिष्ठाविधिः ॥२॥ अथ कलशप्रतिष्ठाविधिः॥३॥ सचायम् । तत्र भूमिशुद्धिः पूर्ववत् । लग्नशुद्धिः प्रतिष्ठावत् । गन्धोदकैः पुष्पैर्भूम्यधिवासनं च । तत्र पूर्वमेव आदितस्तदभूमौ पञ्चरत्नकं कुम्भकारचक्रमृत्तिकासहितं भूम्यन्तनिक्षिपेत् । तत्रोपरिकलश स्थापयेत् । ततः सर्वजलाशयेभ्यः पवित्रस्थानाजलानयनं पूर्ववत् । ततो बृहत्स्नात्रविधिना चैत्यविम्बे स्नात्रकरणम् । लघुपश्चवलयनन्द्यावर्तस्थापनं पूजनं पूर्ववत् । तथाच जिनबिम्बचैत्यमण्डपदेवकुलिकामण्डपिकाकलशध्वजगृहबिम्बप्रतिष्ठाकारयितणां नृणां याज्यानां गृहे पूर्वमेव शान्तिकं पौष्टिकं च कुर्यात् । तथा नन्द्यावर्तपूजनानन्तरं सर्वदिक्षु दिक्पालनामग्रहणपूर्वकं शान्तिबलिं दद्यात् । यथा , इन्द्राय नमः ॐ इन्द्र इह कलशप्रतिष्ठायां इमं बलिं गृहाण २ स्थपकस्थापककर्तणां संघस्य जनपदस्य शान्ति तुष्टिं पुष्टिं कुरु २ स्वाहा । एवं सर्वदिक्पालानां सर्वदिगभिमुखं बलिदानं । तत्र बलिदाने पूर्व जलचुलुकक्षेपः पश्चाद्गन्धछटा ततः पुष्पक्षेपः ततो राद्धसप्तधान्यक्षेपः अनेनैव मंत्रेण सर्वेषाम् 9 अग्नये नमः ॐ अग्नये Santop Omaw.jainelibrary.org Page #453 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२१५॥ इत्यादि सर्वेषाम् । पूर्वोक्ताभिः स्त्रीभिः पूर्वोक्तसौंषधिवर्तनम् । स्नात्रकारप्रगुणीकरणं पूर्ववत् । सकलीकरणं पूर्ववत् । स्वस्य स्नात्रकाराणां च शुचिद्यिारोपणं पूर्ववत् । ततो देवाग्रे चैत्यवन्दनं चतसृभिः स्तुतिभिः शान्तिदेवताश्रुतदेवताशासनदेवताक्षेत्रदेवतासमस्तवैयावृत्यकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । पुष्पाञ्जलि गृहीत्वा। “पूर्ण येन सुमेरुशङ्गसदृशं चैत्यं सुदेदीप्यते यः कीर्ति यजमान धर्मकथनप्रस्फूर्जितां भाषते । यः स्पर्धी कुरुते जगत्रयमहादीपेन दोषारिणा सोऽयं मङ्गलरूपमुख्यगणनः कुम्भश्चिरं नन्दतु ॥१॥” अनेन वृतेन कलशे पुष्पाञ्जलिप्रक्षेपः । तदनन्तरम् आचार्येण मध्याङ्गुलिद्वयोर्वीकरणेन तर्जनीमुद्रा रौद्रदृष्ट्या देया। तदनु वामकरे जलं गृहीत्वा कलश आच्छोटनीयः ततः कलशस्य चन्दनेन तिलकं पुष्पादिभिः पूजनं ततो मुद्गरमुद्रादर्शनं । ततः ॐ ह्रींक्षांसर्वोपद्रवं रक्ष रक्ष स्वाहा । अतेन मंत्रेण कण्ठे हस्तस्पर्शेन कलशस्य चक्षूरक्षा कलशोपरि सप्तधान्यकप्रक्षेपः पूर्ववत् । ततो हिरण्यगभितकलशचतुष्टयेन कलशस्य स्नात्रम् । वृत्तम् । "यत्पूतं भुवनत्रयसुरासुराधीशदुर्लभं वर्ण्यम् । हेम्ना तेन विमिश्रं कलशे स्नात्रं भवत्वधुना ॥१॥" ततः सौंषधि १ मूलिका २ गन्धोदक ३ वासोदक ४ चन्दनोदक ५ कुड़मोदक ६ कर्पूरोदक ७ कुसुमोदक ८ भरितैः कलशैः स्नात्रवृत्तरेव किन्तु वृत्तमध्ये जिनबिम्बस्थाने कलशकुम्भइत्यागुच्चारणं विधेयम् । ततः पञ्च रत्नसिद्धार्थसमेतरक्षापोहलिकाबन्धः पूर्ववत् । ततः 9 अहत्परमेश्वराय इहागच्छतु २ अनेन मन्त्रेण वामहBI स्तवृतदक्षिणकरेण कलशं चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफलऋद्धिवृद्धियुतबन्धनम् । कलशे धूप 4-54-44-45%E4% 65%-55-94 ॥२१५॥ Jain Education t onal Page #454 -------------------------------------------------------------------------- ________________ दानं पूर्ववत् । कङ्कणयन्धनं । ततः स्त्रीभिनिरंछनकरणम् । सुरभिमुद्रा १ परमेष्ठिमुद्रा २ गरुडमुद्रा ३ अञ्ज. लिमुद्रा ४ गणधरभुद्रा ५ दर्शनम् । मृरिमन्त्रेण वारत्रयमधिवासनं । स्थावरे तिष्ट तिष्ठ स्वाहा अनेन वस्त्राच्छादनम् । तदुपरि पूर्ववत् जम्बीरादिफलसप्तधान्यकपुष्पपत्रपरिक्षेपः । ततः कलस्यारात्रिकावतरणं । वृत्तं यथा “दुष्टसुरासुररचितं नरैः कृतं दृष्टिदोषजं विघ्नम् । तद्गच्छत्वतिदूरं भविककृतारात्रिकविधानैः ॥१॥" चैत्यवन्दनं । ततोऽधिवासनादेव्या आराधनानिमित्तं करेमि काउस्सग्गं अन्नत्थ. यावत् अप्पा० चतुर्विंशतिस्तवचिन्तनं पारयित्वा अधिवासनदेवीस्तुतिकथनं पूर्ववत् । किंतु जैनबिम्बस्थाने जैनकलशे इति कथनीयम् । ततः शात्तिदेव्यम्बिकादेवीसमस्तवैयावृत्यकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततः पुनः पूर्ववत् शान्तिबलिदानं शक्रस्तवेन चैत्यवन्दनं बृहच्छान्तिस्तवमणनं प्रतिष्ठादेवताराधनार्थ करेमि काउस्सग्गं कायोत्सर्गश्चतुर्विशतिस्तवचिन्तनं चतुर्विंशतिस्तवभणनं । यदधिष्ठिताः प्रतिष्ठा० इति स्तुतिपाठः । मूरिः स्वयं अक्षतैरञ्जलिं कृत्वा लोकाश्च तथाक्षतभृताञ्जलीन् समीपे विधाय मङ्गलगाथाः पठेत् । नमोऽहत्सिद्धा० १ जह सग्गस्स० २ जह मेरुस्स० ३ जह लवणस्स० ४ जह जम्बुस्स० ५। ततः पूर्ववृत्तेन पुष्पाञ्जलिक्षेपः वन्नापनयनं महोत्सवो धर्मदेशना पूर्ववत् । ततः प्रासाद मूर्ध्नि मण्डपमूनि वा कलशारोपणं तदारोपकस्य स्थपतेः वस्त्रकणादिदानं अष्टाहिकामहोत्सवः साधुभ्यो वस्त्रपात्रान्नदानं संघार्चा मार्गणदीनतोषणं । पाषाणमये कलशे चैत्यसमाप्तिसमकालरोपिते चैत्यप्रतिष्ठैव सैव पूर्णा प्रतिष्ठा । तस्मिश्च कालान्तरारोपिते Jan Education For Private & Personal use only utainelibrary.org Page #455 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२१६॥ अयमेव प्रतिष्ठाविधिः। मृत्कलशे च विवाहमण्डपाद्यारोपिते परमेष्ठिमन्त्रेणैव वासक्षेपप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे कलशप्रतिष्ठा संपूर्णा ॥ ३॥ अथ ध्वजप्रतिष्ठाविधिः॥४॥ स चायम् । भूमिशुद्धिःपूर्ववत् । नत्र भूमौ गन्धोदकपुष्पादिसत्कारः पूर्ववत् । अमारिघोषण पूर्ववत् । संघाहानं वेदिकारचनं बृहद्दशवलयनन्द्यावर्तलिखनं दिक्पालस्थानं च पूर्ववत् । ततः सूरिः कङ्कणमुद्रिकाहस्तः सदशवस्त्रपरिधानः सकलीकरणं कृत्वा शुचिविद्यां चारोपयति पूर्ववत् । स्नपनकारान् पूर्वोक्तरूपान् अभिमन्त्रयते कलशारोपणवत् । सर्वदिक्षु बलिदानं धूपसहितं सोदकं क्रियते । बल्यभिमन्त्रणमन्त्रो यथा-ॐ ह्रीं श्वी सर्वोपद्रवं रक्ष २ स्वाहा । दिक्पालाहानं बिम्बप्रतिष्ठावत् । ततः शान्तिबलिं दत्वा मूलबिम्बस्य बृहत्स्नात्रविधिना स्नात्रम् । तदत्र चैत्यवन्दनं चतसृभिः स्तुतिभिः संघसहितेन गुरुणा कार्यम् । ततः शान्ति १ श्रुत २ क्षेत्र ३ भुवन ४ शासन ५ बयावृत्यकर ६ कायोत्सर्गस्तुतयः पूर्ववत् । ततो वंशे कुसुमाञ्जलिक्षेपः । वृत्तम् । “रत्नोत्पत्तिबहुसरलता सर्वपर्वप्रयोगः सृष्टोच्चत्वं गुणसमुदयो मध्यगम्भीरता च । यस्मिन्सर्वा स्थितिरतितरां देवभक्तप्रकारा तस्मिन्वंशे कुसुमविततिर्भव्यहस्तोदगतास्तु ॥१॥” चन्दनचर्चनं पुष्पादिभिः पूजनं हिरण्यगभितजलकलशस्नानानि कलशवत् । ततः क्रमेण कर्पर १ पञ्चरत्नचूर्ण २ कस्तूरी ३ गोशृङ्गचतुष्पथराजद्वारवल्मीकमृत्तिका ४ मूल्य ५ गरु ६ सहस्रमूली ७ गन्ध ८ वास ९ चन्दन १० कुङ्कुम ११ तीर्थोदक १२ कनकमिश्रजल १३ कलशैः पूर्वैरेव वृत्तैर्ध्वजनामाङ्कितैः ध्वज USA OG SIGRISSIPASLAUGH ॥२१६॥ Jan Education Intern For Private & Personal use only Tawainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ दण्डस्य स्नात्रम् । ततः पञ्चामृतस्नात्रम् । ततो बृहत्स्नानविधिकाव्यैरेव । ततो वंशस्य चन्दनेन चर्चनं पुष्पारोपणं धूपदानं बृहस्नात्रविधिकाव्यैरेव । ऋद्धिवृद्धि सर्षपमदनफलरूपकङ्कणबन्धो बिम्बप्रतिष्ठावत् । नन्यावर्तपूजनं । प्राप्तायां लग्नवेलायां सदशवस्त्रेण वंशस्याच्छादनं । पञ्चमुद्रान्यासः कलशवत् । चतुर्भिः स्त्रीभिनिरंछनकरणम् । ततो ध्वजपट्टाधिवासनं वासधूपादिप्रदानतः । ॐ श्रींठः अनेन ध्वजवंशस्याभिमन्त्रणम् । ततो जववारफलजातिबलिनैवेद्य ढौकनम् । आरात्रिकावतरणं । ध्वजसामाङ्कितकलशारात्रिकवृत्तेन । पुनरधिकृतजनस्तुत्या चैत्यवन्दनम् । ततः शान्तिनाथस्याराधनार्थं करेमि काउस्सगं । बन्दण० अन्नत्थ० यावत् अप्पाणं वो० चतुर्विंशतिस्तवचिन्तनं पारयित्वा स्तुतिपाठः । यथा— श्रीमते शान्तिना० ॥ १ ॥ ततः श्रुत० १ शान्तिदेवी २ शासनदेव्य ३ म्बिका ४ क्षेत्रदेव्य ५ धिवासनदेवी ६ समस्तवैयावृत्यकर ७ कार्योत्सस्तुतयः पूर्ववत् । ततः उपविश्य शक्रस्तवपाठः बृहच्छान्तिस्तव भणनं बलिदाने सप्तधान्यं फलजातिदानं वासपुष्पधूपाधिवासनं वस्त्रस्यापनयनं ततो वंशे ध्वजपहारोपणं ध्वजस्यारोपितपदस्य चैत्यपार्श्वे त्रिःप्रदक्षि णाकरणं ततः प्रासादशिखरे पुष्पाञ्जलिक्षेपः कलशस्नपनम् । वृत्तम्- "कुलधर्म जातिलक्ष्मीजिनगुरुभक्तिप्रमोदितोन्नति । प्रासादे पुष्पाञ्जलिरयमस्मत्करकृतो भूयात् ॥ १ ॥" अनेन पुष्पाञ्जलिक्षेपः । चेत्यस्याग्रतां प्रपन्नस्य कलशस्य विशेषतः । ध्वजारोपविधौ स्नानं भूयाद्भक्तजनैः कृतम् ॥१॥" अनेन वृत्तेन शिखरे कलशस्नपनम् । ध्वजगृहे पञ्चरत्ननिक्षेपः । सर्वगृहदृष्टे शुभे लग्ने शुभांशके ध्वजनिक्षेपः । सूरिमन्त्रेण वासनि मा.दि. ३७ Page #457 -------------------------------------------------------------------------- ________________ भाचारदिनकरः RECEC ॥२१७॥ क्षेपः । फलं जातिसप्तधान्यबलिमोरिण्डकमोदकादिवस्तूनां प्रभूतानां प्रक्षेपणम् । महाध्वजस्य ऋजुगत्या दक्षिणकरे प्रतिमाया बन्धनम् । प्रवचनमुद्रया मूरिणा धर्मदेशना कार्या । संघार्चनम् अष्टाहिका पूजा । ततो विषमदिने त्रिपञ्चसप्तसंख्ये जिनपूजनं कृत्वा बृहत्स्नात्रविधिना भूतबलिं दत्वा चैत्यवंदनं विधाय शान्ति १ श्रुत २ क्षेत्र ३ भुवन ४ शासन ५ समस्तवैयावृत्तकरकायोत्सर्गस्तुतिदानं विधाय महाध्वजस्य छोटनम् ।। ततः पूर्ववत् नन्द्यावर्तविसर्जनं साधुभ्यो वस्त्रानपानदानं यथाशक्त्या मार्गणदीनपोषणं । ध्वजरूपं यथा"विवेयकशिखरः प्रमाणमानो ध्वजस्य वै दण्डः । दण्डतृतीयांशोनो भवति तथा ध्वजपटोधपृथुः ॥१॥ शुभ्रो वा रक्तो वा विचित्रवर्णोथवासघंटाभृत् । ध्वजदण्डः स्वर्णमयो वंशमयो वाऽन्यमयः॥२॥" पताकाप्रतिष्ठायां तु सूरिमन्त्रेण वासक्षेपश्च विधेयः चन्दनचर्चनं पुष्पारोपणं चेति । महाध्वजप्रतिष्ठायां तु बिम्बपरिकरशिखरमारभ्य समण्डपं प्रासादमन्तरवगाह्य पुनर्बहिः परिवृत्य ध्वजदण्डाश्लेषी महाध्वजः । स च जिना-1 ग्रतो नीयते । तत्र कुङ्कमरसेन मायाबीज लिख्यते तदन्तश्च कुङ्कमेनानुरज्यते तत्प्रान्ते पञ्चरत्नं बध्यते सूरिमंत्रेण वासक्षेपश्च विधेयः। ततो महाध्वजाधिरोपणम् ॥४॥ अथ राजध्वजाः मत्स्यसिंहवानरकलशगजवरत्रातालचामरदर्पणचक्रमण्डलाडिताः बहभेदाः तेषां च प्रतिष्ठा नृपगृहे विधेया। तत्र पौष्टिककरणं बृहस्नात्रविधिना गृहबिम्बे स्नात्रं बृहद्दशवलयनन्द्यावर्तस्थापनं पूजनं च जिनबिम्बप्रतिष्ठावत् । ततः संपूर्णनिष्पन्नं ध्वज पूर्ववत् शोधितायां पश्चरत्नगभितायां पृथिव्यामूर्तीकुर्यात् । ततस्तन्मूले अनेकनैवेद्यफलम R ECOREAK |॥२१७॥ Jan Education tonal Oww.jainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ Jain Educati द्राढौकनं । ततो वासान् गृहीत्वा सूरिपदोचिताभिर्द्वादशमुद्राभिर्वर्धमानविद्यया अभिमंत्रयेत् । तत ध्वजप्रतिष्ठामंत्रेण अष्टोत्तरशतवारं वासक्षेपं कुर्यात् । मंत्रो यथा - जये २ जयन्ते अपराजिते ह्रीं विजये अनिहते अमुम् अमुकचिह्नाङ्कितं ध्वजम् अवतर २ शत्रुविनाशं जयं यशो देहि २ स्वाहा । ततो गन्धाक्षतपुष्पधूपदीप नैवेद्यः ध्वजपूजनं जये गन्धं गृहाण २ एवम् । अक्षतान् पुष्पं धूपं दीपं नैवेद्यं गृहाण शान्तिं तुष्टिं जयं कुरु २ स्वाहा इति सर्वपूजा दानं । तनो दिनत्रयं ध्वजरक्षणं महोत्सवराजप्रतिष्ठाकारकाय गृह्यगुरवे स्वर्णाभरणवस्त्रादि दद्यात् । दीनोद्धरणं माहनपोषणं । ततस्तृतीयेहि ध्वजापनयनं जयादेवीविसर्जनं नन्द्यावर्तविसर्जनं च पूर्ववत् ॥ इति नृपध्वजप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे ध्वजप्रतिष्ठाविधिः संपूर्णः ॥४॥ अथ जिनबिम्बपरिकर प्रतिष्ठाविधिः ||५|| स चायं यदि जिनबिम्बेन सह परिकरो भवति तदा जिनजिनबिम्बप्रतिष्ठायामेव वासक्षेप मात्रेण परिकरप्रतिष्ठा पूर्यते । पृथग्भूते परिकरे पृथक्प्रतिष्ठा विधीयते । परिकराकारो यथा । विम्बाधो गजसिंह की चरूपाङ्कितं सिंहासनं पार्श्वयोश्चमरधरौ तयोर्बहिश्चाञ्जलिकरौ मस्तकोपरिक्रमोपरि तु छत्रत्रयं तत्पार्श्वयोरुभयोः काञ्चनकलशाङ्कितशुण्डाग्रं श्वेतगजद्वयं गजोपरि झर्झरवायकराः पुरुषाः तदूर्ध्वयोः मालाकारौ शिखरे शङ्खध्माः तदुपरि कलशः । मतान्तरे सिंहासनमध्यभागे हरिणद्वयतो रणाङ्कितधर्मचक्रं तत्पार्श्वयोः ग्रहमूर्तयः । एवं निष्पन्ने परिकरे बिम्बप्रतिष्ठोचिते लग्ने भूमिशुद्धिकरणं अमारिघोषणं संघादानं बृहत्स्नात्रविधिना जिनस्नात्रं तत्पूजनं कलशपूजावत् । ततः परिकरे सप्तधान्यवर्धापनम् rational Page #459 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२१॥ अङ्गुलियो करणेन रौद्रदृष्टया वामहस्तचुलुकेन जलाच्छोटनं अक्षतभृतपात्रदानम् । ततः ॐ ह्रीं श्रीं जयन्तु जिनोपासकाः सकला भवन्तु स्वाहा । इति मंत्रेण परिकरस्य गन्धाक्षतपुष्पधूपदीपनैवेद्यैः पूजनं सदशवस्त्रेणाच्छादनं ततश्चतसृभिः स्तुतिभिश्चैत्यवन्दनं ततः शान्ति श्रुतक्षेत्रभुवनशासनवैयावृत्तकरप्रतिष्ठादेवताकायोत्सर्गाः स्तुतयः पूर्ववत् । ततः संप्राप्तायां लग्नवेलायां द्वादशभिर्मुद्राभिः सूरिमंत्रेण वासमभिमंत्र्य सर्वजनं दूरतः कृत्वा एभिर्मन्त्रैर्वासक्षेपं विदध्यात् । मंत्रो यथा-ॐ ह्रीं श्रीं अप्रतिचक्रे धर्मचक्रायनमः इति धर्मचक्रे वासक्षेपस्त्रिः। ॐ घृणिचद्रां ऐं क्षौं ठः ठः क्षांक्षी सर्वग्रहेभ्यो नमः इति ग्रहेषु वासक्षेपस्त्रिः। ही क्षों आधारशक्तिकमलासनाय नमः इति सिंहासने वासक्षेपस्त्रिः। ॐ ह्रीं श्रीं अर्हद्भक्तेभ्यो नमः इति अञ्जलिकरद्वये वासक्षेपस्त्रिस्त्रिः। ॐ ह्रीं चं चामरकरेभ्यो नमः इति चामरकरद्वये वासक्षेपरिस्त्रिः। ॐ ह्रीं विमलवाहनाय इति गजद्वये वासक्षेपस्त्रिस्त्रिः। पुर २ पुष्पकरेभ्यो नमः इति मालाधरद्वये वासक्षेपस्त्रिस्त्रः। ॐ श्रीं शङ्खधराय नमः इति शङ्खधरे वासक्षेपस्त्रिस्त्रिः। ॐ पूर्णकलशाय नमः इति कलशे वासक्षेपस्त्रिस्त्रिः । ततः अनेकफलनैवेद्यढोकनं । पुनर्जिनस्नात्रं बृहत्स्नात्रविधिना ततश्चैत्यवन्दन प्रतिष्ठादेवताविसर्जनं कायोत्सर्ग चतुर्विशतिस्तवचिंतनं भणनं च नन्द्यावर्तविसर्जन पूर्ववत् । अष्टाहिकामहोत्सवः संघपूजनं दीनमागणपोषणं । जलपट्टप्रतिष्ठायां तु जलपट्टोपरि बृहन्नन्द्यावर्तस्थापनं च पूर्ववत् । जलपट्टे क्षीरस्नानं पञ्चरत्ननिक्षेपः वस्त्रमंत्रेण वासक्षेपः नन्द्यावर्तविसर्जनं ॥ इति कलशप्रतिष्ठा ॥ ॥ तोरणप्रतिष्ठायां तु बृहत्स्नाक्षवि ENTERPRECICIENCYCAR ॥२१८॥ For Private & Personal use only AM.jainelibaary.orga Page #460 -------------------------------------------------------------------------- ________________ Jain Education In घिना जिनस्नात्रं मुकुटमंत्रेण तोरणे द्वादशमुद्राभिर्मन्त्रितवासक्षेपः । मुकुटमंत्रो यथा - अआइईउऊऋऋ इत्यादिहकारपर्यन्तं नमो जिनाय सुरपतिमुकुटकोटिसंघट्टितपदाय इति तोरणे समालोकय २ स्वाहा || इति तोरणप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे परिकर प्रतिष्ठाविधिः संपूर्णः ॥५॥ अथ देवीप्रतिष्ठाविधिः ॥६॥ स चायम् । तत्र देव्यस्त्रिधा प्रासाददेव्यः १ संप्रदायदेव्यः २ कुलदेव्यश्च ३। प्रासाददेव्यः पीठोपपीठेषु क्षेत्रोपक्षेत्रेषु गुहास्थिता भूमिस्थिताः प्रासादस्थिता वा स्वयंभूतरूपा वा मनुष्यनिर्मितरूपा वा । संप्रदायदेव्यः अम्बासरस्वतीत्रिपुराताराप्रभृतयो गुरूपदिष्टमन्त्रोपासनायाः । कुलदेव्यः चण्डी चामुण्डाकण्टेश्वरीसत्यकासु शयनाव्याघ्रराजीप्रभृतयः एतासां प्रतिष्ठा तुल्यैव । तत्र प्रतिष्ठाकारयितुर्ग्रहशान्तिकं पौष्टिकं च कुर्यात् । ततः प्रासादे गृहे वा बृहत्स्नात्रविधिना स्नात्रं । देवीप्रासादे ग्रहप्रतिमा नीत्वा स्नात्रं कुर्यात् । ततः पूर्वोक्तरीत्या भूमिशुद्धिं विधाय पञ्चरत्नं तत्र न्यस्य तदुपरि कदम्बकाष्ठपीठ संस्थाप्य तदुपरि देवीप्रतिमां न्यसेत् । स्थिरप्रासाददेवीप्रतिमां तु कुलपीठोपरि पञ्चरत्नन्यासपूर्वकं न्यसेत् । ततः कुडव २ मात्रमिलितैः सर्वान्नैर्देवीप्रतिमां संवर्धयेत् । मन्त्रो यथा - ॐ श्रीं सर्वान्नपूर्णे सर्वान्ने स्वाहा । ततः स्नात्रकारचतुष्टयं पूर्वोक्तलक्षणं प्रगुणीकुर्यात् । सूरिणा आत्मा स्नात्रकाराश्च मुद्राकङ्कणसहि तसदशवस्त्रसहिता विधेयाः । ततः स्वस्य तेषां च व्यङ्गरक्षान्यासो यथा - ह्रीं नमो ब्रह्माणि हृदये । jainelibrary.org Page #461 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२१९॥ ह्रीं नमो वैष्णवि भुजयोः । न ह्रीं नमः सरस्वति कण्ठे । ॐ ह्रीं नमः परमभूषणे मुखे । ह्रीं नमः सुगन्धे नासिकयोः । ॐ ह्रीं नमः श्रवणे कर्णयोः । ॐ ह्रीं नमः सुदर्शने नेत्रयोः। ॐ ह्रीं नमो भ्रामरि भ्रवोः । हीं नमो महालक्ष्मि भाले । ॐ हीं नमः प्रियकारिणि शिरसि । ह्रां नमो भुवनस्वामिनि शिखायां । ॐ ह्रीं नमो विश्वरूपे उदरे । ॐ ह्रीं नमः पद्मवासे नाभौ । ॐ ह्रीं नमः कामेश्वरि गुथे । ह्रीं नमो विश्वोत्तमे | ऊर्वोः । ॐ ह्रीं नमः स्तम्भिनि जान्योः । ॐ ह्रीं नमः सुगमने जङ्घयोः। ॐ ह्रीं नमः परमपूज्ये पादयोः। ॐद ह्रीं नमः सर्वगामिनि कवचम् । ॐ ह्रीं नमः परमरौद्रि आयुधं । इति गुरुः स्वस्य स्नात्रकाराणां च अङ्गरक्षा कुर्यात् । ततः पश्चगव्येन देवीस्नात्रम् । वृत्तम्-"विश्वस्यापि पवित्रतां भगवती प्रौढानुभावैनिजैः संधत्ते कुशलानुबन्धकलिता मामरोपासिता । तस्याः स्नात्रमिहाधिवासनविधौ सत्पश्चगव्यैः कृतं नो दोषाय महाजनागमकृतः पन्थाः प्रमाणं परम् ॥१॥” ततः पुष्पाञ्जलिं गृहीत्वा-"सर्वाशापरिपूरिणि निजप्रभावैयशोभिरपि देवि । आराधनकर्तृणां कर्तय सर्वाणि दुःखानि ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः॥१॥ पुनः पुष्पाञ्जलिं गृहीत्वा-"यस्याःप्रौढदृढमभावविभवैर्वाचंयमाः संयम, निर्दोष परिपालयन्ति कलयन्त्यन्यकलाकौशलम् । तस्यै नम्रसुरासुरेश्वरशिरकोटीरतेजश्छटाकोटिस्पृष्टशुभाङ्ये त्रिजगतां मात्रे नमः सर्वदा ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः ॥ २ ॥ पुनः पुष्पाञ्जलिं गृहीत्वा-"न व्याधयो न विपदो न महान्तराया नैवायशांसि न वियोगविचेष्टितानि । यस्याः प्रसादद्वशतो बहुभक्तिभाजामाविर्भवन्ति हि कदाचन ॥२१ Jan Education a l For Private & Personal use only Gmainelibrary.org Page #462 -------------------------------------------------------------------------- ________________ RRIERREARRA सास्तु लक्ष्म्यै ॥१॥" अनेन वृ०॥३॥ पुनः-"दैत्यच्छेदोद्यतायां परमपरमतक्रोधयोधप्रयोधक्रीडानिीडपीडाकरणमशरणं वेगतो धारयन्त्या। लीलाकीलाकर्पूरजनिनिजनिजक्षुत्पिपासाविनाशः क्रव्यादामास यस्यां विजयमविरतं सेश्वरा वस्तनोतु ॥ १॥” अनेन वृ०॥४॥ पुन:-"लुलायदनुजक्षयं क्षितितले विधातुं सुखं चकार रभसेन या सुरगणैरतिप्रार्थिता । चकार रभसेन या सुरगणैरतिप्रार्थिता तनोतु शुभमुत्तम भगवती प्रसादेन सा ॥१॥" अनेन वृत्तेन ॥५॥ पुनः-“सा करोतु सुखं माता बलिजित्तापवारिणी । प्राप्यते यत्प्रसादेन बलिजित्तापवारिणी ॥१॥" अनेन वृ०॥६॥ पुन पु०-"जयन्ति देव्याः प्रभुतामतानि निरस्तनिःसंचरतामतानि । निराकृताः शत्रुगणाः सदैव संप्राप्य यां मंच जयै सदैव ॥१॥" अनेन वृ०॥ ७॥ पुन:--"सा जयति यमनिरोधनकी संपत्कारी सुभक्तानाम् । सिद्धिर्यस्लेवायामत्यागेऽपि हि सुभक्तानाम् ॥ १॥" अनेन वृ०॥ ८॥ एवमष्ट पुष्पात्रलयः प्रक्षिप्यन्ते । ततो देवीपुरतो भगवत्या मण्डलं | संस्थापयेत् । तस्य चायं विधिः । तत्र प्रथमं षट्कोणचक्रं लिखेत् । तन्मध्ये भगवती सहस्रबाहुं नानाप्रहरणधारिणी शुक्लाम्बरां सिंहवाहनां लिखेत् संस्थापयेत् कल्पयेता। ततः षट्कोणेषु आदितः प्रदक्षिणक्रमेण । ॐ ह्रीं जम्भे नमः १॥ ॐ ह्रीं जम्भियै नमः २॥ ॐ ही स्तम्भे नमः ३॥ ॐ ह्रीं स्तम्भिन्यै नमः ४॥ ॐ ह्रीं मोहे नमः ५॥ ॐ हीं मोहिन्यै नमः ६॥ ततो बहिर्वलयं विधाय अष्टदलं कुर्यात् । तत्र प्रदक्षिणक्रमेण । RECECACCORCECAU R १ प्रबोध इति पाठः। Jain Education HD anal Dainw.jainelibrary.org Page #463 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ २२०॥ Jain Education ह्रीं श्रीं ब्रह्माण्यै नमः १ ॥ ह्रीं श्रीं माहेश्वर्यै नमः २ ॥ ह्रीं श्रीं कौमार्यै नमः ३ ॥ ह्रीं श्रीं वैष्णव्यै नमः ४ ॥ ह्रीं श्रीं वारायै नमः ५ ॥ ह्रीं श्रीं इन्द्राण्यै नमः ६ ॥ ह्रीं श्रीं चामुण्डायै नमः ७ ॥ ह्रीं श्रीं कालिकायै नमः ८ ॥ ततो वलयं विधाय षोडशदलं कृत्वा प्रदक्षिणक्रमेण । ह्रीं श्रीं रोहिण्यै नमः १ ॥ ह्रीं श्रीं प्रज्ञप्त्यै नमः २ || ह्रीं श्रीं वज्रशृङ्खलायै नमः ३ ॥ ह्रीं श्रीं वज्राङ्कुश्यै नमः ४ ॥ ह्रीं श्रीं अप्रतिचक्रायै नमः ५ ॥ ह्रीं श्रीं पुरुषदन्तायै नमः ६ ॥ ह्रीं श्रीं काल्यै नमः ७॥ ह्रीं श्रीं महाकाल्यै नमः ८ ॥ ह्रीं श्रीं गौर्यै नमः ९ ॥ ह्रीं श्रीं गान्धायै नमः १० ॥ ह्रीं श्रीं महाज्वालायै नमः ११ ॥ ह्रीं श्रीं मानव्यै नमः १२॥ ह्रीं श्रीं वैरोटधायै नमः १३ ॥ ह्रीं श्रीं अच्छुतायै नमः १४ ॥ ह्रीं श्रीं मानस्यै नमः १५ ॥ ह्रीं श्रीं महामहामानस्यै नमः १६ ॥ पुनर्वलयं कृत्वा बहिश्चतुःषष्टिदलं विधाय प्रदक्षिणक्रमेण । ॐ ब्रह्माण्यै नमः १ ॥ ॐ कौमार्यै नमः २ ॥ ॐ वारायै नमः ३ ॥ शाङ्कर्यै नमः ४ ॥ ॐ इन्द्राण्यै नमः ५ः ॥ ॐ कङ्काल्यै नमः ६ ॥ उ कराल्यै नमः ७ ॥ ॐ काल्यै नमः ८ ॥ ॐ महाकाल्यै नमः ९ ॥ ॐ चामुण्डायै नमः १० ॥ ॐ ज्वालामुख्यै नमः ११ ॥ कामाख्यायै नमः १२ ॥ ॐ कपालिन्यै नमः १३ ।। ॐ भद्रकाल्यै नमः १४ ॥ ॐ दुर्गायै नमः १५ ॥ ॐ अम्बिकायै नमः १६ ॥ ँ ललितायै नमः १७ ॥ ॐ गौर्यै नमः १८ ॥ ॐ सुमङ्गलायै नमः १९ ।। ॐ रोहिण्यै नमः २० ॥ कपिलायै नमः २१ ॥ शूलकटायै नमः २२ || ँ कुण्डलिन्यै नमः २३ ॥ त्रिपुरायै नमः २४॥ कुरुकुल्लायै नमः २५ ॥ ॐ भैरव्यै नमः २६ ॥ ॐ भद्रायै नमः २७ ॥ ॐ चन्द्रावत्यै नमः २८ ॥ ॐ नारसिं नमः ॥२२०॥ Page #464 -------------------------------------------------------------------------- ________________ Jain Education १११ २९ || ँ निरञ्जनाय नमः ३० ॥ उँ हेमकान्त्यै नमः ३१ ॥ प्रेतासन्यै नमः ३२ ॥ ॐ ईश्वर्यै नमः ३३ ॥ माहेश्वर्यै नमः ३४ ॥ ॐ वैष्णव्यै नमः ३५ ॥ ॐ वैनायक्यै नमः ३६ ॥ ॐ यमघण्टायै नमः ३७ ॥ हरसिद्धयै नमः ३८ ॥ ँ सरस्वत्यै नमः ३९ ॥ ँ तो लायै नमः ४० ॥ चण्ड्यै नमः ४१ ॥ ँ शाङ्खिन्यै नमः ४२ ॥ ॐ पद्मिन्यै नमः ४३ ॥ तँ चित्रिण्यै नमः ४४ ॥ ॐ शाकिन्यै नमः ४५ ।। नारायण्यै नमः ४६ ॥ ँ पलादिन्यै नमः ४७ ॥ यमभगिन्यै नमः ४८ ॥ ॐ सूर्यपुत्र्यै नमः ४९ ॥ शीतलायै नमः ५० ॥ कृपसायै नमः ५१ ॥ उँ रक्ताक्ष्यै नमः ५२ ।। कालरात्र्यै नमः ५३ ॥ अवकाश्यै नमः ५४ ॥ सृटिन्यै नमः ५५ ॥ ॐ जयायै नमः ५६ ॥ विजयायै नमः ५७ ॥ ॐ धूम्रवण्यै नमः ५८ ॥ ॐ वेगेश्वर्यै नमः ५९ ॥ कात्यायन्यै नमः ६० ॥ ॐ अग्निहोत्र्यै नमः ६१ ॥ चक्रेश्वर्यै नमः ६२ ॥ ॐ महाम्बिकायै नमः ६३ || ॐ ईश्वरायै नमः ६४ ॥ पुनः वलयं कृत्वा द्विपञ्चाशद्दलं विधाय दक्षिणक्रमेण । क्रों क्षेत्रपालाय नमः १ ॥ क्रों कपिलाय नमः २ ॥ ॐ क्रों बटुकाय नमः ३॥ ॐ क्रों नारसिंहाय नमः ४॥ ॐ क्रों गोपालाय नमः ५ ॥ ॐ क्रों भरवाय नमः ६ ॥ ॐ क्रोंगरुडाय नमः ७ ॥ क्रोरक्तसुवर्णाय नमः ८ ॥ क्रोंदेवसेनाय नमः ९ ॥ क्रवज्रजङ्घाय ॐ क्रोरुद्राय नमः १०॥ ॐ क्रोंवरुणाय नमः ११ ॥ ॐ क्रों भद्राय नमः १२ ॥ ॐ क्रोंवज्राय नमः १३॥ क्रोंकुरवे नमः १६ ॥ ॐ क्रों प्रियंकराय नमः १७ ॥ ॐ क्रोंप्रियमित्राय क्रों कन्दर्पाय नमः २० ॥ ॐ क्रोंहंसाय नमः २१ ॥ क्रोंएकजङ्घाय नमः नमः १४ ॥ नमः १८ ॥ क्रोंस्कन्दाय नमः १५ ॥ क्रवये नमः १९ ॥ Page #465 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२२१॥ २२॥ क्रोघण्टापथाय नमः२३॥ कोंदजकाय नमः २४॥क्रोंकालाय नमः २५॥ ॐ क्रोमहाकालाय नमः २६॥ ॐ क्रोंमेघनादाय नमः २७ ॥ ॐ क्रोभीमाय नमः २९ ॥ क्रोमहाभीमाय नमः २९॥ ॐ क्रों तु ङ्गभद्राय नमः३०॥ॐ क्रॉविद्याधराय नमः ३१॥ॐ क्रोवसुमित्राय नमः ३२॥ क्रॉविश्वसेनाय नमः३३॥ ॐ क्रोनागाय नमः ३४॥ ॐ क्रोनागहस्ताय नमः ३५ ॥ ॐ क्रोंप्रद्युम्नाय नमः ३६॥ ॐ क्रोंकम्पिल्लाय नमः ३७॥ ॐ क्रोनकुलाय नमः ३८॥ ॐ क्रोंआहादाय नमः ३९॥ ॐ क्रोत्रिमुखाय नमः ४० ॥ ॐ क्रपिशाचाय नमः ४१ ॥ ॐ कोंभूतभैरवाय नमः ४२ ॥ ॐ क्रोमहापिशाचाय नमः ४३ ॥ ॐ क्रोंकालमुखाय नमः ४४॥ ॐ क्रोशुनकाय नमः ४५ ॥ क्रोंअस्थिमुखाय नमः ४६।। क्रोंरेतोवेधाय नमः ४७॥ ॐ क्रोंस्मशानचाराय नमः ४८॥ क्रोंकलिकलाय नमः ४९ ॥ * क्रोभृङ्गाय नमः ५०॥ कोंकण्टकाय नमः ५१॥ ॐ क्रोबिभीषणाय नमः ५२ ॥ पुनर्वलयं कृत्वा अष्टदलं कुर्यात् । तत्र प्रदक्षिणक्रमेण । ह्रीं श्रीं भैरवाय नथः १॥ ह्रीं श्रींमहाभैरवाय नमः २॥ ह्रीं श्रींचण्डभैरवाय नमः ३॥ ह्रीं श्रीरुद्रभैरवाय नमः ४ ॥ ह्रीं श्रींकपालभैरवाय नमः ५॥ ह्रीं श्रींआनन्दभैरवाय नमः ६ ॥ ह्रीं श्रींकंकालभैरवाय ननः ७॥ ह्रीं श्रीभैरव भैरवाय नमः ८॥ पुनस्तदुपरिवलयं कृत्वा । जहाँ श्रीसर्वाभ्यो देवीभ्यः सर्वस्थाननिवासिनीभ्यः सर्वविघ्नावनाशिनीभ्यः सर्वदिव्यधारिणीभ्यः सर्वशास्त्रकरीभ्यः सर्ववर्णाभ्यः सर्वमन्त्रमयीभ्यः सर्वतेजोमयीभ्यः सर्वविद्या १ केलिकलायेति पाठः। ACASSES ॥२२॥ Jain Education a l Oww.jainelibrary.org Page #466 -------------------------------------------------------------------------- ________________ मयीभ्यः सर्वमन्त्राक्षरमयीभ्यः सर्वद्धिदाभ्यः सर्वसिद्धिदाभ्यो भगवत्यः पूजां प्रयच्छन्तु स्वाहा इति वलयरूपेण न्यसेत् । तत उपरि वलयं कृत्वा दश दलानि विधाय प्रदक्षिणक्रमेण । ॐ इन्द्राय नमः १॥ अग्नये नमः २॥ ॐ यमाय नमः ३ ॥ ॐ नितये नमः ४॥ ॐ वरुणाय नमः ५ ॥ ॐ वायवे नमः ६॥ ॐ कुबेराय नमः ७॥ ईशानाय नमः ८॥ ॐ नागेभ्यो नमः ९॥ ॐ ब्रह्मणे नमः १०॥ पुनर्वलयं कृत्वा दशदलं विविधाय प्रदक्षिणक्रमेण 3 आदित्याय नमः १॥ चन्द्राय नमः २॥ मङ्गलाय नयः३॥ बुधाय नमः ४॥ गुरवे नमः ५॥ॐ शुक्राय नमः ६ॐ शनैश्चराय नमः ७॥ राहवे नमः ८॥ केतवे नमः ९॥ क्षेत्रपालाय नमः१०॥ ततो बहिश्चतुरस्र भूमिपुरं कुर्यात् । तन्मध्ये ईशाने गणपतिं पूर्वस्यां अम्बां आग्नेरयां कार्तिकेयं दक्षिणस्यां यमुनां नैऋत्ये क्षेत्रपालं पश्चिमायां महाभैरवम् वायव्ये गुरून उत्तरस्यां गङ्गाम् । एवं भगवतीमण्डलं न्यस्य पूजनं कुर्यात् । ॐ ह्रीं नमः अमुकदेव्यै अमुकभैरवाय अमुकवीराय अमुकयोगिन्यै अमुकदिक्पालाय अमुकग्रहाय एवं भगवन् अमुक अमुके आगच्छ २ इदमध्ये पाद्यं बलिं चरं आचमनीयं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं अक्षतान् फलं मुद्रां धूपं दीपं नैवेद्य. सर्वोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं. स्वाहा । अनेन मन्त्रेण प्रत्येकं यथाक्रम सर्वदेवदेवीनां सर्ववस्तुभिः सर्वोपचारैः पूजनं होमश्च त्रिकोणे कुण्डे घृतमधुगुग्गुलुभिः तत्संख्यया नन्द्यावर्तवत् विधेया । होममन्त्रश्च-ॐ रां अमुको देवः अमुका देवी वा संतर्पितास्तु स्वाहा इति विधि विधाय Jain Educati o nal For Private & Personal use only Www.ininelibrary.org Page #467 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२२२॥ देवीप्रतिमां सदशवस्त्रेणाच्छादयेत् । उपरि चन्दनाक्षतफलपूजनं । जिनमते देवप्रतिष्ठायां वेदीकरणं नास्ति । ततः संप्राप्तायां लग्नवेलायां गुरुरेकान्तं विधाय प्रतिष्ठां कुर्यात् । तत्र वासा:-चन्दनकुङ्कुमकक्कोलकर्परविष्णुक्रान्ताशतावरीवालकदूर्वाप्रियङ्गुउशीरतगरसहदेवीकुष्ठक—रमांसीशैलेयकुसुम्भकरोध्रबलात्वक्कदम्ब २५५श्चविंशतिवस्तुमयाःप्रगुणीक्रियन्ते । वासाभिमन्त्रणं सौभाग्यमुद्रया अधिकृतदेवीमन्त्रेण । ततो वासक्षेपःपूर्व सर्वेष्वङ्गेषु देव्याः प्रस्तुतदेवीमन्त्रपाठपूर्वकं मायावीजं न्यसेत् । ततो वस्त्रमपनीय सर्वजनसमक्षं गन्धाक्षताद्यैः पूजयेत् । ततो भगवत्याः स्नात्रं । प्रथम क्षीरकलशं गृहीत्वा-"क्षीराम्बुधेः सुराधीशैरानीतं क्षीरमुत्तमम् । अस्मिन्भगवतीस्नात्रे दुरितानि निकृन्ततु ॥१॥" पुनः दधिकलशं गृहीत्वा-"घनं घनबलाधारं स्नेहपीवरमुज्ज्वलम् । संदधातु दधि श्रेष्ठं देवीस्नात्रे सतां सुखम् ॥२॥" पुनः घृतकलशं गृहीत्वा-"स्नेहेषु मुख्यमायुष्यं पवित्रं पापतापहृत् । घृतं भगवतीस्नात्रे भूयादमृतमञ्जसा ॥३॥” पुनः मधुकलशं गृहीत्वा“सवौषधिरसं सर्वरोगहृत्सर्वरञ्जनम् । क्षौद्रं क्षुद्रोपद्रवाणां हन्तु देव्यभिषेचनात्॥४॥" ततः सौषधिमिश्रितं जलकलशं गृहीत्वा-"सौंषधिमयं नीरं नीरं सदगुणसंयुतम् । भगवत्यभिषेकेऽस्मिन्नुपयुक्तं श्रियेऽस्तु नः॥५॥" मांसीचूर्ण गृहीत्वा-"सुगन्धं रोगशमनं सौभाग्यगुणकारणम् । इह प्रशस्त मांस्यास्तु मार्जनं हन्तु दुष्कृतम् ॥ ६॥” पुनश्चन्दनचूर्ण गृहीत्वा-“शीतलं शुभ्रममलं धुततापरजोहरम् । निहन्तु सर्वप्रत्यूह चन्दनेनाङ्गमार्जनम् ॥७॥" पुनः कुङ्कमचूर्ण गृहीत्वा-"काश्मीरजन्मजैश्चूर्णैः स्वभावेन सुगन्धिभिः। प्रमा S॥२२२॥ Jan Educati o nal Page #468 -------------------------------------------------------------------------- ________________ KEKAR जयाम्यहं देव्याः प्रतिमा विघ्नहानये ॥८॥” एवं स्नात्रपञ्चकं प्रमार्जनत्रयं कृत्वा देव्याः पुरः स्त्रीजनोचितं सर्व वस्त्रभूषणगन्धमाल्यमण्डनादि ढोकयेत् । नैवेद्यं बहुप्रकारं च । ततः प्रतिष्ठायां परिपूर्णायां मण्डलविसर्जनं नन्द्यावर्तविसर्जनवत् । ततः कन्यापूजनं गुरुभ्यो दानं महोत्सवः संघपूजा महाप्रतिष्ठावत् । इयं च प्रतिष्ठादेवीनां प्रासादसंप्रदायकुलदेवीनां त्रिविधानामपि पूजनं गुर्वागमात् कुलाचाराज्ज्ञेयम् । ग्रंथविस्तरभयात् आगमस्य अप्रकाश्यत्वात् नोपदर्शितम् । यदुक्तम्- "इदमागमसर्वस्वं गोपनीयं प्रयत्नतः । गोपनाजायते सिद्धिः संशयश्च प्रकाशनात् ॥१॥” तथा सर्वदेवानां प्रतिष्ठा तत्तद्देवीमन्त्रेण तत्तत्कल्पोक्तेन गुरूपदिष्टेन वा विधेया। शेषं कर्म सर्वदेवीप्रतिष्ठासु सदृशम् । यासां च देवीनां अप्रसिद्धत्वात् कल्पादर्शनात् गुरूपदेशाभावात् नामोद्दिष्टो मन्त्रो न ज्ञायते तासां अम्बामन्त्रेण वा चण्डीमन्त्रेण वा त्रिपुरामन्त्रेण वा प्रतिष्ठा विधेया । अत्र देवीप्रतिष्ठायां शासनदेवीगच्छदेवीकुलदेवीपुरदेवीभुवनदेवीक्षेत्रदेवीदुर्गादेवीनां सर्वासामेक एव प्रतिष्ठाविधिः ॥ इति प्रतिष्ठाधिकारे देवीप्रतिष्टा संपूर्णा ॥६॥ .. अथ क्षेत्रपालादिप्रतिष्टाविधिः॥७॥ स चायम् । पूर्व तत्प्रतिष्ठाकारयितुग्रहशान्तिकं पौष्टिकं च कुर्यात् । ततो बृहत्स्नात्रविधिना जिनस्नात्रं विधाय क्षेत्रपालादिमूर्ति जिनचरणाग्रे स्थापयेत् । प्रासादे वा गृहे वा क्षेत्रपालस्य द्विधा मूर्तिः कायरूपा वा लिङ्गरूपा वा प्रतिष्ठाविधिरेकस्तयोः। ततः पूर्वोक्तवेदीमण्डलं स्थापआ. दि.३८ 13 येत् । तत्पूजनं च पूर्ववत् । ततो मिलितेन पञ्चामृतेन क्षेत्रपालमूलमन्त्रेण तन्मूतौं स्नात्रम् । मूलमन्त्रो यथा SHRSS5HRSS C . ainelibrary.org Page #469 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२२३॥ GLOBO CHOGRAPHICROCHIE -ॐ क्षां क्षीं झु झै क्षौं क्षः क्षेत्रपालाय नमः अयमेव मूलमन्त्रः। ततः एकान्तिकं विधाय गुरुर्वासक्षेपणं मूलमन्त्रेण सर्वाङ्गेषु त्रिस्त्रिः प्रतिष्ठां कुर्यात् । ततो याज्याः तिलचूर्ण करम्बयूषकृशराबकुललपनश्रीभिः तत्पुरो नैवेद्यं ढौकयेत् । कुङ्कुमतैलसिन्दूररक्तपुष्पैस्तन्मूर्ति पूजयेत् । क्षेत्रपालबटुकनाथकपिलनाथहनुमन्नारसिंहादिवीरपुरपूजितदेशपूजितानां एकएव प्रतिष्ठाविधिः किंतु गृहक्षेत्रपालस्य गृहे कपिलगौरकृष्णादीनां प्रासादेबटुकनाथस्य श्मशाने हनुमतः पुरपरिसरे नारसिंहादीनां पुरपूजितानां देशपूजितानां नागादीनां गूगाप्रभृतीनां तत्तत्स्थानेषु प्रतिष्ठार्थ मन्त्राश्च तत्तदाम्नायतो ज्ञेयाः। मूलमन्त्रैरेव प्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे । क्षेत्रपालादिप्रतिष्ठाविधिः ॥७॥ ____ अथ गणपतिप्रतिष्ठाविधिः ॥ ८॥ स चायम् । तत्र गणपतेर्मूर्तयः प्रासादस्थाः पूजनीयाः धारणीयाश्च विद्यागणेशाः द्विभुजचतुर्भुजषड्भुजनवभुजाष्टादशभुजाष्टोत्तरशतभुजरूपाः गुरूपदेशविशेषेण बहुविधा भवन्ति । तासां तिसृणामेकैव प्रतिष्ठा । तत्र गणपतिकल्पे तन्मूर्तयः स्वर्णरूप्यताम्ररीरीकाचस्फटिकप्रवालपद्मरागचन्दनरक्तचन्दनश्वेतार्कमूलप्रभृतिवस्तुमय्यो विविधा विवधफलदायिन्यः सुखसंतुष्ठा भवन्ति तासां प्रभावो गूढो गुर्वांगमादवसेयः । प्रतिष्ठा चोक्तपूर्वमूलमंत्रेण माक्षिकस्नानम् । मूलमंत्रो यथा-3 गां गी गूं मैं गौं गः गणपतये नमः। ततो वासस्थाने सिन्दूरेणैव प्रतिष्ठा सर्वाङ्गेषु निस्त्रिः मूलमंत्रेणैव । ततोऽष्टोत्तरशतमोदकढौकनम् । एवं प्रतिष्ठां विधाय अञ्जलिं कृत्वा स्तुतिं पठेत् । यया-"जयजय लम्बोदर परशुवरदयुक्ता ॥२२३॥ Jain Education int onal . ww.jainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ पसव्यहस्तयुग । सव्वकर मोदका भयघर या वक वर्णपीतलसिक ॥ १ ॥ मूषकवाहनपीवरजङ्घाभुजबस्तिलम्बिगुरुजठरे । वारणमुखैकरद वरद सौम्य जयदेव गणनाथ ॥ २ ॥ सर्वाराधनसमये कार्यारम्भेषु मङ्गलाचारे । मुख्ये लम्भे लाभे देवैरपि पूज्यसे देव || ३ |" माणुघणादीनां श्राद्धकुलदेवतानां एवमेव प्रतिष्ठा ब्रह्मशा न्तिमन्त्रेण ॥ इति प्रतिष्ठाधिकारे गणपत्यादिप्रतिष्ठा संपूर्णा ॥ ८ ॥ अथ सिद्धमूर्तिप्रतिष्ठाविधिः ॥ ९ ॥ सचायम् । तत्र सिद्धाः पञ्चदशभेदाः जिनशासने । तत्र स्वलिङ्गसिद्धानां स्त्रीनरनपुंसकरूपाणां पुण्डरीकब्राह्मीप्रभृतीनां परलिङ्गसिद्धानां वल्कलचीरीप्रभृतीनां स्त्रीनरनपुंसकरूपाणां मत्स्येन्द्रगोरक्षादीनां प्रतिष्ठाविधिरेक एव । तत्र यदि तेषां प्रतिष्ठां गृही कारयति तदा तद्गृहे शान्तिकं पौष्टिकं कुर्यात् । ततो बृहत्स्नात्रविधिना स्नात्रं विधाय प्रतिष्ठां कुर्वीत । ततो मूलमंत्रेण सिद्धमूर्तेः पञ्चामृतस्नात्रं विधाय ततो मूलमंत्रेणैव वासक्षेपं कुर्यात् त्रिस्त्रिः सर्वाङ्गेषु । मूलमंत्रो यथा - अंआंहीं नमो सिद्धाणं बुद्धाणं सर्वसिद्धाणं श्रीआदिनाथाय नमः तथा तत्तल्लिङ्गसिद्धानां प्रतिष्ठायां तत्तल्लिङ्गधराणां पूजनं तत्तद्वस्तुपात्र भोजनदानं । यदि यतयः प्रतिष्ठां कुर्वन्ति तदा मूलमंत्रेण वासक्षेपादेव सिद्धप्रतिष्ठा पूर्यते । जिण १ अजिण २ तित्थ ३ अतित्थ ४ हत्थी ५ गिहू ६ अन्न ७ सलिंग ८ नर ९ नपुंस १० पत्तेय ११ बुद्धाय १२ बुद्धवोहि १३ क्क १४ णिक्काय १५ इति सिद्धभेदाः पञ्चदश ॥ इति प्रतिष्ठाधिकारे सिद्धमूर्तिप्रतिष्ठा संपूर्णा ॥ ९ ॥ Jain Education national jainelibrary.org Page #471 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ २२४ ॥ Jain Edtication अथ देवतावसरप्रतिष्ठाविधिः ॥ १० ॥ स चायम् । देवतावसरसमवसरण प्रतिष्ठायां विम्बप्रतिष्ठावल्लग्नं भूमिशुद्धिश्च तद्वत् । तत्र पोषधागारे सुविलिप्ते विशिष्टोल्लोचशोभिते सूरिः सुस्नातः कङ्कणमुद्रिकाहस्तः सदशाव्यङ्गनव्य वस्त्रप्रावरणः पवित्रसुखासनासीनः समवसरणपूजनं विधिवत् भूमिशुद्धिस्नानं सकलीकरणं कुर्यात् । स च विधिः सूरिमंत्रकल्पात् गुर्वागमादवसेयः । गोप्यत्वादिह नोच्यते । तत उपलिप्तभूमौ सरिनिषेधासीनः पवित्रचतुष्किकायां सुवर्णरूप्यताम्रकांस्यस्थालोपरि गङ्गासागर सिन्धुसागराभ्यां तत्कल्पोक्तfafaar समानीतान् अक्षान् सूरिहस्तप्रमाणेन सार्धमुष्टिप्रयप्रमाणान् सिंहव्याघ्रीहंसीकपर्दिका सहितान् संस्थापयेत् । तदुपरि अन्तरन्तः क्रमसंकुचितमणिवलयत्रयं स्थापयेत् । तत्र गच्छरीतिः केषांचिद्गच्छे वलयानि न भवन्ति । केषांचिद्रच्छान्तरे तानि रूप्यसुवर्णमणिमयगोलिकाप्रोतानि भवन्ति । अस्मद्गच्छे वलयत्रयं स्फटिकमयमेकं तदुपरि मध्ये शङ्खाक्षाश्चतुर्दिक्षु शङ्खाक्षस्थापनं च मध्ये महत्तरः सूर्यकान्तमणिः चतुदिक्षु कनीयांसो मणयः क्रमेण बृहदक्षोपरि स्थाप्याः तन्मध्ये सार्धत्र्यङ्गुलः स्फटिकमयः स्थापनाचार्यः स्थाप्यः । ततः सूरिविम्बप्रतिष्ठा वद्दिक्पालानाहूय स्वस्य शुचिविद्या सकलीकरणं च पूर्ववत्कुर्यात् । ततो दक्षिणां रौद्रदृष्टया मध्याङ्गुलिहयोद्धकरणेन है ह्रींक्षी सर्वोपद्रवं समवसरणस्य रक्ष २ स्वाहा इति रक्षां कृत्वा सर्वे समवरसरणं दुग्धेन स्नपयेत् यक्षकर्दमेन विलेपयेत् वस्त्रेणाच्छादयेत् । ततो विद्यापीठेन वारत्रयं वास क्षेपं कुर्यात् । इत्यधिवासना ॥ ततः प्रतिष्ठालग्रे संप्राप्ते गुरुणा हेमकङ्कणमुद्रिका श्वेताव्यङ्गवस्त्र विभूषितेन ॥२२४॥ v.jainelibrary.org Page #472 -------------------------------------------------------------------------- ________________ U SHAHARA* सौभाग्य ? प्रवचन २ परमेष्ठि ३ कृताञ्जलि ४ सुरभि ५ चक्र ६ गरुड ७ आरात्रिक ८ गणधररूपेण मुद्राष्टकेन मंत्राधिराजस्य पञ्जप्रस्थानस्य जापं कृत्वा प्रविश्यमानश्वासेन सकलमूलमंत्रेण वारत्रयं धृपाद्युत्क्षेपपूर्वकं वस्त्रमपनीय प्रतिष्ठा कार्या। पूर्व वासाः पञ्चविंशतिद्रव्यमया देवीप्रतिष्ठाधिकारोक्ता द्वादशमुद्राभिः मंत्रणीयाः। ततः पूर्वलब्धिपदानि पठित्वा वासक्षेपो विधेयः । ततः ॐ वग्गु इत्यारभ्य एकविद्यापीठेन सप्तवेलं वासक्षेपेण सर्वाक्षाणां प्रतिष्ठा। ततो द्वितीयविद्यापीठेन बहिर्वलयस्य चतुःपरमेष्ठियुतस्य पञ्चपरमेष्ठियुतस्य पञ्चवेलं वासक्षेपेण प्रतिष्ठा । ततस्तृतीयविद्यापीठेन मध्यवलयस्य त्रिवेलं वासक्षेपेण प्रतिष्ठा । ततश्चतुर्थवि द्यापीठेन मध्यवलयस्य मुख्यपरमेष्ठियुतस्य एकवेलं वासक्षेपेण प्रतिष्ठा । ततो मूलमंत्रस्य शतपत्रपुष्पैः शाल्यक्षतर्वा अष्टोत्तरशतजापः । ततः समवसरणस्तोत्रेण परमेष्ठिमंत्रस्तोत्रेण चैत्यवन्दनं । ततो दिक्पालविसर्जनं पूर्ववत् । ततः ॐ विसर २ प्रतिष्ठादेवते स्वस्थानं गच्छ २ स्वाहा । अनेन प्रतिष्ठादेवताविसर्जनम् । अत्र समवसरणं पूजनं गोप्यतया नोक्तं सूरिमंत्रकल्पादवसेयम् ॥ इति प्रतिष्ठाधिकारे देवतावसरसमवसरणप्रतिष्ठा संपूर्णा ॥१०॥ अथ मंत्रपट्टप्रतिष्ठाविधिः ॥११॥ स चायम् । तत्र मंत्रपट्टा धातुमयाः स्वर्णरूप्यताम्रघटिताः काष्ठमया वा मिलितेन पञ्चामृतेन संस्नाप्य गन्धोदकेन शुद्धोदकेन प्रक्षाल्य यक्षकर्दमेनानुलिप्य षञ्चविंशतिवस्तुरूपवासक्षेपेण प्रतिष्ठा करणीया। वासक्षेपमंत्रन्यासो यथालिखितमंत्रपाठेनैव । उत्कीर्णमूतौं च ॐ ह्रीं अमुक ***** ___Jain Education ११3 UNU a l For Private & Personal use only ainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ आचारदिनकर ॥२२५॥ देवाय अमुकदेव्यै वा नमः इति मंत्रन्यासः। वस्त्रमये पट्टमये लिखितचित्रमूतौं लिखितयन्त्रे वा समवसरणे वा भरिते वा तल्लिखितमंत्रपाठेन तद्देवगर्भनमस्कारेण वा वासक्षेपमात्रेण प्रतिष्ठा पूर्यते । अत्र परमार्थेन स्नपनवर्जितेषु पट्टादिषु दर्पणबिम्बेषु स्नपनादि विधेयम् । स्नपनादिरहिता प्रतिष्ठा अप्रमाणा ।। इति प्रतिष्ठाधिकारे मंत्रपटप्रतिष्ठा संपूर्णा ॥११॥ ____ अथ पितृमूर्तिप्रतिष्ठाविधिः ॥१२॥ सचायम् । गृहिणां पितृमूर्तयः प्रासादस्थापिताः शैलमय्यो भवन्ति । गृहपूजितास्तु धातुमय्यः पट्टिकास्थापिता वा पट्टलिखिता वा भवन्ति । कण्ठपरिधेयाश्छिच्छरिकारूपा नामाडिता वा भवन्ति तासां सर्वासां एक एव प्रतिष्ठाविधिः। बृहत्स्नात्रविधिना जिनस्नात्रं विधाय तत्स्नात्रोदकेन त्रिविधामपि पितृमूर्ति स्नपयेत् । ततो गुरुर्वासक्षेपेण तन्मूर्तिषु तन्मंत्रन्यासं कुर्यात् । प्रतिष्ठामंत्रो यथा-ॐ नमो भगवते अरिहंते जिणस्स महाबलस्स महाणुभावस्स सिवगइगयस्स सिद्धस्स घुद्धस्स अक्खलिअपभावस्स तद्भक्तो अमुकवर्णः अमुकज्ञातीयः अमुकगोत्र अमुफपौत्र अमुकपुत्रः अमुकजनक इह मूतौं अवतरतु २ सन्निहितः तिष्ठतु २ निजकुल्यानां पुत्रभ्रातृव्यपौत्रादीनां जिनभक्तिपूर्वकं दत्तं आहारं च वस्त्रं पुण्यकर्म प्रतीच्छतु शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धिं समीहितं करोतु स्वाहा । अनेन त्रिस्त्रिः वासक्षेपेण प्रतिष्ठा । ततः साधर्मिकवात्सल्यं संघपूजा च ॥ इति प्रतिष्ठाधिकारे पितृमृतिप्रतिष्ठाविधिः ॥ १२॥ अथ यतिमूर्तिप्रतिष्ठाविधिः॥१३॥ स चायम् । प्रासादप्रतिष्ठितायां पोषधागारप्रतिष्ठितायां वा साधु ॥२२५॥ Jain Education Internal jainelibrary.org Page #474 -------------------------------------------------------------------------- ________________ RASHIRSASAR मूतौं यतिस्तूपे वा इयं युक्तिः। आचार्यमूर्तिस्तूपयोः- नमो आयरियाणं भगवंताणं णाणीणं दंसणीणं पंचविहायारसुडिआणं इह भगवन्तो आयरिया अवयरन्तु साहुसाहणी सावयसावियाकयं पूअं पडिच्छन्तु सर्वसिद्धिं दिसन्तु स्वाहा । अनेन मंत्रेण त्रिर्वासक्षेपः। उपाध्यायमूर्तिस्तूपयोः-ॐ नमो उवज्झायाणं भगवन्ताणं वारसंगपढगपाढगाणं सुअहराणं सज्झायज्झाणसत्ताणं इह उवज्झाया भगवन्तो अवयरन्तु साहु० शेषं पूर्ववत् । अनेन मंत्रेण त्रिर्वासक्षेपः। साधुसाध्वीमूर्तिस्तुपयोः-ॐ नमो सव्वसाहणं भगवन्ताणं पञ्चमहव्वयधराणं पञ्चसमियाणं तिगुत्ताणं तवनियमनाणदंसणजुत्ताणं मुक्खसाहगाणं साहणो भगवन्तो इह अवयरन्तु भगवईओ साहुणीओ इह अवयरन्तु साहसा. शेषं पूर्ववत् ।। इति प्रतिष्ठाधिकारे यतिमूर्तिप्रतिष्ठा संपूर्णा ॥ १३ ॥ अथ ग्रहप्रतिष्ठाविधिः॥१४॥ स चायं पूर्वप्रासादे वा गृहे वा बृहत्स्नात्रविधिना जिनमूर्ति स्नपयेत् । ततः समकालप्रतिष्ठार्थ नवापि ग्रहमूर्तीः स्थापयेत् । उपयुक्तत्वात् एकस्य द्वयोः त्रयाणां चतुःपञ्चानां वा कार्यापेक्षया मूर्तिस्थापनं कुर्यात् । ग्रहाणां काष्ठमयमूर्तित्वे क्रमेणादित्यादीनां रक्तचन्दनश्रीखण्डखदिरनिम्बकदम्बधातकीशेफालोवब्बूलबदरीकाष्ठमय्यो मूर्तयो भवन्ति । तेषां च धात्वपेक्षया क्रमेण सूर्यादीनां ताम्ररूप्यत्रपुसीसस्वर्णरूप्यलोहकांस्यरीरीमय्यो मूर्तयो भवन्ति । तेषां च कुण्डलमुद्रिकादौ स्थापने पद्मरागमुक्ताफलप्रवालमरकतपुष्परागवज्रइन्द्रनीलगोमेदवैडूर्यैः स्थापनाः। तासां मूर्तीनां स्थापनानां च एक एव RASHREARSHRESIRESSASARSA Jain Education nal Maiw.jainelibrary.org Page #475 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२२६॥ प्रतिष्ठाक्रमः । तेषामायुधवाहनानि वास्तुशास्त्रेभ्योऽवसेयानि । प्रतिष्ठाविधिरयम् । जिनस्नानानन्तरं पञ्चविंशतिवस्तुवासैः मंत्रन्यासः पूर्वं च सर्वेषां क्षीरस्नात्रम् । सूर्यमंत्रो यथा-ॐ ह्रीं श्रीं घृणि २ नमः सूर्याय भुवनप्रदीपाय जगच्चक्षुषे जगत्साक्षिणे भगवन् श्रीसूर्य इह मूतौं स्थापनायां अवतर २ तिष्ठ २ प्रत्यहं पूजकदत्तां पूजां गृहाण २ स्वाहा ॥१॥ चन्द्रमन्त्रो यथा-ॐ चंचचुरुचुरु नमश्चन्द्राय औषधीशाय सुधाकराय जगजीवनाय सर्वजीवितविश्वभराय भगवन् श्रीचन्द्र इह० शेषं पूर्ववत् ॥ २ ॥ भौममंत्रो यथा-ॐ ह्रीं श्रीं नमो मङ्गलाय भूमिपुत्राय वक्राय लोहितवर्णाय भगवन् मङ्गल इह० शेषं० ॥३॥ बुधमंत्रो यथा-3 क्रॉौं नमः श्रीसौम्याय सोमपुत्राय प्रहर्षुलाय हरितवर्णाय भगवन् बुध इहा० शेषं०॥४॥ जीवमंत्रो यथा-3 | जीवजीव नमः श्रीगुरवे सुरेन्द्रमन्त्रिणे सोमाकाराय सर्ववस्तुदाय सर्वशिवंकराय भगवन् श्रीबृहस्पते इह २६ शेषं॥५॥ शुक्रमंत्रो यथा-ॐ श्रीं श्रीं नमः श्रीशुक्राय काव्याय दैत्यगुरुवे संजीवनीविद्यागर्भाय भगवन् श्रीशुक्र इह० शेषं० ॥६॥ शनिमंत्रो यथा-3 शमशम नमः शनैश्चराय पङ्गवे महाग्रहाय श्यामवर्णाय नीलवासाय भगवन् श्रीशनैश्चर इह शेषं०॥७॥राहमंत्रो यथा-3 रं रं नमः श्रीराहवे सिंहिकापुत्राय अतुलबलपराक्रमाय कृष्णवर्णाय भगवन् श्रीराहो इह शेषं० ॥ ८ ॥ केतुमंत्रो यथा-ॐ धूमधूम नमः श्री| केतवे शिखाधराय उत्पातदाय राहुप्रतिच्छन्दाय भगवन् श्रीकेतो इह० शेषं० ॥९॥ एभिमत्रैः क्रमेण | त्रिस्त्रिः वासक्षेपेण प्रतिष्ठा संपद्यते । ततोऽनन्तरं चैत्यवन्दनं शान्तिपाठः । नक्षत्राणां प्रतिष्ठा तु तत्तदैवत PAROHIARAHIIHIRISGIRASO ॥२२६॥ Jan Education intonal Simjainelibrary.org Page #476 -------------------------------------------------------------------------- ________________ PRASTRA मंत्री संक्षेपेण संपद्यते । शेषो विधिग्रहवत् । तदैवतमंत्राः शान्त्यधिकारे कथयिष्यन्ते । तारकाणां तु प्रतिष्ठा ॐ ह्रीं श्रीं अमुकः अमुकतारके इहावतर २ तिष्ठ २ आराधककृतां पूजां गृहाण २ स्थिीभव स्वाहा । अनेन मंत्रेण वासक्षेपः । सर्वतारकाणां शेषो विधिग्रहवत् ॥ इति प्रतिष्ठाधिकारे सूर्यादिनवग्रहप्रतिष्ठा | संपूर्णा ॥ १४॥ अथ चतुर्णिकायदैवतमूर्तिप्रतिष्ठाविधिः॥१५॥ सचायं भुवनपतीनां दशविधानां विंशतीन्द्राणां व्यन्तराणां षोडशविधानां वा त्रिंशदिन्द्राणां वैमानिकानां द्वादशकल्प नवौवेयक पञ्चाणुत्तरभवानां दशेन्द्राणां तत्तद्वर्णकाष्ठधातुरत्नघटितमूर्तीनामयं प्रतिष्ठाविधिः । चैत्ये वा गृहे वा पूर्व बृहत्स्नात्रविधिना जिनस्नात्रम् । ततो मिलितेन पञ्चामृतेन दैवतप्रतिमास्नात्रम् । ततः पञ्चविंशतिवस्तुवासैः वासक्षेपः धूपदानं यक्षकदमलेपनं पूष्पादिपूजा । प्रतिष्ठामंत्रो यथा-ॐ ह्रीं श्रीं क्लीं क्लूं कुरु २ तुरु २ कुलु २ चुरु २ चुलु २ चिरि २चिलि २ किरि २ किलि २ हर २ सर २ हूं सर्वदेवेभ्यो नमः अमुकनिकायमध्यगत अमुकजातीय अमुकपद अमुकव्यापार अमुकदेव इह मूर्तिस्थापनायां अवतर २ तिष्ठ २:चिरं पूजकदत्तां पूजां गृहाण २ स्वाहा । इति प्रतिष्ठामंत्रः। निकायस्थाने भुवनपतिव्यन्तरवैमानिककथनं जातिस्थाने भुवनपतिष्वसुरादिकथनं व्यन्तरेषु पिशाचादिकथनं वैमानिकेषु सौधर्मभवादिकथनं पदस्थाने इन्द्रसामानिकपार्षद्यत्रायस्त्रिंशअङ्गरक्षलोकपालानिकप्रकीर्णकाभियोगिककैल्बिषिकलौकान्तिकज़म्भकादिकथनं कर्मकथने तद्गुणकृतकीर्तनवर्णआयुधपरि SAGACASGANGACASARAKAR national Page #477 -------------------------------------------------------------------------- ________________ आचारपनकरः ॥२२७॥ Jain Education Inte वारकथनं । इति मन्त्र मध्ये अमुकस्थाने विवक्षा । एवं देवीनामपि । अत्र गणिपिटकयक्षशासन यक्षिणीब्रह्मशान्तिप्रतिष्ठा व्यन्तरेष्वन्तर्भवति कन्दर्पादिप्रतिष्ठा वैमानिकेषु लोकपालानां प्रतिष्ठा भवनपतिषु निर्ऋतेः प्रतिष्ठा व्यन्तरेपुज्योतिषाणां प्रतिष्ठा ग्रहप्रतिष्ठायामन्तर्भूता ॥ इति प्रतिष्ठाधिकारे चतुर्णिकायदेव प्रतिष्ठा संपूर्णा ॥ १५ ॥ अथ गृहप्रतिष्ठाविधिः ॥ १६ ॥ सचायं वास्तुशास्त्रानुसारेण सूत्रधारैर्यथासंस्थानविधिरचिते गृहे राजमन्दिरे सामान्यमन्दिरे वा सम एव प्रतिष्ठाक्रमः । यथा पूर्व तत्र गृहे जिनबिम्बमानीय बृहत्स्नात्रविधिना स्नात्रं विधाय तत्स्नात्रजलेन सर्वत्र गृहे अभिषेचनं कुर्यात् । ततः पूर्ववहिद्वारे देहलीं निर्मलजलक्षालितां गन्धपुष्पधूपदीप नैवेद्यपूजितां लिखितोंकारां द्वारश्रियं च तथाविधां धौतचर्चितपूजितां लिखितहींकारां त्रिवक्षेपेण द्वयोरपि प्रतिष्ठां विदध्यात्। मंत्रो यथा - ॐ ह्रीं देहल्यै नमः । ँ ह्री द्वारश्रियै नमः । वाहिस्तो वा गङ्गायै नमः । दक्षिणे यमुनायै नमः । इति मन्त्रैर्जलगन्धाक्षतपुष्पधूपदीपनैवेद्यदानपूर्व त्रित्रिर्वासक्षेपेण प्रतिष्ठा । सर्वेष्वपि द्वारेष्वियमेव प्रतिष्ठा । ततोऽन्तः प्रविश्य सर्वभित्तिभागेषु अ अपवारिण्यै नमः । इति मन्त्रेण द्वारवत्प्रतिष्ठा । ततः शालासु द्वारेषु पूर्ववत् । स्तम्भेषु च ॐ श्रीं शेषाय नमः । सर्वस्तम्भेषु द्वारविधिना इयमेव प्रतिष्ठा । ततो मध्यशालासु द्वारेषु वहिःस्तम्भेषु भित्तिषु पूर्ववत् । तद्भूमौ च ँ हों मध्यदेवतायै नमः इति तद्विधिना वासक्षेपेण प्रतिष्ठा । ततोऽपवर केषु ँ आं श्रीं गर्भश्रिये नमः । द्वारभि ॥२२७॥ inelibrary.org Page #478 -------------------------------------------------------------------------- ________________ CLASA ASSASSING त्तिच्छदिस्तम्भेषु पूर्ववत् । ततः पाकशालायां श्री अन्नपूर्णायैनमः । कोष्ठागारेऽप्ययमेव मन्त्रः। भाण्डागारे ॐ श्री महालक्ष्म्यै नमः । जलागारे ॐ वं वरुणाय नमः । नयनागारे ॐ शों सं वैशिन्यै नमः। देवतागारे ॐ ह्रीं नमः। उपरितनभूमिकासु सर्वासु आं क्रों किरीटिन्यै नमः। हस्तिशालायां ॐ श्रीं श्रिये नमः। अश्वशालायां रें रेवंताय नमः । गोमहिषीछागीवृषभशालासुॐ ह्रीं अडनडिकिलि २ स्वाहा । आस्थानशालासु मुखमण्डिन्यै नमः । इति सर्वागारेषु पूर्वोक्तवासः पूर्वोक्तद्वारे स्तम्भच्छदिभित्तिविधिना प्रतिष्ठा विधायाङ्गणमागच्छेत् । तत्र कलशप्रतिष्ठावत् दिक्पालानाहय शांतिबलिं दद्यात् । ततोऽनंतरं शांतिकं पौ. ष्टिकं च कुर्यात् । स्वगुरुस्वज्ञातिभ्यो भोजनतांबूलवस्त्रदानं । हट्टे ॐ श्रीवाञ्छितदायिन्यै नमः। मटे ॐ ऐंवाग्वादिन्यै नमः । उटजेषु ॐ ह्रीं ब्लूं सर्वायै नमः । धातुघटनशालायां जै भूतधात्र्यै नमः। तृणागारे ॐ शों शांतायै नमः। सत्रागारे पाकशालावत् । प्रपायां पानीयशालावत् । होमशालायां रं अग्नये नमः । एतासु सर्वासु द्वारच्छदिभित्तिप्रतिष्ठा पूर्ववत् । अन्येषां गृहाणांनीचकर्मणां विप्रादीनामकृत्यत्वान्न कथितः प्रतिष्ठाविधिः ॥ इति प्रतिष्ठाधिकारे गृहप्रतिष्ठा संपूर्णा ॥१६॥ अथ जलाशयप्रतिष्ठाविधिः॥ १७॥ सचायं-"पूर्वाषाढा शतभिषक रोहिणी वासवं तथा। जलाशयप्रतिष्ठायां नक्षत्राणि नियोजयेत् ॥१॥” पूर्व जलाशयकारयितुहे शांतिकं पौष्टिकं च कुर्यात् । ततः सर्वोपकरणानि गृहीत्वा जलाशये गच्छेत् । तत्र पूर्व जलाशयेषु चतुर्विंशतितन्त्रसूत्रेण रक्षा पूर्ववत् । तत्र जिन Jain Educat ie national Page #479 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२२८॥ SHREERS बिम्बं संस्थाप्य बृहत्स्नात्रविधिना स्नात्रं कुर्वन्ति । ततो जलाशये पञ्चगव्यं निक्षिप्य जिनस्नात्रोदकं निक्षिपेत् । ततो जलाशयाग्रे लघुनन्द्यावर्तस्थापनं पूर्ववत् । किन्तु मध्ये नन्द्यावर्तस्थाने वरुणस्थापनं । ततस्तेषां सर्वेषां पूजा पूर्ववत् । विशेषेण त्रिवेलं पूजा वरुणस्य। ततस्त्रिकोणाग्निकुण्डेऽमृतमधुपायसनानाफलैः प्रत्येक नन्द्यावर्तस्थापना। देवताभिधानःप्रणवपूर्वकैः स्वाहान्तैः होमः। किंतु वरुणस्याष्टोत्तरशताहुतयः पृथक् । तत आहतिशेषं सर्व जलं जलाशये निक्षिपेत् । ततो गुरुः पञ्चामृतभृतकलशं करे गृहीत्वा तजलाशयमध्ये धारा क्षिपन् इति मन्त्रं पठेत् । ॐ वं वं वं वं वं वलप वलिप् नमो वरुणाय समुद्रनिलयाय मत्स्यवाहनाय नीलांबराय अत्र जले कलाशये वा अवतर २ सर्वदोषान हर २ स्थिरीभव २ अमृतनाथाय नमः इति सप्तवेलं पठेत् । ततोऽनेनैव मन्त्रेण पञ्चरत्नं न्यसेत् । वासक्षेपः । ततो देहलीस्तम्भभित्तिद्वारच्छदि अङ्गण प्रतिष्ठा गृहवत् । तप्समीपे प्रतिष्ठासूचकयूपस्तम्भं प्रतिष्ठादौ स्थिरायै नमः इति मन्त्रेण न्यसेम् । तथा च वापीकूपतडागप्रवाहकुल्यानिझरतडागिकाविवरिकाधर्मजलाशयनिमित्तजलाशयेष्वियमेव प्रतिष्ठा ॥ इति जलाशयप्रतिष्ठा संपूर्णा ॥१७॥ अथ वृक्षप्रतिष्ठाविधिः॥१८॥सचायं स्ववर्धिते पुरातने वा आश्रयणीयवृक्षेप्रतिष्ठा विधीयते । तन्मूले जिनबिम्ब न्यस्य बृहत्स्नात्रं कुर्यात् । लघुनन्यावर्तस्थापनं पूजनं होमश्च पूर्ववत् । ततो जिनस्नात्रोदकेन तीर्थजलमिश्रेण अष्टोत्तरशतकलौः वृक्षमभिषिश्चेत् । वासक्षेपश्च कौसुम्भसूत्रेण रक्षाबन्धनं च गन्धपुष्पधूप ॥२२८॥ Jan Education Page #480 -------------------------------------------------------------------------- ________________ आ. दि. ३९ Jain Edi ૧૧૫ दीपनैवेद्यदानं । अभिषेकवासक्षेपरक्षामन्त्रो यथा- क्षं यां रां चं चुरु २ चिरि २ बनदैवत अत्रावतर २ तिष्ठ २ श्रियं देहि वाञ्छितदाता भव भव स्वाहा । ततः साधुपूजनं संघपूजनं नन्द्यावर्तविसर्जनं च पूर्ववत् । वाटिकारामवनदेवताप्रतिष्ठास्वयमेव विधिः ॥ इति प्रतिष्ठाधिकारे वृक्षवनदेवताप्रतिष्ठा संपूर्णा ॥ १८ ॥ अथाहालकादिप्रतिष्ठाविधिः ॥ ९ ॥ स चायं अहालके स्थण्डिले नवबद्धपद्यायां जिनबिम्बं संस्थाप्य वृहस्नात्रविधिना स्नात्रं कुर्यात् । लघुनन्द्यावर्तस्थापनं पूजनं होमश्च पूर्ववत् । ततो जिनस्नात्रोदकेन सर्वत्र अट्टालकस्थण्डिलपद्यादिप्रोक्षणं वासक्षेपश्च । प्रोक्षणवासक्षेपमन्त्रो यथा - ह्रीं स्थां २ स्थीं २ भगवति भूमिमातः अत्रावतर २ पूजां गृहाण २ सर्वसमीहितं देहि २ स्वाहा । अनेनैव मन्त्रेण चतुर्विंशतितन्तुसूत्रेण रक्षाकरणम् । गन्धपुष्पधूपदीपनैवेद्यदानं पूर्ववत् । नन्द्यावर्तविसर्जनं पू० । ततोऽनन्तरं साधुपूजनं संघपूजनं च ॥ इति प्रतिष्ठाधिकारे अट्टालकादिप्रतिष्ठा संपूर्णा ॥ १९ ॥ अथ दुर्गयंत्रप्रतिष्ठाविधिः ॥ २० ॥ सचायम् । नवकृते दुर्गे पूर्व चतुशितितन्तुसूत्रेण बहिरन्तः शान्तिमंत्रेण रक्षां कुर्यात् । ततस्तन्मध्ये ईशानदिग्भागे जिनबिम्बं न्यस्य बृहत्स्नात्रविधिना स्नात्रं विधाय बृहद्द - शवलय- नन्द्यावर्तस्थापनं होमं च विम्बप्रतिष्ठावत्कुर्यात् । ततः शान्तिकं पौष्टिकं च यथाविधि कुर्यात् । ततः शान्तिकपौष्टिककलशजलं गृहीत्वा अन्तर्बहिश्च धारां दद्यात् । प्रतिकपिशीर्ष प्रतिकोष्टकं वासक्षेप च कुर्यात् । धारादानवासक्षेपमंत्रो यथा - ह्रीं श्रीं क्लीं ब्लूं दुर्गे दुर्गमे दुःप्रधर्षे दुःसहे दुर्गे अवतर २ तिष्ठ २ elibrary.org Page #481 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२२९॥ Jain Education Interg दुर्गस्योपद्रवं हर २ डमरं हर २ दुर्भिक्षं हर २ परचक्रं हर २ मरकं हर २ सर्वदा रक्षां शान्तिं तुष्टिं पुष्टि ऋद्धि वृद्धिं कुरु २ स्वाहा । एवं दुर्गप्रतिष्ठां विधाय प्रतोलीप्रतिष्ठां द्वारप्रतिष्ठां च कुर्यात् । अयं च विशेषः अधोभागे दक्षिणे अनन्ताय नमः । वामे वासुकये नमः । उपरि दक्षिणे ॐ श्रीमहालक्ष्म्यै नमः । वामे हुँ गं गणेशाय नमः । ततोऽनन्तरं दुर्गस्य मध्यभागं समागत्य गोमयानुलिप्तभूमौ ऊर्ध्वभूय कलशविधिवत् दिक्पालानाय शान्तिबलिं कलशविधिवद्दद्यात् । ततो नन्द्यावर्तविसर्जनं पूर्ववत् । ततः साधुपूजनं संघपूजनं च । यंत्रप्रतिष्ठायां तु भैरवादियंत्राणां चैकैव प्रतिष्ठा । तत्र यंत्रेषु पूर्णीभूतेषु तन्मूले जिनबिम्बं न्यस्य बृहत्स्नाविधिना स्नात्रं विधाय तत्स्नात्रोदकेन मंत्रमभिषिच्य वासक्षेपं कुर्यात् । वासक्षेपमंत्रो यथा- न हीं षट् २ लिहि २ ग्रन्थे ग्रन्थिनि भगवति यंत्र देवते इह अवतर २ शत्रून् हन २ समीहितं देहि २ स्वाहा । ततोऽन्तरं अनेनैव मंत्रेण रक्षाबन्धः ततो वैज्ञानिकसन्मानम् ॥ इति प्रतिष्ठाधिकारे दुर्गयंत्रप्रतिष्ठाविधिः संपूर्णः ॥ २० ॥ अधाधिवासनाविधिः ||२|| सचायम् । अधिवासनां तु वासक्षेपेण कुलाभिषेकेन हस्तन्यासेन वा भ afa | पूजा भूम्यधिवासने- “ लल । पवित्रिताया मंत्रकभूमौ सर्वसुरासुराः । आयान्तु पूजां गृहन्तु यच्छन्तु च समीहितम् ॥१॥" शयनभूम्यधिवासने – “ लल । समाधिसंहतिकरी सर्वविघ्नापहारिणी । संवेशदेवतात्रैव भूमौ तिष्ठतु निश्चला ॥२॥" आसनभूमौ – “ ँ लल । शेषमस्तकसंदिष्टा स्थिरा सुस्थिरमङ्गला । निवेशभूमावत्रास्तु देवता स्थिरसंस्थितिः ||३||” विहारभूमौ – “ लल । पदे पदे निधानानां खा ॥२२९॥ helibrary.org Page #482 -------------------------------------------------------------------------- ________________ Jain Education नीनामपि दर्शनम् । करोतु प्रीतहृदया देवी विश्वंभरा ममः ॥ ४ ॥” क्षेत्रभूमौ - “ लल । समस्तरम्यवृक्षाणां धान्यानां सर्वसंपदाम् । निदामस्तु मे क्षेत्रभूमिः संप्रीतमानसा ॥ ५ ॥” सर्वोपयोग्यभूमिषु च ससु- “लल । यत्कार्यमहमत्रैकभूमौ संपादयामि च । तच्छीघ्रं सिद्धिमायातु सुप्रसन्नास्तु मे क्षितिः ॥६॥” जलाधिवासने-', वव । जलं निजोपकाराय परोपकृतयेऽथवा । पूजार्थायाथ गृह्णामि भद्रमस्तु न पातकम् ॥ ७ ॥" वन्द्यधिवासने– “रं । धर्मार्थकार्यहोमाय स्वदेहार्थाय वाऽनलम् । संधुक्षयामि नः पापं फलमस्तु ममेहितम् ||८||" चुल्लयधिवासने- “ रं । अग्न्यगारमिदं शान्तं भूयाद्विघ्नविनाशनम् । तयुक्तिपाकेवान्येन पूजिताः सन्तु साधवः ||९||" शकटयधिवासने- “रं । सर्वदेवेष्टदानस्य महातेजोमयस्य च । आधारभूता शकटी वन्हेरस्तु समाहिता ॥ १०॥ " वस्त्राधिवासने- “ श्रीं । चतुर्विधमिदं वस्त्रं स्त्रीनिवाससुखाकरम् । वस्त्रं देहधृतं भूयात्सर्वसंपत्तिदायकम् ॥ ११॥" भूषणाधिवासने– “ ॐ श्रीं । मुकुटाङ्गदहाराहाराः कटक पुरे । सर्वभूषणसंघातः श्रियेऽस्तु वपुषा धृतः ॥ १२ ॥ " माल्याधिवासने– “ श्रीं । सर्वदेवस्य संतृप्तिहेतु माल्यं सुगन्धि च । पूजाशेषं धारयामि स्वदेहेन त्वदर्चना ॥ १३ ॥ गन्धाधिवासने– “ । कर्पूरागरुकस्तूरी श्रीखण्डशशिसंयुतः । गन्धपूजादिशेषो मे मण्डनाय सुखाय च ॥ १४ ॥” ताम्बूलाधिवासने- “श्रीं । नागवल्लीदलैः पूगकस्तूरीवर्णमिश्रितैः । ताम्बूलं मे समस्तानि दुरितानि निकृन्ततु ॥१५॥” चन्द्रोदयच्छत्रयोरधिवासने- “ श्रीं ह्रीं । मुक्ताजालसमाकीर्ण छत्रं राज्यश्रियः समम् । श्वतं v.jainelibrary.org Page #483 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२३०॥ BAHASKA4%954555 विविधवर्ण वा दद्याद्राज्यश्रियं स्थिराम् ॥१६॥" शय्यासनसिंहासनाद्यधिवासने-“ॐ ह्रीं लल । इदं शय्यासनं सर्व रचितं कनकादिभिः । वस्त्रादिभिर्वा काष्ठाद्यः सर्वसौख्यं करोतु मे ॥१७॥" गजतुरङ्गादिपर्याणाधिवासने-" स्थास्थीं । सर्वावष्टम्भजननं सर्वासनसुखप्रदम् । पर्याणं वर्यमत्रास्तु शरीरस्य सुखावहम् ॥१८॥" पादत्राणाधिवासने-" सः। काष्ठचर्ममयं पादत्राणं सर्वाध्रिरक्षणम् । नयतान्मां पूर्णकामकारिणी भूमिमुत्तमाम् ॥१९॥" सर्वपात्राधिवासने-"ॐ क्रां। स्वर्णरूप्यताम्रनांस्यकाष्ठमृचर्मभाजनम् । पानान्नहेतु सर्वाणि वाञ्छितानि प्रयच्छतु ॥२०॥" सवौंषधाधिवासने -" सुधासुधा । धन्वन्तरिश्च नासत्यौ मुनयोऽत्रिपुरस्सराः। अत्रौषधस्य ग्रहणे निघ्नन्तु सकला रुजः ॥२॥" मण्यधिवासने - "ॐ वं हं सः।मणयो वारिधिभवा भूमिभागसमुद्भवाः। देहिदेहभवाः सन्तु प्रभावाद्वाञ्छितप्रदाः ॥ २२ ॥” दीपाधिवासने -"ॐ जप २। सूर्यचन्द्र श्रेणिगतसर्वपापतमोपहः। दीपो मे विघ्नसंघातं निहन्यान्नित्यपार्वणः ॥२३॥" भोजनाधिवासने-"हन्तु २ । पूजादेवबलेः शेषं शेषं च गुरुदानतः। भोजनं मम तृप्त्यर्थ तुष्टिं पुष्टि करोतु च ॥२४॥" भाण्डागारकोष्ठागाराधिवासनं गृहप्रतिष्ठायां ज्ञेयम् ॥२५॥ पुस्तकाधिवासने-“ॐ ऐं। सारस्वतमहाकोशनिलयं चक्षुरुत्तमम् । श्रुताधारं पुस्तकं मे मोहध्वान्तं निकृन्ततु ॥२६॥" जपमालाधिवासने-“ॐ ह्रीं । रत्नैः सुवर्णै/जैर्या रचिता जपमालिका । सर्वजापेषु सर्वाणि वाञ्छितानि प्रयच्छतु ॥२७॥" वाहनाधिवासने-"ॐ यां यां । तुरङ्गहस्तिशकटरणमोढवाहनम् । गमने सर्वदुःखानि हत्वा सौख्यं प्रय ॥२३०॥ Jain Education inte S enelibrary.org Page #484 -------------------------------------------------------------------------- ________________ च्छतु ॥२८॥" सर्वशस्त्राधिवासने-“ॐ द्रां द्रीं ह्रीं । अमुक्तं चैव मुक्तं च सर्व शस्त्रं सुतेजितम् । हस्तस्थं शत्रुघाताय भूयान्मे रक्षणाय च ॥२९॥" कवचाधिवासने-"ॐ रक्ष २। लोहचर्मयो दंशो वज्रमंत्रण निर्मितः । पततोऽपि हि वज्रान्मे सदा रक्षां प्रयच्छतु ॥१॥" प्रक्षराधिवासने-"ॐ रक्ष२ । तुरंगस्यास्य रक्षार्थ प्रक्षरं धारितं सदा । कुर्यात्पोषं स्वपक्षीये परपक्षे च खण्डनम् ॥ २॥" स्फराधिवासने-"ॐ रक्ष २ । सर्वोपनाहसहितः सर्वशस्त्रापवारणः । स्फरः स्फुरतु मे युद्धे शत्रुवर्णक्षयंकरः ।। ३॥" गोमहिषीवृषभाधिवासने-"ॐ घन २ । गावो नानाविधैर्वर्णैः श्यामला महिषीगणाः । वृषभाः सर्वसंपत्ति कुर्वन्तु मम सर्वदा ॥३१॥" गृहोपकरणाधिवासने-“ॐ श्रीं । गृहोपकरणं सर्व स्थाली घट उलूखलम् । स्थिरं चलं वा सर्वत्र सौख्यानि कुरुतादगृहे ॥३२॥" क्रेयाधिवासने-"ॐ श्रीं । गृह्यमाणं मया सर्व क्रयवस्तु निरन्तरम् । सदैव लाभदं भूयात्स्थिरं सुखदमेव च ॥३३॥" विक्रयाधिवासने-“ॐ श्रीं। एतद्वस्तु च विक्रेयं विक्रीणामि यदञ्जसा । तत्सर्व सर्वसंपत्ति भाविकाले प्रयच्छतु ॥ ३४ ॥” सर्वभोग्योपकरणाधिवासने-" ख ख । सर्वभोग्योपकरणं सजीव जीववर्जितम् । तत्सर्व सुखदं भूयान्माभूत्पापं तदाश्रयम् ॥ ३६॥" चामराधिवासने-" चं चं । गोपुच्छसंभव हृद्यं पवित्रं चामरद्वयम् । राज्यश्रियं स्थिरीकृत्य वान्छितानि प्रयच्छतु ॥३६॥" सर्ववाद्याधिवासने-" वद । सुषिरं च तथाऽऽनद्धं ततं घनसमन्वितम् । वाद्यं प्रौढेन शब्देन रिपुचक्रं निकृन्ततु ॥३७॥" उक्तव्यतिरिक्तसर्ववस्त्वधिवासने-“ॐ श्रीं आत्मा । सर्वाणि यानि वस्तूनि ASCARRANGECCASSEMORROCESS Jain Edis inten MEnelibrary.org Page #485 -------------------------------------------------------------------------- ________________ आचारदिनकर ॥२३॥ मम यान्त्युपयोगिताम् । तानि सर्वाणि सौभाग्यं यच्छन्तु विपुलां श्रियम् ॥३८॥" यस्य वस्तुनो न कस्य जीवाजीवरूपस्य गृह्यमाणस्याधिवासनं तत्तन्मंत्रेण विधेयम् । उक्तव्यतिरिक्तस्यान्तिममंत्रेण विधेयम् । चन्द्रबलमात्रेण शुभदिने अधिवासना विधीयते-"भद्रं कुरुष्व परिपालय सर्ववंशं विघ्न हरस्व विपुलां कमलां प्रयच्छ । जैवातृकार्कसुरसिद्धजलानि यावत्स्थैर्य भजस्व वितनुष्व समीहितानि ॥१॥" अनेन वृत्तेन सर्वदेवदेवीकलशध्वजादिस्थापनं विधेयम् । “अहन्मते कदाचिन्न प्रतिष्ठा निशि जायते । विशेषेण निषिद्धा तु जिनवल्लभसूरिभिः ॥२॥" ॥ ॥ अथ सर्वेषां प्रतिष्ठादिनशुद्धियथा । “अथामरस्थापनमुत्तरायणे स्वदेववारह्मतिथिक्षणादिषु । सिते च पक्षे शशितारयोर्बले विधौ विलग्ने च शुभावलोकिते ॥ १॥ रोहिण्युत्तरपौणवैष्णवकरादित्याश्विनीवासवानुराधेन्दवजीवभेषु गदितं विष्णोः प्रतिष्ठापनम् । पुष्य श्रुत्यभिजित्सु चेश्वरकयोर्वित्ताधिपस्कन्दयोमैत्रे तिग्मरुचेः करे निक्रतिमे दुर्गादिकानां स्मृतम् ॥ २॥ गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथफणिसरस्वत्यादिकानां सपौष्णम् । श्रवसि सुगतनाम्नो वासवे लोकपानां निगदितमखिलानां स्थापनं च स्थिरेषु ॥३॥ सप्तर्षयो यत्र चरन्ति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम् । श्रीव्यासवाल्मीकिघटोद्भवानां यथा स्मृता वाक्पतिभग्रहाणाम् ॥४॥ सिंहोदये दिनकरो मिथुने महेशो नारायणश्च युवती घटभे विधाता। देव्यो दिमूर्तिभवने च निवेशनीयाःक्षद्राश्चरे स्थिरगृहे निखिलाश्च देवाः॥५॥ तेजस्विनी क्षेमकृदग्निदाहविधायिनी स्याहरदा दृढा च । आनन्दकृत्कल्पनिवासिनी च सूर्यादिवारेषु भवेत्प्रतिष्टा ॥६॥ | ॥२३॥ Jain Education in Chainelibrary.org Page #486 -------------------------------------------------------------------------- ________________ केन्द्रत्रिकोणभवतिषु सद्ग्रहेषु चन्द्रार्कभौमशनिषु त्रिषडायगेषु । सांनिध्यमेति नियतं प्रतिमासु देवः कर्तुः सुतार्थसुखसंपदरोगिता च ॥७॥ सौम्या लग्नाद्याश्रिता मूर्तिपूर्वान् भावान्वीर्यैरुत्कटा वर्धयन्ति । षष्ठं हित्वा भावमेते हि तत्र शत्रुध्वस्ति कर्तुरुत्पादयन्ति ॥ ८॥ संवत्सरादितिथिवारगुणास्ततश्च योगाभिधं प्रकरणं करणप्रशंसा। भानां फलानि तदनु क्षणजा गुणाश्च पश्चादुपग्रहफलं रविसंक्रमेऽथ ॥९।। स्यादगोचर: शशिबलं च विलग्नचिन्ता संस्कारजाश्च विधयोऽग्निपरिग्रहान्ताः। यात्राविवाहविधिरालयसन्निवेशो वेश्मप्रवेशनवस्त्रसुरप्रतिष्ठाः॥१०॥” इति सर्वेषां अधिवासनवर्जितानां दिन शुद्धिःलग्नशुद्धिश्च॥ ॥ अथ प्रतिठालक्षणम् । “पूर्वशिरस्कां स्नातां सुवर्णरत्नाम्बुभ्रिश्च सुसुगन्धैः । नानातूर्यनिनादैः पुण्याहैवेदनि?षैः॥१॥ ऐन्यां दिशीन्द्रलिङ्गा मन्त्राः प्रारदक्षिणेऽग्निलिङ्गाश्च । जप्तव्या दिजमुख्यैः पूज्यास्ते दक्षिणाभिश्च ॥२॥ योदेवः संस्थाप्यस्तन्मन्त्रैश्चानलं हिजो जुहुयात् । अग्निनिमित्ताऽनिमिषाः प्रोक्तानीन्द्रध्वजोत्थेन ॥३॥ विष्णोर्भागवतान्भगांश्च सवितुः शम्भोः सभस्मद्विजान् मातृणामपि मातृमण्डलविदो विप्रान्विदुब्रह्मणः । शाक्यान्सर्वहितस्य शुद्धमनसो नग्ना जिनानां विदुर्ये यं देवमुपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया ॥४॥ इति प्रतिष्ठालक्षणम् ।प्रासादे पूर्णनिष्पन्ने स्थापना क्रियतेऽर्हतः। विष्णोविनायकस्यापि देव्याः सूर्यस्य सर्वथा ॥१॥ शिवस्य मूर्तियुक्तस्य द्वारेण स्थात्प्रवेशनम् । लिङ्गस्याच्छन्नप्रासादे प्रवेशो गगनाध्वजा ॥२॥अर्हद्विष्णुगणाधीशसूर्यदेवोपिनाकिनाम् । क्रमाप्रदक्षिणास्तिस्रः पञ्चव्यश्चैकखण्डकाः ॥३॥ वर्जयेदर्हतः पृष्टिं दृष्टिं पशुप Jan Educatio n al Daw.jainelibrary.org Page #487 -------------------------------------------------------------------------- ________________ आचार. दिनकरः तेरपि । वैकुण्ठसूर्ययो पाश्वौं चण्डी सर्वत्र वर्जयेत् ॥ ४ ॥ अतः पुराबहिः कार्य देव्या नूतनमालयम् । अन्य प्रासादकरणे विभाषैव प्रदर्शिता ॥५॥ कुण्डाग्रस्य च कूपस्य कोणस्य विटपस्य च । अहालकस्य स्तम्भस्य द्वारे वेधो विगर्हितः ॥६॥ उच्छ्रायभूमि द्विगुणां त्यक्त्वा चैत्ये चतुर्गुणाम् । वेधादिदोषो नैव स्यादेवं त्वष्ट्रमतं यथा ॥ ७॥ अत्युच्चात्वादेककत्वात्तथाच पृथुलाङ्गणात् । अत्युच्चपीठादभूपानां तद्गृहे वेध इष्यते ॥८॥ ॥२३२॥ अथशान्तिकाधिकार विधिः । स यथा। तत्रादौ गुरुह्यगुरुर्वा सुस्नातः कङ्कणमुद्राङ्कितकरः सदशाव्यङ्गश्वेतवस्त्रधरो भवेत् । शान्तिककारोऽपि ताहरवेषभूषणधारी सभ्रातृपुत्रो भवेत् । गीतनृत्यवाद्यादिनारीमङ्गलगायनाचारं च प्रगुणीकुर्यात् । ततो बृहत्स्नात्रविधिनारभेत् । प्रथम स्नात्रपीठे शान्तिनाथप्रतिमास्थापनम् । निश्चयेन तत्प्रतिमाया अलाभे अन्यजिनप्रतिमाया अपि शान्तिनाथप्रतिमाकल्पनम् । मन्त्रो यथा- नमोऽहंदभ्यस्तीर्थकरेभ्यः सममस्त्वत्र तीर्थकरनाम पञ्चदशकर्मभूमिभवस्तीर्थकरो योऽत्राराध्यते सोऽत्र प्रतिमायां सन्निहितोऽस्तु । अनेन मन्त्रेण जिनप्रतिमायां यस्य तीर्थकरस्य कल्पना विधीयते स तीर्थकरः प्रतिमायां पूजितो भवति । अत एव वासक्षेपेणान्यप्रतिमायां शान्तिजिनकल्पना । तदनन्तरं पूर्वमहत्कल्पवि १ पार्थो इति पाठः । ESSAMREGIOCHUREUMORONS ॥२३२॥ Jain Education Inter hinelibrary.org. Page #488 -------------------------------------------------------------------------- ________________ धिना पूणीं पूजां विधाय । ततो बृहत्स्नात्रविधियुक्त्या कुसुमाञ्जलिक्षेपं विदध्यात् । ततो बिम्बाग्रे पवित्राणि स्वर्णरूप्यताम्रकांस्यमयानि वा सप्त पीठानि न्यसेत् । तत्र प्रथमपीठे पश्चपरमेष्ठिस्थापनं । अक्षतस्तिलकैर्वा मालाक्रमेण द्वितीयपीठे दिक्पालस्थापनं । तथैव दिक्कूमेण तृतीयपीठे राशिस्थापनत्रयंत्रयं कृत्वा चतुर्दिक्षु चतुर्थपीठे नक्षत्रस्थापनं सप्तकं २ कृत्वा चतुर्दिछु। पश्चमीठे ग्रहस्थापनं दिक्कूण क्षेत्रपालवर्जितम् । षष्ठपीठे विद्यादेवीस्थापनं चतुष्कं कृत्वा चतुर्दिक्षु । सप्तमपीठे गणपतिकार्तिकेयक्षेत्रपालपुरदेवताचतुर्णिकायदेवस्थापनं । ततः परमेष्ठीपूजनं पूर्ववत् । पश्चहस्तवस्त्राच्छादनम् । तत्र शेष नन्द्यावर्तवत् । दिक्पालपूजनं नन्द्यावर्तवत् । तत्र दशहस्तवस्त्राच्छादनम् । राशिपूजनं यथा । पुष्पाञ्जलिं गृहीत्वा। "मेषवृषमिथुनकर्कटसिंहकनीवाणिजादिचापधराः। मकरधनमीनसंज्ञा संनिहिता राशयः सन्तु ॥१॥" IC अने वृत्तेन राशिपीठोपरि पुष्पाञ्जलिप्रक्षेपः। मेषंप्रति । मङ्गलस्य निवासाय सूर्योच्चत्वकराय मेषाय | पूर्वसंस्थाय नमः। प्रथमराशये ॐ नमो मेषाय मेष इह शन्तिकमहोत्सवे आगच्छ २ इदमध्य पाद्यं बलिं चरुं आचमनीयं गृहाण २ सन्निहितो भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि पुष्पं धूपं दीपं नैवेद्यं सवोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छ २ स्वाहा । अनेन मन्त्रेण सर्वोपचारैर्मेषपूजनं । वृषप्रति । "चन्द्रोचकरणो याम्यदिशिस्थायी कवेगहं । वृषः सर्वाणि पापानि १ अक्षरः इति पाठः । Jan on anal Page #489 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२३३॥ Jain Education I शांतिsa निकृन्तु ॥ १ ॥ " नमो वृषाय वृष इह शेषं पूर्ववत् ॥ २ ॥ मिथुनंप्रति । “शशिनंदनगेहाय राहूचकरणाय च । पश्चिमाशास्थितायास्तु मिथुनाय नमः सदा ॥ १ ॥” नमो मिथुनाय मिथुन इह शेषं० ॥ ३ ॥ कर्कप्रति । " वाक्पतेरुच्चकरणं शरणं तारकेशितुः । कर्कटं धनदाशास्थं पूजयामो निरन्तरम् ॥ १ ॥ " ॐ नमः कर्काय कर्क इह शेषं० ॥ ४ ॥ सिंहप्रति । "पद्मिनीपतिसंवासः पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि विनाशयतु धीमताम् ॥ १ ॥” ॐ नमः सिंहाय सिंह इह शेषं० ॥ ५ ॥ कन्यांप्रति । " बुधस्य सदनं रम्यं तस्यैवोचत्वकारिणी । कन्या कृतान्तदिग्वासा ममानन्दं प्रयच्छतु ॥ १ ॥ " नमः कन्यायै कन्ये इह शेषं० ॥ ६ ॥ तुलांप्रति । “यो दैत्यानां महाचार्यस्तस्यावासत्वमागतः । शनेरुचत्वदातास्तु पश्चिमास्थस्तुलाधरः ॥ १ ॥ " नमस्तुलाधराय तुलाधर इह शेषं० ॥ ७ ॥ वृश्चिकं प्रति । "भौमस्य तु सुखं क्षेत्रं धनदाशाविभासकः । वृश्चिको दुःखसंघातं शान्तिकेऽत्र निहन्तु नः ॥ १ ॥ " नमो वृश्विकाय वृश्चिक इह शेषं० ॥ ८ ॥ धन्विनंप्रति । "सर्वदेवगणार्यस्य सदनं पददायिनः । सुरेन्द्राशास्थितो धन्वी धनवृद्धिं करोतु नः ॥ १ ॥ " नमो धन्विने धन्विन् इह शेषं० ॥ ९ ॥ मकरंप्रति । “निवासः सूर्यपुत्रस्य भूमिपुत्रोच्चताकरः । मकरो दक्षिणसंस्थः संस्थाभीतिं विहन्तु नः ॥ १ ॥ " नमो मकराय मकर इह शेषं० ॥ १ ॥ कुम्भंप्रति । "ग्रशतनयस्थानं पश्चिमानन्ददायकः । कुम्भः करोतु निर्देभं पुण्यारंभं मनीषिणाम् ॥ १ ॥” नमः कुम्भाय कुम्भ इय शेषं० ॥ ११ ॥ मीनंप्रति । " कवेरुचत्वदातारं क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशापावनं मीन ॥२३३॥ v.jainelibrary.org Page #490 -------------------------------------------------------------------------- ________________ मुत्तमम् ॥१॥"ॐ नमो मीनाय मीन इह शेष ॥१२॥ एभिर्मन्त्रैः प्रत्यकपूजा । ततोऽनंतरं मेषवृषमिथुन कर्कसिंहकन्यातुलवृश्चिकधनमकरकुम्भमीनाः सर्वराशयः स्वस्वस्वाम्यधिष्ठिताः इहशान्तिके आगच्छन्तु २ इदमयं पाद्यं बलिं चलं आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० अक्षतान्० फलानि मुद्रां पुष्पं० धूपं दीपं नैवद्य० सर्वोपचारान् शान्ति कुर्वन्तु तुष्टिं पुष्टि. ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा । अनेन सर्वराशीनां संकुलपूजा । ततो द्वादशहस्तवस्त्रेणाच्छादनं । ततो नक्षत्रपीठे पुष्पाञ्जलिं गृहीत्वा-"नासत्यप्रमुखा देवा अधिष्ठितनिजोडवः । अत्रैत्य शान्तिके सन्तु सदा सन्निहिताः सताम् ॥१॥" अनेन वृत्तेन नक्षत्रपीठे पुष्पाञ्जलिक्षेपः। ततः अश्विनी प्रति- ज्वी | नमो नासत्याभ्यां स्वाहा इति मूलमंत्रः । ॐ नमो नासत्याभ्यां अश्विनीस्वामिभ्यां नासत्यो इह शान्तिके | आगच्छतं इदमध्ये पाद्यं बलिं चरं आचमनीयं गृहीतं संनिहितो भवतं स्वाहा जलं गृहीतं २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्य० सर्वोपचारान् गृहीतं २ शान्ति कुरुतं २ तुष्टिं पुष्टि ऋद्धिं वृद्धि सर्वसमीहितानि ददतं २ स्वाहा । द्विवचनम् ॥ १॥ भरणी प्रति-ॐ यं यं नमो यमाय स्वाहा इति मूलमंत्रः । ॐ नमो यमाय भरणीस्वामिने यम इह शान्तिके आगच्छ २ इदमय बलिं चरुं २ आचमनीयं गृहाण २ संनिहितो भव २ स्वाहा । जलं गृहाण २ गन्धं गृहाण २ अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् । शान्ति कुरु २ तुष्टिं पुष्टि ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ स्वाहा । एकवचनं ECAAAAAAAX Jain Education eta onal X mww.jainelibrary.org . Page #491 -------------------------------------------------------------------------- ________________ -- आचारदिनकरः ॥२३४॥ ॥२॥ कृत्तिका प्रति-रं रं नमो अग्नयेस्वाहा इति मूलमंत्रः। ॐ नमो आग्नये कृत्तिकास्वामिने अग्ने इह शेषं० एकवचनं ॥३॥ रोहिणी प्रति-3 ब्रह्म ब्रह्मणे नमः इति मूलमंत्रः । ॐ नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् इह० शेषं । एकव०॥४॥ मृगशिरः प्रति-ॐ चं चं नमश्चन्द्राय नमः स्वाहा इति मूलमंत्रः। ॐ नमश्चन्द्राय मृगशिरोधीशाय चन्द्र इह शेषं० एकवच० ॥ ५॥ आद्रा प्रति-ॐ द्रु दु नमो रुद्राय स्वाहा इति मूलमंत्रः । ॐ नमो रुद्राय आर्टेश्वराय रुद्र इह. शेषं० एकव० ॥६॥ पुनर्वसुं प्रति-9 जनि | २ नमो अदितये स्वाहा इति मूल । ॐ नमो अदितये पुनर्वसुस्वामिन्यै अदिते इह. शेषं० एक. || स्त्रीलिङ्गे सन्निहिता भव २ इति ॥ ७ ॥ पुष्यं प्रति-ॐ जीव २ नमो बृहस्पतये स्वाहा इति मूल । नमो वृहस्पतये पुष्याधीशाय बृहस्पते इह एक. ॥८॥ आश्लेषां प्रति-कुंकुं नमः फणिभ्यः स्वाहा इति मूल । ॐ नमः फणिभ्य आश्लेषास्वामिभ्यः इह शान्तिके आगच्छत २ इदमयं गृहीत २ सन्निहिता भवत २ स्वाहा जलं गुह्रीत गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्ति कुरुत २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि दध्वं २ स्वाहा । बहुवचनं ॥९॥ मघांप्रति-ॐ स्वधा नमः पितृभ्यः स्वाहा इति मूलः। ॐ नमः पितृभ्यो मधेशेभ्यः पितर इह शेषं० बहुवचनेन ॥१०॥ पूर्वाफाल्गुनी प्रति-ॐ ऐं नमो योनये स्वाहा इति मूल नमः योनये पूर्वाफाल्गुनीस्वामिन्यै ॥२३४॥ योने इह एकवच० स्त्रीलिङ्गेन सन्निहिता भव २ इति ॥११॥ उत्तराफाल्गुनी प्रति-घृणि २ नमोऽयम्णे उत्त CRE5% Jain Education a l PAv.jainelibrary.org Page #492 -------------------------------------------------------------------------- ________________ मा. दि.४० Jain Edu राफाल्गुनीस्वामिने अर्यमन् इह० शेषं० एक० ॥। १२ ।। हस्तं प्रति - घृणि २ नमो दिनकराय स्वाहा इति मूल० । ॐ नमो दिनकराय हस्तस्वामिने दिनकर इह० शेषं० एक० ||१३|| चित्रांप्रति- तक्ष २ नमो विश्वकर्मणे स्वाहा इति मूल० । ॐ नमश्वित्रेशाय विश्वकर्मन् इह० शेषं० एक० ॥ १४ ॥ स्वातिं प्रति — यः यः नमो वायवे स्वाहा इति मूल० । ॐ नमो वायवे स्वातीशाय वायो इह० शेषं० एक० ||१५|| विशाखांप्रतिॐ वषट् नम इन्द्राय स्वाहा । रं रं नमो अग्नये स्वाहा इति मूलमंत्रौ । ॐ नम इन्द्राग्निभ्यां विशाखास्वामिभ्यां इन्द्राग्नी इह० शेषं० द्वि० ॥ १६ ॥ अनुराधांप्रति - नमः घृणि २ नमो मित्राय स्वाहा इति मूल० । नमो मित्राय अनुराघेश्वराय मित्र इह० शेषं० एक० ॥ १७ ॥ ज्येष्ठां प्रति - वषट् नम इन्द्राय स्वाहा इति मूल० । ॐ नम० इन्द्राय ज्येष्ठेश्वराय इन्द्र इह० शेषं० एक० ॥ १८ ॥ मूलं प्रति — ॐ षषा नमो निर्ऋतये स्वाहा इति मूलः । ॐ नमो नैऋताय मूलाधीशाय नैऋते इह० शेषं० एक० । १९ । पूर्वाषाढां प्रतिॐ वं वं नमो जलाय स्वाहा इति मूलः । ॐ नमो जलाय पूर्वाषाढास्वामिने जल इह० शेषं० एक० ॥ २० ॥ उत्तराषाढां प्रति- विश्व २ नमो विश्वेदेवेभ्यः स्वाहा इति मूलः । ॐ नमो विश्वेदेवेभ्यः उत्तराषाढास्वामिभ्यः विश्वेदेवा इह० शेषं० बहु ॥ २१ ॥ अभिजितं प्रति ब्रह्म २ नमो ब्रह्मणे स्वाहा इति मूल० । ॐ नमो ब्रह्मणे अभिजिदीशाय ब्रह्मन् इह० शेषं० एक० ॥ २२ ॥ श्रवणं प्रति - अं नमो विष्णवे स्वाहा इति मूल० । ँ नमो विष्णवे श्रवणाधीशाय विष्णो इह० शेषं० एक ॥ २३ ॥ धनिष्ठां प्रति — ॐ नमो व ainelibrary.org Page #493 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२३५॥ RSS45453 सुभ्यः स्वाहा इति मृल। ॐ नमो वसुभ्यो धनिष्ठेशेभ्यः वसवः इह० शेषं. बहु०॥ २४ ॥ शतभिषजं प्रति - वं वं नमो वरुणाय स्वाहा इति मूल । ॐ नमो वरुणाय शतभिषगीशाय इह शेषं० एक० ॥ २५ ।। पूर्वाभाद्रपदां प्रति-ॐ नमो अजपादाय स्वाहा इति मूलः । ॐ नमो अजपादाय पूर्वाभद्रपदेश्वराय अजपाद इह शेषं० एक० ॥२६॥ उत्तराभद्रपदा प्रति-ॐ नमो अहिर्बुध्न्याय उत्तराभद्रपदेश्वराय अहिर्बुध्न्य इह० शेषं० ॥ २७ ॥ रेवती प्रति-ॐ घृणि २ नमः पूष्णे स्वाहा इति मन्त्रः । ॐ नमः पूष्णे रेवतीशाय पूषन् इह शेषं० एक०॥ २८ ॥ एतेषां मन्त्रेण प्रत्येकं पूजा । ॐ नमः सर्वनक्षत्रेभ्यः सर्वनक्षत्राणि सर्वनक्षवेशा० इह शान्तिके आगच्छन्तु २ इदम आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु गन्धं अक्षतान् फलानि मुद्रां पुष्पं दीपं नैवेद्य. सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धि वृद्धि सर्वसमीहितं ददतु स्वाहा । अनेन मन्त्रेण सर्वसंकुलपूजा। उपरि अष्टाविंशतिहस्तवस्त्राच्छादनं ॥४॥ ततः पञ्चमपीठे ग्रहपूजनं नन्द्यावर्तवत् नवहस्तवस्त्राच्छादनं ॥५॥ षष्ठपीठे षोडशविद्यादेवीपूजनं नन्द्यावर्तवत् । षोडशहस्तवस्त्राच्छादनं ॥६॥ सप्तमपीठे गणपतिं प्रति-ॐ गं नमो गणपतये स्वाहा इति मूल। ॐ नमो गणपतये सायुधाय सवाहनाय सपरिकराय गणपते इह शेषं पुल्लिगेन एकवचनेन । विशेषेण मोदकनैवेद्यम् ॥१॥ कार्तिकेयं प्रति-ॐ व्लीं नमः कार्तिकेयाय स्वाहा इति मूल । ॐ नमः कार्तिकेयाय सायुधाय सवाहनाय सपरिकराय कार्तिकेय इह. शेषं पुल्लि एक० ॥२॥ क्षेत्रपालपूजा पूर्ववत् ॥३॥ पुर USURSUSSURRANSARA ॥२३५॥ Jain Education at onal Www.jainelibrary.org Page #494 -------------------------------------------------------------------------- ________________ Jain Education In देवतां प्रतिमं मं नमः पुरदेवाय स्वाहा इति मूल० । ॐ नमः पुरदेवाय सायुधाय सवाहनाय सपरिकराय पुरदेव इह० शेषं० पुं० ॥ ४ ॥ चतुर्णिकायदेवपूजनं पूर्ववत् ॥ ५ ॥ अष्टहस्तवस्त्राच्छादनं । इति सari पूजां विधाय त्रिकोण कुण्डे होमः । परमेष्ठिसंतर्पणे खण्डघृतपायसैः श्रीखण्डश्रीपर्णी समिद्भिर्होमः । दिक्पाल संतर्पणे घृतमधुफलैः प्लक्षाश्वत्थसमिद्भिर्होमः । ग्रहसंतर्पणे क्षीरमधुघृतैः फलसहितैः कपित्थाश्वत्थसमिद्भिर्होमः । विद्यादेवी संतर्पणे घृतपायसखण्डफलैरश्वत्थसमिद्भिर्होमः । गणपतिसंतर्पणे मोदकैः उदुम्बरसमिद्भिर्होमः । कार्तिकेयसंतर्पणे मधूकपुष्पैः सघृतैः प्लक्षसमिद्भिर्होमः । क्षेत्रपालसंतर्पणे तिलपिण्डैर्घ तू रसमिद्भिर्होम: । पुरदेवतासंतर्पणे घृतगुडक्षौद्रैर्वट समिद्भिर्होमः । चतुर्णिकायदेव संतर्पणे नानाफलैः पायसैः प्राप्तसमिद्भिर्होमः । सर्वत्र होमे मूलमन्त्राः । समिधः सर्वत्र प्रादेशप्रमाणाः । एवं सर्वेषां पूजनं होमं च विधाय पुष्पाञ्जलिक्षेपादनन्तरं यः सर्वोपि बृहत्स्नानविधिः कथितः स्नपनविधिः स सर्वोपि विधेयः । ततः स्नात्रानन्तरं स्नात्रोदकं सर्व ग्राह्यम् । सर्वतीर्थजलं च संमील्य बिम्बाग्रे सुविलिप्तभूमौ चतुष्किकोपरि न्यस्तस्य यथासंपत्तिकृतस्य बद्धकण्ठस्य मदनफलादिरक्षस्य शान्तिकलशस्य मध्ये निक्षिपेत् । रक्षादिबन्धनं सर्वत्र शान्तिमन्त्रेण । ततः कलशमध्ये स्वर्णरूप्यमुद्राः पूगफलानि नालिकेरं च शान्तिमन्त्रेण न्यसेत् । ततः शुद्धोदकैरखण्डधारया द्वौ स्नात्रकारौ स्नात्रकलशं पूरयतः । उपरिच्छदाधारेण आकलशमूलावलम्बि सदशवस्त्र बध्नीयात् । गुरुश्च कुशेन तां जलधारां शान्तिकलशे निपतन्तीं शान्तिकदण्डकं पठन्नभिमन्त्रयति । शान्ति ainelibrary.org Page #495 -------------------------------------------------------------------------- ________________ दिनकरः ॥२३६॥ RRRRRRRRAKAARAAKA दण्डको यथा-"नमः श्रीशान्तिनाथाय सर्वविघ्नापहारिणे । सर्वलोकप्रक्रष्टाय सर्ववाञ्छितदायिने ॥१॥" इह हि भरतैरावतविदेहजन्मनां तीर्थकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्चलितासना विमानघण्टाटङ्कारक्षुभिताः प्रयुक्तावधिज्ञानेन जिनजन्मविज्ञानपरमतममहाप्रमोदपूरिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकाङ्गरक्षपार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिकसहिताः साप्सरोगणाः सुमेरुशङ्गमागच्छन्ति । तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थकरान् पाण्डुकम्बलातिपाण्डुकम्बलातिरक्तकम्बला शिलासु न्यस्तसिंहासनेषु सुरेन्द्रक्रोडस्थितान् कल्पितमणिसुवर्णादिमययोजनमुखकलशाद्तैस्तीर्थवारिभिः स्नपयन्ति । ततो गीतनृत्यवाद्यमहोत्सवपूर्वकं शान्तिमुद्घोषयन्ति । ततस्तत्कृतानुसारेण वयमपि तीर्थकरस्नात्रकरणानंतरं शान्तिकमुद्धोषयामः। सर्वे कृतावधानाः सुरासुरनरोरगाः शण्वन्तु स्वाहा । ॐ अनमो २ जय २ पुण्याहं २ प्रीयतां २ भगवन्तोऽहन्तो विमलकेवला लोकपूज्यास्त्रिलोकेश्वरास्त्रिलोकोद्योतकरा महातिशया महानुभावा महातेजसो महापराक्रमा महानंदा ॐ ऋषभ अजितसंभव अभिनंदनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयांसवासुपूज्यविमल अनन्तधर्मशान्तिकुन्थुअरमल्लिमुनिसुव्रतनमिनेमिपार्श्ववर्धमानान्ता जिना अतीतानागतवर्तमानाः पञ्चदशकर्मभूमिसंभवाः विहरमाणाश्च शाश्वतप्रतिमागताः भुवनपतिव्यन्तरज्योतिष्कवैमानिकभुवनसंस्थिताः तिर्यकलोकनन्दीश्वररुचकेषु कारककुण्डलवैताढयगजदंतवक्षस्कारमेरुकृतनिलया जिनाः सुपूजिताः सुस्थिताः शांतिकरा भवन्तु स्वाहा । देवाश्चतुर्णिकाया भवन SAMSUNGA SSSSS ता॥२३६॥ Jain Education in Writinelibrary.org Page #496 -------------------------------------------------------------------------- ________________ Jain पतिव्यन्तरज्योतिष्कवैमानिकास्तदिन्द्राश्च साप्सरः सायुधाः सवाहनाः सपरिकराः प्रीताः शान्तिकरा भवन्तुस्वाहा । ॐ रोहिणीप्रज्ञप्ती वज्रगृङ्खला वज्राङ्कुशीअप्रतिचक्रापुरुषदत्ताकालीमहाकालीगौरीगान्धारी सर्वास्त्रमहाज्वाला मानवी वैरोट्याअछुतामान सीमहामानसीरूपाः षोडशविद्यादेव्यः प्रीताः शान्तिकारिण्यो भवन्तु स्वाहा । ँ अर्हत्सिद्धाचार्योपाध्याय सर्व साधुपरमेष्ठिनः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा अश्विनी भरणी कृत्तिका रोहिणी मृगशिर आर्द्रा पुनर्वसु पुष्य आश्लेषा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्त चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूळ पूर्वाषाढा उत्तराषाढा अभिजित् श्रवण धनिष्ठा शतभिचक्र पूर्वाभद्रपदा उत्तराभद्रपदा रेवतीरूपाणि नक्षत्राणि प्रीतानि शान्तिकराणि भवन्तु स्वाहा । ॐ मेषवृषमिथुन कर्क सिंह कन्या तुलवृश्चिकधनुर्म कर कुम्भमीनरूपा राशयः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा ॐ सूर्यचन्द्राङ्गारक बुधगुरुशुक्रशनैश्चरराहु केतुरूपा ग्रहाः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा । ॐ इन्द्राग्नियमनिर्ऋतिवरुण वायुकुबेरेशान नागब्रह्मरूपा दिक्पालाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा । ँ गणेशस्कन्दक्षेत्रपाल देश नगर ग्रामदेवताः सुपूजिताः शान्तिकरा भवन्तु स्वाहा । ॐ अन्येऽपि क्षेत्रदेवा जलदेवा भूमिदेवाः सुपूजिताः सुप्रीता भवन्तु शान्तिं कुर्वन्तु स्वाहा । अन्याश्च पीठोपपीठक्षेत्रोपक्षेत्रवासिन्यो देव्यः सपरिकराः सबटुकाः सुपूजिता भवन्तु शान्तिं कुर्वन्तु स्वाहा । उ सर्वेपि तपोधनतपोधनी श्रावक श्राविका भवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीताः शान्तिं कुर्वन्तु स्वाहा । ॐ अत्रैव देश tional Page #497 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२३७॥ नगरपामगृहेषु दोषरोगवैरिदौर्मनस्यदारियमरकवियोगदुःखकलहोपशमेन शान्तिर्भवतु । दुर्मनोभूतप्रेतपि शाचयक्षराक्षसवैनालझोटिंकशाकिनीडाकिनीतस्कराततायिनां प्रणाशेन शान्तिर्भवतु । भूकम्पपरिवेषविद्युत्पातोल्कापातक्षेत्रदेशनिर्घातसर्वोत्पातदोषशमनेन शान्तिर्भवतु । अकालफलप्रसूतिवैकृत्यपशुपक्षिवैकृत्याकालदुश्चेष्टाप्रमुखोपप्लवोपशमनेन शान्तिर्भवतु । ग्रहगणपीडितराशिनक्षत्रपीडोपशमेन शान्तिभवतु। जानिकनैमित्तिकाकस्मिकदुःशकुनदुःस्वप्नोपशमेन शान्तिर्भवतु । "उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वप्नदुनिमितादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः॥१॥ या शान्तिः शान्तिजिने गर्भगते वाजनिष्ट वा जाते। सा शान्तिरत्र-भूया-त्सर्वसुखोत्पादनाहेतुः ॥२॥' अत्र च गृहे सर्वसंपदागमेन सर्वसन्तानवृद्धथा सर्वसमीहितसिद्धथा सर्वोपद्रवनाशेन माङ्गल्योत्सवप्रमोदकौतुकविनोददानोद्भवेन शान्तिर्भवतु । भ्रातृपत्नीपितृपुत्रमित्रसम्बन्धिजननित्यप्रमोदेन शान्तिर्भवतु । आचार्योपाध्यायतपोधनतपोधनीश्रावकश्राविकारूपसंघस्य शातिर्भवतु । सेवकभृत्यदासद्विपदचतुष्पदपरिकरस्य शान्तिभवतु । अक्षीणकोष्ठागारबलवाहनानां नृपाणां शान्तिर्भवतु । श्रीजनपदस्य शान्तिर्भवतु श्रीजनपदमुख्यानां शान्तिर्भवतु श्रीसर्वाश्रमाणां शान्तिर्भवतु चातुर्वर्ण्यस्यशान्तिः पौरलोकस्य शान्ति पुरमुख्यानां शान्ति. राज्यसन्निवेशानां शान्ति. गोष्टिकानां शान्ति धनधान्यवस्त्रहिरण्यानां शान्ति ग्राम्याणां शान्ति क्षेत्रिकाणां शान्ति क्षेत्राणां शान्तिः । का "सुवृष्टा सन्तु जलदाः सुवाताः सन्तु वायवः । सुनिष्पन्नास्तु पृथिवी सुस्थितोऽस्तु जनोऽखिलः ॥ १॥"* ENGAGANAGARREARRIANGREKA | ॥२३७॥ Jan Education inspirat D ainelibrary.org Page #498 -------------------------------------------------------------------------- ________________ * तुष्टिपुष्टिऋद्धिवृद्धिसर्वसमीहितसिद्धिर्भूयात् । 'शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥१॥ सर्वेपि सन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिदुःखभाग्भवेत् ॥२॥ जगत्यां सन्ति ये जीवाः स्वस्वकर्मानुसारिणः । ते सर्वे वाछितं स्वं स्वं प्राप्नुवन्तु सुखं शिवम् ॥ ३॥ इति शान्तिदण्डकं जलधाराभिमंत्रणसहितं त्रिपठेत् । शान्तिकलशजलेन शान्तिकारयितारं सपरिवारमभिषिञ्चत् । सर्वत्र गृहं ग्रामं च दिक्पालादिसर्वदैवतविसर्जनं पूर्ववत् । इति शान्तिकत् । “सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । प्रतिष्ठासु च मामु षण्मास्यां वत्सरेऽथ वा ॥१॥ आरब्धे च महाकायें जातेप्युत्पातदर्शने । रोगे दोषे महाभीती सटोपगमेऽपि च ॥२॥ गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं (कर्तव्यं) शांन्तिकं नूनं धीमद्भिगृहमेधिभिः॥३॥ दुरितानि क्षयं यान्ति रोगदोषौ च शाम्यतः। दुष्टदेवासुरामाः सपत्नाः स्युः परागुवाः ॥ ४ ॥ सौमनस्यं शुभं श्रेयस्तुष्टिः पुष्टिविवर्धते । समीहितस्य सिद्धिः स्याच्छान्तिकस्न विधानतः ॥५॥” इति सामान्यशान्तिकफलम् । शान्तिकान्ते साधुभ्योपि फलवस्त्रपात्रभोजनोपकरणदानं दद्यात् । अत्र गृहे कथिते गृहाधिपस्य नामोचारं कुर्यात् ॥ इति गृहशान्तिकम् ॥ अथ नक्षत्रग्रहशान्तिकं कथ्यते । कुग्रहै। करवेधैर्वाप्युत्पातैर्ग्रहणैरपि। दूषिते जन्मनाम प्रमादादथ कर्मणि ॥१॥ अयुक्तधिष्ण्येऽविहिते, जातयोः सार्पमूलयोः । ज्येष्ठायां पुत्रसुतयोर्धिष्ण्योत्पन्नेऽथ वा गदे Jan Education International Page #499 -------------------------------------------------------------------------- ________________ आचार-1 दिनकर ॥२३८ CER- CARE ॥२॥ ग्रहचक्रेषु वधकदशायामागतेप्युडोः। एतत्कारणसंप्राप्तौ कुर्यान्नक्षत्रशान्तिकम् ॥ ३॥ गोचरे वामवेधे च तथाष्टवर्गसंश्रये । कार्येऽबले ग्रहे जाते जन्मकाले दशासु च ।४॥ एतेषु कारणेष्वेव कुर्वीत ग्रहशान्तिकम् । ऋक्षशान्तिकमुक्षेऽत्र तद्वारे ग्रहशान्तिकम् ॥५॥॥ तत्र प्रथमं नक्षत्रशान्तिकं लिख्यते । यथा -पुष्पाञ्जलिं गृहीत्वा-"अश्विन्यादीनि धिष्ण्यानि संमतान्यब्धिजादिभिः। युतानि शान्ति कुर्वन्तु पूजितान्याहुतिक्रमैः ॥१॥” अनेन वृत्तेन स्थापनादौ पीठोपरि पुष्पाञ्जलिक्षेपः । अश्विनीशान्तिके अश्विनीकु. मारमूर्तिद्वयं संस्थाप्य पूर्वोक्तविधिना संपूज्य सौंषधिभिर्घतमधुगुग्गुलसहिताभिोमं कुर्यात् । सर्वेषु नक्षत्रहोमेषु कुण्डं चतुष्कोणं । समिधोऽश्वत्थन्यग्रोधप्लक्षार्कमय्यः प्रादेशप्रमाणाः । आहुतयः प्रत्येक नक्षत्रं प्रति अष्टाविंशतिहोमः । स्वस्वमूलमंत्रैः संस्थापनं पीठोपरि तिलकमात्रेण प्रकृतिमय्या वा स्थापना ॥ १॥ भरणीशान्तिके यमं संस्थाप्य पूर्ववत्संपूज्य घृतगुग्गुलमधुमिश्रितेन विशेषेण होमः ॥२॥ कृत्तिकाशान्तिके | अग्नि संस्थाप्य पूर्ववत्संपूज्य तिलघववृत)मः॥३॥रोहिणीशान्तिके ब्रह्माणं संस्थाप्य पूर्ववत्संपूज्य तिलयवघृतैः सदर्भोमः॥४॥ मृगशिरश्शान्तिके चन्द्रं संस्थाप्य पू० घृतयुताभिः सौंषधिभि)मः ॥५॥ आद्राशान्तिके शम्भु संस्थाप्य पू० घृततिलहोमः॥६॥ पुनर्वसुशां० अदितिसंपूज्य कुसुम्भलाक्षामदयन्तीमांसीप्रभृतिभिघृतयुतैहोमः ॥ ७ ॥ पुष्यशां० जीवंसंपूज्य तिलयवघृतकुौ.मः ॥ ८ ॥ आश्लेषाशान्ती नागान्संपूज्य क्षीरघृताभ्यां होमः । आश्लेषाजातस्य शान्तिकं मूलविधानादवसेयम् ॥९॥ मघाशान्तिके ॥२३८॥ Jan Education in For Private & Personal use only ainelibrary.org Page #500 -------------------------------------------------------------------------- ________________ १२० पितृन्संपूज्य घृतमिश्रितैस्तिलपिण्डैर्होमः ॥ १० ॥ पूर्वाफाल्गुनीशान्तिके योनिं संपूज्य मधूकपुष्पैः सघृतैहोमः ॥ ११ ॥ उत्तराफाल्गुनीशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैर्होमः ॥ १२ ॥ हस्तशान्तौ सूर्य संपूज्य घृतमधुयुतेः कमलैर्होमः || १३|| चित्राशान्तौ विश्वकर्माणं संपूज्य तिलमधुघृतैर्होमः ॥ १४ ॥ स्वातीशान्तौ वायुसंपूज्य घृतफलैर्होमः || १५ || विशाखाशान्तौ इन्द्राग्नी संपूज्य घृतमधुपायसैः केवलघृतेन वा होमः ॥१६॥ अनुराधाशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैर्होमः ॥ १७ ॥ ज्येष्ठाशान्तौ इन्द्रं संपूज्य घृतमधुपायसैर्होमः ||१८|| ज्येष्ठाजातयोः कन्यापुत्रयोः गृहमध्यगतस्य ज्येष्ठस्य कुम्भस्य ताम्रचरो: स्थालस्य भाजनस्य विप्रादेदनं विधेयम् । तावत्पिता तस्य मुखं न पश्यति। तत्कर्मणोऽकरणे ज्येष्ठस्य पितामहस्य पितुः पितृव्यस्य महत्तरस्य विनाशो भवति ||१८|| मूलशान्तौ निर्ऋतिं संपूज्य तिलसर्षपाऽऽसुरीकटुतेलवणघृतैर्होमः ॥ १९ ॥ ॥ तत्र ज्येष्ठामूलाश्लेषागण्डान्तव्यतीपात वैधृतिशूलविष्टिवज्रविष्कम्भपरिघाऽतिगण्डजातानां बालकानां मुहर्तघटिकापादभवेलादिवारादिभवा दोषा ज्योतिश्शास्त्रादवसेयाः । शान्तिकं चात्रोच्यते ॥ अथ मूलाश्लेषाविधानम् || "अभुक्तमूलसंभवं परित्यजेच बालकम् । समातृकं पिताथ व न तन्मुखं विलोकयेत् ॥१॥ तदाद्यपाद के पिता विपद्यते जनन्यथ । धनक्षयस्तृतीयके चतुर्थकः शुभावहः ॥ २ ॥ प्रतीप१ तथाप्यपादके इति पाठः । onal ww.jainelibrary.org Page #501 -------------------------------------------------------------------------- ________________ आचारदिनकरः 1.२३९॥ SLSLSLSLLAUREA मन्त्यपादतः फलं तदेव सार्पभे । तदुक्तदोषशान्तये विधेयमत्र शान्तिकम् ॥ ३॥ शतौषधीमूलमृदम्पुरत्नसदबीजगभैः कलशैः समंत्रैः। कुर्याजनित्रीपितृबालकानां स्नानं शुभार्थ सह होमदानैः॥४॥" पूर्व विलितभूमौ । “कर्पूरचन्दनामोदवासितैर्मन्त्रसंस्कृतैः। स्वस्तिकः स्वस्तिकृदभूयादक्षतैरक्षतैः कृतः॥१॥" तदुपरि श्रीपर्णीपीठं संस्थाप्य तदुपरि ग्रहनवकं संस्थाप्य तेषां मध्ये पुरुषाकारमूललिखनं सुरभिद्रव्यैः । आश्लेषायां सर्पलिखनम् । तदुपरि ॐ ह्रीं अहये नमः इति लिखित्वा कलश स्थाप्यते सुरभिद्रव्यमिश्रपानीयैः पूर्यते । अष्टोत्तरशतप्रमाणाभिः पुष्पशुष्काईफलमुद्रान्विताभिधूपदीपनैवेद्यैः कलश पूजनं तत्कलशस्यांच्छादनाय हस्तद्वादशमात्रवस्त्रं तद्ग्रे पूर्वाभिमुखशिशुमातुरुपवेशाय हस्तदशमात्ररक्तवस्त्रं तद्ने पूर्वाभिमुखः शिशुनिमित्तं सुवर्णमयागुलीयकं नालिकेरद्वयं कलशमध्ये पूर्व स्थापयेत् । शुष्काफलैश्च पूरयेत् । एकं नारिकेलं शान्तिकसमये कलशे निक्षिपेत् । ततः ॐ नमो भगवते अरिहउ सुविहिनाहस्स पुष्पदन्तस्स सिज्झउ मे भगवई महाविजा पुप्फे सुपुष्फे पुष्पदन्ते पुष्फवइ ठाठः स्वाहा । अनेन एकविंशतिवारं दर्भेण कलशस्य जलमभिमन्व्य शतमूलचूर्ण निक्षिप्य बालं शिरष्यभिषिश्चेत् कलशेन । अत्र कुम्भे नारिकेलं न्यसेत् । ततोऽनन्तरं बालस्य मदनफलऋद्धधरिष्टयुतानि कडुणानि सर्वाङ्गेषु बध्नीयात् । ततो बालकरे रूप्यमुद्रादानं । कण्ठे स्वर्णमयी मूलपत्रिकापरिधापनं । अधिवासनाच्छादनं बिम्बवत् । ततो वस्त्रेणाच्छादितं बालं पितु समीपे संस्थापयेत् । ततो गुरुः लग्नवेलायां बालस्स कर्णे इतिमन्त्रं त्रिः पठेत् । यथा-"जं मूलं सुविहिजम्मेण SGUICHIGAN HIGHERAEGUGISISSATGE ॥२३९॥ Jan Education - iwwittainelibrary.org Denal Page #502 -------------------------------------------------------------------------- ________________ CHOCHHICHISHIRISA जायं विग्यविणासणं । तं जिणस्स पइहाए बालस्स सुशिवंकरं ॥१॥" ततोऽनन्तरं बालस्य कपोले चपेटात्रयं देयं । ततो रुदन्तं बालकं वामहस्तेन पितुरर्पयेत् पश्चान्महामहोत्सवेन वासगृहं यान्ति । बालस्य कण्ठेमूले मूलवृक्षाडितं आश्लेषायां साडितं स्वर्णमयं रूप्यमयं वा पत्रकं परिधापयेत् । इति मूलाश्लेषाविधानम् ॥ गुरवे स्वर्णमुद्रिकादानं । बालकस्य मण्डिपरिधापनं । कन्याया वस्त्रत्रयस्य परिधापनं । केचिच्च मूलपादचतुष्के भिन्नं स्नात्रं बालस्याहुः । “दिग्बन्धकरणपूर्व प्रक्षिप्य बलिं विधाय रक्षां च । अङ्गेषु शिशुजनन्योविधिवन्मन्त्राक्षराण्यस्येत् ॥१॥ लक्षाक्षतप्रमाणं प्रथमं स्नानं समन्त्रमिह विहितम् । मूलाद्यपाददोषान् हरतु पितुर्वितनुताद्भद्रम् ॥२॥ युगन्धी ततः स्नानं तथैव विहितं हितम् । दोषाद्वितीयपादस्य जनन्या हरति क्षणात् ॥३॥ तृतीयं सर्षपस्थानं दोषतानवहेतवे । भूयात्तृतीयपादस्य धनवृद्धिनिबन्धनम् ॥४॥ ससधान्यमयं स्नानं चतुर्थ मन्त्रपूर्वकम् । सर्वदोषापहं भूयात्सर्वसंपत्तये पितुः॥५॥ अष्टादशाहत्प्रतिमा विधेया स्नानोदकान्येकतमे च कुम्भे । विधाय कुर्यादभिषेकमेके कृतस्य बालस्य शुभाभिवृद्धयै ॥६॥ दर्शयेत्तदनु दपणं शिशोरपात्रमपि दर्शयेत्तथा । पद्ममुद्गरगरुत्मदादिका मुद्रिकाः प्रकटयेत्ततो गुरुः ॥७॥ बीजपूरकनारिङ्गबदरप्रमुखैः फलैः । पूरितामथो बालं वाससाच्छादयेद्गुरुः ॥८॥ लग्नसमयेऽथ बालकमुत्थाप्य विलोक्य दनि मुखमस्य । तदनु च घेतपात्रेऽसौ साक्षात्सर्वोप्यवेक्षेत ॥९॥ नश्यन्ति दुरितततयः स्फूर्जन्ति समं १ वृतभृतपाने साक्षात्सर्वोप्यवीक्षेत इति पाठः । Jain Educa t ional Di Page #503 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२४॥ ALSORRACKRA ततोऽपि कुशलानि । मूलविधाने विहिते सियन्ति मनोरथाः सर्वे ॥१०॥ आश्लेषामूलजातानां शिशूनां न पिता मुखम् । पश्येद्यावन्न द्वितीयागमे शान्तिकमाचरेत् ॥ ११॥ गण्डान्तव्यतिपातभद्रादिषु समयजातेषु । बालेषु सूतकान्ते शान्तिकमेवं विधातव्यम् ॥ १२॥ तिथिवारेन्दुलग्नादि न पश्येद्धिष्ण्य आगते । तच्छान्तिकं प्रकुर्वीत विष्टयादिसूतकान्ततः॥१३॥ त्रिज्येष्टे च त्रिवेण्यां च कन्याद्वयसमुद्भवे । जाते हीनाधिकाङ्गे च मूलस्नानं प्रशस्यते ॥१४॥ तथा अथवा श्रीपुष्पदन्तमन्त्रस्नानानन्तरं बालस्य कङ्कणबन्धादर्वाक विध्यन्तरमामनन्ति । यथापूर्व दिग्बन्धनं । यथा पूर्वादिशि ॐ इन्द्राय नमः इन्द्राण्यै नमः । ॐ अग्नये नमः आग्रेय्यै नमः । ॐ यमाय नमः याम्यै नमः। ॐ नितये नमः नैऋत्यै नमः। ॐ वरुणाय नमः वारुण्यै नमः । * वायवे नमः वायव्यै नमः । ॐ कुबेराय नमः कौबेर्यै नमः। ईशानाय नमः ईशान्यै नमः। ॐ नागेभ्यो नमः नागोण्यै नमः । ॐ ब्रह्मणे नमः ब्रह्माण्यै नमः। ॐ इन्द्राग्नियमनितिवरुणवायुकुबेरेशाननागब्रह्मणो दिगधीशाः स्वस्वशक्तियुताः सायुधबलवाहनाः स्वस्वदिक्षु सर्वदुष्टक्षयं सर्वविघ्नोपशान्ति कुर्वन्तु २ स्वाहा इति पुष्पाक्षतक्षेपैदिग्बन्धनं नैवेद्यक्षेपश्च । ततः मातृशिश्वोः अङ्गेषु मन्त्रन्यासश्च यथा-3 मस्तके-श्री-ललाटे भू-भ्रुवोः-हीं नेत्रयोः-ह्रीं नासायां-ऐं कर्णयोः-हीं कण्ठे-हीं हृदि-हूं बाहोः-खां उरे-क्लीं नाभौ-हः लिङ्गे -हां जङ्घयोः यः पादयोः-उलूं सर्वसंधिषु । ततोऽनन्तरं पूर्वोक्तश्लोकपाठपूर्व मूलचतुःपादकथितवस्तु कोरा १ ईदृशाः प्रयोगा रूदाः । RSS54ऊक |॥२४॥ Jan Educati Tww.jainelibrary.org o nal Page #504 -------------------------------------------------------------------------- ________________ आ. दि. ४१ नमयं स्नात्रं क्रमेण ४ । तदनन्तरं पूर्वोक्तशतमूल्याद्यौषधस्नात्रं क्रमेण । ततः पूर्वोक्तजिनस्नात्रोदकेन स्नात्रम् । ततस्तीर्थोदकशुद्धजलस्नात्रम् । तदनन्तरं दर्पणदर्शनं अर्धपात्रदर्शनं शिशोः कारयेत् । पद्ममुद्गरगरुडकामधेनुपरमेष्ठिरूपाः पञ्च मुद्राश्च बालकशिरसि कुर्यात् । ततो वीजपूरादिफलसहितं बालं वाससाच्छादितं नयेत् । तदनन्तरं लग्नवेलायां मुखमुद्धाय्य दधिपात्रे घृतपात्रे पिता बालमुखं दृष्ट्वा पश्चात्साक्षादवलोकयेत् । अयं च विधिः पूर्वशान्तिकमध्ये पृथग्वा कार्यः । इति मूलविधानम् ॥ पूर्वाषाढादिशान्तिकानि । पूर्वाषाढशान्तिके वरुणं संस्थाध्य पूर्ववत्संपूज्य घृतमधुगुग्गुलकमलैर्होमः ॥ २० ॥ उत्तराषाढशान्तिके विश्वेदेवान्संपूज्य मधुसर्वान्नसर्वफलैर्होमः ॥ २१ ॥ अभिजित् शान्तौ ब्रह्माणं सं० घृततिलयवदर्भैर्होमः ॥ २२ ॥ श्रवणशान्तौ विष्णुंसं० सर्वत्र घृतयुतवस्तुहोमः ॥ २३ ॥ धनिष्ठाशान्तौ वसून्संपूज्य घृतमधुमुक्ताफलहोमः || २४ ॥ शतभिषक्शान्तौ वरुणं सं० घृतमधुफलकमलहोमः ॥ २५ ॥ पूर्वाभाद्रपदाशान्तो अजपादं सं० घृतमधुभ्यां होमः ॥ २६ ॥ उत्तराभाद्रपदाशान्तौ अहिर्बुध्न्यं सं० घृतमधुहोमः ॥ २७ ॥ रेवतीशान्तौ सूर्य सं घृतमधुयुतैः कमलैर्होमः ॥ २८ ॥ ॐ नमो आश्विन्यादिरेवतीपर्यन्तनक्षत्रेभ्यः सर्वनक्षत्राणि सायुधानि सवाहनानि सपरिच्छदानि इह नक्षत्रशान्ति के आगच्छन्तु २ इदमर्घ्य आ चमनीयं गृह्णन्तु २ सन्निहितानि भवन्तु स्वाहा २ जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टि पुष्टि ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ स्वाहा । इति Www.jainelibrary.org Page #505 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२४१॥ Jain Education नक्षत्राणां संकुलपूजा । नक्षत्रपीठोपरि अष्टाविंशतिहस्तप्रमाण सदशान्यङ्गवस्त्राच्छादनं कुर्यात् । शान्तिके क्रियमाणे यस्य नक्षत्रस्य शान्तिकं विधीयते तस्यैव अनया रीत्या होमः । शेषाणां होमः पूजा च पूर्ववत् । केचिच भिन्नमपि नक्षत्रशान्तिकर्माचक्षते ॥ अथ ग्रहशान्तिकम् ॥ तत्र पूर्व ग्रहस्थापनम् । शुद्धभूमौ गोमयानुलिप्तायां श्रीखण्डश्रीपर्णीपीठेचन्दनानुलिप्ते स्वस्ववर्णैर्ग्रहान्स्थापयेत् विधिपूजितायास्तीर्थकर प्रतिमायाः पुरः । तेषां स्थापनकृतिर्यथा - "मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे । दक्षिणे लोहितं विद्याद्बुधः पूर्वोत्तरेण तु ॥ १ ॥ उत्तरेण गुरुं विद्यात्पूर्वेव तु भार्गवम् । पश्चिमेन शनिं विद्याद्वाहुं दक्षिणपश्चिमे ॥ २ ॥ पश्चिमोत्तरतः केतुः स्थाप्यश्च किल तन्दुलैः । मार्तण्डे मण्डलं वृत्तं चतुरस्रं निशाकरे ॥२॥ महीपुत्रे त्रिकोणं स्याद्बुधे वै वाणसन्निभम् । गुरौ तु पट्टिकाकाकारं पञ्चकोणं तु भार्गवे ॥४॥ धनुराकृतिर्मन्दे तु शूर्पाकारं तु राहवे । केतवे तु ध्वजाकारं मण्लानि नवैव तु ॥ ५ ॥ शुक्रा प्राङ्मुखौ ज्ञेयौ गुरुसौम्यावुदङ्मुखौ । प्रत्यङ्मुखः शनिः सोमः शेषाश्च दक्षिणामुखा ॥ ६॥” इति ग्रहाणां मण्डलस्थापनविधिः प्रतिष्टाष्टाहिकादिषु स्थापनीयः श्रेयः स्यात् । तत एवं संस्थाप्य पुपाञ्जलिं गृहीत्वा - "जगद्गुरुं नमस्कृत्य श्रुत्वा सद्गुरुभाषितम् । ग्रहशातिं प्रवक्ष्यामि लोकानां सुखहेतवे ॥१॥ जिनेन्द्रैः खेचरा ज्ञेयाः पूजनीयाः विधिक्रमात् । पुष्पैर्विलेपनैर्धूपैर्नैवेद्यस्तुष्टिहेतवे ॥२॥ पद्मप्रभस्य मार्त ॥२४१॥ ww.jainelibrary.org Page #506 -------------------------------------------------------------------------- ________________ Jain Education ण्डश्चन्द्र चन्द्रप्रभस्यच । वासुपूज्यो भूमिपुत्रो बुधोऽप्यंष्टजिनेश्वराः ॥ ३॥ विमलानन्तधर्माराः शान्तिः कुन्थुमिस्तथा । वर्धमानो जिनेन्द्राणां पादपद्मे बुधं न्यसेत् ॥४॥ ऋषभाजितसुपार्श्वा अभिनन्दनशीतलौ । सुमतिः संभवः स्वामी श्रेयांसश्च बृहस्पतिः ||२|| सुविधिः कथितः शुक्रः सुव्रतश्च शनैश्चरः । नेमिनाथो भवेद्राहुः केतुः श्रीमल्लिपार्श्वयोः ||६|| जन्मलग्ने च राशौ च पीडयन्ति यदा ग्रहाः । तदा संपूजयेद्वी मान्खेचरैः सहि- तान जिनान् ||७|| गन्धपुष्पादि भिंर्धूपैर्नैवेद्यः फलसंयुतैः । वर्णसदृशदानैश्च वासौभिर्दक्षिणान्वितैः ॥ ८ ॥ आदित्य सोममङ्गलानुधगुरुशुक्राः शनैश्वरो राहुः । केतुप्रमुखाः खेटा जिनपतिपुरतोऽवतिष्ठन्तु ॥ ४॥ जिना - नामग्रतः स्थित्वाग्रहाणां तुष्टिहेतवे । नमस्कारस्तवं भक्त्या जपेदष्टोत्तरं शतम् ॥ १० ॥ भद्रबाहुरुवाचेदं पञ्चमः श्रुतवली | विद्याप्रवादतः पूर्व ग्रहशान्तिविधिस्तवः ॥ ११ ॥ " इति भणित्वा पञ्चवर्णपुष्पाञ्जलिं - पेत् । ततः सूर्यपूजने - घृणि २ नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधोशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्यः सायुधःः सवाहनः सपरिच्छदः इह ग्रहशान्तिके आगच्छ २ इदमध्ये पायं बलिं च आचमनीयं गृहाण २ सन्निहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं अक्षतान् फलानि मुद्रां धूपं दीपं नैवेद्यं • सर्वोपचारात् शान्ति कुरु तुष्टिं पुष्टि ऋद्धि वृद्धिं सर्वसमीहितं देहि २ स्वाहा || "अदितेः कुक्षिसं १ प्यष्टजिनेषु च इति पाठः । २ दीपैः फलनैवेद्यसंयुतैरिति पाठः । Wational Page #507 -------------------------------------------------------------------------- ________________ CPC भावारदिनकरः ॥२४२॥ भूतो भ(ध)रण्यां विश्वपावनः। काश्यपस्य कुलोतंसः कलिङ्गविषयोद्भवः ॥ १॥ रक्तवर्णः पद्मपाणिर्मन्त्रमूर्तिस्त्रयीमयः। रत्नदेवीजीवितेशः ससाश्वोऽरुणसारथिः॥२॥ एकचक्ररथारूढः सहस्रांशुस्तमोपहः । ग्रहनाथ ऊर्ध्वमुखः सिंहराशी कृतस्थितिः ॥ ३॥ लोकपालोऽनन्तमूर्तिः कर्मसाक्षी सनातनः। संस्तुतो वालखिण्यश्च विघ्नहर्ता दरिद्रहा ॥४॥ तत्सुता यमुना वापी भद्रायमशनैश्चराः । अश्विनीकुमारौ पुत्रौ निशाहा दैत्यसूदनः ॥ ५॥ पुन्नागकुङ्कमैलेपै रक्तपुष्पैश्च धूपनैः । द्राक्षाफलैर्गुडान्नेन प्रीणितो दुरितापहः॥६॥ पद्मप्रभजिनेन्द्रस्य नामोचारेण भास्करः । शान्ति तुष्टिं च पुष्टिं च रक्षां कुरु कुरु (ध्रुवं) द्रुतम् ॥७॥ सूर्यो द्वादशरूपेण माठरादिभिरावृतः । अशुभोऽपि शुभस्तेषां सर्वदा भास्करो ग्रहः ॥ ८॥ इति सूर्यपूजा ॥ ॥ चन्द्रपूजने-3 पंचचं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय आग्नेय-दू दिगधीशाय अमृतमयाय सर्वजगत्पोषणाय श्वेतशरीराय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भहस्ताय श्रीचन्द्रः सा० शेषं पूर्ववत् ॥ “अत्रिनेत्रसमुदभूतः क्षीरसागरसंभवः । जातो यवनदेशे च चित्रायां समदृष्टिकः॥१॥ श्वेतवर्णः सदाशीतो रोहिणीप्राणवल्लभः । नक्षत्र ओषधीनाथस्तिथिवृद्धिक्षयंकरः॥२॥ मृगाकोऽमृतकिरणः शान्तो वासुकिरूपभृत् । शम्भुशीर्षकृतावासो जनको वुधरेवयोः॥३॥ अर्चितश्चन्दनैः श्वतः पुष्पै●पवरेक्षुभिः । नैवेद्यपरमानेन प्रीतोऽमृतकलामयः ॥४॥ चन्द्रप्रभजिनाधीशनाम्ना त्वं भगणा ||२४२॥ शधिपः । प्रसन्नो भव शान्ति च कुरु रक्षां जयश्रियम् ॥५॥” इति चन्द्रपूजा ॥२॥ भौमपूजने-ॐ ह्रीं हूं CATEGORESTROLOGLEARCESS Jan Education Hatonal ww.jainelibrary.org Page #508 -------------------------------------------------------------------------- ________________ हंसःनमः श्रीमङ्गलाय दक्षिणादिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गलाय सा। शेष । “भौमोहिमालवे जात आषाढायां धरासुतः। रक्तवर्ण ऊर्द्धदृष्टिनवाचिस्साक्षको बली ॥१॥ प्रीतः कुङ्कमलेपेन विद्रुमैश्च विभूषणैः पूगैनैवेद्यकासारै रक्तपुष्पैः सुपूजितः ॥ २ ॥ सर्वदा वासुपूज्यस्य | नाम्नासौ शान्तिकारकः ॥ रक्षां कुरु धरापुत्र अशुभोपि शुभो भव ॥३॥” इति भौमपूजा ॥३॥ बुधपूजने ऐ नमः श्रीबुधाय उत्तरदिगधीशाय हरितवर्णाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय त्रीवुध सा. शेष ॥ "मगधेयु धनिष्ठायां पश्चार्चिः पीतवर्णभृत् । कटाक्षदृष्टिकःश्यामः सोमजो रोहिणीभवः॥१॥ कर्कोटरूपो रूपाढयो धूपपुष्पानुलेपनैः । दुग्धान्नैर्वरनारङ्गैस्तर्पितः सोमनन्दनः ॥२॥ विमलानन्तधर्माराशान्तिकुन्थुनमिस्तथा । महावीरादिनामस्थाशुभो भूयात्सदा बुधः ॥ ३॥ इति बुधपूजा ॥४॥ ॥ बृहस्पतिपूजने-3 जीव २ नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय काञ्चनवर्णाय पीतBा वस्त्राय पुस्तकहस्ताय हंसवाहनाय श्रीगुरो सा० शेषं० ॥ "बृहस्पतिः पीतवर्ण इन्द्रमंत्री महामतिः । वाद शाचिर्देवगुरुः पाश्च समदृष्टिकः ॥१॥ उत्तराफाल्गुनीजातः सिन्धुदेशसमुद्भवः । दधिभाजनजाबारैः पीतपुष्पैर्विलेपनैः ॥२॥ ऋषभाजितसुपार्धा अभिनंदनशीतलौ । सुमतिः संभवः स्वामी श्रेयांसो जिननायकः ॥३॥ एतत्तीर्थकृतां नाम्ना पूजया च शुभो भव । शान्ति तुष्टिं च पुष्टिं च कुरु देवगणार्चितः ॥४॥” इति गुरुपूजा ॥५॥ शुक्रपूजने- सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय ___JainE१२२ Mainelibrary.org Page #509 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२४३॥ Jain Education श्वेतवस्त्राय कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सा० शेषं० ॥ "शुक्रः श्वेतो महापद्मः षोडशाचिः कटाक्षदृक् । महाराष्ट्रेषु ज्येष्ठायामथाभूभृगुनन्दनः || १|| दानवाच्य दैत्यगुरुर्विद्या संजीविनीविधिः । सुगन्धचन्दनालेपैः सितपुष्पैः सुपूजितः ||२|| घृतनैवेद्यजन्बीरैस्तर्पितो भार्गवो ग्रहः । नाम्ना सुविधिनाथस्य हृष्टोऽरिष्टनिवारकः ॥ ३ ॥” इति शुक्रपूजा ॥ ६॥ ॥ शनिपूजने - शः नमः शनैश्वराय पश्चिमदिगधीशाय नीलदेहाय नीलाम्बराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सा० शेषं० ॥ " शनेश्वरः कृष्णवर्णश्छायाजो रेवतीभवः । नीलवर्णः सुराष्ट्रायां शङ्खः पिङ्गलकेशकः || १|| रविपुत्रो मन्दगतिः पिप्पलादनमस्कृतः रोद्रमूर्तिरोदृष्टिः स्तुतो दशरथेन च ॥ २ ॥ नीलपत्रिकया प्रीतस्तैलेन कृतलेपनः । उत्पित्तकाचकासारतिलदानेन तर्पितः ॥ ३॥ सुनिसुव्रतनाथस्य आख्यया पूजितः सदा । अशुभोऽपि शुभाय स्यात्सप्ताचिः सर्वकामदः ||४||" इति शनिपूजा ॥ ७॥ ॥ राहुपूजने - क्षः नमः श्रीराहवे नैऋतिदिगधीशाय कज्जलश्यामलाय श्यामलवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सा० शेषं० ॥ “शिरोमात्रः कृष्णकान्तिर्ब्रहमल्लस्तमोमयः । पुलकश्च अधोदृष्टिर्भरण्यां सिंहिकासुतः ॥ १ ॥ संजातो बर्बरकूले सधूपैः कृष्णलेपनैः । नीलपुष्पेनरिलैस्तिलमाषैश्च तर्पितः ||२|| राहुः श्रीनेमिनाथस्य पादपद्मेऽतिभक्तिभाक् । पूजितो ग्रहकल्लोलः सर्वकाले सुखावहः ॥ ३ ॥” इति राहुपूजा ॥ ८ ॥ ॥ केतुपूजने – नमः श्रीकेतवे राहुप्रतिच्छदाय श्यामा१ निधिः इतिराठः । ॥२४३॥ v.jainelibrary.org Page #510 -------------------------------------------------------------------------- ________________ कर गाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो सा० शेषं० ॥ “पुलिन्दविषये जातोऽनेकवर्णोऽहिरूपभृत् । आश्लेषायां सदा क्रूरः शिखिभौमतनुः फणी ॥१॥ पुण्डरीककन्धश्च कपालतोरणः खलः । कीलकस्तामसो धूमो नानानामोपलक्षितः ॥२॥ मल्ले श्रीपार्श्वनाथस्य नामधेयेन राक्ष्यसौ । दाडिमैश्च विचित्रास्तय॑ते चित्रपूजया ॥३॥ राहोः सप्तमराशिस्थः कारणे दृश्यतेऽम्बरे । अशुभोऽपि शुभो नित्यं केतुर्लोके महाग्रहः ॥ ४॥ इति केतुपूजा ॥ ९॥ ॥ ततो नवग्रहपीठोपरि सदशाच्यङ्गनव्यवस्त्रं नवहस्तप्रमाणं दद्यात् ॥ "जिननामकृतोचारा देशनक्षत्रवर्णकैः । स्तुताश्च पूजिता भक्त्या ग्रहाः सन्तु सुखावहाः॥१॥ जिननामाग्रतः स्थित्वा ग्रहाणां सुख हेतवे । नमस्कारशतं भक्त्या जपेदष्टोत्तरं नरः।।२॥ एवं यथानामकृताभिषेका आलेपन,पनपूजनैश्च । फलैश्च नैवेद्यवरैजिनानां नाम्ना ग्रहेन्द्रा: शुभदा भवन्तु ॥ ३॥ साधुभ्यो दीयते दानं महोत्साहो जिनालये । चतुर्विधस्य संघस्य बहमानेन पूजनम् ॥ ४॥ भद्रबाहरुवाचेदं पञ्चमः श्रुतकेवली। विद्याप्रवाइतः पूर्वांद ग्रहशान्तिविधिं शुभम् ।। ५॥” ग्रहाणां सर्वेषां मध्योक्तपुष्पफलनैवेद्यः पूजनम् । अन्यच्च सूर्यादीनां ग्रहाणां क्रमेण पुष्पाणि पूजार्थ-रक्तकरवीर १ कुमुद २ जासूद ३ चम्पक ४ शतपत्री ५ जाती ६ बकुल ७ कुन्द ८ पञ्चवर्णपत्री ९॥ फलानि क्रमेण-द्राक्षा १ पूग २ नारिङ्ग ३ जम्बीर ४ बीजपूर ५ खजूर ६ नालिकेर ७ दाडिम ८ खारीक ९ अक्रोड १०॥ क्रमेण नैवेद्यानि-गुडौदन १क्षीर २ कंसार ३ घृतपूर ४ दधिकरम्ब ५ भक्तघृत ६ किशर ७ माष ८ सावरथउ ९॥ ततः सूर्यशान्तिके-घृतमधुकमलहोमः । सर्वेषां Jain Educatio n al Si Page #511 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२४४॥ मूलमन्त्रेण अष्टोत्तरशताहतिप्रमाणः । समिधः सर्वत्र पिप्पलन्यग्रोधप्लक्षमण्यः। तन्दुलश्वेतवस्त्रतुरगदानं ॥१॥ चन्द्रशान्तिके-घृतसरूषधिहोमः । तन्दुलमुक्ताफलश्वेतवस्त्रदानम् ॥२॥ मङ्गलशान्तिके-घृतमधुसर्वधातुहोमः रक्ताम्बररक्ततुरगदानं ॥३।। वुधशान्तिके-घृतमधुप्रियगुहोमः मरकतधेनुदानं ॥४॥ गुरुशान्तिके -वृतमधुयवतिलहोमः स्वर्णपीतवस्त्रदानं ॥५॥ शुक्रशान्तिके-पञ्चगव्यहोमः श्वतरत्नधेनुदानं ॥६॥शनिशान्तिके-तिलघृतहोमः कृष्णगोवृषभनीलमणिदानं ॥७॥ राहुशान्तिके-तिलघृतहोमः छागशस्त्रादिदानं ॥ ८॥ केतुशान्तौ तिल घृतहोमः ऊर्णालोहदानं ॥९॥ होमे कुण्डं त्रिकोणमेव । ॐ नमः सूर्यसोमाङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहु केतुभ्यो ग्रहेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः ३ह ग्रहशान्ति के आगच्छन्तु २ इदमध्य आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्य सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा ॥ इति ग्रहाणां संकुलपूजा ॥ प्रकारान्तरेण ग्रहपूजा ॥ अथवा अन्यच्च ग्रहाणां पूजा बालावबोधाय देशभाषयैव यथा-श्रीआदिनाथस्याग्रे कुङ्कमश्रीखण्डमयं रविबिम्ब लिख्यते । बिम्बपट्टलिकायां पात्री ९ पूग ९पत्र ९ नालिकेर १ काचाकपूरवालु १ नैवेद्यलापसीपाइली ९ पीतपटडलाखंडु १ पहिरावणी द्रामु १ लोह ९ होमस्तिलयवघृतेन क्रियते ॥१॥ सोमपूजने --श्रीखण्डमयं चन्द्रबिम्बं श्रीचन्द्रप्रभस्याग्रे लिखनीयं । पात्री ९ पत्र ९ पूग ९ बीजपूर १ काचा ॥२४४॥ Jan Education in For Private & Personal use only M inelibrary.org Page #512 -------------------------------------------------------------------------- ________________ कपूरवाल १ नैवेद्यंवटक ९ पहिरावणीजादखण्ड १ द्रामु १ लोह ९ होम०॥२॥ मङ्गलपूजने-कुङ्कुमेन मङ्गलो लिख्यते । पात्री ९पत्र ९ पूग ९ नारङ्ग १ काचाकपूरवालु १ नैवेद्यलाडूसत्कचूरि रक्तपटला खण्ड १ पहिरावणीमुद्रा १ लोहडिया ९ होमः ॥३॥ बुधपूजने-गोरोचनामयं बुधबिम्बं लिख्यते । पात्री ९ पत्र ९ पूग ९ करुणाफल १ काचाकपूरवाल १ नैवेद्यदलासत्कबाकुला पाइली ९ मुद्रा १ लोहडिया ९ परिधापनिका सोवनवल उखण्ड १ होमः॥४॥ बृहस्पतिपूजने-सुवर्णमयोऽथवा कुङ्कममयो जिनस्याग्रे लिख्यते। पीतयज्ञोपवीत १ पात्री ९ पूग ९ काचाका नैवेद्य घूघरीमाणा ३ पहि० अगहिलखण्ड १ मुद्रा १ लो ९दाडिमफल १ होम० ॥५॥ शुक्रपूजने-रूप्यमयोऽथवा कुङ्कममयो जिनस्याग्रे लिख्यते । चन्द्रप्रभस्य पात्री ९पत्र ९ पूग ९ काचाक केलाफल ९ पहिरावणी जादरुखण्ड १ मुद्रा १ लोह ९ नैवेद्य मुहाली ९ होमः ॥६॥ शनिपूजने-लोहमयः कस्तूरीमयो वा शनिलिख्यते । पात्री ९ पत्र ९ पूग ९ काचाक० नालिकेर १ नै० तिलवटि परिधापनिका कृष्णपटोलाखण्ड १ लो० ९ होम०॥७॥ राहुपूजने–कस्तूरीमयो राहुलिख्यते । पात्री ९पत्र ९ पूग ९ काचाक० वटकानि नैवेद्य मुद्रा १ लो० ९ पहिरावणी पाटु खण्ड १ नालिकेर १ होमः॥८॥ ॥ विल्कलतारकगमनविधिः॥ यदा उच्चालके गम्यते तदा शुक्र अस्तंगते चल्यते । यदा शुक्रो दृश्यते तदा स्थित्वा कुलाडकं जलमृत्तिकाभ्यां भृत्वा मार्गे खनित्वा क्षिपेत् तदुपरि गम्यते । यत्र ग्रामे स्थीयते ततो ग्रामादग्रभूमौ गत्वा पश्चाद्याघुटथ ग्रामे स्थीयते तारकपीडा न भवति ॥ Jain Educatio n al Page #513 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२४५॥ Jain Education इति प्रकारान्तरेण ग्रहपूजा ॥ अथ ग्रहशान्तिस्नानानि ॥ अथ लोकोपचारेण ग्रहशान्त्यर्थं स्नानानि यथा ॥ - “ मनःशिलैलासुरदारुकुङ्कुमैरुशीरयष्टीमधुपद्मकान्वितैः । सताम्रपुष्पैर्विषमस्थिते रवौ शुभावहं स्नानमुदीरितं बुधैः ॥ १ ॥ पञ्चगव्यगजदानविमित्रैः शङ्खशुक्तिकुमुदस्फटिकैश्व । शीतरश्मिकृतवैकृतहर्तृ स्नानमेतदुदितं नृपतीनाम् ॥ २ ॥ विल्वचन्दनबलारुणपुष्पैर्हि इगुलूक फलिनीच कुलैश्व । स्नानमद्भिरिह मांसियुताभिर्भीमदौस्थ्यविनिवारणमाहुः ॥ ३ ॥ गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूल हेमभिः । स्नानमुक्तमिदमत्र भूभृतां बौधजाऽशुभवि नाशनं बुधैः ॥ ४ ॥ मालतीकुसुमशुभ्रसर्षपैः पल्लवैश्च मदयन्तिकोद्भवैः । मिश्रमम्बु मधुकेन च स्फुटं वैकृतं गुरुकृतं निकृन्तति ॥ ५ ॥ एलया च शिलया समन्वितैर्वारिभिः सफलमूलकुङ्कुमैः । स्नानतो भृगुसुतोपपादितं दुःखमेति विलयं न संशयः ॥ ६ ॥ असिततिलाञ्जनरोधवलाभिः शतकुसुमाघनलाजयुताभिः । रवितनये कथितं विषमस्थे दुरितहृदाप्लवनं मुनिमुख्यैः ||७|| सदौषधैर्यान्ति गदा विनाशं यथा यथा दुःखभयानि तन्त्रैः । तथोदितस्नानविधानतोऽपि ग्रहाशुभं नाशमुपैत्यवश्यम् ॥ ८ ॥ अर्काब्राह्ममहीरुहास्खदिरतोऽपामार्गतः पिप्लादाद्रौदुम्बरशाखिनोप्यथ शमीदूर्वाकुशेभ्यः क्रमात् । सूर्यादिग्रहमण्डलस्य समिधो होमाय कार्या बुधैः सुस्निग्धाः सरलाश्च वोवनिचिताः (१) प्रादेशमात्राश्च ताः ॥ ९ ॥ धेनुः शङ्खोऽरुणरुचिवृषः का वनं पीतवस्त्र श्वेताश्वः सुरभिसिता कृष्णलोहं महाजः । सूर्यादीनां मुनिभिरुदिता दक्षिणास्तद्ग्रहाणां ॥२४५॥ w.jainelibrary.org Page #514 -------------------------------------------------------------------------- ________________ स्नानैर्दानैहवनवलिभिस्तेऽत्र तुष्यन्ति यस्मात्॥१०॥ देवब्राह्मणवन्दनाद्गुरुवचःसंपादनात्प्रत्यहं साधूनामपि भाषणाच्छ्रतिरवश्रेयःकथाकर्णनात् । होमादध्वरदर्शनाच्छुचिमनोभावाजपाद्दानतो नो कुर्वन्ति कदाचिदेव पुरुषस्यैव ग्रहाः पीडनम् ॥ ११ । विकालचयां मृगयां च साहसं सुदूरयानं गजवाजिवाहनम् । गृहे परेषां गमनं च वर्जयेद्भहेषु राजा विषमस्थितेविह ॥ १२॥ धार्य तुष्टयै विद्रुमं भौमभान्वो रूप्यं शुक्रन्दोश्च हेमेन्दुजस्य । मुक्ता सूरेर्लोहमर्कात्मजस्य राजावर्तः कीर्तितः शेषयोश्च ॥ १३॥ माणिक्यं तरणेः सुजात्यममलं मुक्ताफलं शीतगोर्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुरामात्यस्य वजं शनेीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥१४॥॥ राहकेत्वोः शनिवारे पूजा शान्तिकं च ।। "यथा बाणप्रहाराणां कवचं वारणं भवेत् । तथा देवोपघातानां शान्तिर्भवति वारणम् ॥१॥” तथा च नक्षत्रस्य ग्रहस्य विशेषपूजने प्रस्तुतनक्षत्रग्रहयोः प्राधान्येन स्थापनं विशेषपूजाहोमौ च शेषाणां परिकरवत् स्थापनं समपूजा च । नक्षत्रग्रहादीनां विसर्जनं पूर्ववत् । यान्तु देव आज्ञाहोनं इत्यादि ॥ इति ग्रहशान्तिकम् ।। ॥ सूर्यादिग्रहस्तुतिः ॥ "जपाकुसुमसंकाशं काश्यपेयं महाद्युति । तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥१॥ ध्याभं खण्डकाकारं क्षीरोदधिसमुद्भवम् । नमामि सततं सोमं शम्भो कुटभूषणम् ॥२॥ धरणीगर्भसंभूतं विद्युत्कान्ति समप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ३ ।। प्रियङ्गुकलिकाश्याम १ यस्मिन् इति पाठः । CHEESESCENCEBOOKS Jan Education a l For Private & Personal use only . Diwainelibrary.org Page #515 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२४६॥ रूपेणाप्रतिम वुधम् । सौम्यं सोमगणोपेतं नमामि शशिनः सुतम् ॥ ४ ॥ देवानां च ऋषीणां च गुरुं काश्चनसंनिभम् । बुद्धिभूतं त्रिलोकस्य प्रणमामि बृहस्पतिम् ॥ ५॥ हेमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥ नीलाञ्जनसमाकारं रविपुत्रं महाग्रहम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥७॥ अर्धकायं महावीर्य चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्य हम् ॥ ८ ॥ पलालधूमसंकाशं तारकापरमर्दकम् । रुद्राझुद्रतमं घोरं तं केतुं प्रणमाम्यहम् ॥ ९ ॥ इदं व्यासमुखोदभूतं यः पठेत्सुसमाहितः । दिवा वा यदि वा रात्रौ तेषां शान्तिर्भविष्यति ॥१०॥ ऐश्वर्यमतुलं चैवमारोग्यं पुष्टिवर्धनम् । नरनारीवश्यकरं भवेददुःस्वप्ननाशनम् ॥ ११॥ ग्रहनक्षत्रपीडां च तथा चाग्निसमुद्भवम् । तत्सर्व प्रलयं याति व्यासो ब्रूते न संशयः ॥ १२॥” इति ग्रहपूजनान्ते त्रिः पठेत् शान्त्यर्थम् । अथ पौष्टिक विधिः। सचायम् । श्रीयुगादिजिनबिम्बं चन्दनचचितपीठोपरि संस्थाप्य पूर्वववत्पूजां विधाय तबिम्बालाभे पूर्ववत् ऋषभबिम्ब परिकल्प्य वृहत्स्नात्रविधिना पञ्चविंशतिपुष्पाञ्जलीन्प्रक्षिपेत् । ततः प्रतिमा पञ्च पीठानि पूर्ववत्वसंस्थाप्य प्रथमपीठे चतुःषष्टिसुरासुरेन्द्रस्थापनं पूजनं च पूर्ववत् । द्वितीयपीठे दिक्पालस्थापनं पूजनं ॥२४६॥ Jain Education internet पmfilmbrary.org Page #516 -------------------------------------------------------------------------- ________________ मा. दि.४२ Jain Education Inte 92X च पूर्ववत् । तृतीयपीठे सक्षेत्रपालग्रहस्थापनं पूजनं च पूर्ववत् । चतुर्थपीठे षोडशविद्यादेवीस्थापनं पूजनं च पूर्ववत् । पञ्चमपीठे षट्द्रहदेवीस्थापनं । तत्पूजनविधिरभिधीयते । प्रथमं पुष्पाञ्जलिं गृहीत्वा "श्रीहीघृतयः कीर्तिर्बुद्धिर्लक्ष्मीश्च षण्महादेव्यः । पौष्टिकसमये संघस्य वाञ्छितं पूरयन्तु मुदा ॥ १ ॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । श्रिये नमः । ॐ ह्रिये नमः । ॐ धृतये नमः । ॐ कीर्तये नमः । ॐ बुद्धये नमः । ॐ लक्ष्म्यै नमः । इत्युक्त्वा पीठे षण्णां क्रमेण संस्थापनं कुर्यात् । श्रियं प्रति — ॐ श्रीं श्रिये नमः इति मूलमंत्रः ॥ “अम्भोजयुग्मवरदाभयप्तहस्ता पद्मासना कनकवर्णशरीरवस्त्रा । सर्वाङ्गभूषणधरोपचिताङ्गयष्टिः श्रीः श्रीविलासमतुलं कलयत्वनेकम् ॥ १ ॥ श्रियै पद्मद्रहनिवासिन्यै श्रिये नमः श्रि इह पौष्टिके आगच्छ २ सायुधा सवाहना सपरिकरा इदमयै० आचमनीयं गृहाण २ सन्निहिता भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा । अनेन सर्वपूजा करणं ॥ १ ॥ हियं प्रति — ह्रीं हिये नमः इति मूलमन्त्रः ॥ “धूम्राङ्गयष्टर सिखेटक बीजपूरवीणाविभूषितकरा धृतरक्तवस्त्रा । हृींर्घोर वारणविघातनवाहनाढया पुष्टीश्च पौष्टिकविधौ विदधातु नित्यम् ॥ १ ॥” ॐ नमो हिये महापद्मद्रहवासिन्यै हि इह० शेषं० ॥ २ ॥ धृतिं प्रति — धांधीं धौं भ्रः धृतये नमः इति मूलः ॥ "चन्द्रोज्वलाङ्गवसना शुभमान सौकः पत्रिप्रयाणकृदनुत्तरसत्प्रभावा । स्रक्पद्मनिर्मलकमण्डलुवीजपूरहस्ता वृतिं घृतिरिहानिशमा nelibrary.org Page #517 -------------------------------------------------------------------------- ________________ आचार- 1 दधातु ॥ १॥” नमो धृतये तिगिच्छिद्रहवासिन्यै धृते इह० शेष० ॥३॥ कीर्ति प्रति-ॐ धीं शः कीर्तये दिनकरः नमः इति मूल ॥ “शुक्लाङ्गयष्टिरुडुनायकवर्णवस्त्रा हंसासना धृतकमण्डलुकाक्षसूत्रा। श्वेताब्जचामरविला सिकरातिकीर्तिः कीर्ति ददातु वरपौष्टिककर्मणात्र ॥१॥"ॐ नमः कीर्तये केशरिद्रहवासिन्यै इह० शेषं० ॥२४७॥ ॥४॥ बुद्धि प्रति-ॐ ऐं धीं वुद्धये नमः इति मूल० ॥ "स्फारस्फुरत्स्फटिकनिर्मलदेहवस्त्रा शेषाहिवाहनगतिः पटुदीर्घशोभा। वीणोरुपुस्तकवराभयभासमानहस्ता सुबुद्धिमधिकां प्रददातु बुद्धिः ॥१॥"ॐ नमो बुद्धये महापुण्डरीकद्रहवासिन्यै बुद्धे इह शेषं० ॥५॥ लक्ष्मी प्रति-ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः इति मूल०॥"ऐरावणासनगतिः कनकाभवस्त्रदेहा च भूषणकदम्बकशोभमाना। मातङ्गपद्मयुगलप्रमृतातिकान्तिर्वेदप्रमाणककरा जयतीह लक्ष्मीः ॥१॥" ॐ नमोलक्ष्म्यै पुण्डरीकद्रहवासिन्यै लक्ष्मि इह० शेष ॥६॥ ततः ॐ श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यो वर्षधरदेव्यः सायुधाः सवाहनाः सपरिच्छदा इह पौष्टिके आगच्छन्तु २ इदं आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् २ शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । अनेन संकुलपूजा । एवं पीठपञ्चकस्थापनां संपूज्य क्रमेण प्रत्येकं मूलमंत्रोमं कुर्यात् । अत्र पौष्टिके सर्वोपि होमोऽष्टकोणकुण्डे आम्रसमिद्भिः इक्षुदण्डखजूरद्राक्षाघृतपयोभिः। ततः पूर्वप्रक्षिप्तासु पुष्पाञ्जलिषु जिन| बिम्बे बृहत्स्नात्रविधिना परिपूर्ण स्नात्रं कुर्यात् । तच्च स्नात्रोदकं तीर्थोदकसंमिश्रं शान्तिककलशवत् संस्था AIRRORLARLASHISHICHAAG ॥२४७ Jain Education inte pelibrary.org Page #518 -------------------------------------------------------------------------- ________________ SSSSSSSS पिते प्रगुणीकृते पौष्टिककलशे निक्षिपेत् । तत्रसुवर्णरूप्यमुद्राद्वयं नालिकेरं निक्षिपेत् । कलशं सम्यक्संपूजयेत्पूर्ववत् । छदिसंलग्नं कलशतलस्पर्शिसदशाव्यङ्गवस्त्रं चोपरि लम्बयेत् । पीठपञ्चके च क्रमेण चतुःषष्टिकरषोडशकरदशकरषट्करैर्वस्त्रैराच्छादनं । गुरुस्नात्रकारगृहाध्यक्षकलशाः पूर्वमेव सकङ्कणा विधेयाः स्वर्णकाणमुद्रिके च गुरुवे देये सदशाव्यङ्गश्वेतकौशेयं च । ततः स्नात्रकारद्वयं पूर्ववदखण्डितधारया शुद्धोदककलशे निक्षिपति ॥ गुरुश्च कुशेन पतन्तीं धारां पौष्टिकदण्डकं पठन् निक्षिपति । पौष्टिकदण्डको यथा-"येनैतद्भवनं निजोदयपदे सर्वाः कला निर्मलं शिल्पं (शल्यं) पालनपाठनीतिसुपथे बुद्धया समारोपितम् । श्रेष्ठाद्यः पुरुषोत्तमस्त्रिभुवनाधीशो नराधीशतां किंचित्कारणमाकलय्य कलयनहन् शुभायादिमः॥१॥" इह हि तृतीयारावसाने षट्पूर्वलक्षवर्यास श्रीयुगादिदेवे परमभट्टारके परमदैवते परमेश्वरे परमतेजोमये परमज्ञानमये परमाधिपत्ये समस्तलोकोपकाराय विपुलनीतिविनीतिख्यापनाय प्राज्यं राज्यं प्रवर्तयितुकामे सम्यग्दृष्टयश्चतुःषष्टिसुरासुरेन्द्राश्चलितासना निर्दम्भसंरम्भभाजोऽवधिज्ञानेन जिनराज्याभिषेकसमयं विज्ञाय प्रमोदमेदुरमानसाः निजनिजासनेभ्य उत्थाय ससम्भ्रमं सामानिकाङ्गरक्षकत्रायस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिकलोकान्तिकयुजः साप्सरोगणाः सकटकाः स्वस्वविमानकल्पान् विहायैकत्र संघहिता इक्ष्वाकुमृमिमागच्छन्ति । तत्र जगतति प्रणम्य सर्वोपचारैः संपूज्याभियोगिकानादिश्य संख्यानिगैोजनमुखैर्मणिकलशैः सकलतीर्थजलान्यानयन्ति । ततः प्रथमाईतं पुरुषप्रमाणे मणिमये सिंहासने कटिप्रमाणपादपीठपुरस्कृते दि A Jain Education a l Page #519 -------------------------------------------------------------------------- ________________ भाचार दिनकरः ॥ २४८ ॥ Jain Education In व्याम्बरधरं सर्वभूषणभूषिताङ्गं भगवन्तं गीतनृत्यवाद्यमहोत्सवे सकले प्रवर्तमाने नृत्यत्यप्सरोगणे प्रादुर्भवति दिव्यपञ्चके सर्व सुरेन्द्रास्तीर्थोदकैरभिषिश्चन्ति त्रिभुवनपति तिलकं पहबन्धं च कुर्वन्ति शिरस्युल्लासयन्ति श्वेतातपत्रं चालयन्ति चामराणि, वादयन्ति वाद्यानि, शिरसा वहन्त्याज्ञां प्रवर्तयन्ति च । ततो वयमपि कृततनुकाराः स्नानं विधाय पौष्टिकमुद्धोषयामः । ततस्त्यक्तकोलाहलैर्धृतावधानैः श्रूयतां स्वाहा पुष्टिस्तु रोगोपसर्गदुःखदारिद्यडमर दौर्मनस्यदुर्भिक्षमर के तिपर चक्र कलहवियोगविप्रणाशात्पुष्टिरस्तु आचापाध्याय साधु साध्वीश्राविकाणां पुष्टिरस्तु नमोऽर्हदृभ्यो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भगवन्तोर्हन्तः ऋषभाजित० वर्धमानजिनाः २४ भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः प्रतिमास्थिताः भुवनपतिव्यन्तरज्योतिष्क वैमानिकविमानभुवनस्थिताः नन्दीश्वररुचक कुण्डलेषुकार मानुषोत्तरवर्षधर वक्षस्कारवैतादयमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थंकराः पुष्टिं कुर्वन्तु स्वाहा । भुवनपतिव्यन्तरज्योतिष्क वैमानिकाः सम्यग्दृष्टिसुराः सायुधाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । उँ चमरब - लिधरणभूतानन्दवेणुदेववेणुदारिहरिकान्त हरिसह अग्निशिखाग्निमानवपुण्यवसिष्ठजलकान्तजलप्रभअमितगतिमितवाहनवेलम्बप्रभञ्जन घोषमहाघोषकालमहाकालसुरूपप्रतिरूपपुर्ण भद्रमणिभद्र भीममहाभीमकिंनर किंपुरुषसत्पुरुष महापुरुष अहिकाय महाकाय ऋषिगीतरतिगीतयशसन्निहित सन्मानधातृविधातृऋषिऋषिपालईश्वर महेश्वरसुवक्षविशाल हास्य हास्यरतिश्वेतमहाश्वेतपतङ्गपतगरतिचन्द्रसूर्यशक्रेशान सनत्कुमार माहेन्द्र ब्रह्म ॥२४८ ॥ jainelibrary.org Page #520 -------------------------------------------------------------------------- ________________ लान्तक (शुक्रारणा) शुक्रसहस्रारणाच्युतनामानश्चतुष्षष्टिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टि कुर्वन्तु स्वाहा । इन्द्राग्नियमनिऋतिवरुणवायुकुबेरेशाननागब्रह्मरूपा दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा । सूर्यचन्द्राङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहु केतुरूपा ग्रहाः सक्षेत्रपालाः पुष्टिं कुर्वन्तु २ स्वाहा । ॐ रोहिणी १६ षोडशविद्यादेव्यः सा० सवा० सप० पुष्टिं कुर्वन्तु स्वाहा । ॐ श्री ही धृतिकीर्तिबुद्धिलक्ष्मीवर्षधरदेव्यः पुष्टि कुर्वन्तु स्वाहा । न गणेशदेवताः पुरदेवताः पुष्टि कुर्वन्तु स्वाहा । अस्मिंश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु राज्ञां पुष्टिर्भवतु राज्यसन्निवेशानां पुष्टिभवतु पुरस्य पुष्टिर्भवतु पुराध्यक्षाणां पु० ग्रामाध्यक्षाणां पु० सर्वाश्रमाणां पु० सर्वप्रकृतीनां पु० पौरलोकस्य पु० पार्षद्यलोकस्य पु० जनलोकस्य पु० अत्र च गृहे गृहाध्यक्षस्य पुत्रभ्रातृस्वजनसम्बन्धि । लत्रमित्रसहितस्य पु० एतत्समाहितकार्यस्य पु० तथा दासभृत्यसेवककिंकरद्विपदचतुष्पदबलबाहनानां पु० भाण्डागारकोष्ठागाराणां पुष्टिरस्तु ॥ "नमः समस्तजगतां पुष्टिपालनहेतवे । विज्ञानज्ञानसामस्त्यदेशकायादिमाऽहते ॥१॥ येनादौ सकला साष्टविज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टिं तुष्टिं करोत्विह ॥२॥” यत्र चेदानीमायतननिवासे तुष्टिपुष्टिऋद्धिवृद्धिमाङ्गल्योत्सवविद्यालक्ष्मीप्रमोदवाञ्छितसिद्धयः सन्तु शान्तिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु य यस्तदस्तु "प्रवर्धतां श्रीः कुशलं सदास्तु प्रसन्नतामश्चतु देववर्गः । आनन्दलक्ष्मीगुरुकीतिसौख्यसमाधियुक्तोऽस्तु समस्तसंघः॥११॥ सर्वमङ्गल ॥२॥” इति दण्डकं त्रिः पठित्वा पौष्टिककलशे पूर्णे _lain Edu१२५ NHjainelibrary.org Page #521 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२४९॥ पौष्टिककारकः कुशेनाभिषिश्चेत् । गृहे च सुहृदगृहे च तेन जलेन सदाभ्युक्षणं कुर्यात् । पीठपञ्चकविसर्जन पूर्ववत् यान्तु देवगणा० इत्यादि आज्ञाहीनं० इत्यादि साधुभ्यो वस्त्रान्नपानदानं विपुलं गुरुपूजनं च सर्वोपचारैः ॥ “सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । दीक्षाग्रहणतश्चादी व्रतारम्भे समस्तके ॥ १ ॥ प्रतिष्ठासु च सर्वासु राज्यसंघपदे तथा । सर्वत्र शोभनारम्भे सर्वेष्वपि च पर्वसु ॥२॥ महोत्सवे च संपूर्ण महाकार्ये समापिते । इत्यादिस्थानकेष्वाहुः पौष्टिकस्य विधापनम् ॥३॥ आधयो व्याधयश्चैव दुरितं दुष्टशत्रवः । पा पानि च क्षयं यान्ति महत्पुण्यं विवर्धते ॥४॥ सुप्रसन्ना देवताः स्युर्यशोबुद्धिमहाश्रियः । आनन्दश्च प्रता पश्च महत्त्वं पुष्टिमच्छति ॥५॥ आरब्धं च महाकार्य प्रयत्नादेव सिद्धयति । भूतग्रहपिशाचादि दोषाधिष्ण्यग्रहैः कृताः ॥६॥ रोगाश्च प्रलयं यान्ति न विघ्नं क्वापि जायते । पौष्टिकस्य फलं प्राहुरित्याचारविचक्षणाः | ॥७॥” इति पौष्टिकम् ॥ "सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । प्रारब्धे च महाकार्य प्रतिष्ठास्वखिला| स्वपि ॥१॥ राज्याभिषेकसमये शान्तिकं पौष्टिकं वयम् । विधापयेद्विशुद्धात्मा तत्त्वाचारविचक्षणः ॥२॥ इत्याचार्यवर्धमानमूरिकृते आचारदिनकरे उभयधर्मस्तम्भे पौष्टिककीर्तनो नाम उदयः ॥ ३५ ॥ ARRRRRRASS ॥२४९॥ M Jain Education ainelibrary.org Page #522 -------------------------------------------------------------------------- ________________ R-RRRRRRRRER अथ बलिविधान विधिः मचायम् । बलिशब्देन तत्तद्देवतसन्तर्पणख्यातं नैवेद्यमुच्यते । सच नाना (स्वा) खाद्यपेयष्यलेह्याशनपानखादिमस्वादिमसहितो देवताग्रत उपहियते । तत्र देवताविशेषेण बलीनां बलिदानविधेरपि भेदः । स चोच्यते । अर्हतोऽग्रतः तद्दिनगृहाचारभोज्याहाराणां सर्वेषां तैलकाक्षिकपक्वजितानां ढोकनं पवित्रपात्रेण तत्कालराद्धस्याग्रपिण्डस्य ढोकनं । न तत्र देवनैवेद्यकृते पृथक्पाकाापक्रमो विधेयः । पुरापि भगवानायुः कर्माणि समीपस्थे गृहीतव्रतः स्वयोगनिष्पन्नैराहारैः शरीरधारणमकृत अतो भविकैरपि स्वमानसस्य सन्तोषाय भगवतो नैवेद्यस्थाने गृहमानुषभोजनार्थ कृत एव आहारः पुरस्क्रियते । तच नैवेद्यं नानाखायपेयचूष्यलेह्योदनघृतव्यञ्जनपक्वान्नरागपाडवक्षीरदधिगुडादिसमन्वितं पवित्रे पात्रे स्वर्णमये रूपयनये ताम्रमये कांस्यमये वा स्वसंपदुचिते निधाय जिनबिम्बाग्रतः सुविलिप्तभूमौ संस्थाप्य अञ्जलिं बध्वा परमेष्ठिमन्त्रं पठित्वा इति पठेत् ॥ "अर्हन्तःप्राप्तनिर्वाणा निराहारा निरङ्गकाः। जुषन्तु बलिमेतं मे मनःसतोपहेतवे ॥१॥” इति जिनविम्यवलिः ॥ ॥ विष्णुरुद्रबलौ तु गृहव्यापारस्वयोगनिष्पन्नान्नादेव कल्प्यते । यतः अतिवाक्यम्-"पितरस्तर्पयामास रामः कन्दैः फलैरपि । यदन्नं पुरुषोऽश्नाति तदन्नं तस्व देवताः ॥१॥ पितृणा च पुनः कार्ये मनःकामितभोजनम् । दद्यात्स्वगुरुविप्रेभ्यस्ततस्तृप्यन्ति ते सदा॥२॥” इति पितृव्य RROR Jain Education in For Private & Personal use only elibrary.org Page #523 -------------------------------------------------------------------------- ________________ आचार दिनकरः ।। २५० । Jain Education In वहारयलिः ॥ ॥ " पूजां विधाय देवीनां स्वस्वाम्नायविशेषतः । भवन्ति बलयो देयास्तद्वत्परिक रेऽपि च ॥ १ ॥” देवीपूजने नानापक्वान्नकरम्भसप्तधान्यबकुलयुतो बलिर्देयः । गणपतेः सथस्कमोदकैर्बलिः । क्षेत्रपाल भेदानां तिलपूर्णतैलकरम्बैः सपूपकादिवकुलकैर्बलिः । चक्रपूजने नन्द्यावर्तादिपूजने नानापक्वान्नोदनव्यञ्जनयुतो बलिभिन्नभिन्नपात्रैस्तत्संख्यया दीयते । प्रत्येकं सुरासुरेश्वरग्रहदिक्पालविद्यादेवीलोकान्तिकजिन मातृणां परमेष्टिचतुर्णिकायदेवानां भिन्नभिन्नपात्रैर्बलिः । शाकिनीभूतवेतालग्रहयोगिनीनां मिश्रधान्यतैलनानामुख दीपसहितः चतुःपथे बलिः । तादृश एव बलिः भूतप्रेतपिशाचराक्षसादीनां संतर्पणाय श्मशाने । निधिलाभे तु निधदेवतोचितो बलिर्दीयते । निधिदेवतावचनाभावे तु निधिसमीपे सुलिप्तभूमौ धनदं संस्थाप्य पूर्ववत्पूजां विधाय निधिग्रहणं कुर्यात् ॥ " पृष्ठे कृत्वा गुरु शुक्रं वत्सं च कुलदेवताम् । मातरः पूजनाकाले स्थापनीया मनीषिभिः ॥ १ ॥ प्रायेण देवताः सर्वा जिना अशिववर्जिताः । तद्वर्णगन्धैः पुष्पैश्च पूजनीया मनीषिभिः ॥ १ ॥ यो बलिः कथितः पूर्व प्रतिष्ठा शान्तिकादिषु । विधेयः सर्वदेवानां स एवाईतदर्शने ||३|| सर्वदेवोपहारेषु सर्वदेव्यर्चनेषु च । निजगुर्वागमः सर्वः प्रमाणं कार्य उत्तमैः ॥ ४ ॥” इति बलिविधानम् R अथ प्रायश्चित्त विधिः । सचायम् । इह हि प्रायश्चित्तं नाम प्रमादकृतस्य विशुद्धिहेतु । तत्र च क्रोधमानमायालोभप्रकोपैः शब्द ॥ २५० ॥ jainelibrary.org Page #524 -------------------------------------------------------------------------- ________________ रूपरसगन्धस्पर्शः प्रेरित आत्मा जानन्नपि पुण्यपापोपायं फलविपाकं च यदाचरति न तस्य प्रायश्चित्ताचरणेनापगमः। तत्कर्म भवान्तरे भुक्तमेव क्षीयते । अथोग्रतपसा अथवा वाङ्मनश्चिन्मयाविर्भावेण शुक्लध्यानेन तत्कर्म क्षीयते नान्यथा। यत उक्तमागमे-"पावाणं खलु भो कडाणं कम्माणं पुव्वं दुञ्चिन्ताणं दुप्पडिकंताणं वेअइत्ता मुक्खो नत्थि । अवेअयस तवसा वा जोसइत्ता" ॥ ॥तथा च-अज्ञानत्वेना(?) नानाभोगेन परानुवृत्त्या भयेन हास्येन नृपादिवलात्कारेण प्राणरक्षार्थ गुरुसंघप्रत्यनीकविघातार्थ परबन्धनमरकदुर्भिक्षादि संकटे कृतानां पातकानामपगमः सद्गुरुगीतार्थप्रोक्तप्रायश्चित्तविधिसमाचरणेन घटते । तत्र सम्यक पातकागमकारकं प्रायश्चित्तविधिं न केवलिनं विना कोपि जानाति । दुज्ञेयो हि शीघविदार्यमाणवस्त्रतन्तुच्छेद कालज्ञाये (?) तेन मनःपरिमाणामोद्भवः शुभाशुभः कर्मबन्धः । सूक्ष्मा गतिहिं मनः परिणामस्य । सूक्ष्ममूक्ष्मप्रमाणा हि दूरधृतान्तरा असंख्याः परिणामाः। क्रोधमानमायालोभरागद्वेषपश्वप्रकारविषयाणां मनोगतानां तत्पातकपरिच्छेदकर्तृणां परिणामानां च दूरान्तराः संख्यातीता भावानां गतयः। अतः केवलज्ञानं विना दुरवसेयश्चतुर्भिनिरपि प्रायश्चित्तविधिः । तथापि दुःषमकाले श्रुताक्षरैर्गीतार्थश्रुतधरोपदेशः किंचित्प्रायश्चित्तविधिरङ्गीक्रियते । तथा गीतार्थगवेषणां विधाय प्रायश्चित्ताचरणमारभ्यते"सल्लद्धरणनिमित्तं गीयच्छन्नेसगाउ उक्कोसा। जोअणसयाई सत्तउ बारसवासाइं कायव्वा ॥१॥ गुरुपमुहाण कीरइ असुद्धेहि जित्तियं कालंति । जावजीवं गुरुणो असुद्धसुद्धेहिवावि कायव्वं ॥२॥ वसहे बारस SARAKASHAKAKARSE LAEN6 ww.jainelibrary.org Page #525 -------------------------------------------------------------------------- ________________ आचारदिनकर : ॥२५१॥ Jain Education 1 वासा अहारसभिक्खुणी मासा । इअ मज्झे कालगओ पावइ आलोयणाइफलम् || ३ ||" एवं सप्तशतयो जनादेश भ्रान्त्या द्वादशवर्षमध्ये यदि तत्कालप्रवर्तमानसमस्तश्रुतधरं गीतार्थ गुरुं चेदालो चेदालोचनाग्राही लभते तदा तद्वाक्यप्राप्तप्रायश्चित्तविधिकरणेन सम्यक् तत्पातकान्मोक्षमाप्नोति । अथ च केनालोचनाप्रायचित्तमनुज्ञेयम् १ कस्यानुज्ञेयं २ कः प्रायश्चित्तकालः ३ प्रायश्चित्तानाचरणे के दोषाः ४ प्रायश्चित्ताचरणे के गुणाः ५ प्रायश्चित्तग्रहणे को विधि ः ६ इत्युच्यते । प्रायश्चित्तानुज्ञातृगुरुलक्षणं यथा - "संपूर्ण श्रुतपाठज्ञो गीतार्थः पूर्णयोगकृत् । व्याख्याता सर्वशास्त्राणां षट्त्रिंशद्गुणसंयुतः ॥ १ ॥ शान्तो जितेन्द्रियो धीमान् धीरो रोगादिवर्जितः अनिन्दकः क्षमाधारी ध्याता जितपरिश्रमः ॥ २ ॥ तत्त्वार्थविद्वारणावान् नृपरङ्कसमाशयः । वारंवारं श्रुतं दृष्ट्वा विवक्षुर्वचनं शुभम् ॥ ३ ॥ अनालस्यः सदाचारः क्रियावान्कपटोज्झितः । हास्यभीतिजुगुप्साभिः शोकेन च विवर्जितः ॥ ४ ॥ प्रमाणं कृतपापस्य जानन्श्रुतमतिक्रमैः । इत्यादिगुणसंयुक्तः प्रायचित्ते गुरुः स्मृतः ||५||” प्रायश्चित्तानुचारककर्तृलक्षणम् - "संवेगवान्गुणाकाङ्क्षी तत्वज्ञः सरलाशयः । गुरुभक्तो निरालस्यस्तपःक्षमशरीरकः ॥ १ ॥ चेतनावान्स्मरन्सवं निजाचीर्ण शुभाशुभम् । जितेन्द्रियः क्षमायुक्तः सर्व प्रकृतम् ||२|| निर्लज्जः पापकथने स्वप्रशँसाविवर्जितः । सुकृतस्य परं गोता दुष्कृतस्य प्रका शकः ॥ ३॥ पापभीरुः पुण्यधनलाभाय विहितादरः । सदयो दृढसम्यक्त्वः परोपेक्षाविवर्जित ॥ ४ ॥ एवंविधो यतिः साध्वी श्रावकः श्राविकापि वा । आलोचनाविधानाय योग्यो भवति निश्चितम् ॥ ५ ॥ १ ॥ आ ॥२५१॥ v.jainelibrary.org Page #526 -------------------------------------------------------------------------- ________________ लोचनाग्रहणकालो यथा-"पने चैव चतुर्मास्यां तथा संवत्सरेपि च । प्रमादकृतपापान्ते प्राप्ते च प्रवरे गुरौ ॥१॥तीर्थे च तपआरम्भे महारम्भान्त एव च । इति काले विधेयं स्यात्प्रायश्चित्तप्ररूपणम् ॥ २॥"॥प्रायश्चित्तानाचरणे दोषो यथा-"लजया गौरवेणापि प्रमादेनापि केन वा । गर्वेणावज्ञया चैव मृढत्वेनाथ वा नरः ॥१॥ कदापि नालोचयति पापं यदि समं नरः । तदा तस्य फलं सर्व श्रूयतां दोषसंकुलम् ॥ २॥ अनालोचितपापश्चेत्कदाचिम्रियते पुमान् । तस्य तत्पापयोगेन दुर्बुद्धिः स्याद्भवान्तरे ॥३॥ दुर्बुद्धया विपुलं पापं करोत्यन्यविमूढधीः । तेन पापेन दारिा दुःख च लभतेतराम् ॥ ४॥ प्रयाति नरकं घोरं पशुत्वं प्राप्नुयादपि । कुमानुषत्वे पतितो दुष्टदेशकुलोद्भवः॥५॥ सरोगः खण्डिताङ्गश्च कुर्यात्प्रचुरपातकम् । तेन पापेन महता कुदेवत्वादिसंश्रितः ॥६॥ पश्चात्तापं च कुरुते बोधिबीज न चाप्नुयात् । द्वीन्द्रियत्वैकेन्द्रियत्वे निगोदत्वमवाप्नुयात् ॥७॥ भ्राम्येदनन्तसंसारं कष्टानियोति वा ततः। इति दोषान् विलोक्यात्र प्रायश्चित्तमुपाचरेत् ॥८॥" ॥ प्रायश्चित्ताचरणे गुणा यथा-"सर्वपापप्रशमनं सर्वदोषनिवारणम् । प्रवर्धनं च पुण्यानां धर्मिणामात्ममोदनम् ॥१॥ शल्यापहारो जीवस्य नैर्मल्यं ज्ञानसंगतिः। पुण्यस्य संचयो भूयाद्विघ्नस्य च परिक्षयः॥२॥ संप्राप्तिः स्वर्गशिवयोः कीर्तिविस्तारिणी भुवि । प्रायश्चित्ताचरणतः फलमेतन्निगद्यते ॥३॥" प्रायश्चित्तग्रहणविधिरुच्यते । यथा-"मृदुध्रुवचरक्षिप्रैर्वारे भौमं शनि विना । आद्याटनतपोनद्यालोचनादिषु भं शुभम् ॥१॥" शुभनक्षत्रतिथिवारलग्नेषु गुरुशिष्ययोश्चन्द्रबले साधुः सर्वचैत्येषु चैत्यवन्दनं कुर्यात् । "टनम् ॥१॥ श कीर्तिविस्तार भौमं शान. Jw.jainelibrary.org Jain Education For Private & Personal use only on Page #527 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२५२॥ सर्वसाधूनभिवन्दयेत् आचाम्लतपः कुर्याद्वा । गृहस्थस्तु सर्वचैत्येषु महापूजां बृहत्स्नात्रविधिना साधर्मिकवात्सल्यं संघपूजां साधुभ्यो विपुलवस्त्रानपानपात्रज्ञानोपकरणदानं पुस्तकपूजनं मण्डलिपूजनं च कुर्यात् । ततः प्राप्तायां शुभवेलायां यतिः श्राद्धो वा गुरुं प्रदक्षिणीकृत्य ई-पथिकी प्रतिक्रम्य स्तुतिचतुष्केण चैत्यवन्दनं विद्ध्यात् । ततो मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तवन्दनं दत्वा सर्वसाधून्वन्दित्वा गुर्वग्रे मुखवस्त्रिका प्रतिलेखयेत् । ततः क्षमाश्रमणं दत्वा भणति-भगवन् शुद्धिं संदिसावेमि । पुनः श्रमाश्रमणं दत्वा-शुद्धि पडिगाहेमि । पुनः क्षमाश्रमणं दत्वा-भगवन् आलोयणं संदिसावेमि । पुनः क्षमाश्रमणं दत्वा-आलोयणं आलोएमि । संदिसावेह । आलोएह इति गुरुवाक्यं । ततः सर्वपायश्चित्तसुद्धिनिमित्तं करेमि काउसग्गं अन्नत्थउ० जाव० अप्पा० । चतुर्विशतिस्तवचतुष्कचिन्तनं पारयित्वा मुखेन चतुर्विशतिस्तवभणनम् । ततो गुर्वग्रे ऊर्चीभूय परमेष्ठिमन्त्रं त्रिः पठेत् । तत इति गाथास्त्रिः पठनीयाः। यथा-"वंदित्तु वद्धमाणं गोयमसामि च जम्बुनामं च । आलोअणाविहाणं वुत्थामि जहाणुपुवीए ॥१॥ आलोयणदायचा कस्सवि केणावि कत्थ काले वा। के अ अदाणे दोसा हंति गुणा के अदाणे वा ॥२॥ जे मे जाणंति जिणा अबराहा जेसु जेसु ठाणेसु । तेहं आलोएमि उवढिओ सव्वकालंपि ॥३॥” इति गाथात्रयं त्रिः पठेत् । इति पठित्वा गुर्वग्रे विनयामनेनोपविश्य मुखवस्त्रिकाच्छन्नमुखः अञ्जलिमुकुलिताग्रहस्तः सर्वकृतं सस्मृतं दुःकृतं कर्म कथयेत् | गुरुश्च समाहितः शणुयादहृदयेन वा अक्षरन्यासेन वा सर्व तदुक्तमवधारयेच । शिष्येणापि न किंचिद्गोपl ॥२५२॥ Jain Education in P ujainelibrary.org Page #528 -------------------------------------------------------------------------- ________________ आ. दि. ४३ RAS नीयं । यदुक्तम्....."जह बालो जंपन्तो कज्जमकज्जं च साहए सव्वं । तह आलोअणकाले आलोइज्जा गुरुपुरओ ॥१॥” ततो गुरुः सर्वदुष्कृतमवधार्य श्रुतानुगामी स्वमत्यनुसारेण तद्दुः कृतानुसारेण च तदुचितं तपः कायोत्सर्गप्रतिक्रमणादिकं दशविधं प्रायश्चित्तानुचरणमनुजानीयात् । तद्दशविधं प्रायश्चित्तानुचरणं यथागमं यथागुरुवचनं कथ्यते । यथा - " पूर्वमालोचना चैव १ प्रतिक्रमणमेव च २ । उभयं च तृतीयं स्यात् ३ विवेकश्च चतुर्थकः ४ ॥१॥ कायोत्सर्गः पञ्चमः स्यात् ५ तपः षष्टमुदाहृनम् ६ । छन्दस्तु सप्तमो ज्ञेयो ७ मूलमष्टममादिशेत् ८ ||२|| अनवस्था च नवमं ९ दशमं च पाराञ्चिकम् १० । एवं दशविधा ज्ञेया प्रायश्चित्तस्य योजना ||३|| || आलोचना प्रायश्चित्तं यथा - "करणीयाश्च ये योगा मूलोत्तरगुणादयः । साधोस्तेषूपयुक्तस्य शुद्धिरालोचना मता ||४|| निरन्तरातिचारस्य छद्मस्थस्यापि योगिनः आलोचनां विना शुद्धिर्जायते न कदाचन ॥ ५ ॥ ग्रहणे भोजनादीनां धर्मागाराच निर्गमे । उच्चारभूमिगमने विहारे चैत्यवन्दने ॥ ६ ॥ अन्याश्रमस्थानां चैव साधुनामभिवादने । तद्गृहे च गृहस्थादेः प्रत्याख्यानविधाने ||७|| गुर्वादेशाद्गृहस्थानां गृहाने प्रयोजनात् । राजादीनां च संलापेऽन्यस्मिन्कार्ये शुभेपि वा ||८|| वहिर्हस्तशताक्लृप्ते बुधैरालोचना मता । विशुद्धाचारयुक्तोपि निर्मलं संयमं श्रितः ॥ ९ ॥ व्रतगुप्ति समित्यादिनिः शेषपरिपालकः । निर्दोष व्रतयदि नालोचनाकरः ॥ १०॥ नैव शुद्धं व्रतं तस्य कदाचिदपि जायते । तस्माद्धस्तशताद्वाह्य कृते कार्ये शुभेपि वा ॥ ११ ॥ आलोचना विधातव्या भैक्षान्नकरणादिकाः । आलोचयति भिक्षायां दानं देयं समाश्रि jainelibrary.org Page #529 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२५३॥ Jain Education Inte तम् ॥१२॥ ग्रहणे स्वाश्रयं चैव भाषणे चेष्टितेपि च । यद्यन्तु चेष्टितं प्राप्तं भाषितं वा शुभाशुभम् ॥१३॥ तत्सर्व गुरवे कथ्यं प्रष्टव्यं चैव तत्फलम् । करणीयं तदादिष्टमेवमालोचना मता ॥ १४ ॥ स्वगणात्कारणेनान्यगणं यातस्तपोधनः । उपसंपद आदाने कुर्यादालोचनां पुरा ।। १५ ।। " इत्यालोचना संपूर्णा ॥ ॥ प्रतिक्रमणा यथा - " भृङ्गे समितिगुप्तयोश्च प्रमादेन कदाचन । गुरोराज्ञातनायां च विनयभ्रंश एव च ॥ १॥ गुर्विच्छाया अकरणे पूज्यपूजाव्यतिक्रमे । लघुसूक्ष्मासु मूर्च्छायां क्षुते कासे विजृम्भणे ॥२॥ विधिहीने च विहिते विवादे परवादिभिः । संक्लेशकर कार्येषु लेपादिषु कृतेष्वपि || ३ || हासेऽन्यहासने चैव कन्दर्पे परनिन्दने । कौत्कुच्ये विहिते चापि कदाचिच प्रमादतः ॥ ४ ॥ भक्तस्त्रीदेशभूपालाश्रितवार्ताकृतावपि । कषायविषयादीनामनुष प्रमादतः ॥ ५ ॥ श्रवणावर्जनादौ च किंचिद्धीनाधिकोदिते । बहिर्वसतितो द्रव्याद्भावाच्च स्वलिते तथा || ६ || अनाभोगाच्च सहसाकाराद्भङ्गे व्रतस्य च । आभोगादपि सूक्ष्मे च स्नेहे हासे भयेपि च ॥७॥ शोके प्रदोषे कन्दर्पे वादे च विकथाचये । एतेषु सर्वथा कार्य प्रतिक्रमणमञ्जसा ||८|| प्रतिक्रमणमात्रेण शुद्धिः स्याच्छुद्धचेतसाम् । प्रतिक्रमणाकरणे न शुद्धिः स्यात्कदाचन ॥ ९ ॥” इति प्रतिक्रमणप्रायश्चित्तं संपूर्णम् ॥ ॥ अथालोचनाप्रतिक्रमणरूपतदुभयार्ह यथा - " संभ्रमाद्वा भयाद्वापि सहसाकारतोपि वा । गुर्वादेरवरोधेन संघस्य प्रार्थनादपि ॥ १ ॥ महतः संघकार्याद्वा सर्वव्रतविखण्डने । तथातीचारकरण आचारे शङ्किते ऽपि वा ॥ २ ॥ दुर्भाषिते वा दुश्चिन्ताकृतौ दुश्चेष्टितेपि वा । प्रमादाद्विस्मृते चापि कर्तव्ये दिनरात्रिजे ॥ ३ ॥ ज्ञान ॥२५३॥ Page #530 -------------------------------------------------------------------------- ________________ Jain Education दर्शनचारित्रविभङ्गे' च प्रमादतः । सहसात्कारतश्चापि नियमानां विखण्डने ॥ ४ ॥ उपयुक्तस्य शुद्धस्य साधोः संयमशालिनः । एवमादिषु कार्येषु तद्युग्मार्ह विनिर्दिशेत् ॥ ५ ॥” इति तदुभयार्ह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ विवेकार्हम् - " बसने भोजने पाने शय्यायामासनेपि च । अज्ञानत्वाच्छुद्धिहीने गृहीते शुद्धिरुच्झनात् ॥ १ ॥ उदयास्तमविज्ञाय गृहीते वसनाशने । अज्ञात्वा कारणाद्भोगोपभोगे तस्य चाहते ॥ २ ॥ ज्ञाते सूर्यो दयास्ते च तत्त्यागाच्छुद्धिरुत्तमा । प्रायश्चित्तमिदं प्राहुविवेकार्ह विचक्षणाः ॥ ३ ॥” इति विवेका प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ कायोत्सर्गार्ह यथा - " गमनागमने चैव विहारे निर्गमेपि वा । दृष्टे श्रुते वा सावधे सावयस्वप्नदर्शने ॥ १ ॥ नद्यादिलङ्घने नावारोहणे शीघ्रसर्पणे । कार्योत्सर्गेण संशुद्धिर्जायते तत्त्ववेदिनाम् ||२||" एतद्विशेषो यथा - "भक्ते पाने तथा शय्यासने शुद्धेपि चाहते । उच्चारे च प्रस्रवणे विघ्नादन्यांगमापिते ॥ ३॥ बहिस्तशताच्चैव धर्मागाराद्विनिर्गमे । अर्हद्गुरुमहत् साधुशय्यासनपरिग्रहे ॥४॥ उच्छ्वासपञ्चविंशत्या का त्सर्ग नियोजयेत् स्वप्ने प्राणिवधादीनां महाव्रतविघातिनाम् ॥५॥ विधेयः शतमुच्छ्वासान्कायोत्सर्गी महात्मभिः । उच्छवासाष्टोत्तरशतं चतुर्थे च विधियते ॥ ६॥ आचारे खण्डिते चापि प्रायश्चित्तमिदं स्मृतम् । दैवसिके शतमुच्छ्वासाः पञ्चाशद्वात्रिकेपि च ॥ ७॥ शतत्रये पाक्षिके चातुर्मासे शतपञ्चकम् । अष्टोत्तरसहस्रं तु वार्षे आवश्यके स्मृतम् ||८|| सुतोद्देशममुद्देशानुज्ञासु सकलासु च । सप्तविंशतिमुछ्वासान्कायोत्सर्गेषु विनिर्दिशेत् ||९|| अष्टच्छ्वासान्प्रतिक्रमण (कर्म) प्रस्थानयोरपि । अयं विशेषः सर्वेषु कायोत्सर्गेषु दृश्यते tional Page #531 -------------------------------------------------------------------------- ________________ भाचार दिनकरः ॥२५४॥ Jain Education 1 ॥ १० ।” इति कायोत्सर्गार्ह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ तपोई प्रायश्चित्तं यथा - " तपस्तु ज्ञानातिचारादिषु कालादिभ्रंशरूपेषु महाव्रतखण्डनकरेषु पातके चोपदिश्यते । तथाच तपसः संज्ञा यथा - "पूर्वार्ध चैव मध्याहं कालातिक्रमके लघु । विलम्बः पितृकालश्च पुरिमार्घाहयं दिशेत् ॥ १ ॥ पादो यतिः स्वभावश्च प्राणाधारः सुभोजनम् । अरोगः परमः शान्तो नामान्येकासने विदुः ||२|| अरसो विरसः पूतो निःस्नेहो यतिकर्म च । त्रिपादो निर्मदः श्रेष्ठो नाम (स्यात्) निर्वृतिष्विदम् ||३|| अम्लं सजलमाचाम्लं कामघ्नं च द्विपादकम् । धातुकृच्छीतमेकान्नं नामाचाम्ले विनिर्दिशेत् ||४|| अनाहारचतुःपादो मुक्तो निःपाप उत्तमः । गुरुः प्रशमनो धर्मा उपवासाभिधा इमाः || ४ || पथ्यः परः समो दान्तश्चतुर्घाख्या इतोरिताः । पुण्यं सुखं हितं भद्रं षष्ठाख्यं परिकल्पयेत् ॥ ६ ॥ प्रमितं सुन्दरं कृत्यं दिव्यं मित्रं सिचाष्टमम् । धायें धैर्य बलं काम्यं दशमे नामसंग्रहः ||७|| दुष्करं निर्वृतिर्मोक्षो नाम द्वादशमे मतम् । सेव्यं पवित्रं विमलं चतुर्दशममुच्यते ॥ ८ ॥ जीव्यं विशिष्टं विख्यातं नाम सप्तोपवासकम् । प्रवृद्धं वर्धमानं चाष्टोपवासविशेषणम् ||९|| नव्यं रम्यं तारकं च नवानशन संज्ञितम् । दशोपवाससंयोगे ग्राह्यमादेकमन्तिमम् ॥ १०॥ इति प्रत्याख्यानसंज्ञा ॥ ॥ अथ स्थूलसूक्ष्मतपोविभाग संकलना यथा - "परमेष्ठिमहामन्त्रो १ नमस्कारयुतस्तथा २ । पौरुषी चैव ३ पूर्वार्ध ४ मापराह्न ५ दयासनं ६ || १॥ एकासनं ७ निर्विकृति ८ स्तथा चाम्ल ९ मुपोषणं १० । परस्परविभागेन गणनैषामुदीर्यते ||२|| नमस्कार महामन्त्रनिःशेषपरिवर्तनात् । चतुचत्वारिंशतं च ४४ सार्धया नियमो भवेत् ॥२५४॥ jainelibrary.org. Page #532 -------------------------------------------------------------------------- ________________ ॥३॥ नमस्कारयुताख्यस्य १ ग्यशीति ८३ मन्त्रपाठतः। सार्धाच मन्त्र[सं युक्तं द्वया भवति पौरुषी ॥४॥ पञ्चविंशत्युत्तरेकशत १२५ मन्त्रविवर्जनात् । मन्त्रयुक्तत्रयात्सार्धपेरख्या स्याद्विलम्बकः ३॥ ५॥ द्विशती २०० मन्त्रपाठाच मन्त्रयुक्तचतुष्टयात् । स्पार्धादर्घतृतीयायाः पौरुष्याच्च विलम्बकः ॥६॥ पादोनद्वयसंख्यायाः संभवत्यापराह्निकम् ४ । सार्धद्विशत्या २५० मन्त्रस्य षटकान्मन्त्रयुतस्य च ।।७।। पादोनाच त्रिपौरुष्या पूर्वार्धद्वयतोपि वा । अपराहेन सार्धन पूर्यते च हयासनम् ॥८॥ मन्त्रपाठपञ्चशत्या ५०० रुद्धमन्त्रयुतादपि । स पादात्पौरुषीषटकात्पूर्वार्धकचतुष्टयात् ॥९॥ सार्धद्वयापराहाच्च युग्मसंख्यावयासनात् । प्रत्याख्यानमेकभक्तं पूर्यते गतसंशयम् ६॥१०॥ सप्तषष्टियुतायाश्च षटूशत्या ६६७ मंत्रपाठतः । पञ्चयुक्तदशसंख्यमन्त्रयुक्तप्रयोगतः ॥११॥ अष्टकादेव पौरुष्याः पूर्वाधं सार्धपञ्चकात् । सार्ध त्रयापराहाच या शतत्रयादपि ॥१३॥ साकभक्ताजायेत तपो नैतिकाभिधम् । मंत्रपाठसहस्राच्च १००० सार्धद्वाविंशतेरपि ॥१३॥ मन्त्रयुक्ता द्वादशकात्पौरुषीणामतिक्रमात् । पूर्वार्धाष्टकतश्चापि पश्चकादापराहिकात् ॥१४॥ चतुईयासनादेवमेकभक्तद्वयादपि । सार्धनर्विकृता ज्ञेयमाचाम्लं परिपूरितम् ॥१५॥ सहस्रद्वय २००० मंत्राच्च तथा मंत्रयुतादपि । पश्चचत्वारिंशतस्तु पौरुष्या जिनसंख्यया॥१६॥ पूर्वार्धानां षोडशकाद्दशकादापराह्निकात् । द्वयासनाष्टकाच्चैव एकभक्तचतुष्टयात् ॥ १७॥ त्रयान्नैवृकृतानां च तथा चाम्लद्वयादपि । उपवासत्रतं पूर्णमेकं तदिवसे कृतम् ॥१८॥ लघुव्रतैयथा पूर्ण संजायेत गुरुव्रतम् । तथा गुरुव्रतेनापि पूर्णानि स्युलघून्यपि ॥ १९॥ व्रता SOCIALES CASE THE BEAGLES For Private & Personal use only alinelibrary.org Page #533 -------------------------------------------------------------------------- ________________ आचार दिनकर : ॥२५५॥ Jain Education Inte दीनां परावर्तः प्रायश्चित्तोपधानयोः । अशक्तानां खण्डलघु क्रियते हि गुरुव्रतम् ॥ २० ॥ शक्तानां लघुसंमील्य नीयते [च] गुरुव्रतम् । तपः कार्येषु चान्येषु यग्रथा तत्तथा व्रतम् ||२१||" इति तपो है प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ ज्ञानातिचारेषु प्रायश्चित्तकरणं काल १ विनय २ बहुमानो ३ प्रधान ४ निहव ६ व्यञ्जना ६ थे तदुभयातिक्रमादष्टविधोऽतिचारस्तत्र प्रायश्चित्तं यथा – “उद्देशेऽध्ययने चैव शुतस्कन्धे तथाङ्गके । अनागाढेषु चैत्येषु प्रायश्चित्तं क्रमाद्भवेत् ॥ १॥ विरसः पितृकालश्च प्राणाधारो द्विपादकः । अगाढेषु तथैषु प्रायचित्तं क्रमाद्भवेत् ॥ २॥ कालातिक्रमणं पाद आचाम्लं धर्म एव च । सूत्रार्थभङ्गे सामान्ये कामघ्नमुक्तमेव च ॥३॥ उद्देश वाचनायेषु प्राप्ताप्राप्तेषु कर्हिचित् । अविसर्जनतः काले मण्डल्या अप्रमार्जनात् ॥ ४ ॥ सर्वेषु निर्मersity गुरुरक्षासनाशनात् । अनागादे तथा गाढे भग्ने किंचिच सर्वथा ॥ ५ ॥ तत्तयागे सक्रिये च भग्ने किंचिच्च सर्वथा । क्रमात्पथ्यं तथा पुण्यं सजलं पथ्यमेव च ॥ ६ ॥” इति ज्ञानातिचारतपः ॥ ॥ अथ दर्शनातिचारे निःशङ्कितादिलङ्घने यथा - " शङ्काद्येष्वतिचारेषु चतुःपादतपो भवेत् । मिथ्योपबृंहणाज्ज्ञेयं प्रायश्चित्तं क्रमादिदम् ॥ ७ ॥ विलम्बः सर्वसाधूनां साध्वीनां च सुभोजनम् । सजलं श्रावकाणां च श्राविकाणां गुरुस्तथा ॥ ८ ॥ साध्वादीनां चतुर्णां च मिथ्याशास्त्राभिभाषणात् । विरसश्च विलम्बश्च प्राणाधारो द्विपादकः ||९|| तेस्तु दर्शनाचारे परिवारादिपालने । व्रतसाधर्मिकार्थे च प्रायश्चित्तं न किंचन ॥ १० ॥" इति दर्शनाचारप्रायश्चित्तम् ॥ ॥ अथ चारित्राचारप्रणिधानयोगादिलङ्घने प्रायश्चित्तं यथा – “एकेन्द्रियाणां ॥ २५५ ॥ inelibrary.org Page #534 -------------------------------------------------------------------------- ________________ * OSES संघ तथा तत्परितापने । महासंतापने चैव तथोत्थानमेव च ॥ ११ ॥ आये विरसमाख्यातं द्वितीये च विलम्बकम् । प्राणाधारस्तृतीये च चतुर्थे सजलं भवेत् ॥१२॥ विकालाख्यानन्तकायानां संघऽल्पतापने । महासंतापने चैव तथोत्थापन एव च ॥१३॥ प्रथमे पितृकालश्च द्वितीये विरसस्तथा । तृतीये चैककामध्नश्चतुर्थे धर्म एव च ॥ १५॥ पश्चेन्द्रियाणां संघ तथेषत्परितापने । अत्यन्ततापने चैव स्थानादुत्थापने कमात् ॥१५॥ यतिस्वभावः प्रथमे द्वितीये धातुकृत्पुनः । तृतीये पथ्य उद्दिष्टश्चतुर्थे अद्र एव च ॥ १६ ॥ मृषावादव्रते नूनमदत्तादान एव च । द्रव्यक्षेत्रकालभावैर्भग्ने हीनाधिकोत्तमे ।।१७।। कार्यक्रमादेकभक्तं कामध्नमुक्तमेव च । लिप्ते पात्रे स्थिते रात्रावनाहारः प्रकीर्तितः॥१८॥ पुण्यं चैव विधातव्यं निशायां शुष्कसंनिधौ। स्थिते निश्यशने कार्य सुन्दरं मुनिसत्तमैः ॥ १९ ॥ दोषाः पिण्डे षोडश स्युगमे यातिदारुणाः । षोडशोस्पादनायां स्युरेषणायां दशैव ते ॥२०॥ पञ्चग्रासैषणायां च चत्वारिंशच सत च । एवं पिण्डे सर्वदोषास्तप्रायश्चित्तमुच्यते ॥२१॥ आधाकर्मो १ देशिकं २ च प्रतिकर्म३ विमिश्रकम् ४ । स्थापना ५ प्राभृतं ६ चैव प्रादःकरणमेव च ७ ॥२२॥ क्रीतं ८ तथा च प्रामित्यं ९ परिवर्तित १० मेव च । अध्याहृतं ११ तथोद्भिन्न १२ मालापहृतमेव च १३ ॥ २३ ॥ आच्छेद्य १४ मनुसष्टं च १५ तथा चाध्यवपूरकम् १६ । पिण्डोद्गमे षोडशैते दोषा धीरैरुदाहृताः॥२४॥ धात्री १ दूती २ निमित्तं च ३ जीविका च ४ धनीपकः ५। चिकित्सा क्रोध ७ मानौ ८ च माया ९ लोभौ १० च संस्तवः ११ ॥२५॥ विद्या १२ मन्त्र १३ स्तथा चूर्ण १४ योगो १५ SUCRESCE CREIOS Jain Education M Ouw.jainelibrary.org For Private &Personal use Only nal Page #535 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२५६॥ Jain Education In वैमूलकर्म च १६ । उत्पादनायां पिण्डस्य दोषाः स्युः षोडशाप्यमी ॥ २६ ॥ शङ्कितं १ प्रक्षितं २ चैव निक्षिप्तं ३ पिहितं ४ तथा । संहृतं ५ पादको ६ न्मिश्रे ७ ततश्चापरिमाणकम् ८ ।। २७ ।। लिप्तं ९ चैव परिभ्रष्टं १० दश दोषा उदाहृताः । गृहिसाधूभयभवाः पञ्चाथ ग्रासजाः पुरः ॥ २८ ॥ संयोजना १ प्रमाणं च २ तथाङ्गार ३ धूमकः ४ । कारणं ५ सप्तचत्वारिंशद्दोषाः पिण्डजा अमी ॥ २९ ॥ एतेषां च यथायुक्त्या प्रायश्चित्तमु दाहृतम् । एषणोत्पादना ग्रासोद्गमदोषाः समाः क्वचित् ॥ ३० ॥ कर्मणोद्देशिके चैव तथा च परिवर्तिते । पाखण्डैः स्वग्रहैर्मिश्रैर्वादप्राभृतेऽपि च ।। ३१ ।। सत्प्रत्यवायाहृते च पिण्डे लोभेन चाहते । प्रत्येकानन्तवत्पाचैनिक्षिप्ते पिण्डितेऽथ वा ॥ ३२ ॥ संहृते च तथोन्मिश्रे संयोगाङ्गारयोरपि । द्विविधे च निमित्ते च प्रायश्रितं गुरुः परम् ॥ ३३ ॥ कर्मण्यौद्देशिके मिश्र धात्र्यादौ च प्रकाशने । पुरः पश्चात्संस्तवे च कुत्सिते कर्मणि स्फुटम् ॥ ३४ ॥ संसक्ते पुनरालिप्ते करे पात्रे च कुत्सितैः । परीते चैव निक्षिप्ते पिहिते संहृतेपि च ॥ ३५ ॥ मिश्रिते कुत्सितैरेवमतिमाने प्रमाणके । धूमे दुष्कारणे चैव प्रायश्चित्तं च धातुहृत् ॥ ३६ ॥ कृतेऽध्युपकृते पूतौ परम्परगते तथा । अदनान्ते तथा मित्रेऽनन्तरानन्तरागते ॥ ३७ ॥ एवमादिषु कर्तव्यमेक भक्तमघापहम् | ओघोपकरणात्पूतौ स्थापिते प्राभृतेपि च ।। ३८ ।। उद्देशिके लोकपरे प्रमेये परिवर्तिके । परभावे तथा कीते स्वग्रामादाहृतेपि च ॥ ३९ ॥ मालोपहृतके चादौ जघन्ये दर्दरादिके । चिकित्सायां संस्तवे च सूक्ष्मे च १ परिवर्तिते इति पाठः । ॥२५६॥ jainelibrary.org Page #536 -------------------------------------------------------------------------- ________________ म्रक्षिते त्रिके ॥४०॥दायकोपिहिते चैव प्रत्येकं च परम्परान् । स्थापिते पिहिते मिश्रेऽनन्तरे च तथाविधः ॥४१॥ शङ्कायां दोषयुक्तायां कालातिक्रम इष्यते । इतरस्थापिते सूक्ष्मे सरजस्के तथा विधिः ॥४२॥ स्निग्धे च म्रक्षिते मिश्रे स्थापिते च परम्परम् । परिष्ठापनिकायां च विरसं प्राहरुत्तमाः॥४३॥ एतेषु सर्वदोषेषु विस्मृतेरप्रतिक्रमात् । पिण्डीभूतेषु कर्तव्यं यतिभिर्धर्ममीहितैः ॥४४॥ धावने लडने चैव संघर्षे सत्वरं गतौ। क्रोडायां कुहनायां च वान्ते गोते स्मितेऽधिके ॥४५॥ परुषे भाषणे चैव प्राणिनां रुत एव च । स्यात्प्रायश्चित्तमेतेषु पथ्यं गीतार्थभाषितम् ॥ ४६॥ त्रिविधस्योपधेभ्रंशे विस्मृते प्रतिलेखने । क्रमाद्मोपने श्रेष्ठं पूर्वार्ध च सुभोजनम् ॥४७॥ एतत्त्रयस्कारणे कामघ्नं प्राहुरादिमाः। गृहीते शोषिते चैव [सु] धौते चोपमण्डले ॥४८॥ दाने भोगे तथाऽदाने क्रमात्तप उदीरितम् । प्राणाधारश्च कामघ्नः पथ्यः पापहरः स्मृतः ॥ ४९ ॥ सर्वेषां चैव करणे पुण्यं प्राहुर्मुनीश्वराः । पतने मुखवस्त्रस्य तथा धर्मध्वजस्य च ॥५॥ विरमश्च तथा पथ्यो नाशे पथ्यो हितस्तयोः । अनाध्याने च कालस्य परिभोगे च विस्मृते ॥५१॥ आये निःस्नेहमादिष्टं द्वितीये धर्म एव च । अविधेरशनादीनां कालातिक्रम इष्यते ॥५२॥ असंवृतौ च प्राणस्य त्रिभूम्यप्रतिलेखने । निमंदं कथयन्तीह सर्वस्यासंवृतावथ ॥ ५३॥ अनादाने तथा भङ्गे कालातिक्रममादिशेत् । तपसां प्रतिमानां चाभिग्रहाणां समानतः ॥५४॥ पक्षे चव चतुर्मासे वत्सरे चाप्रतिक्रमे । क्रमात्त्रिपादकामध्नचतुःपादाः प्रकीर्तिताः॥५५॥ कायोत्सर्गे वन्दने च तथा शक्रस्तवेपि च । उत्सारिते वेगकृते भग्ने ज्ञेयं कमात्तपः॥५६॥ J onal For Private &Personal use only Tww.jainelibrary.org Page #537 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥ २५७॥ पूतमध्याह्नपादाख्यं सर्वेषु सजलं पुनः । चरित्राचार आख्यातं प्रायश्चित्तं तपोमयम् ॥ ५७ ॥" ॥ ॥ अथ तप आचारे तपः प्रायश्चित्तं यथा - " संजाते तु तपःस्नाने लध्वम्लपरमाकृतौ । तद्भङ्गे चापरः कार्यो दिवा चाप्रतिलेखिते ।। ५८ ।। व्युत्सृष्टे निशि मूत्रादौ वासरे शयनेपि च । क्रोधे च दीर्घे भीते च सुरभिद्रव्यसेवने ॥५९ ॥ अशने चाssसवादीनां कालातिक्रममादिशेत् । ज्ञातिबन्धनभेदार्थे निवासात्स्वजनालये ॥ ३० ॥ निस्नेहः शेषलोकानामालये च विलम्बकः । एवं च तपआचारे प्रायश्चित्तं विनिर्दिशेत् ॥ ६१ ॥" ॥ ॥ अथ वीर्यातिचारे खण्डिते तपःप्रायश्चित्तं यथा — "निवेशाच प्रमादौघादासने प्रतिलेखिते । तत्कार्य यत्र सवधे प्रायश्चिन्तमुदाहृतम् ।। ६२ ।। अनापृच्छय स्थापने च गुरून्सर्वेषु वस्तुषु । अरसः स्यात्तपः शक्तिगोपनाच सुभोजनम् ॥ ६३ ॥ मुक्तः सर्वासु मायासु दर्पात्पञ्चेन्द्रियादिषु । उद्देजने च संकलिष्टकर्मणां करणेऽपि च ॥ ६४ ॥ दीर्घमेकत्र वासे च ग्लानवत्स्वाङ्गपालने । सर्वोपधयस्तथा पूर्वपश्चाचाप्रतिलेखने ॥ ६५ ॥ एतेषु सर्वदोषेषु चतुर्मासव्यतिक्रमे । वत्सरातिक्रमे चापि साधुभिर्ग्राह्यमिष्यते ॥ ६६ ॥ तथा च छेदरूपेपि प्रायश्चित्ते समाहितः । न गर्व तद्विधानेन दध्याद्वाचंयमः क्वचित् ॥ ६७ ॥ छेदादिकरणाच्छुद्धे प्रायश्चित्ते महामुनिः । कुर्वीत तपसा शुद्धिं जीतकल्पानुसारतः ॥ ६८ ॥ यद्यच नोदितं पापमत्रैवालोचनविधौ । भिन्नादिना प्रवक्ष्यामि षण्मासं शुद्धिमुत्तमाम् ॥ ६९ ॥ भिन्नं चापि विशिष्टं च चतुःषण्मासकालतः । लघुसंज्ञं गुरुसंज्ञं विरसः प्रतिमाश्रयात् ॥ ७० ॥ चतुर्मासेषु लघु यत्पूयै तद्विरसादिभिः । गुरुः षण्मासिकं पूर्व सुन्दरादिभिरन्तराः ॥ ७१ ॥ सिद्धा ॥ २५७॥ ww.jainelibrary.org Page #538 -------------------------------------------------------------------------- ________________ न्तस्यानुसारेण क्रमं ज्ञात्वा च पाप्मनाम् । उक्तपापेषूक्ततपो देयं च विरसादिकम् ।। ७२ ॥ एतत्सर्वं यत्पुरोक्तं नत्सामान्यविधिश्रितम् । प्रायश्चित्तविभागस्तु देयो द्रव्यादिभिर्बुधैः । ७३ ॥ द्रव्यं क्षेत्रं तथा कालं भावं परुषसेवनम् । संलक्ष्याधिकमूनं वा प्रायश्चित्तं च दीयते ॥ ७४ ॥ अशनादिर्भवेद्रव्यं क्षेत्रं देशपुरादि वा । कालः शीतोष्णवर्षादि वो ग्लानिनिरामयौ ॥ ७५ ॥ चतुर्धा कथिता शास्त्रे पुरुषप्रतिसेवना। आवृत्तिश्च १ प्रमादश्च २ दर्पः ३ कल्प ४ श्चतुर्थकः ॥७६॥" ॥ द्रव्ये यथा-"आहारं सुलभं पुष्टं दृष्ट्वा दद्यात्तपोधिकं । हीनं च दुर्लभं ज्ञात्वा दद्यादूनं तथाधिकम् ॥ ७७॥" ॥क्षेत्रे यथा - "देशे च सरसारूपे तपोधिकमुदीरयेत् । तथा च निर्जले रूक्षे न्यूनमाहुर्मनीषिणः ॥७८॥ वर्षासु शिशिरे चापि प्रमितं धैर्यदुष्करौ। पूर्वार्धाचाम्लपुण्यान्तमुष्णकाले विनिर्दिशेत् ॥९७।। तस्मिन्नवविधं दृष्ट्वा तपोयोजनमागमे । विदधीत परं काले विभागं तपसां तथा ॥ ८ ॥" ॥ भावे यथा--"दृष्टस्य प्रचुर तीनं तपो दद्यादशङ्कितम् । स्तोकं ग्लानस्य सुकरमथ कालं विलक्षयेत् ॥ ८१॥" ॥ पुरुषप्रतिसेवनायां यथा-"अगीतार्थाश्च गीतार्था अक्षमाश्च क्षमा अपि । अशठाश्च शठाश्चैव दुष्टाः सन्तस्तथाविधाः ॥८२॥ परिणामाश्च वस्तूनां हीनमध्याधिकाः पुनः। कायशक्तिः स्वतश्चापि मध्या हीनाधिका नृणाम् ।।८३॥ निमन्तवो मन्तुमन्तः स्युः केचित्स्वल्पमन्तवः। शल्यस्थिता दयाहा॑श्च चत्वारः पूर्वभाषिताः ॥८४॥ सापेक्षेतरमन्दाश्च पुरुषा ये प्रकीर्तिताः । यः शक्तितिकल्पस्थस्तथा सर्वगुणैर्युतः ॥८५॥ अधिकं च तपाकर्म तस्य देयं विचक्षणः । तथा हीन गुणस्यापि हीनं Jain Educatio n al Emw.jainelibrary.org Page #539 -------------------------------------------------------------------------- ________________ आचारदिनकर ॥२५८॥ देयं तथाविधम् ॥ ८६ ॥ अत्यन्तहीनस्य पुनस्तपस्त्यागं विनिर्दिशेत् । ये च पालितचारित्रा अज्ञातार्थास्तथाऽसहः ।।८७॥ तेषां च प्रतिनं देयं विरसादिविमाजितम् । यदेतच्च तपःकर्म प्रायश्चित्ते पुरोदितम् ॥ ८८ ॥ एतत्प्रमादयुक्तस्य सर्व देयं मनीषिभिः । दर्पमुक्तस्य च स्थानान्तरं किंचिद्विशेषतः ॥ ८९ ॥ आवृत्तिभाजः किंचिच्चाधिकं किंचिच्च दर्पवत् । प्रतिक्रमणमाख्येयं कल्पे तदुभयं च वा ॥९०॥ प्रमादोऽनवधानत्वं दर्परूपबलादिकः । आवृत्तिकार्यकाक्षित्वं कल्प आचारसंश्रयः॥९१ ॥ एतासु कर्मबन्धः स्यात्सेवनासु चतसृषु । पूर्वोक्तविधिना देयं प्रायश्चित्तं च तास्वपि ॥९२॥ आलोचनायाः कालं च ज्ञात्वा क्लेशादिशुद्धितः। हीनाधिकं च मध्यं च ददीत तदपेक्षया ॥९३॥ द्रव्यादिगुणबाहुल्ये प्रायश्चित्तं बहदितम् । तद्धीनत्वे तेष्वहीनं स्यागमत्यन्तहीनके ॥ १४ ॥ सर्वहीनं पुनः कर्म कुर्यादन्यत्तपः समम् । वैयावृत्यादिकरणं सुसाधूपासनं तथा ॥ ९५॥” इति तपोर्ट प्रायश्चित्तं संपूर्णम् ॥ अथ छेदाई यथा-"तपसा गर्वितः कश्चिदसमर्थस्तपस्यथ । अश्रद्दधानस्तपसि तपसा यो न दम्यते ॥१॥ अत्यन्तपरिणामश्च गुणभ्रंशिकृतादरः । प्रपद्यमानश्छेदे च पावस्थादिवितापितः ॥२॥ तपोभूमिमतिक्रान्त्वा सच्छेदं प्रतिपद्यता । तेन चाजन्मपर्यन्तं विधेयं विरसादिकम् ॥ ३॥ यदारब्धमाद्यदिन आमृत्यु तदुपासनम् । छेदाहमिति गीतार्थैः प्रायश्चित्तमुदीर्यते ॥ ४ ॥” इति च्छेदाई प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ मूलाई यथा-"पञ्चेन्द्रियाणामावृत्ते_ते दर्पाच मैथुने । समस्तविषयाणां च गात्सिंततसेवने ॥ ॥ मूलोत्तरगु ॥२५॥ Jain Education Enternal Dms.jainelibrary.org Page #540 -------------------------------------------------------------------------- ________________ CCCCES णानां च विभङ्गे तपसो मदे । ज्ञानदर्शनचारित्रविभ्रष्टे करणोत्थिते ॥२॥ अवसन्ने च पावस्थे मूलकर्मादिकारिणि । भिक्षी प्रायस्तपोभ्रष्टे संप्राप्ते च पाराश्चिताम् ॥३॥ प्रायश्चित्तं तत्र भवेत्पूर्व च्छेदः कियदिनम् । ततः पाराश्चिकं चैव ततो मूलं समादिशेत् ॥४॥ मूलमित्युच्यते यद्यद्यथा भ्रष्टं च संयमे । तत्तथैव प्रकुर्वाणः प्राणान्निर्मलतां नयेत् ॥५॥” इति मूलप्रायश्चित्तं संपूर्णम् ॥ ॥ अथ अनावृत्ताहं यथा-"प्रदुष्टो जीवहिंसां यः कुरुते स्तन्यमेव च । पाराश्चिकेभ्यः पापेभ्यो न बिभेति कदाचन ॥१॥ आवृत्तिषु च दुष्टासु वर्तमानो निरन्तरम् । स लिङ्गक्षेत्रकालाबैरनवस्थाप्य एव हि ॥ २ ॥ लिङ्गेन येन दुष्कर्म कृतं तदपनीयते । यैव्यैर्विहितं पापं भावैस्तेषां च वर्जयेत् ॥ ३॥ भावलिङ्ग समादाय स्थाप्यं क्षेत्रेप्यं क्षेत्रेप्यदूषणे । यावत्कालं पापकर्म कृतं तावत्तपोऽधिकम् ॥ ४॥ विधेयं पापहीनत्वे मासषट्कं समासतः। परमेष्ठयाशातनायां वर्षमेकं | तथा तपः ॥ ५॥ वर्ष द्वादश वर्षाणि तत्पापस्यानुसारतः । भवेदुज्झितभिक्षावान्स्तोकोपकरणान्वितः ॥६॥ अथवा सर्वमुपधि त्यजेत्पाणिपरिग्रहः । वन्दते वन्द्यतो नैव परिहार दिने दिने ॥ ७॥ कुर्वीताहारमध्येपि किंचित्किचिन्मनागपि। संवासो यतिभिः सार्ध श्राद्वैर्वा तस्य कल्पते ॥ ८॥ नालापस्तैः समं क्वापि मुक्त्वाहत्प्रमुखस्तवम् । प्रायश्चित्तमनावृत्तं प्राहुरेतत्कृतागमाः ॥९॥” इति अनावृत्तप्रायश्चित्तं संपूर्णम् ॥ ॥ अथ प्राराश्चिकं प्रायश्चित्तं यथा-"अन्तिमागम सूरिं श्रुतशं गणनायकम् । गुणिनं बहुदर्पण क्रोधेनाशातयन्सदा १ पालायैरिति पाठः । A मा. दि.४५ ___JainELSO.. . Poww.jainelibrary.org Page #541 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२५९॥ 4545453434343255 ॥१॥ स्वलिङ्गे परलिङ्गे च दुष्टो बहुकषायवान् । अत्यन्तविषयासक्तो गुरोज्ञादिघातकः ॥२॥ अवध्यवधकारी च राजगुर्वङ्गनारतः । प्रकाशदुष्टकर्मा च स्त्यानद्धर्था च पुरस्कृतः॥३॥ अनङ्गसेवानिरतः कुस्थानककृतादरः । सप्तव्यसनसंसक्तः परद्रव्यग्रहोद्यतः॥४॥ परद्रोहकरो नित्यं पिशुनत्वकृतादरः। पाराश्चिपातकस्यास्य प्रायश्चित्तं तथाविधं ॥५॥ सलिङ्गोत्क्षेत्रतो वापि कालादाचारतस्तथा । वसतेश्च निवासाच्च वाटकादवृन्दतस्तथा ॥६॥ पुरादग्रामाच देशाच कुलासंघादगणादपि । स पहिः क्रियते तस्य प्रवेशं क्वापि नार्पयेत् ॥७॥ उत्पन्नोत्पत्स्यमानो वा यत्र दोषस्ततस्ततः। क्षेत्रादद्रव्यात्तथा भावात्कालाददूरे दधीत तम् ॥ ८॥ यावन्मात्रं पुराकालं येन पापं समादृतम् । तावत्कालं स कुर्वीत तपोऽनन्तरभाषितम् ॥ ९॥ एकाकी मौनसंयुक्तो बहिर्भूतो गणाजनात् । घ्यानमुज्झितभिक्षावान्कुचिन्ताविवर्जितं ॥१०॥” इति पाराश्चिकप्रायश्चित्तं संपूर्णम् ॥ अनवस्था तपःकर्मप्रायश्चित्तं पाराश्चिकम् । श्रुतकेवलिना छिन्नं शेष तीर्थावधि स्फुटम् ।। इति जीव कल्पानुसारेण नानाविधप्रायश्चित्तं संपूर्णम् ॥ संक्षेपात्कथितः पूर्वो जीतकल्पोऽनगारिणाम् । अथ संश्रावकाणां तु कथ्यते तपसैव हि ॥१॥ यथा"शांकाक्षां विचिकित्सां मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवं मनाक्कृत्वा शीतं बाढं गुरुः पुनः॥२॥अवन्दने जिनानां च पूजापत्रादिताडने । प्रतिमायाश्च पतने मार्जने विधिवर्जिते ॥३॥ एतेषु प्रायश्चित्तं तु क्रमादग्रत उच्यते । पञ्चविंशतिमन्त्रैश्च पञ्चभिः पञ्चभिस्तथा ॥४॥ यतिस्वभावेन पुनश्चतुर्व्यः शुद्धिरिष्यते । | ॥२५९॥ Jan Education national For Private & Personal use only Page #542 -------------------------------------------------------------------------- ________________ Jain Educated पार्श्वस्थादिमुनीनां च गुरुबुद्धधानुदानतः ॥ ५ ॥ पञ्चविंशतिसंख्येन मन्त्रजापेन शुद्धयति । पट्टिकापुस्तकदीनां ज्ञानोपकरणस्य च ॥ ६ ॥ पातनात्पादसंघट्टात्पञ्चमन्त्रजपाच्छुभम् । प्रत्याख्याने मन्त्रयुते ग्रन्थिमुष्टियुते तथा ॥ ७ ॥ भग्ने त्रिशतसंख्येन मन्त्रजापेन शुद्धयति । एतेषां ज्ञातशङ्केषु त्रिगुणो जाप इष्यते ॥८॥ अदाने स्यक्तविकृतेः प्रायश्रित्तं च पूर्ववत् । केच्छिकादिके प्राहुः पञ्चरूपेऽतिचारके ॥ ९ ॥ प्रत्येकमुत्तमं तत्र गाढागाढे विशेषतः । द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरक्षभृतामपि ॥ १० ॥ संघट्टे चाल्पसंतापे सुभोजनमुदाहृतम् । गाढसंतापने शीतं मारणे चोत्तमं विदुः ॥ ११ ॥ पञ्चेन्द्रियाणां संघट्टे पादमल्पे च तापने । शीतसंतापने गाढे निःपाः परिकीर्तितः ॥ १२ ॥ मारणे पुण्यमाख्यातमेष आद्यवते विधिः । स्थूले चैव मृषावादे हीने मध्ये तथाधिके ॥१३॥ यतिस्वभावः सजलं निःपापश्च क्रमात्स्मृतः । एवं चौर्यव्रते ज्ञेयं प्रायश्चित्तमसत्यवत् ॥ १४॥ प्रायश्चित्तमथाख्येयं श्राद्धानां मैथुनव्रते । गृहीते नियमे स्वस्य कलत्रस्यापि संगमात् ॥ १५ ॥ उपवासव्रतं प्राहुः प्रायश्चित्तं विचक्षणाः । वेश्यायाः संगमादेव शुद्धिर्भद्र उदाहृता ॥ १६ ॥ हीनजातिपरस्त्रीणामज्ञानातवे (?) थवा । आदेयं परमं प्राहुः प्रायश्चित्तं मुनीश्वराः || १७|| विशुद्धकुलवध्वाश्च भोगे मूलं यथोदितम् । ग्राह्यं च नरसंभोगे मुक्तं मैथुनचिन्तने ॥ १८॥ सुन्दरं निविडे रागे प्रायश्चित्तमुदीरितम् । स्थूले परिग्रहे हीने मध्यमे परमे तथा ॥ १९ ॥ यतिस्वभावं कामघ्नं चतुःपादं क्रमाद्विदुः । दिग्वतस्यातिक्रमे तु शर्वरीभोजने तथा ||२०|| पातकस्य प्रशमनं विदुः प्रशमनं परम् । मांसाशने मद्यपाने ग्राह्यं पातकघातनम् ॥२१॥ national Page #543 -------------------------------------------------------------------------- ________________ भाचारदिनकरः | २६० ॥ Jain Education अनन्तकाये भुक्ते तु निःपापं पापनाशनम् । त्यक्तप्रत्येक भोगेषु शीतमाहुर्मनीषिणः ॥ २२ ॥ कर्मादानेषु सर्वेषु कृतेषु कथितं सुखम् । अनर्थदण्डेनाहारः प्रोक्ते सामायिके कृते ||२३|| देशावकाशिके भग्ने पौषधे भग्न एव च । अतिथीनामनचयां क्रमात्तप उदीर्यते ||२४|| अनाहारश्च कामघ्नं कामधनं मुक्त एव च । प्रायश्चितमिदं प्रोक्तं व्रतेषु द्वादशस्वपि ||२५|| अयमेव श्राविकाणां प्रायश्चितविधिः स्मृतः । विशेषः कोपि तासां तु पुनरेव प्रकीर्त्यते ||२६|| सामायिकव्रतस्थायाः स्थितायाः पौषधेऽथवा । नृसंघट्टे मन्त्रजापः पञ्चविंशतिसंख्यकः ||२७|| तत्रापि वालस्वीकारे कार्यमोदयमञ्जसा । पञ्चाणुव्रतभङ्गे तु तासां शोधनमन्तिमम् ॥ २८ ॥ प्रत्याख्यानवियुक्तौ तु चतुः पादोप्यकारणात् । प्रत्याख्याने च चरमे कृते प्राहुः सुभोजनम् ॥ २९ ॥ जीवोदकस्य संशोषे षट्पदीनां च घातने । मठचैत्यनिवासे च तासां शोधनमन्तिमम् ॥ ३०॥ श्राविका यस्य तपसः प्रत्याख्यानं भनक्ति च । प्रत्याख्यानं तदेव स्यात्करणीयं तया पुनः ||३१|| आलोचनाव्रतं चैव क्षामणं जिनपूजनम् । स्वाध्यायोऽनशनं चेति षट्कर्माण्यन्तकर्मणि ॥ ३२ ॥” इति प्रायश्चित्ताधिकारे श्रावकजीतकल्पः संपूर्णः ॥ अथ लघुजीतकल्पविधिना यतिप्रायश्चित्तम् ॥ अथान्यविधिना साधुश्राद्वयोः पापनाशनः । प्रायश्चित्तविधिः शुद्धः शास्त्रदृष्ट्या निगद्यते ॥१॥ पूर्व च पञ्चाचारेषु लिङ्गितेषु प्रमादतः । प्रायश्चित्तं यतीनां च तत्तभेदैरुदीर्यते ॥२॥ पूर्व सूत्राशातनायां कामघ्नं शुद्धये विदुः । तस्यामर्थगतायां च चतुःपादः प्रकीर्तितः ॥ ३ ॥ ional ॥२६०॥ Page #544 -------------------------------------------------------------------------- ________________ आशातनायां हीनायां मध्यमोत्तमयोरपि । विलम्बः परमः शीतं मात्तप उदाहृतम् ।। ४ ॥ सामान्याशातनायां तु परमाः पञ्च कीर्तिताः । काले चावश्यके स्वाध्यायप्रस्थापन उज्झिते ॥५॥ विरसोऽक्षपरित्यागे व्याख्याने धर्म ईरितः । अविधाने निषद्याया गुरोनिःपाप उच्यते ॥६॥ कायोत्सर्गवन्दनयोस्त्यागेप्येवं तपः स्मृतम् । अनागाढेषु योगेषु देशभङ्गे च धातुहृत् ॥७॥ सर्वभङ्गे प्रशमनं प्रायश्चित्तं प्रचक्षते । तथाचागाढयोगेषु देशभङ्गे गुरुः स्मृतः ॥८॥ सर्वभङ्गे सुन्दरं च पूतं सद्गुणनिन्दने । ज्ञानाचार इदं प्रोक्तं प्रायश्चित्तं मुनीश्वरैः ॥९॥ आशातनायां देवस्य गुरोः स्थाप्यगुरोपि । शान्तेश्च स्थापनाचार्यनाशे शीतमुदाहृतम् ॥१०॥ कालातिक्रम आदिष्टस्त(3)स्यैवाप्रतिलेखने । अवतारणकादीनां करणे ग्राह्यमिष्यते ॥ ११॥ शङ्कादिपश्चके कार्य देशादेव विलम्बकम् । तत्राचार्यस्य परमं पाठकस्य च धातुहृत् ॥१२॥ आचार्यस्य पाठकस्य मुक्तं शीतं क्रमाक्वचित् । इत्येवं दर्शनाचारे प्रायश्चित्तमुदाहृतम् ॥१३॥ व्रते प्राणातिपाताख्ये पृथ्व्यप्तेजो मरुत्वताम् । प्रत्येकशाखिनां चैव संस्पर्श विरसं विदुः ॥१४॥ अगाढतापे पूर्वाध गाढतापे सुभोजनम् । वि घातने पुनः शीतं वदन्ति श्रुतवेदिनः ॥१५॥ सूक्ष्माम्वुतेजसोः स्पर्शे पूर्वार्ध शोधनं परम् । तयोबादरयोः है स्पर्शे कामनं विदुरादिमाः ॥१६॥ स्पर्शे जलचराणां तु प्राणाधारं विनिर्दिशेत् । जलाईवस्त्रसंघद्दे कथयन्ति | सुभोजनम् ॥१७॥ कम्बलेनाप्तेजसोश्च स्पर्शने विरसं मतम् । ज्वलने झडितपदं स्पृष्टे सजलमिष्यते ॥१८॥ हरिताङ्करसंमर्दे क्रोशेक्रोशे गुरुर्गुरुः । हरितानां च संस्पर्शे भूयसा बीजमर्दने ।। १९ ।। सुन्दरं किसलोन्मर्दे ___Jain EducatST. Mahelibrary.org Page #545 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२६१॥ Jain Education Interne धर्माच्छुद्धिर्दिनेदिने । नकुत्तारे गुरुः कार्यस्तस्माच्छुद्विरुदीरिता ॥ २० ॥ तथाचानन्तकायानां चतुस्त्रिग्रन्यक्षदे हिनाम् । संस्पर्श पितृकालस्तु शीतं मर्दलवादने ॥ २१ ॥ आगाढपरितापे तु प्राणाधारः प्रकीर्तितः । एषां च गाढसंतापे सजलं शोधनं विदुः ॥ २२॥ विघाते च तथैतेषां धर्मपुण्यमपि क्वचित् । असंख्यीन्द्रियध्वंसे पुण्यद्वयमुदाहृतम् ॥२३॥ असंख्यन्त्रीन्द्रियध्वंसे शुद्धयै पुण्यत्रयं विदुः असंख्यचतुरक्षाणां ध्वंसे पुण्यचतुष्टयम् ||२४|| असंख्यासंज्ञिनां ध्वंसे शोधनं पुण्यपञ्चकम् । षट्पदीबहुनाशे तु कर्तव्यं पुण्यपञ्चकम् ॥ २५ ॥ पञ्चेन्द्रियाणां संघ प्राणाधारे विशुद्धिकृत् । तेषामागाढसंतापे कामधनं पापनाशनम् ॥ २६॥ तेषां च गाढसंतापे निःपापः पापखण्डनः । विघातने पुनः पुण्यं बहूनां च विघातने ।। २७ ।। तेषां तत्संख्यया पुण्यकार णानि विनिर्दिशेत् । जीवघाते प्रमादेन प्रायश्चित्तं न कोपतः ॥ २८ ॥ अमार्जिताङ्गकण्डूयाकरणे निर्मदं वदेत् । भित्तिस्तम्भासनादौ च संस्पृष्टे मार्जनोज्झिते ॥ २९ ॥ युवतीवस्त्र संघट्टे कायनुस्यप्रमार्जने । एतेषु सर्वदोषेषु विरसं शोधनं विदुः ||३०|| आर्द्रामलकमाने च पृथिवीकायमर्दने । चलुमात्र सचित्ताम्बु पुरःपाश्चात्यकर्म ||३१|| द्विक्रोशमात्र मुडपनौभ्यां प्रतरणेऽम्बुनः । नाभिमात्राम्बुसंस्पर्शे बहग्निस्पर्शने तथा ॥२२॥ भक्तस्त्रीदेशवार्ताकरणे क्रोधमानयोः । मायायाश्च संविधाने प्रचुरे च प्रमादतः ||३३|| शचव्या (2) दानप्रमाणायां तथा सन्निधिभोजने । तथा च कालवेलायां जलपानेऽङ्घ्रिधावने ||३४|| एतेषु सर्वदोषेषु कामधनं धनं परम् । पूर्वार्धामथो पापशोधनं परिकीर्त्यते ॥ ३५ ॥ उपयोगस्याकरणे गोचरस्याप्रतिक्रमे । तयोरवि ॥२६१। elibrary.org Page #546 -------------------------------------------------------------------------- ________________ धिना कृत्ये नद्याः संतरणे तथा ॥३६॥ अमार्जने क्रमणयोर्गहिप्रत्यक्षमेव च । करणे च पुरीषादेर्भाषणे गृ| हिभाषया ॥३७॥ तथाईत्पतिमापार्श्वे कफादिपरिमोचने । मात्रादिधारणे चैव ग्लानादीनामपालने ॥३८॥ श्राद्धेभ्यः सहवासिभ्यः कारिते चाङ्गमर्दने । अकालसंवाहनायां शय्याद्यप्रतिलेखने ॥ ३९ ॥ द्वारप्रवेशे निर्याणे तदभूम्यप्रतिलेखने । स्वाध्यायेऽप्यकृते चैव जलान्नग्रहणे तथा ॥४०॥ पारणा मुखवस्त्रं च विनाभुक्ता नपानयोः । गुरोरग्रेप्यनालोच्य प्राशने भक्तपानयोः ॥४१॥ अकाले च मलोत्सर्गभूमौ गमन एव च । अनाचाराचरणे च चैत्यसाध्वोरवन्दने ॥४२॥ गृहस्थासनभोगे च ईर्यापथ्यप्रतिक्रमे। मुखवस्त्रेण सच्चित्तवस्तुग्रहण एव च ॥४३॥ क्षणमात्रं पत्राणवाहनादिपरिग्रहे । अचक्षुर्विषये मार्ग परिभ्रमण एव वा ॥४४॥ पात्राद्युपधिवृन्देभ्यो बीजादेरपसारणे। एतेषु शुद्धिविषये कालातिक्रम इष्यते ।।४५॥ दीर्घाध्वगमने चैव दीर्घकालरुजासु च । वर्षारम्भे वस्त्रशौचे विष्वाचाम्लमुदाहृतम् ॥४६॥ केचिदेवेव च प्राहरादेयं शोधनं परम् । संवत्सरचतुर्मास्योरन्ते ग्राह्यमदृषणे ॥४७॥ चतुर्मासावसाने च सर्वातीचारशोधने । प्राहुः पुण्यं केचिदन्ये ग्राह्यमाहुः सुसाधवः ॥४८॥ अथो तपोतिचारस्य प्रायश्चित्तमुदीर्यते । यत्तपो भज्यते तत्र तत्तपः पुनरिष्यते ॥४९॥ ग्रन्थयादिनियमादीनां निर्गमेऽष्टोत्तरं शतम् । मन्त्रं जपेदिदं प्रोक्तं प्रायश्चित्तं तपोविधी ॥५०॥ प्रत्याख्यानस्य भङ्गे च कदाचित्स्मृत्यभावतः । तद्दिने न त्यजेत्तच्च प्रत्याख्यानं समाहितः ॥५१॥ | विचिन्त्य भग्नो नियमःप्रायश्चित्तान्न शुद्धयति । अस्मृत्या चैव भग्नस्य शुद्धिः स्यादगुरूवाक्यतः॥५२॥ सत्यां RECRCHES Wwlainelibrary.org Jan Education in M Page #547 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२६२॥ शक्तौ चेन्न किंचिज्ज्ञानाश्यासस्तपोदमम् । वैयावृत्यं च शुश्रूषा संयमोपायमेव च ॥५३॥ कुर्यात्तस्य विशुद्ध थर्थ सुभोजनमुदाहृतम् योगवाहिमुनीनां च प्रायश्चित्तमथोच्यते ॥५४॥ असंघट्टितमन्नादि भुङ्क्ते चेद्योगसाधकः । निशि संस्थापयेत्पात्रं पाना[ना]दिविगुण्ठितम् ॥५५॥ भुक्तेऽन्नपानमात्मनं संनिधं क्वथितं च वा । अकाले च मलोत्सर्ग कुरुते मूत्रमेव च ॥५६॥ स्थण्डिलाप्रतिलेखी च स्थण्डिलातीतकर्मकृत् । अमाधुकरवृत्तिस्थः क्रोधं मानं च कैतवम् ॥ ५७ ॥ लोभ वा कुरुते गाढं पूर्णा पञ्चमहाव्रती । विराधयति किंचिदभ्याख्यानं करोति वा ॥५८॥ पैशुन्यं परनिन्दां च भूमौ वा पुस्तकं क्षिपेत् । कक्षायां च स्थापयेद्वा गृह्णीयादुष्करेण वा ॥५९॥ लेपयेदथ निष्पूतैः पुस्तकाशातनाकरः। एतेषु सर्वदोषेषु निःपापः पापनाशनः॥३०॥ शुभाशुभस्य शब्दस्य गन्धस्य च रसस्य च । स्पर्शस्य चैव रूप्यस्य रागे सजलमिष्यते ॥३१॥ प्रत्येकमेषां विद्वेष चतुःपादः प्रकीर्तितः उपविष्टावश्यके च सजलं पापनाशनम् ॥६२॥ सत्यां शक्तावुपविष्टप्रतिक्रमण एव च । आवश्यकस्याकरणे तमालच्छदनेषु च ॥६३॥ एलालवङ्गक्रमुकचंन्द्रजातीफलेषु च । भुक्तेषु चैव ताम्बूलपश्चसौगन्धिकाशने ॥३४॥ तथा च गुरुसंघट्टे दिवास्वापेप्यकारणात् । गन्त्रया योजनयाने च पादुभिर्योजनक्रमे ॥५६॥ योजनोऽनक्षविषये साधूनां क्रान्त एव वा । अमाधुकरवृत्तौ च वन्दने विधिना कृते ॥६६॥ योजनं गमनादेव नौभिः क्षुद्रप्लवैश्च वा । रजन्यां योजनं याने स्त्रीकथाकरणे तथा ॥३७॥ स्वाध्याये च चतु:कालमकृते च प्रमादतः । योजनं च नदीमध्यगमने चरणक्रमात् ॥६८॥ तटिनीदीर्घिकादीनां ॥ ॥२६२॥ Jan Education inte IA For Private & Personal use only inelibrary.org.. Page #548 -------------------------------------------------------------------------- ________________ संचारादप्रतिक्रमे । मण्डलीवश्चने चैव साधूनाम(भि)निमन्त्रणे ॥३९॥ एतेषु सर्वदोषेषु धर्मः पापविशुद्धिला कृत् । प्राशुकानां च कायस्य भक्षणे लघु शोधनम् ।।७०॥ अधिकां विकृति भुक्त्वा निर्मदेन विशुद्धयति । पञ्चेन्द्रियस्यैकस्यापि दर्पण प्रतिघातने ॥ ७१ ॥ आदेय (2) न परं शुद्धिमहापापादुदाहृता । पञ्चेन्द्रियाः पीडिता वा यावन्तः स्युः सजीविताः॥७२॥ तेषु प्रत्येकमाघेय भद्रं पापस्य हानये। पुरुषस्त्रीविघाते च प्रत्येक शुद्धिरन्तिमात् ॥७३॥ मृषावादे तथा स्तेये तथा चैव परिग्रहे । भग्ने जघन्यतः कार्य प्रत्येकं च सुभोजनम् ॥७४॥ मध्यभङ्गे तथैकान्नं मुक्तमुत्कृष्टभङ्गके । दाङ्गों त्रयाणां च शोधने ग्राह्यमिष्यते ॥७५।। स्वप्ने भङ्गे त्रयाणां च कायोत्सर्गा उदाहृताः। चतुःप्रमाणैः प्रत्येकं सचतुर्विंशतिस्तवैः॥७६॥ मैथुनस्य कांक्षणे स्याच्छुद्धिः स्यादुत्तमात्परा । कृते च करसंभोगे सुखं शोधनमुत्तमम् ॥७७॥ तस्मिंश्च बहुधा क्लुप्ते कार्यमादेयमञ्जसा । स्त्रिया चैव तिरश्चा वा षण्ढेन पुरुषेण वा ॥७८॥ मैथुने भाषिते क्लुप्ते प्रत्येक मूलमिष्यते । स्त्रीणां स्तनादिस्पर्शे च विधेयं धातुहृत्परम् ॥७९॥ वस्त्रस्पर्शे च नारीणां यतिधर्ममुदाहरेत् । कैश्चिदष्टोत्तरशतं मन्त्रजाप इह स्मृतः॥८॥ दर्पण ब्रह्मचर्यस्य भङ्गे ग्राह्यमुदाहृतम् । स्वप्नेऽपि व्रत भङ्गेऽत्र कायोत्सर्ग समाचरेत् ।।८१।। समन्त्रयुक्तसंध्यातः सचतुर्विंशतिस्तवम् । लिप्तपात्रस्थापने च शुष्कसन्निधिभोजने ॥८२॥ प्रत्येकमुपवासेन शुद्धिरस्मादुदाहृता । दोरके मुखवस्त्र वा पात्रे तृप्तिकरादिके ॥८३॥ निशि लिप्तस्थिते कार्यमुपवासेन शोधनम् । वैकृते सन्निधौ भुक्ते पुण्यमाहुर्विशोधनम् ॥८४॥ दिवा स्थितं दिवा भुक्तमिति भङ्गचतुष्टयम् । आये Jan 238 Donal UMww.jainelibrary.org Page #549 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२६३॥ Jain Education 1 भगं सुखं प्रोक्तं शेषभङ्गत्रयेऽष्टमम् ||८६ ॥ शुष्कसन्निधिरक्षायां मध्याह्नः स्याद्विशोधनम् । तस्मिन्नार्द्रे स्थापिते च निःपापात्स्यादपापता ||८६३ || केचिदाहुः शुद्धयेऽत्र पूर्वा मुनिपुङ्गवाः । आधाकर्माशने मुक्तं शान्तं पूत्यशने तथा ॥ ८७॥ आत्मक्रीतपरक्रीत भागे कामघ्नमिष्यते । उद्देशिकाशने शीतं शेषेषु गुरुरिष्यते ॥ ८८ ॥ अचिरस्थापना भोगे निःस्नेहः शोधनं परम् । चिरस्थापन भोगे तु कालातिक्रम उच्यते ॥ ८९ ॥ सुक्ष्मप्राभृतिकाभोगे यतिकर्म विशोधनम् । बादरप्राभृते भुक्ते चतुःपादो विशोधनः ॥ ९० ॥ पृथिव्या रुषिते भुक्ते निर्मदं प्रारादिमाः । हस्ते पादे पङ्कलिप्ते कालातिक्रम इष्यते ॥९१॥ अप्तेजोवायुसंमिश्रभुक्ते सजलमादिशेत् । एभिराम्रक्षिते चैव भुक्ते श्रेष्ठौघघातनः ॥९२॥ परग्रामाहृते भुक्ते स्वीयग्रामाहृते तथा । क्रमादाद्ये च सजल द्वितीये लघु कीर्तितम् ||१३|| प्रत्येकवनवाटयम्बु तेजः स्वप्राशुकेषु च । भुक्तेषु मुक्त आख्यातः प्रमादे पापशोधनः || १४ || पश्चात्कार्ये च कामघ्नं शोधनं परमं मतम् । सच्चित्तैः पिहिते चापि संश्रिते वापि नाशने ॥ ९५ ॥ भुक्ते गुरुश्चाल्पतरे दायके लघुरिष्यते । दायकेन्धे च कामघ्नं परे स्वाच्छुद्धये गुरुः ।। ९६ ।। कालान्यथ वाऽतीते च कृते निर्मद इष्यते । तस्यैव परिभोगे च चतुःपादो विशुद्धये ॥९७॥ शय्यातरीयपिण्डस्य वादने धर्ममादिशेत् । तथा वर्षति पर्जन्ये आनीतेऽन्नेऽम्लमादिशेत् ॥९८॥ रूक्षपारिष्ठापने च स्निग्धत्यागे तथैव च क्रमाच्छोधनमाख्यातं पूर्वाहं धर्म एव च ॥ ९९ ॥ अन्नादिलिप्सपात्रस्य स्थापने शीतमिष्यते । अकाले च विडुत्सर्गे विपात्रे कृमिसंभवे ॥ १०० ॥ सविकृमित्वे वान्तौ च प्रत्येकं कार्य उत्तमः । उपधौ पतिते ॥२६३॥ Page #550 -------------------------------------------------------------------------- ________________ Jain Education प्राप्ते विस्मृतः प्रतिलेखने ॥ १०१ ॥ परैर्निवेदिते वापि जघन्ये विरसं विदुः । मध्यमे पितृकालश्च शान्तमुस्कृष्ट एव च ।। १०२ ।। सर्वोपधौ च पतिते लब्धे मन्त्रजपः स्मृतः । अश्वेन्दुवेद ४१२ संख्यातस्ततः शुद्धिः प्रजायते ॥ १०३ ॥ जघन्ये चोपधौ किंचिद्विस्मृतः प्रतिलेखने। कामघ्नं शोधनं प्रोक्तं धर्मे धौते च हारिते ॥ १०४ ॥ मध्यमे चोपधौ धौते हारिते शीतमादिशेत् । उत्कृष्टे हारिते धौते शोषणे धर्म एव च ।। १०५ ।। सर्वोपधौ हारिते च गुरोर निवेदिते । उच्छृङ्खले च शुद्धौ स्यात्पुण्यं मुनिभिरादृतम् ॥ १०६ ॥ उपधिस्तु जघन्यः स्याद्गुच्छकः पात्रकेसरी । पात्रस्य स्थापनं चैव मुखवस्त्रं चतुर्थकम् ॥ १०७ ॥ मध्यमश्चोपधिः प्रोक्तः पटलाः पात्रबन्धनम् । रजोहतिचोलपट्टो रजस्त्राणं च मात्रकम् ॥ १०८ ॥ उत्कृष्टश्चोपधिः पात्रं द्वौ कल्पौ सूत्रसंभवौ । एक ऊर्णामयश्चैवमुपधेः कल्पनां विदुः ।। १०९ ।। सर्वोपधौ च वर्षासु धौते ग्राह्यं विशुद्धये । अदत्ते गुरुणा भुक्ते दन्तेऽन्येभ्यः सुखं वदेत् ॥ ११० ॥ मुखवस्त्रेप्य संघट्टे तथा धर्मध्वजेपि च । शुद्धये विरसः कैश्चिदनाहार उदाहृतः ॥ १११ ॥ अलब्धेऽप्यथ लब्धे वा हारिते मुखवाससि । उपवासः परं शुद्धयै सूरिभिः समुदाहृतः ॥ १२ ॥ धर्मध्वजे हारिते च न प्राप्ते सुखमिष्यते । धर्मध्वजाननसिचोरेवं तप उदीरितम् ॥ ११३ ॥ नष्टयोश्च द्वयोः प्राप्तौ निःपापः शुद्धिहेतवे । अप्राप्तौ च द्वयोः कार्य पुण्यमेव मनीषिभिः ॥ ११४॥ मुखवस्त्राप्र तिलेखे यतिकर्म समाचरेत् । धर्मध्वजाप्रतिलेखे पितृकालो विशोधनम् ।। ११५ ।। अकृते घस्रचरमप्रत्याख्याने च निर्मदम् । प्रत्याख्याने पानलत्के संख्यास्वाध्यायजेऽथवा ॥ ११६ ॥ प्रत्याख्यानेष्यरचिते सुभोजनमपाप onal v.jainelibrary.org Page #551 -------------------------------------------------------------------------- ________________ आचारदिनकर ॥२६४॥ 5-4 ४ कृत् । चतुर्विधाहारजे च प्रत्याख्यानेप्यनिर्मिते ॥११७॥ सन्ध्यायां च विभाते च प्रत्याख्यानाद्यनुद्यमे । कृतस्यापि हि भङ्गे च पितृकालो विशुद्धिकृत् ॥११८॥ स्थण्डिलाप्रतिलेखे च यतिकर्मविशुद्धये । स्थण्डिलेऽन्यप्रतिलेखिते मलोत्सर्गतो निशि ॥११९॥ गुरुः सर्वपात्रभङ्गे सजलं शोधनं परम् । सूचीनिर्गमने मुक्तं प्राहुः केचित्तथान्तिमम् ॥ १२०॥ कपाटं वा कटं वा प्रतिलिख्योद्धाटनाल्लघु । षट्पदीगाढसंघ प्राणाधारो विशोधनः॥१२१॥ कालस्याप्रतिक्रमणे गोचरस्याप्रतिक्रमे । नैषेधिक्याद्यकरणे यतिकर्म समादिशेत् ॥१२२॥ वीर्यातिचारप्रस्तावे तपाकर्म यथाविधि । पाक्षिकादौ विधेयं हि स्वशक्त्या क्षुल्लकादिभिः ॥१२३॥ तेषामकरणे दोषः प्रायश्चित्तमिहोच्यते । पाक्षिके तपसि भ्रष्टे क्षुल्लकस्य तु निर्मदः ॥१२४॥ यतेर्यतिस्वभावश्च स्थविरस्य विलम्बकः । उपाध्यायस्य कामना आचार्यस्य गुरुः पुनः ॥१२५॥ चतुर्मासतपोभ्रंशे क्षुल्लकस्य विलम्बकः । प्राणाधारस्तु वृद्धस्य भिक्षोः सजलमिष्यते॥१२६॥ उपाध्यायस्य धर्मस्तु तथाचार्यस्य वै सुखम् । सांवत्सरतपोभ्रंशे क्षुल्लकस्य सुभोजनम् ॥१२७॥ स्थविरस्य द्विपादं तु भिक्षोरुत्तम ईरितः । उपाध्यायस्य भद्रं तु तथाचार्यस्य सुन्दरम् ॥१२८॥ ज्ञानातिचारप्रस्तावे प्रायश्चित्तमुदीर्यते । अनागाढेषु योगेषु योगोद्देशे च खण्डिते ॥१२९॥ तथा चाध्ययनस्यापि श्रुतस्कन्धस्य चैव हि । अङ्गस्य चैव क्रमशः प्रायश्चित्तमथोच्यते ॥१३०॥ यतिकर्म च मध्याहं परमं धर्म एव च । अथागाढेषु योगेषु भग्न उद्देशकर्मणि ॥१३१॥ तथाध्ययन- कार्ये च श्रुतस्कन्धे तथाङ्गके । क्रमाद्विलम्बः परमं कामघ्नं सुखमेव च ॥१३२॥ अपात्रस्य सूत्रदाने निर्मथस्य 4 4 4 4 435 २६४॥ Jan Educa t ional Page #552 -------------------------------------------------------------------------- ________________ आ. दि. ४५ Jain Educati तथैव हि । क्रमात्सजलमुक्तौ च कथितौ शुद्धि हेतवे ।। १३३ ।। संप्राप्ते च तथा पात्रे सूत्रार्थानर्पणे गुरुः । तथा च तपआचारे ग्रन्थियुक्तस्य भञ्जने ॥ १३४ ॥ मन्त्रयुक्तस्य भङ्गे च पौरुषीभङ्ग एव च । अहश्वरमभङ्गे च भङ्गेऽन्यनियमस्य च ॥१३५॥ पानाहारादिभङ्गे च कालस्याप्यप्रतिक्रमे । स्वाध्यायाप्रस्थापने च कायोत्सर्गायनिर्मितौ ॥ १३६ ॥ इर्यापथादिस्थानेषु तत्पथिक्यप्रतिक्रमे। आवश्यके चैव कायोत्सर्गस्याकरणेऽपि च ॥१३७॥ एतेषु सर्वदोषेषु निर्मदः परकीर्तितः । आवश्यके कायोत्सर्गावकृतौ लघुरिष्यते ॥ १३८ ॥ त्रयस्याकरणे शान्त आवश्यकाकृतौ गुरुः । वन्दनेऽप्येवमेव स्यात्प्रायश्चित्तमभेदतः ॥ १३९ ॥ सजीवोदकपाने च सुखं पापविघातनम् । नैषेधिक्यादिकरणे उत्तरासङ्गवर्जने ॥ १४० ॥ दण्डस्याप्रतिलेखे चाप्रमार्जितविमोचने । ग्रहणे माजितस्यापि सर्वोपकरणस्य च ॥ १४१ ॥ उपधेश्वाप्यसन्देशे शयनासनयोरपि । अमार्जने तथा पाण्योर्वसतेरमार्जने ॥ १४२ ॥ तथा कटकपाटादेः पिधानाच्छादयोरपि । विनैव प्रतिलेखेन तथा चोभयकालयोः ॥ १४३ ॥ भाण्डाद्यप्रतिलेखे च संपुटीपट्टयोरपि । नित्यमप्रतिलेखाच्च पादोनप्रहरे तथा ॥ १४४ ॥ पात्राद्यप्रतिलेखे च सर्वेष्वेतेषु निर्मदः । एवं च जीतकल्पस्य व्यवहारेण भाषितम् ॥ १४५ ॥ प्रायश्चित्तं यतेः सर्व श्राद्धानामध कथ्यते । पापप्रणासनं सर्व आलोचनसमुच्चयः ॥ १४६ ॥” इति लघुजीत कल्पविधिना यतिप्रायश्चित्तं संपूर्ण ॥ अथ व्यवहारजीतकल्पक्रमेण यतिश्रावकप्रायश्चित्तविधिः ॥ "ज्ञानाचारे श्रावकाणां प्रायश्चित्तमुदीर्यते । अकालाविनयाद्येषु ज्ञानभङ्गेषु चाष्टसु ॥ १ ॥ प्रत्येकं शुद्धये तेषु प्राणाधार उदीरितः । ज्ञानिनां प्रत्यनीकत्वे Page #553 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२६५॥ ज्ञानस्य च सुभोजनम् ॥ २॥ पाठव्याख्यानयोर्विघ्नकरणे पाद इष्यते । पातने पुस्तकादीनां कक्षाया धारणे तथा ॥३॥ दुर्गन्धहस्तोबहने पादनिष्पूतघटने । एषु प्रत्येकमाख्येयं शोधनं धातुहृत्परम् ॥ ४ ॥ जघन्याशातनायां तु ज्ञानस्यैव विलम्बकः । मध्यायां परमश्चैव प्रकृष्टायां द्विपादकम् ॥५॥ केचित्र गुरुं प्राइविशेषादागमस्य च । आशातनायामाचाम्लं तत्सूत्रस्य पुनर्गुरुः ॥६॥ तथा च दर्शनाचारे शादिषु च पञ्चसु । देशाक्रान्तेषु प्रत्येकं कामध्नं शुद्धये दिशेत् ॥ ७॥ कृतेषु सर्वतस्तेषु निःपापात्पापशोधनम् । असंयमस्थिरीकामे मिथ्यादृष्टिप्रशंसने ॥ ८॥ पार्श्वस्थादिषु वात्सल्ये देशादेकानमादिशेत् । सर्वतस्तेषु मुक्तं च तथाऽसंयमघोषणे ॥९॥ देशतः प्राहुरेकानं सर्वतो धर्म एव च । यतिप्रवचनश्लाघ्येषु प्रेशस्तोपबृंहणम् ॥१०॥अकृते चैव वात्सल्ये सामर्थेऽप्यप्रभावने । प्रत्येकं देशतो ज्ञेयं शोधनं धातुहृत्परम् ॥११॥ सर्वतश्चाकृतेष्वेषु प्रत्येकं गुरुरिष्यते । अर्हदिबम्बाशातनायाः सामान्यकरणे गुरुः॥१२॥ ततो विशेषादिवम्बस्य पादनिष्पूतमर्शने । धूपपात्रकुम्पिकादिवस्त्रादिलगने लघुः ॥१३॥ अविधेर्माजने शान्तं विलम्बो बिम्बपातने । केचिदाहुःप्रतिमाया जघन्याशातने लघुम् ॥१४॥ मध्यमाशातने शीतमेकानं बहुशातने । अथवा चरणाचारेष्वप्तेजोवायुभूरुहाम् ॥१५॥ स्पर्शने कारणाभावाद्यतिकर्म समादिशेत् । आगाढतापने प्राहुः पितृकालं विशुद्धये ॥१६॥ गाढसंतापने धर्म सजलं तदुपद्रवे । तथा ह्यनन्तकायानां चतुर्दिव्याधारिणाम् ॥ १७॥ संघ पितृकालः स्याच्च १ प्रशल्य इति पाठः । ॥२६॥ Jain Education hw.jainelibrary.org Page #554 -------------------------------------------------------------------------- ________________ Jain Education तुः पादपद्रवे । एकस्यापि द्वीन्द्रियस्य विनाशे मुक्त इष्यते ॥ १८ ॥ द्वयोर्विनाशे द्विगुणस्त्रयाणां त्रिगुणः पुनः । यावद्धीन्द्रियघातः स्यात्तत्संख्या गुरवः स्मृताः ॥ १९ ॥ त्र्यक्षाणां चतुरक्षाणां विनाशेप्येवमादिशेत् । असंख्यानां द्वीन्द्रियाणां विनाशे स्यात्तत्सुखद्वयम् ॥ २० ॥ सुखत्रयं त्रीन्द्रियाणां चतुरिन्द्रियदेहिनाम् । असंख्यानां विघाते स्याच्छुद्धिर्भद्रचतुष्टयात् ॥ २१ ॥ पञ्चेन्द्रियाणां संघट्टे शुद्धये स्यात्सुभोजनम् । अगाढतापने शीतं गाढसंतापने गुरु ॥ २२ ॥ प्रमादादेकपञ्चाक्षघाते पुण्यं समादिशेत् । एवं प्रमादात्पञ्चाक्षा यावन्तः स्युविघातिताः ||२३|| तावन्मात्राणि भद्राणि संभवन्ति विशुद्धये । दर्पादेकं च पञ्चाक्षं हत्वा संशुद्धिरन्तिमात् ॥ २४ ॥ एवं दर्पेण यत्संख्याः पञ्चाक्षाः स्युविघातिताः । देयास्तावन्त आदेयाः प्राणिनः शुद्धिहेतवे ॥२५॥ तपोतिचारेऽथ तपः कुर्वतां विघ्ननिर्मितौ । निन्दायां विरसं शुद्धयै नियमे सति सर्वदा ||२६|| प्रत्याख्यानकृतौ धर्मों नियमस्याप्यभावतः । अप्रत्याख्यानतः शुद्धिः श्राद्धस्य विरसं शुभम् ||२७|| पौरुषीमन्त्रतयोः शान्तपूर्वार्धयोरपि । आचाम्लपूतधर्माणां भङ्गे कार्य च तत्पुनः ||२८|| वमनादिवशाद्भङ्गे शान्तं विरसमेव वा । वा ग्रन्थिमुष्टयाभिग्रहादिभङ्गे मध्याह्नमादिशेत् ॥ २९ ॥ दिने दिने लघुप्रत्याख्यानस्याकरणे लघु । मन्त्रयुक्पौरुष ग्रन्थियुतादीनां च भङ्गतः ॥ ३० ॥ कैश्विदष्टोत्तरशतमन्त्रजापो निगद्यते । तथा वीर्यातिचारेऽपि सामध्ये बहुले सति ॥ ३१ ॥ देवार्चनं च स्वाध्यायं तपोदानातिविक्रियाः । कायोत्सर्गावश्यकादेस्तोकत्वकरणे सति ॥ ३२ ॥ प्रत्येकं परमं प्राहुस्तपोज्ञान विभासनम् । मायया कुर्वतो धर्मो द्रव्यात्क्षेत्राच कालतः ॥ ३३ ॥ Page #555 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२६६॥ Jain Education T भावतोऽभिग्रहं किंचित्सत्यां शक्तावगृहतः । तथा खण्डयतश्चापि पूर्वार्ध शुद्धिहेतवे ॥ ३४ ॥ नियमे सति देवार्चावन्दनादेरनिर्मितौ । पूर्वार्ध गुरुपादानां ध्वान्ते पादादिघट्टने ॥ ३५ ॥ आशातने तथान्यस्मिञ्जघन्ये लघुरिष्यते । मध्यमे परमं शीतमुत्कृष्टं च प्रदश्यते || ३६ || अस्थापितस्थापनायां पादस्पर्शे तु निर्मदः । स्थापितस्थापनाचार्यपाद हे विलम्बकः ||३७|| पातने स्थापनार्यस्य तस्य चैव प्रणाशने । तत्क्रियाया अकरणे क्रमाच्छान्तो रसो लघुः ||३८|| व्रतिनामासनादाने मुखवस्त्रादिसंग्रहे । अम्बुपाने न्नाशने च क्रमाच्छोधनामादिशेत् ॥ ३९ ॥ पूतं पूतमरोगं च सजलं मुनिसत्तमः । नियमे सति साधूनामप्रणामे विलम्बकः ||४०|| गुरुद्रव्ये च वस्त्रे च द्रव्ये साधारणेपि च । उपभुक्ते तदधिकं देयं विनयपूर्वकम् ॥ ४१ ॥ देवद्रव्यजलाहारपरिभोगे कृते सति । देवकार्ये तदधिकं द्रविणं व्ययमानयेत् ॥ ४२ ॥ देवद्रव्यस्य भोगेऽन्ते मध्य उत्कृष्ट एव च । क्रमाद्विशोधनं शीतं धर्मो भद्रमुदाहरेत् ॥ ४३ ॥ जीवाम्बुशोषे ग्राह्यं स्यात्पीलिकामर्कटादिकान् । उपजिहादिकान्हत्वा बहून्प्रत्येकमाचरेत् ॥ ४४ ॥ आदेयं स्तोकघाते तु स्तोकं तप उदाहृतम् । एकवारमपूताम्बु पाने भद्रं विशोधनम् ॥ ४५ ॥ पात्रस्थिते पुनर्भक्तं स्थाने पानेऽप्यसंख्यके । सुन्दरं चापि भूयिष्ठं ग्राह्यं पापविशुद्धये ||४६ || मृषावादे जघन्ये तु मध्यमे परमे क्रमात् । पूर्वार्ध सजलं ग्राह्यमुत्कृष्टे सर्वदेहिनाम् ॥४७॥ प्रत्यक्षं निधिलाभादिदोषदाने गुरुस्ततः । विरसं लघु चाधाय शुध्यते श्रावकः परम् ॥ ४८ ॥ स्तेये जघन्ये पूर्वार्ध मध्यमे स्वगृहे कृते । अज्ञाते परमं कुर्याद्गृहे ज्ञाते गुरुं पुनः ॥ ४९ ॥ अन्तिमं ज्ञात उत्कृष्टे ज्ञाते कल ॥२६६॥ ww.jainelibrary.org Page #556 -------------------------------------------------------------------------- ________________ Jain E3 हकर्मणि । ग्राह्यं विधाय लक्षं च मन्त्रं शुद्धमना जपेत् ॥ ५० ॥ दर्पेण सर्वचौर्येषु जघन्येष्यपि चान्तिमम् । तुर्यते स्वदारेषु वेश्यासु नियमक्षयात् ॥ ५१ ॥ सुन्दरं परदारे च हीने ज्ञाते तथान्तिमम् । ज्ञाते लक्षं मन्त्रजापो ग्रायुक्तो विधीयते ॥ ५२ ॥ उत्तमे परदारे च ज्ञाने ग्राह्यसमन्वितः । लक्षं साशीतिसाहस्रं मन्त्रजापो विधीयते ॥ ५३॥ ज्ञाते तत्रैव मूलं स्यादथ स्मरणतः पुनः । वेषासु पुण्यं भार्यायामुपवासो विशोधनम् ॥५४॥ जानतः स्वकलत्रेपि स्मरणादन्तिमं विदुः । आलापभेदतो नार्यां स्वस्त्री भ्रान्तेस्तथान्तिमम् ॥५५॥ स्त्री चेलं वितनुते तदा ग्राह्यं समादिशेत् । कियत्कालं गृहीतायां स्त्रियां भङ्गे सुखं वदेत् ॥ ५६ ॥ उत्तमे तु कलत्रेपि भङ्गे मूले समागते । देयं प्रसिद्धपात्रस्य ग्राह्यं मूलं न कुत्रचित् ॥ ५७॥ परिग्रहे व्रते भग्ने हीने मध्येऽधिकेऽथवा । क्रमादरोगकामघ्नं धर्मश्चापि विशोधनम् ॥५८॥ दर्पाद्भग्ने व्रते तस्मिन्नन्तिमं प्राहुरन्यथा । लक्षं साशीतिसहस्रं मन्त्रजापं समादिशेत् ॥ ५९ ॥ पञ्चाणुव्रत भङ्गेषु स्वप्नतश्च कदाचन । कायोत्सर्गा वेदसंख्यैः सचतुर्विंशतिस्तवैः ||३०|| दिग्वतभ्रंशने चैव भोगव्रतविखण्डने । रात्रिभोजननिर्माणे निःपापः पापमर्षणः || ६१ || नवनीतसुरामांसमधुभक्षणतो मदात् । प्रत्येकमन्तिमाच्छुद्धिर्नवनीते न भेषजे ॥ ६२ ॥ क्षौद्रं च भुक्त्वा परममनाभोगात्सुरालये । अनन्तकार्य भुक्त्वा च तथोदुम्बरपञ्चकम् || ६३ ॥ भुक्त्वा निःपातः शुद्धिः प्रत्येकवन भोगतः । शुद्धिः सजलतो ज्ञेया प्रोक्तमेवं सुसाधुभिः ||६४|| सचिन्तद्रव्य वस्त्रान्नशय्यादीनां चतुर्दश । नियमाभङ्गतस्तेषां प्रत्येकमरसं लघु ॥ ६५ ॥ सचित्तवर्जकस्यापि प्रत्येकाप्रादिभक्षणे । सजलं पञ्च v.jainelibrary.org Page #557 -------------------------------------------------------------------------- ________________ आचार दिनकरः ॥२६७॥ दशसु कर्मादानेषु सर्वथा ||६६|| प्रत्येकं पुण्यमादिष्टं पैशुन्ये परनिन्दने । अभ्याख्याने तथा रोगे प्रत्येकं सजलं विदुः ॥ ६७ ॥ चतुर्विधेऽनर्थदण्डे गुरुर्गुरुभिरावृतः । षण्डादीनां विवाहे च तथैवान्यविवाहने ॥ ६८ ॥ प्रत्येकमेतयोः शीतं पूर्वार्धमपरे पुनः । नियमे सति सामायिकस्याकरणभङ्गयोः ॥ ६९ ॥ उपवासोऽम्बुवा दिस्पर्शे तत्संख्यया लघुः । राज्ञां धर्मश्च देशावकाशिभङ्गे विलम्बकः ॥ ७० ॥ नियमे सति तत्काले पौषधाकरणे पुनः। साधुदानाद्यकरणे शोधनाथ गुरुः स्मृतः ॥ ७१ ॥ ॥ अथ पौषधभङ्गानां प्रायश्चित्तमुदीर्यते । नैषेधिक्यायकरणे स्थण्डिले वाप्रमार्जिते ॥ ७२ ॥ कफमूत्रविदुत्सर्गे पृथिव्या अप्रमार्जिते । अप्रमार्जितवस्तूनां ग्रहणक्षेपयोरपि ॥७३॥ अमार्जितकपाटानामुद्घाटन पिधानयोः । अप्रमार्जितकायस्य क्वचित्कण्डूयने तथा ||७४ || अप्रमार्जितकुड्यादिस्तम्भावष्टम्भनेपि च । ईर्यापथाप्रतिक्रमे उपध्यप्रतिलेखने || ७५ ॥ एतेषु सर्वेष्वाख्यातं विरसं दोषघातनम् । परगात्रस्य संघट्टे ज्योतिषः स्पर्शने लघु ॥ ७६ ॥ विनालोमपटीं विप्रुदस्पर्शने लघु चेष्यते । पाते च मुखवस्त्रस्य चतुःपादो विशुद्धिकृत् ॥७७॥ अप्रतिलेखिते स्थाने कृते मूत्रविसर्जने । दिवास्वापे च विज्ञेयकान्नं शुद्धिहेतवे ॥ ७८ ॥ एवं सामायिकेपि स्यात्प्रायश्चित्तं यथोचितम् । अथ श्राद्धावश्यकस्य प्रायश्चित्तमुदीर्यते ||७९ || आचार्यपृष्ट एकस्मिन्दते वदनकेऽरसः । द्वयोपूर्वार्धमाख्यातं त्रिषु प्रोक्तं सुभोजनम् ॥ ८० ॥ चतुर्षु चोपवासश्च वन्दनस्याविधौ गुरुः । कायोत्सर्गस्य पश्चाच्च करणे निर्मदो मतः ॥ ८१ ॥ कृते विरुद्वे - ध्यामकृते च सुभोजनम् । परेभ्यः पारिते पूर्वमपूर्ण पारिते तथा ॥ ८२॥ कामघ्नं सर्वथा त्यक्ते प्रतिक्रमणके Jain Education national | ॥ २६७॥ ww.jainelibrary.org Page #558 -------------------------------------------------------------------------- ________________ गुमः । आलस्येनोपविष्टश्चत्प्रतिक्रमति कहिचित् ॥८३॥ तदाम्लमावश्यके च प्रायश्चित्तं गृहैषिणाम् । मतान्तरे मृषावादे जघन्य मध्यमेऽधिके ।। ८४॥ क्रमाच्छीतमनाहार उपवासशतं तथा । स्तेये जघन्ये निःपापमज्ञाते मध्यमे हितम् ॥ ८५ ॥ ज्ञाते ग्राह्य तथोत्कृष्टेऽज्ञाते ग्राह्य सुखान्वितम् । मैयुने प्रवजितया गृहिणो मृलमादिशेत् ॥८६॥ परसंग्रहणीभोगे नीचान्यस्त्रीरतेपि च । गुप्ते परस्त्रीभोगेच मुक्तं भवति मुक्तये ॥८७।। अज्ञाते द्वादश ग्राह्या ज्ञाते मूलं समादिशेत् । परिग्रहातिक्रमे चाज्ञानतो विदुरुत्तमम् ॥ ८८ ॥ दशदिक्षु | दिग्विरतिभानेऽप्येवमेव हि । जानन्नपि हि सर्व यो व्रतं दोन्निकृन्तति ॥ ८९ ॥ तस्येव शुद्धये प्रोक्ताः प्रत्येकं द्वादशान्तिमाः । प्रायश्चित्तविधिश्चायं श्राद्धानामुपदर्शितः॥९०॥ यतिश्रावकवर्गस्य प्रायश्चित्तं विशुद्विदम् । व्यवहारजीतकल्पं यथाशोधि पदादपि ॥११॥ पटोयं लिखितो वीक्ष्य शिष्यैः स्वपरहेतवे । श्रीय शोभद्रसरोणां श्रीपृथ्वीचन्द्रमूरिभिः ॥९२॥ इति व्यवहारजीतकल्पक्रमेण यतिप्रायकवायश्चित्तविधिः ॥ अथ प्रकीर्णप्रायश्चित्तं भावप्रायश्चित्तं व ॥ प्रायश्चित्तविधि चान्ययुक्त्या बमोऽथ निर्मलम् । शोधना विविधाः पापविधानस्यानुमानतः ॥१॥ आवृत्त्या च प्रमादेन दर्पकल्पद्वयेन च । पापानुबन्धबद्धस्य परिणामा अनेकधा ॥ २ ॥ एकादिषु दशान्तेषु हतेषु विकलेषु च। एकादिकदशान्तं स्यात्प्रायश्चित्तं ससंख्यकम् ॥३॥ ततः परं बहनां च विघाते चानुमानतः। प्रायश्चित्तं पिण्डितं स्यादेकमेव न चापरम् ॥ ४॥ एवं दृढतानां च दृढदेहभृतामपि । प्रायश्चित्त बहुतरं देयं शास्त्रानुसारतः॥५॥ मध्येषु मध्यम चव जघन्येषु जघन्यकम् । - - - aniainelibrary.org Jain Education - Page #559 -------------------------------------------------------------------------- ________________ आचारदिनकरः ॥२६८॥ आदरः शक्तियोगश्च विशेषश्चात्र कारणम् ॥६॥ गीतार्थानां तत्वविदां नित्यं तीव्रतपःकृताम् । प्रायश्चित्तं दशांशेन कथितं जिनपुङ्गवः ॥ ७॥ श्राद्धानां तादृशानां च जानीयात्तागेव हि । युक्तायुक्तविभागो हि लोकेपि परिमीयते ॥८॥ किं पुनर्वीतरागस्य मते स्याद्वादसंकुले । पश्चाचारप्रतिबद्धं प्रायश्चित्तमुदीरितम् ॥९॥ यतीनां श्रावकाणां च सूक्ष्मभेदे तदन्तरे । अथ प्रकीर्णकं किंचित्कथ्यते तदद्वयोरपि ॥१०॥ मुनयो यदि लोचादौ पीडया स्युश्चलाशयाः। ततस्तेषां विशुध्यर्थमुपवासं समादिशेत् ॥ ११॥ द्वाविंशतिगुणा येषु परीषहगुणेषु च । अनाध्यासनतः शुद्धौ उपवास उदाहृतः॥ १२ ॥ शिक्षार्थ श्राद्धशिष्यादेस्ताडनाक्षेपयोरपि । प्रतिक्रमणतः शुद्धियोः कैश्चिदुदाहृता ॥ १३ ॥ अयुक्ता सदगुरोराज्ञा लडिता चेन्मुमुक्षुभिः। तस्य क्षामणतः शुद्धिर्विरसादपि जायते ॥ १४ ॥ गुरोरविधिसंस्थस्य वन्दनालापयोरपि । तच्चोदनायां व्याख्यातं ग्राह्य चैव विशुद्धये ॥१५॥रोगादौ च चिकित्सान्ते शुद्धिः स्यात्परमादपि । चिकित्सा नैव सावद्या कार्या प्राणावनाथिभिः॥१६॥ महाव्रतानां पञ्चानां भङ्गो यस्मात्प्रजायते । प्राणान्तेपि न तत्कार्य साधुभिः कर्म कहिचित् ॥१७॥ कामभावं विना स्त्रीभिः संलापे बहुशः कृते । राजद्वारादिगमने कृते वादेऽन्यतैर्थिकैः ॥ १८ ॥ कौतुकाद्यवलोके च मिथ्याकूशास्त्रदर्शने । इत्यादिषु मुनीनां स्याच्छुद्धये शीतमासा ॥ १९ । पार्श्वस्थस्यावसनस्य सेवने चीर्ण एव च । साधूनां मूलतः शुद्धिः कैश्चिदग्राह्यमुदीर्यते ॥२०॥ वतिनीसहवासे च तच्छुश्रूषाविधापने । तदानीताशनादाने स्थात्प्रायश्चित्तमन्तिमम् ॥ २१॥ श्रावकाणां तु लज्जादिकारणैर्दैवतं परम् । ॥२६८॥ Jan Educatio n oma al For Private & Personal use only Swew.jainelibrary.org R Page #560 -------------------------------------------------------------------------- ________________ १३५ नत्वान्यव्रतिनं चैव शुद्धिः स्याजिनपूजने || २२ || बलात्कारकृते सर्वव्रतभङ्गे महात्मनाम् । गृहिणां शुद्धये ग्राह्यं शोधनं देयमुत्तमम् ॥ २३ ॥ श्राविकायाः प्रसूतौ च शुद्धयेऽन्तिममादिशेत् । सजीवेन्धन नीरादितापने ग्राह्यमेव हि ||२४|| साधुशुश्रूषणे चैव देहस्पर्शादिना कृते । विशुद्धये सुन्दरं स्याच्छुश्रूषान्तेऽपि योषिताम् ||२५|| व्रतिनां व्रतिनीनां च प्रायश्चित्तं समं यथा । श्रावकाणां श्राविकाणां तथैव हि विनिर्दिशेत् ॥ २६ ॥ एवं महानिशीथं च निशीथं चरणोदधिम् । जीतकल्पद्वयं दृष्ट्वा प्रायश्चित्ते विधिः स्मृतः ॥ २७ ॥ अन्यान्यपि हि शास्त्राणि प्रायश्चित्तानुगानि च । विलोक्य शुद्धये प्रोक्तः प्रायश्चित्तविधिः परः ॥ २८ ॥ व्रतभङ्गे तु सूक्ष्माणां पापानामतिचारजम् । विलोक्य शास्त्रं मुनयः प्रायश्चित्तं वितन्वते ॥ २९ ॥ जिना जानन्ति तवं च मोहात्स्वमतिगौरवात् । उक्तं हीनाधिकं तत्र मिथ्यादुः कृतमस्तु मे ॥ ३० ॥ इयत्ता नैव विहिता प्रायश्चित्तविधेः क्वचित् । यन्नोक्तमत्र तज्ज्ञेयं जिनागममहोदधेः ॥ ३१ ॥” इति प्रायश्चित्ताधिकारे प्रकीर्णप्रायश्वितं भावप्रायश्चित्तं च संपूर्णम् ॥ अथ नानाप्रायश्चित्तम् । सर्वपातकशुद्धयर्थ भावशोधनमीरितम् । अधुना तु बहिर्लेपशुद्धथै द्रव्यत उच्यते ॥ १ ॥ पञ्चधा स्याद्बहिर्लेप आचाराज्ञैरुदाहृतः । स्पर्शात् १ कृत्यात् २ भोजनाच ३ दुर्नयात् ३ ज्ञातिमिश्रणात् ५ ॥ २ ॥ स्पर्शाचण्डालशुन्यादेः कृत्याददुः कर्मचेष्टितात् । भोजनाद्दृषिताहाराददुर्नयान्निन्दनादिकात् ||३|| विमिश्रणादन्यज्ञात्या विवाहात्सहभोजनात् । एवं पश्चविधस्यापि शोधनं कथ्यते परम् ||४|| यथा rnational Page #561 -------------------------------------------------------------------------- ________________ भाचारदेनकरः AEERA २६९॥ SASRA SHARRARIES दशविधं भावदोषपणां शोधनं मतम् । तथा पञ्चविधं ब्रमो द्रव्यदोषविशोधनम् ॥५॥ स्नानाई १ करणीयाई २ तपोहं ३ दानयोग्यकम् ४ । विशोधनार्ह ५ पञ्चेत्थं प्रायश्चित्तानि बाह्यतः॥६॥ सर्ववासांसि धावित्वा स्नात्वा नखशिखान्तकम् । आचम्य पञ्चगव्यादीन्देवस्नानोदकानि च ॥७॥ तथैव तीर्थनीराणि गुरुपादोदकानि च । यस्मात्संजायते शुद्धिस्तत्स्नानाहमुदाहृतम् ॥ ८॥ इति स्नानाविधिः॥ ॥ शान्तिकैः पौष्टिकैश्चैव तीर्थाभिगमनैरपि । गुरुदेवार्चनैश्चैव संघपूजादिकर्मभिः ॥९॥ मौनादिभिस्तथाचारैः शुद्धिर्यस्माप्रजायते । तदुक्तं करणीयाई प्रायश्चित्तं विचक्षणैः ॥ १० ॥ एकभक्तै रसत्यागैः फलैकान्नादिभोजनैः । यस्माच्छुद्धिस्तदाख्यातं तपोहं द्रव्यशोधनम् ॥ ११॥ देवादौ पुस्तकादौ च व्ययमाधाय साधुषु । यस्माच्छुद्धिस्तदाख्यातं दानाई बाधशोधनम् ॥ १२॥ विशोधनामथ ब्रूमो विस्तरेण निशम्यताम् । वमनं व्यहमाधाय विरेकं च व्यहं वदेत् ॥ १३॥ वमने लङ्घनं प्राहुविरेके यवचर्वणम् । ततश्चैव हि सप्ताहं भूमौ निक्षिप्य चोपरि ॥ १४ ॥ ज्वलनज्वालनं कुर्यात्काष्ठरोदुम्बरैरपि । ततः पुनश्च सप्ताहं भूमौ निक्षिप्य चोपरि ॥ १५ ॥ गावं वृषं च संयोज्य कुर्वीत हलवाहनम् । ज्वलनज्वालने चैव तथा च हलवाहने ॥१६॥ कुर्याचतुर्दशाहानि मुष्टिमात्रयवाशनम् । ततः शिरसि कूर्च च कारयेदपि मुण्डनम् ॥१७॥ सप्ताहं च ततः स्नात्रं पञ्चगव्येन चा-8 चरेत् । तत्रापि गव्यक्षीरेण प्राणाधारो न चान्यथा ॥१८॥ पञ्चाहं पञ्चगव्यं च त्रिस्त्रिश्चुलुभिराचमेत् । वि. धाय मुण्डनं तस्मात्तीर्थोदकसमुच्चयः ॥ १९ ।। अष्टोत्तरशतेनैव घटानां स्नापयेच तम् । तथा शुद्धो देवगुरुन्न %CE ॥२६९॥ Jain Education C onal Page #562 -------------------------------------------------------------------------- ________________ मस्कुर्यात्समाहितः॥२०॥ ततः साध्वर्चनं संघार्चनं कुर्याद्विशुद्धधीः । एवं विशोधनारूपं प्रायश्चित्तमुदीर्यते ॥२१॥ चण्डालम्लेच्छभिल्लानां खराणां विड्भुजामपि । काकानां कुर्कुटानां च करभाणां शुनामपि ॥ २२ ॥ मार्जाराणां व्याघसिंहतरक्षुफणिनामपि । परनीचकारुकाणां मांसास्थ्नां चर्मणामपि ॥२३॥ रक्तमेदोमन्जसा च पुरीषमूत्रयोरपि । शुक्रस्य दन्तकेशानामज्ञातानां च देहिनाम् ॥ २४॥ मृतपश्चेन्द्रियाणां च तथोच्छिष्टान्नपाथसाम् । स्पर्शनाजायते शुद्धिगृहिणां स्नानमात्रतः॥२५॥ तस्माद्यतीनां मुक्तानामभ्युक्षणत एव च । एवं स्पर्शभवादोषात्स्नानाच्छुद्धिः प्रजायते ॥ २६॥ इति स्नानार्ह प्रायश्चित्तं संपूर्णम् ॥ विरुद्धाचारजोद्दोषात्करणीयविशुद्धयति । शद्रात्प्रतिग्रहं कृत्वा ब्राह्मणे गोप्रदानतः॥२७॥ शुद्धिं भजेक्षत्रियस्तु शद्रसेवी तथैव हि । अशास्त्र व्यवहारं ज्योतिषं कथयन्द्रिजः ॥ २८ ॥ मासमात्रेण मौनेन शुद्धिं प्राप्नोति नान्यथा। अस्वाध्यायकरो विप्रो मौनी पक्षाद्विशुद्धयति ॥२९॥ विप्रक्षत्रियवैश्यानां त्रुटिते कण्ठसूत्रके । पतिते वा प्रमादेन न वदेन क्रमं चरेत् ॥३०॥ परिधायान्यसूत्रं तु चरेत्पादं वदेद्वचः। त्रिरात्रं यवभोजी च जपेन्मन्त्रमघापहम् ॥३१॥ देन्यमर्थिनकारं च स्वस्तुति परगहणम् । विधाय क्षत्रियः कुर्यात्रिरात्रं जिनपूजनम् ॥ ३२ ॥ कृतोपवासः कनकं दत्त्वा तस्माद्विशुद्धयति । संग्रामागोग्रहादन्ययुद्धस्थानादयुद्धकृत ॥३३॥ निवृत्तः क्षत्रियः शान्तं कृत्वा दानाद्विशुद्धयति । युद्धे हत्वारिसैन्यं तु स्नानादेव विशुद्धयति ॥३४॥ १ ज्योतिष्कं इति पाठः । Jan Education anal . Page #563 -------------------------------------------------------------------------- ________________ चार नकरः १७०॥ Jain Education इति करणीयाई द्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ भेषजार्थ च गुर्वादिनिग्रहे परबन्धने । महत्तराभियोगे च तथा प्राणातिभञ्जने ॥ ३५ ॥ यद्यस्य गोत्रे नो भक्ष्यं न पेयं क्वापि जायते । तद्भक्षणे कृते शुद्धिरुपवासत्रयान्मता ॥ ३६ ॥ अन्यद्विजाशनं भुक्त्वा पूर्वाह्नाच्छुद्ध यति द्विजः । शुद्धयत्येकान्नभोजी च भुक्त्वा च क्षत्रियाशनम् ॥ ३७ ॥ वैश्यानं पुनर्भुक्त्वा शुद्धः स्यादुपवासकृत् । शूद्रान्नभोजनाच्छुद्धिस्तस्यानशनपञ्चकात् ॥ ३८ ॥ कारुभोजनतः शुद्धिर्दशानशनतो ध्रुवम् । क्षत्रियश्चैव शूद्रान्नं भुक्त्वा प्रायेण शुद्धयति ।। ३९ ।। वैश्यस्तु शूद्रकार्वन्नं भुक्त्वा चाम्लेन शुद्धयति । शूद्रश्व कारुकान्नादः शुद्धः पूर्वाहृतो भवेत् ॥ ४० ॥ म्लेच्छस्पृष्टान्न भोगे च शुद्धिः स्यादुपवासतः । अन्यगोत्रे सूतकान्नं भुक्त्वा शुद्धिस्तथैव हि ॥ ४१ ॥ ब्रह्मस्त्री भ्रूणगो साधुघातिनामन्न भोजनात् । दशोपवासतः शुद्धिं कथयन्ति पुरातनाः ॥ ४२ ॥ आहारमध्ये जीवानं दृष्ट्वानं तत्तदेव हि । भोक्तव्यमेकभक्तेन द्वितीयेहनि शुद्धयति ||४३|| एवं भोजनकाले च श्वमार्जाररजस्वलाः । स्पृष्ट्वा चर्मास्थ्यन्यजातीन् शुद्धिर्जीवाङ्गवद्भवेत् ॥ ४४ ॥ इति तपोद्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ यतिभिश्व विरोधाच सौहदात्पापकारिभिः । सम्बन्धिन्यादि संभोगात्प्रमादात्साधुनिन्दनात् ॥ ४५ ॥ सत्यां विपुलशक्तौ च दीनायप्रतिपालनात् । शरणागतजन्तूनां सत्यां शक्तावरक्षणात् ||४६|| निन्द्यकर्मकृतेश्चैव गुर्वाज्ञालङ्घनादपि । पितृमातॄणां संतापातीर्थमार्गनिवर्तनात् ॥ ४७ ॥ शुद्धधर्मापहासाच्च हास्यार्थ परकोपनात् । इत्यादिदोषात्संशुद्विनादेव हि जायते ॥ ४८ ॥ तत्संपश्यनुसारेण व्यलीकानुमतेरुपि । गुरवो विप्रसाधुभ्यो दापयन्ति तदर्प rational ॥२७०॥ Page #564 -------------------------------------------------------------------------- ________________ पाचारनिकरः २७२॥ Jain Educatio येत् ॥ ४९ ॥ इति दानार्हद्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ उषित्वा म्लेच्छदेशेषु म्लेच्छीभूय परिग्रहात् । म्लेच्छबन्दिनिवासाच प्रमादादभक्ष्यभक्षणात् ॥ ५० ॥ अपेयपानतश्चैव म्लेच्छादि सहभोजनात् । परजातिप्रवेशाच विवाहकरणादिभिः ॥ ५१ || महाहत्याविरचनात्कुप्रतिग्राहिसंगमात् । कुप्रतिग्रहतः शुद्धिः स्यात्पूर्वोक्तादिशोधनात् ॥५२॥ इति विशोधनार्हद्रव्यप्रायश्चित्तम् || || सर्वेभ्यो द्रव्यदोषेभ्यः शुद्धिमाहुर्मनीषिणः । नृपच्छतलस्नानात्स्पर्शाद्धिर्मचरोरपि ॥५३॥ एतेभ्यो व्यतिरिक्तं च प्रायश्चित्तं तदान्तरम् । विज्ञेया पूर्वकथिता तच्छुद्धिर्भावशोधनात् ॥ ५४ ॥ द्रव्यभावभवे चैव प्रायश्चित्ते समस्त के । यावत्रेलं भवेद्दोषस्तावद्वेलं विशोधनम् ॥ ५५ ॥ बालस्य द्वादशाब्देभ्यः परं जरत एव च । देयं वर्षनवत्यर्वाक् प्रायश्चित्तं मुनीश्वरैः ॥५६॥ प्रायचित्ते च महति विचीर्णे तपआदिभिः । अन्यत्पुनस्तत्समाप्तौ देयं भावविशेषत: ॥ ५७ ॥ उपवास सहस्राच्च न परालोचना क्वचित् । शतोपवासादूनं च प्रायश्चित्तं न पिण्डितम् ||१८|| ज्ञानाचारादिक्रमेण व्रतादीनां क्रमेण च । प्रष्टव्यं गुरुणा पापं साधुतः श्रावकादपि ॥ ५९ ॥ छउमत्थो मूढमणो कित्तियमित्तंपि संभरयि जीवो। जं च न समरामि अहं मिल्छा मे दुक्कडं तस्स ॥ ६०॥ जं जं मणेणं बद्धं जं जं वायाए भासियं किंचि । जं जं कारण कयं मित्था मे दुक्कडं तस्स ॥ ६१ ॥ आउहिआउ विद्या दप्पो पुण होइ वग्गणाईओ । कंदष्पो अप्पमाओ कप्पो पुण कारणे करणे ॥ ६२ ॥ ॥ तथा सूरिर्यदि एकाकी बहिर्भूमिं गच्छति तदा शिष्याणां उपवासः ४१ गुरुर्यदि भिक्षाटनं करोति तदा शिष्याणां उपवासः ४१ मुख्यसाधुः गुरून् भिक्षां गच्छतो न ational ॥ २७२॥ Page #565 -------------------------------------------------------------------------- ________________ माचारदेनकरः २७१॥ वारयति तदा मुख्यसाधोः उपवासः ४१ गीतार्थो न वारयति तदा तस्य पूर्वार्ध, अगीतार्थो न वारयति तस्थापि पूर्वाघ, गुरुस्तद्वारितो न तिष्ठति तदा गुरोः उपवासः ४१ त्रिकालं गणालोकाकरणे सूरे सलघुमार्गे ग्लाने दुर्भिक्षे बालवृद्धादिकार्ये दुर्लभद्रव्यनिमित्तं यथाचार्योऽहमित्यालम्बमालम्ब्यान्यैस्तस्मिन्नप्राप्यमाणे भिक्षां न भ्रमति तदा १ उपवासः । भिक्षुर्गुरोः पृथग्वसतिमालघु उपाश्रयबहिर्वासे ४१ एकोपाश्रये पृथगपवरके वसतो गीतार्थस्य एकशतम् ॥ ॥ तथा आलोचनागाथाकथनानन्तरं ज्ञानाचारे पुस्तकाद्याशातनाप्रश्नः । दर्शनाचारे शङ्काकाक्षादिमिथ्यात्वाङ्गप्रश्नः । चारित्राचारे पञ्चमहाव्रतद्वादशवतभङ्गादिप्रश्नः । तपआचारे द्वादशविधः तपोभङ्गादिप्रश्नः । वीर्याचारे सत्यां शक्ती तपआचारपालना अकरणप्रश्नः। तदनन्तरं क्रोधादिकषाय अष्टादशपापस्थानप्रश्नः । आलोचनायां पुरातनी तपः संज्ञा । यथा-"लहुमास मासलहु भिन्नमास पुरिमढनाम नायव्वा । मासगुरू गुरुमासं एगासणस्स नामाई ॥१॥ पणगं पुण नीवीरांचउल्लाह अंबिलं च नायब्वं । चउगुरुखवणं उववास नाम सिद्धन्तिणो चिंति ॥२॥ एगकल्लाणगं पुण छटुं झग्गुरु अ अट्टम होइ । पंचकल्लाणगं पुण दस उववासा मुणेअव्वा ॥३॥ इति प्रायश्चित्तकीर्तनो नाम उद्यः॥ RAKARMIRRIERec ॥२७॥ Jan Education international For Private & Personal use only Malaw.jainelibrary.org Page #566 -------------------------------------------------------------------------- ________________ Jan Education International