________________
+
4
AGRECARRRRRRRRREERALS
सामायिकप्रतिमा ३॥ अथ चतुर्थी पौषधप्रतिमा ॥ सा च मासचतुष्टयं यावदष्टमीचतुर्दश्योः चतुर्विधाहारप्रत्याख्यानरतस्य चतुर्विधपौषधकृतो भवति । द्रव्यादिभेदतः द्विमासादिकालमानेन यथास्वं चीर्यते ॥ अथ नन्दिव्रतनियमादिविधिः स एव दण्डकस्तदभिलापेन इति पौषधप्रतिमा चतुर्थी ४॥ एवं शेषास्वपि प्रतिमासु पञ्चमासादिकालासु अयमेव पूर्वोक्तो विधिः नन्दिक्षमाजमणदण्डकादि तत्तदभिलापेन व्रतचर्या सैव परं संप्रति कालविपर्ययात् संहननशैथिल्याहा पञ्चमायेकादशान्तप्रतिमानुष्ठानविधिर्न दृश्यते । तत्र समकालानुक्रमणिकायां क्रियमाणायां पूर्वप्रतिमारम्भ एव शुभमुहर्ताद्यवलोकनं । शेषास्तदनुक्रमेण निरन्तरा विधेया न तासु मुहर्ताद्यवलोकनं । भिन्नासु तासु च क्रियमाणासु तत्तदारम्भे मुहर्ताद्यवलोकेनं ॥ इति अतारोपसंस्कारे सम्यक्त्वसामायिकारोपणविधिः॥ ॥ अथ श्रुतसामायिकारोपणविधिः॥ तत्र यतीनां शुतगामायिकारोपणं योगोहहनविधिभिः श्रुतारोपणमागमणाठेन गृहिणां च योगोदहनागमपाठरहितानां श्रुतसामायिकारोपणमुपधानोछहनेन सुतारोपणं च परमेष्टिमंत्रर्यापथिकीशक्रस्तवचैत्यस्तवचतुर्विंशतिस्तवश्रुतस्तवसिद्धस्तवादि पठेत् । उपधीयते ज्ञानादि परीक्ष्यते अनेनेत्युपधानम् । अथव चतुर्विधसंवरसमाधिरूपायां सुखशय्यायां उत्तमत्वेनोच्छीर्षकस्थाने उपधीयत इत्युपधानं । तत्रोपधाने पण्णां श्रुतस्कन्धानां परमेष्ठिमंत्रस्य १ र्यापथिक्याः २ शक्रस्तवस्य ३ अर्हच्चैत्यस्तवस्य ४ चतुर्विशनिस्नवस्य ५ सुतस्तवस्य ६ सिद्धत्वस्य ७ प्रथमगाथात्रयस्योपधानं विनापि वाचना, शेषास्तगाथा आधुनिक्यः श्रुतस्कन्धः आदितः परमेष्टि
RASARASWARSENS
२७ ___Jain Education
al
For Private & Personal Use Only
w.jainelibrary.org..