SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकरः ॥५२॥ RASHTRA दव्वभावभेयभिन्न पञ्चक्खामि दसणपडिमं उवसंपन्जामि नो मे कप्पई अज्जपभिई अ अन्नउत्थिन देवयाणि वाद |विभागः१ अन्नउत्थियपरिग्गहिआणि वा अर्हतचेइआणि वा वंदित्तए वा नमंसित्तए वा पुब्विअणालत्तेणं आलवित्तए वा व्रतारोप. संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तहा अईयं निंदामि पडप्पन्नं संवरेमि अणागयं पञ्चक्खामि अरहंतसक्खिअंसिद्धसखियंसाहसखियं देवसक्खियं गुरुसक्खियं अप्पसखियं वोसिरामि तहा दवओ खित्तओ कालओ भावओ, दव्वओणं एसा दंसणपडिमा खित्तओणं इहेव वा अन्नत्थ वा कालओणं जाव मासं भावओणं जाव गहेणं न गहिजामि जाव छलेणं न छलिज्जामि जाव सन्निवाएणं नाभिभविजामि ताव मे एसा देसणपडिमा" शेषं पूर्ववत् प्रदक्षिणात्रयादिकं । दर्शनप्रतिमास्थिरीकरकरणार्थ कायोत्सर्गादि । अनाभिग्रहा मासं यथाशक्त्या आचाम्लादि प्रत्याख्यान, त्रिसन्ध्यं विधिना देवपूजनं पार्श्वस्थादिवन्दनपरिहारः शङ्कादिपश्चातीचारपरित्यागः राजाभियोगादिषट्केऽपि न त्याज्या प्रतिमेयमिति दर्शनप्रतिमा १॥ अथ द्वितीया व्रतप्रतिमा ॥ सा च मासयं यावन्निरतीचारपश्चाणुव्रतपदिपालनविषया गुणव्रतशिक्षात्रतप्रतिपालनं सहैव । अत्रैव नन्दिक्षमाश्रमणादि तत्तदभिलापेन पूर्ववत्प्रत्याख्याननियमचर्याद्यास्तथैव दण्डकस्म एव तदभिलापेन इति व्रतप्रतिमा २ ॥ अथ तृतीया सामायिकप्रतिमा । सा च मासत्रयं ॥५२॥ यावदुभयसन्ध्यं सामायिकं कुर्वतो भवति । शेषो नियमनन्दिव्रतादिविधिः स एव दण्डकतदभिलापेन इति Jain Education Ional For Private & Personal Use Only O ww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy