SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ मुक्षका०९।७० । एकसप्ततितमदिने काल०१ सप्तत्रिंशत्तमे शते त्रीन्द्रियसहाज्योत्स्नाशतानि द्वादशः तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आविमाः ६६ अन्तिमाः ६६ मुवंक्षका०९।७१ । द्वासप्ततितमदिने काल०१ अष्टात्रिंशत्तमशते चतुरिन्द्रियमहाज्योत्स्नाशतानि द्वादश १२ तेष्वपि उद्देशाः १३२ आदिमाः ६६ अन्तिमाः ६६ मुवंक्षका०९। ७२ । त्रिसप्ततितमदिने काल० १। एकोनचत्वारिंशत्तमे शते असंज्ञिपश्वेन्द्रियमहाज्योत्स्नाशतानि द्वादश तेषु उद्देशाः १३२ आदिमाः ६६ अन्तिमाः ६६ मुवंक्षका०९७३ चतुःसप्ततितमदिने काल० १ चत्वारिंशत्तमे शते संज्ञिपञ्चेन्द्रियमहाज्योत्स्नाशते उद्देशा एकत्रिंशदधिकं शतद्वयं २३१ आदिमाः ११६ अन्तिमाः ११५ मुवंक्षका०९। ७४ । पञ्चसप्ततितमे दिने काल. १ एकचत्वारिंशत्तमे राशिज्योत्स्नाशते उद्देशाः षण्णवत्यधिकं शतं १९६ आदिमाः ९८ अन्तिमाः ९८ मुवंक्षका०९।७५ । षट्सप्ततितमदिने आ० काल० १ अङ्गसमुद्देशः मुवंक्षका० १ । ७६ । सप्तसप्ततितमदिने आ० काल० १ नन्दी १ भगवत्यङ्गानुज्ञा मुवंक्षका०१। ७७ । एत्थसंगहणिगाहाओ "अठदसुदेसाई दोचउत्तीसाई बारसंवेगं । सयं तिन्नि दसुद्देसाई गोसालसयं तु एक सरं ॥१॥ इत्थ अट्ठसयाई दसगुद्देसाई इत्यर्थः । बीए पढमुइसे खंदोतइयमि चमरओ बीए । गोसालो पन्नरसमे एण पणतिग हुति दत्तीओ ॥२॥ एआ सभत्तपाणा पारणदुगेण होइ अणु नवण । खंदाईण कम्मेणं वोच्छामि विहिं अणुभाए॥३॥ चमरम्मि छट्ट जोगो विग181 ईए विसजणत्थ मुस्सगो। अट्ठम जोगो लग्गई गोसालए अणुन्नाए ॥४॥ चउससत्तरसतिनिउ दस ५७ For Private & Personal Use Only Jain Education inte PAHainelibrary.org.
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy