________________
आचार
दिनकर :
॥ ११३ ॥
Jain Education In
उद्देसाई तह असी सही । पन्नासा चडवीसा वारस पंचसुएकारा ॥ ५ ॥ अट्ठावीसा दोसु चवीससयं च पंच छत्तीसा । दोन्नि सयाई गतीसा चरिमसयं चैव छन्नऊअं ॥ ६ ॥ पनरस कालग एहिं पनरसदिवसेहिं चमर अणुन्नाए । लग्गइय छट्टजोगो पणनिवीआ अंबिलं छटुं ॥ ७ ॥ अणा वन्न देणेहिं अडणा ( ४९ ) चन्ना सएहिं कालेहिं । अट्ठम जोगो लग्गड़ अट्ठम हि अहे निरुद्धं च ॥ ८ ॥ संपइ सामायारीए गोसाल अणुनए अट्टमी चउदसीसु अंबीलं कीरइति महानिसीहे विही । अज्झयणं १ नव सोलस ३ सोलस ४ बारस ५ चक्क ६ छ ७ वीसा ८ अट्ठज्झयणुदेसा तेसीइ महानिस्सीहस्सा ॥ १ ॥ यन्त्रकेन्यासः ॥ एवं विवाह प्रज्ञतिपञ्चमाङ्गयोगेषु सप्तसप्तति दिनानि सप्तति कालाश्च पूर्यन्ते । शेषाणि नवोत्तरशतदिनानि विना कालैविना वन्दनकक्षमाश्रमणकायोत्सर्गादिकर्मभिः संघहोतमानप्रत्याख्याननिर्विकृतिकादिमुख वस्त्रिका वन्दनकैरेवोद्देशादिवर्जितानि पूर्यन्ते । गोशालानन्तरं अष्टमीचतुर्दशीदिनयोः आचाम्लं शेषदिनेषु निर्विकृतिकानि षण्मासाः षदिवसपर्यन्तम् । एकोनपञ्चाशद्दिनानन्तरं षड्शीत्युत्तरशतदिनानि यावदायुक्तपानकं भगव तीयेोगेषु षड्शीत्युत्तरशतदिनानि यावत् सर्वत्र भवति । संघट्टा कालिकयोगेषु निश्चिता एव । इति भगवत्यां गणियोगविधिः । अत्र मास ६ दिन ६ सर्वदिन १८६ काल ७७ नन्दी २ कालिका आगाढयोगाः । अत्र च सर्वयोगेषु अध्ययनवर्गशत उद्देशसमुद्देशानन्तरं तेषामध्ययनोद्देशादीनामुद्देश समुद्देशानुज्ञाः
१ एकविंशतितमं यन्त्रदृष्टव्यम् ।
For Private & Personal Use Only
विभाग २
गणिपद
प्रदान विधिः
॥ ११३ ॥
jainelibrary.org