SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आचार दिनकर : ॥ ११३ ॥ Jain Education In उद्देसाई तह असी सही । पन्नासा चडवीसा वारस पंचसुएकारा ॥ ५ ॥ अट्ठावीसा दोसु चवीससयं च पंच छत्तीसा । दोन्नि सयाई गतीसा चरिमसयं चैव छन्नऊअं ॥ ६ ॥ पनरस कालग एहिं पनरसदिवसेहिं चमर अणुन्नाए । लग्गइय छट्टजोगो पणनिवीआ अंबिलं छटुं ॥ ७ ॥ अणा वन्न देणेहिं अडणा ( ४९ ) चन्ना सएहिं कालेहिं । अट्ठम जोगो लग्गड़ अट्ठम हि अहे निरुद्धं च ॥ ८ ॥ संपइ सामायारीए गोसाल अणुनए अट्टमी चउदसीसु अंबीलं कीरइति महानिसीहे विही । अज्झयणं १ नव सोलस ३ सोलस ४ बारस ५ चक्क ६ छ ७ वीसा ८ अट्ठज्झयणुदेसा तेसीइ महानिस्सीहस्सा ॥ १ ॥ यन्त्रकेन्यासः ॥ एवं विवाह प्रज्ञतिपञ्चमाङ्गयोगेषु सप्तसप्तति दिनानि सप्तति कालाश्च पूर्यन्ते । शेषाणि नवोत्तरशतदिनानि विना कालैविना वन्दनकक्षमाश्रमणकायोत्सर्गादिकर्मभिः संघहोतमानप्रत्याख्याननिर्विकृतिकादिमुख वस्त्रिका वन्दनकैरेवोद्देशादिवर्जितानि पूर्यन्ते । गोशालानन्तरं अष्टमीचतुर्दशीदिनयोः आचाम्लं शेषदिनेषु निर्विकृतिकानि षण्मासाः षदिवसपर्यन्तम् । एकोनपञ्चाशद्दिनानन्तरं षड्शीत्युत्तरशतदिनानि यावदायुक्तपानकं भगव तीयेोगेषु षड्शीत्युत्तरशतदिनानि यावत् सर्वत्र भवति । संघट्टा कालिकयोगेषु निश्चिता एव । इति भगवत्यां गणियोगविधिः । अत्र मास ६ दिन ६ सर्वदिन १८६ काल ७७ नन्दी २ कालिका आगाढयोगाः । अत्र च सर्वयोगेषु अध्ययनवर्गशत उद्देशसमुद्देशानन्तरं तेषामध्ययनोद्देशादीनामुद्देश समुद्देशानुज्ञाः १ एकविंशतितमं यन्त्रदृष्टव्यम् । For Private & Personal Use Only विभाग २ गणिपद प्रदान विधिः ॥ ११३ ॥ jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy