________________
कथिताः । इयं युक्तिरस्मत्पूर्वगुरुगां सिद्धान्ताम्बुधिपारगाणां श्रीजगत्तिलकसरिपादानामुपदेशात् । अस्मदगुर्वाचरणाच पूर्वसामाचारीषु पुनरुद्देशाध्ययनानामनुज्ञापनानन्तरं वर्गाध्ययनशतादीनामनुज्ञाः। ततः स्यावादशालिनि जिनमते नोभयत्रापि दोषः। स्वगुरुसंप्रदाय एव प्रमाणिकार्यः तथा च योगोड हने क्रियमाणे तिथिक्षयवृद्धधोरौदयित्येव तिथि ह्या । संघद्यायुक्तमानकालस्वाध्यायप्रतिक्रमणप्रत्याख्यानादिक्रियाभइगे वान्तरोगोद्माकालमलोत्सर्गदेशविइवरपलायनप्रभृत्युपद्रवेषु भग्नदिनानि योगोबहने परिपूर्णे तयैव रीत्या पूरणीयानि ।
प्रवर्तक-पद प्रदान विधि * अह नमः । ऐं नमः । प्रवर्तक पद प्रदाने लोच कर्मणि अनियमः। पूर्व सांजे कालग्रहण माटे नोतरा दई, सवारे पाभाइय काणग्रहण लेवू. वस्ती जोई-काल पलेवी-गुरु शिष्य बन्ने सज्झाय पठावे-नाण मंडाववी-केसरथी कुंडल-कंकण मुद्रिकाओ करवी. प्रतिमाजीने वासक्षेपपूर्वक दिग्बंध करवो-पंचांग रक्षा करवी. प्रदक्षिणा त्रण-पछी-खमा-इरियावही० काउ० प्रगट लोगस्स-खमा० इच्छा० संदि० भग० वसही पवेउं ? । पवेह । खमा० भगवन् सुद्धा वसही। तहति । खमा० इच्छा० संदि० भग० मुहपत्तिपडिले हुँ ? । पडिलेहेह । खमा० इच्छ० भग० तुम्हे अम्ह प्रवर्तक पद्-आरोवावणी-नंदी करावणी वास | निक्खे करेह । करेमि ।........मुनिने प्रवर्तक पद आरोवावणी नंदि पवत्तेह-नित्थार० । तहत्ति । खमा०
Jain Educationa l nal
For Private & Personal Use Only
M
w.jainelibrary.org