________________
आचार: दिनकरः
विभागः२ गणिपदप्रदान विधि:
॥११४॥
MAMASCURREARRESSES
इच्छ० भग तुम्हे अम्ह प्रवर्तक पद आरो० नंदिकरा. वासनिक देववंदावेह । वंदावेमि । खमा० इच्छा० संदि० भग० चैत्यवन्दन करु ? करेह । इच्छं। चैत्यवंदन-आठ स्तुति जयवीयराय. वांदणा२ ।। खमा० इच्छ० भग• तुम्हे अम्ह-प्रवर्तक पद आरो० नंदि० वास देववंदा० नंदिसूत्र संभ० काउ० करूं ? करेह । इच्छं । प्रवर्तकपद आरो० करेमि काउ० सागरवर सुधी-१-लोगस्स । प्रगट लोगस्स-। खमा० इच्छ० भग० पसाय करी-मम नंदीसूत्र संभलावोजी-। इच्छं । गुरु-वासक्षेप करे-। खमा० इच्छा० संदि० भग० नंदीसूत्र कड्टुं ? इच्छं नंदिसूत्र-नाणं पंचविहं पन्नत्तं........इमं पुण पट्ठवणं पटुच्च... मुनिने प्रवर्तकपद आरोवावणि नंदि पवत्तेह नित्थार० । तहत्ति । वासक्षेप । इच्छामो अणुसहि । (१) खमा० इच्छ० भग तुम्हे अम्ह-प्रवर्तकपदं आरोवेह । आरोवेमि० । इच्छं । (२) खमा० संदिसह किं भणामि ? वंदित्ता पवेह । इच्छं । (३) खमा० इच्छ० भग० तुम्हे अम्ह श्री प्रवर्तक पदं आरोवियं-इच्छामो अणुसहि-आरोवियं आरोवियं खमासमणाणं हत्थेणं-सूत्तेण-अत्थेणं तदुभयेणं सम्मं धारिजाहि अन्नेसिं पवेजाहि गुरुगुणेहिं बुद्विजाहि नित्थार। तहत्ति। (४) खमा० तुम्हाणं पवेइअं संदिसह साहणं पवेमि । पवेह । इच्छं० (५) खमा० नवकार गणता गणतां व्रण प्रदक्षिणा-वासक्षेप-संघ वासक्षेप करे । (६) खमा० तुम्हाणं पवेइअं-साहणं पवेइ-संदिसह काउसग्गं करेमि । करेह । इच्छं । (७) खमा० इच्छ० भग• तुम्हे अम्ह श्री प्रवर्तकपद आरोवावणि तथा स्थिरीकरावणी करेमि काउं. अन्नस्थ लोगस्स सागरवर गंभीरा० प्रगट लोगस्स०
॥११४॥
Jain Education in
For Private & Personal Use Only
ainelibrary.org