________________
आचार: दिनकरः
विभागः२ गणिपदप्रदान विधिः
॥११२॥
पञ्चविंशतितमे शते उद्देशाः बादश आदिमाः षट् अन्तिमाः षट् मुवंक्षका । ५९ । षष्ट्यादि चतुष्पष्टिपर्यन्त ६०।६१।६२।६३ । ६४। दिनेषु काल०५ षड्विंशतितमे बन्धिशते सप्तविंशतितमे करांशुकशते अष्टाविंशतितमे कर्मसमार्जनशते एकोनत्रिंशत्तमे कर्मप्रस्थापनशते त्रिंशत्तमे समवसरणशते एतेषु पञ्चस्वपि शतेषु एक दशैकादशोदेशाः अर्धार्धेन कृत्वा उद्देशसमुद्देशानुज्ञा आरोप्यन्ते, आदिमाः षट् षट् अन्तिमाः पञ्च पश्च एतेषु मुवंक्षका नव नव ६४ पञ्चषष्टितमदिने काल• १ एकत्रिंशत्तमे उपपातशते उद्देशा अष्टाविंशतिः २८ आदिमाश्चतुर्दश १४ अन्तिमाश्चतुर्दश १४ मुवंक्षका०९।६५। षट्षष्टितमदिने काल. १ द्वात्रिंशत्तमे उद्वर्तनाशते उद्देशाः अष्टाविंशतिः २८ आदिमाश्चतुर्दश १४ अन्तिमाश्चतुर्दश १४ मुवंक्षका० १ । ६६ । सप्तषष्टितमदिने काल० १ त्रयस्त्रिंशत्तमे शते एकेन्द्रियमहाज्योत्स्नाशतानि द्वादश १२, तेषु उद्देशाश्चतुविशत्यधिकशतमेकं आदिमा बाषष्टिः ६२ अन्तिमा द्वाषष्टिः मुवंक्षका०२।६७। अष्टषष्टितमदिने काल० १ चतुस्त्रिंशत्तमे शते श्रेणिशतानि द्वादश १२, तेषु उद्देशाः शतमेकं चतुर्विशत्यधिकं १२४ आदिमा द्वाषष्टिः ६२ अन्तिमा द्वाषष्टिः ३२ मुवंक्षका०९।६८। एकोनसप्ततितमे दिने काल० १ पञ्चत्रिंशत्तमे शते | एकेन्द्रियमहाज्योत्स्नाशतानि दाइश, तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आदिमाः षट्पष्टिः ६६ अन्तिमाः षट्पष्टिः ६६। मुवंक्षका०१।६९ । सप्ततितमदिने काल. १षत्रिंशत्तमे शते दीन्द्रियमहाज्योस्नाशतानि द्वादश १२ तेषु उद्देशा द्वात्रिंशदधिकं शतं १३२ आदिमाः षट्षष्टिः ६६ अन्तिमाः षट्षष्टिः ६६
॥११२॥
Jain Education in
al
For Private & Personal Use Only
Whainelibrary.org