SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकर : ॥ ५॥ Jain Education In आचारशास्त्रमित्यत्र वैदुष्यादि न दर्शिनम् । भूयात्सुखेन व्याख्येयं साधूनामिति चिन्तया ॥ ५२ ॥ बृहत्स्नाविधौ किञ्चिद्यमकादिकमीरितम् । मूढेन कृतमित्येवं मा जानन्तु विचक्षणाः ॥ ५३ ॥ अस्मिन् यश्च यथारूपः पाठः उच्चारणादिकः । स तथैवोदितो वालावबोधार्थ न मोढयतः ॥ ५४ ॥ अस्मिंश्चत्वारिंशतैवाधिकारैस्तत्वालोके पीटिकां योजयित्वा । ग्रन्थे ज्ञेयानुष्टुभामेव सङ्ख्या व्योमव्योमेषुद्विचन्द्र १२५०० प्रमाणा ११४ अ० २५ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे संबन्धकारी शास्त्रपीठिकाभिधायिकीर्तनो नामारुणोदयः पूर्णः प्रथमः ॥ १ ॥ इति प्रथमोऽरुणोदयः । प्रथम उदयः । " व्रतारोपं परित्यज्य संस्कारा दश पञ्च च । गृहिणां नैव कर्त्तव्या यतिभिः कर्मवजितैः ॥ १ ॥” यत उक्तमागमे "विजयं जोइस चैव कम्मं संसारिअं तहा । विज्जामंतं कुणतो अ साहू होइ विराहओ ॥ १ ॥ " १ व्योमध्यो माज्ञेषु १५२०० इत्यपि पाठ: । For Private & Personal Use Only विभागः १ गर्भाधानं ॥ ५ ॥ www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy