________________
आचारः
दिनकर :
॥ ५॥
Jain Education In
आचारशास्त्रमित्यत्र वैदुष्यादि न दर्शिनम् । भूयात्सुखेन व्याख्येयं साधूनामिति चिन्तया ॥ ५२ ॥ बृहत्स्नाविधौ किञ्चिद्यमकादिकमीरितम् । मूढेन कृतमित्येवं मा जानन्तु विचक्षणाः ॥ ५३ ॥ अस्मिन् यश्च यथारूपः पाठः उच्चारणादिकः । स तथैवोदितो वालावबोधार्थ न मोढयतः ॥ ५४ ॥ अस्मिंश्चत्वारिंशतैवाधिकारैस्तत्वालोके पीटिकां योजयित्वा ।
ग्रन्थे ज्ञेयानुष्टुभामेव सङ्ख्या व्योमव्योमेषुद्विचन्द्र १२५०० प्रमाणा ११४ अ० २५ ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे संबन्धकारी शास्त्रपीठिकाभिधायिकीर्तनो नामारुणोदयः पूर्णः प्रथमः ॥ १ ॥ इति प्रथमोऽरुणोदयः ।
प्रथम उदयः ।
" व्रतारोपं परित्यज्य संस्कारा दश पञ्च च । गृहिणां नैव कर्त्तव्या यतिभिः कर्मवजितैः ॥ १ ॥” यत उक्तमागमे
"विजयं जोइस चैव कम्मं संसारिअं तहा । विज्जामंतं कुणतो अ साहू होइ विराहओ ॥ १ ॥ "
१ व्योमध्यो माज्ञेषु १५२०० इत्यपि पाठ: ।
For Private & Personal Use Only
विभागः १ गर्भाधानं
॥ ५ ॥
www.jainelibrary.org