SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ CARR ते पश्चदश गृहस्थसंस्काराः केन कर्तव्याः ? इत्युच्यते“अर्हन्मन्त्रोपनीतश्च ब्राह्मणः परमाईतः । क्षुल्लको वात्तगुर्वाज्ञो गृहिसंस्कारमाचरेत् ॥१॥" प्रथमं गर्भाधानसंस्कारविधिः ॥ १॥ स यथा "सखाते पश्चमे मासे गर्भाधानाइनन्तरम् गर्भाधानविधिः कार्यो गुरुभिहमेधिभिः॥१॥ गर्भाधाने पुंसवने जन्मन्याहानके तथा । शुद्धिर्मासदिनादीनामालोक्यावश्यकर्मणि ॥२॥ जवणश्च करः पुनर्वस निऋते च सपुष्यको मृगः। रविभूसुतजीयवासराः कथिताः पुंसवनादिकर्मसु ॥३॥ अतश्च पञ्चमे मासे शुभतिथिवारःषु पतिचन्द्रबलायवलोक्य देशविरतो गुरुः कृतस्नानो बद्धधम्मिल्लो धृतोपवीतोत्तरासङ्गो धौतनिवसनपरिधानो वृतपञ्चकक्षश्चन्दनतिलकाशितललाटः सुवर्णमुद्रिकाङ्कितसावित्रीका प्रकोष्ठबद्धपञ्चपरमेष्ठिमन्त्रोद्दिष्टपञ्चग्रन्थियुतः सदर्भकौसुम्भसूत्रकङ्कणो रात्र्युपासितब्रह्मवतः कृतोपवासाचाम्लनैविकृतिकैकासनादिप्रत्याख्यानः संप्राप्ताजन्मयतिगुर्वनुज्ञो जैनब्राह्मणः क्षुल्लको वा गृहिणां संस्कारकर्म (कारयितुमर्हति । १ भ्रन्त वितण्यर्थोऽत्र कृञ् । EARS lain Educatio n al For Private &Personal use only . w.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy