________________
CARR
ते पश्चदश गृहस्थसंस्काराः केन कर्तव्याः ? इत्युच्यते“अर्हन्मन्त्रोपनीतश्च ब्राह्मणः परमाईतः । क्षुल्लको वात्तगुर्वाज्ञो गृहिसंस्कारमाचरेत् ॥१॥"
प्रथमं गर्भाधानसंस्कारविधिः ॥ १॥ स यथा
"सखाते पश्चमे मासे गर्भाधानाइनन्तरम् गर्भाधानविधिः कार्यो गुरुभिहमेधिभिः॥१॥ गर्भाधाने पुंसवने जन्मन्याहानके तथा । शुद्धिर्मासदिनादीनामालोक्यावश्यकर्मणि ॥२॥
जवणश्च करः पुनर्वस निऋते च सपुष्यको मृगः। रविभूसुतजीयवासराः कथिताः पुंसवनादिकर्मसु ॥३॥ अतश्च पञ्चमे मासे शुभतिथिवारःषु पतिचन्द्रबलायवलोक्य देशविरतो गुरुः कृतस्नानो बद्धधम्मिल्लो धृतोपवीतोत्तरासङ्गो धौतनिवसनपरिधानो वृतपञ्चकक्षश्चन्दनतिलकाशितललाटः सुवर्णमुद्रिकाङ्कितसावित्रीका प्रकोष्ठबद्धपञ्चपरमेष्ठिमन्त्रोद्दिष्टपञ्चग्रन्थियुतः सदर्भकौसुम्भसूत्रकङ्कणो रात्र्युपासितब्रह्मवतः कृतोपवासाचाम्लनैविकृतिकैकासनादिप्रत्याख्यानः संप्राप्ताजन्मयतिगुर्वनुज्ञो जैनब्राह्मणः क्षुल्लको वा गृहिणां संस्कारकर्म (कारयितुमर्हति ।
१ भ्रन्त वितण्यर्थोऽत्र कृञ् ।
EARS
lain Educatio
n
al
For Private &Personal use only
.
w.jainelibrary.org