SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आचारः दिनकरः विभागः१ गर्भाधानं उक्तं च यतः "शान्तो जितेन्द्रियो मौनी दृढसम्यक्त्ववासनः । अर्हत्साधुकृतानुज्ञः कुप्रतिग्रहवर्जितः ॥१॥ जितक्रोधलोभमायः कुलीनः सर्वशास्त्रवित् । अविरोधः कृपालुश्च समभूपतिदुर्गतिः ॥ २॥ 'स्वाचारं प्राणनाशेप्यमुश्चन्नश्चितचेष्टितः । अखण्डिताङ्गः सरलः सदोपासितसदगुरुः ॥३॥ विनीतो बुद्धिमान क्षन्ता कृतज्ञः शौचवान् द्विधा । गृहिसंस्कारकार्येषु युज्यते गुरुरीदृशः ॥४॥" ईदृशो गुरुर्गर्भाधानकर्मणि पूर्व गुविण्याः पतिमनुजानीयात् । स च गुर्विणीपतिर्नखशिखान्तं स्नातो धृतशुचिवस्त्रो निजवर्णानुसारधृतोपवीतोत्तरीयोत्तरासङ्गः प्रथममहत्पतिमां शास्त्रोक्तबृहत्स्नपनविधिना स्नपयेत् । तच्च स्नात्रोदकं शुभे भाजने स्थापयेत् । ततश्च जिनप्रतिमां गन्धपुष्पधूपदीपनैवेद्यगीतवादित्रैः शास्त्रोदितैः पूजयेत् । पूजान्ते गुरुर्मुर्विणीमविधवाकरैर्जिनस्नानोदकैरभिषेचयेत् । ततश्च सर्वजलाशयजलानि संमील्य सहस्रमूलचूर्ण प्रक्षिप्य शान्तिदेवीमन्त्रेणाभिमन्त्रयेत् । तद्गतिस्तोत्रेण वा । शान्तिदेवीमन्त्रो यथा-"ॐ नमो निश्चितवचसे भगवते पूजामर्हते जयवते यशस्विने यतिस्वामिने सकलमहासंपत्तिसमन्विताय त्रैलोक्यपूजिताय सर्वासुरामरस्वामिसंपूजिताय अजिताय भुवनजनपालनोद्यताय सर्वदुरितौघनाशनकराय सर्वाशिवप्रशमनाय दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय, तस्येति नाममन्त्रस्मरणतुष्टा भगवती तत्पदभक्ता १ गर्भिण्याः । ___Jan Education a l For Private & Personal Use Only Jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy