________________
-SAHARSAURUSSELS
विजया देवी। ॐ हीं नमस्ते भगवति विजये, जय जय परे परापरे जये अजिते अपराजिते जयावहे सर्वसवस्य भद्रकल्याणमङ्गलप्रदे, साधूनां शिवतुष्टिप्रदे, जय जय, भव्यानां कृतसिद्धे सत्त्वानां निवृतिनिर्वाणजननि अभयप्रदे स्वस्तिप्रदे भविकानां जन्तूनां, शुभप्रदानाय नित्योद्यते सम्यग दृष्टीनां, तिरतिमतिबुद्धिप्रदे जिनशासनरतानां शान्तिप्रणतानां जनानां श्रीसंपत्कोत्तियशोवद्धिनि, सलिलात् रक्ष रक्ष, अनिलात् रक्ष रक्ष, विषधरेभ्यो रक्ष रक्ष, राक्षसेभ्यो रक्ष रक्ष, रिपुगणेभ्यो रक्ष रक्ष, मारीभ्यो रक्ष रक्ष, चौरेभ्यो रक्ष रक्ष, ईतिभ्यो रक्ष रक्ष, श्वापदेभ्यो रक्ष रक्ष, शिवं कुरु कुरु, शान्ति कुरु कुरु तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, स्वस्ति कुरु कुरु, भगवति, गुणवति, जनानां शिवशान्तितुष्टिपुष्टिस्वस्नि कुरु कुरु, । ॐ नमो २हूं हः यःक्षः ह्रीं फैट् फट् स्वाहा । अथवा ॐ नमो भगवतेऽहते शान्तिस्वामिने सकलातिशेषकमहासंपत्समन्विताय त्रैलोक्यपूजिताय नमः शान्तिदेवाय सर्वामरससमूहस्वामिसंपूजिताय भुवनपालनोद्यताय सर्वदुरितविनाशनाय सर्वाशिवपशमनाय सर्वदुष्टग्रहभूतपिशाचमारिडाकिनीप्रमथनाय नमो भगवति विजये अजिते अपराजिते जयन्ति जयावहे सर्वसङ्घस्य भद्र कल्याणमङ्गलप्रदे साधूनां शिवशान्तितुष्टिपुष्टिस्वस्तिदे भव्यानां सिद्धिवृद्धिनितिनिर्वाणजननि, सत्त्वानामभयप्रदाननिरते, भक्तानां शुभावहे, सम्यादृष्टीनां धृतिरतिबुद्धिप्रदानोद्यते, जिनशासननिरतानां श्रीसंपत्कीर्तियशोदिनि, रोगजलज्वलनविषविषधरदुष्टज्वरव्यन्तररा
१ 'भक्तानां' इत्यपि पाठः । २ फु फु इति बहुषु पुस्तकेषु ।
आ. दि.२ Jain Education Inter
For Private & Personal Use Only
relibrary.org