SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ स्कुर्यात् । गुरुराशीर्वादयति । यथा-"सर्वोषधीमिअमरीचिजालः सर्वापदां संहरणप्रवीणः। करोतु वृद्धि सकलेऽपि वंशे युष्माकमिन्दुः सततं प्रसन्नः॥१॥" दक्षिणा सूतके नास्ति । ततो गुर्जिनप्रतिमाचन्द्रप्रतिमे विसर्जयेत् । नवरं कदाचित्तस्यां रजन्यां चतुर्दश्यमावास्यावशात्साभ्राकाशवशादा चन्द्रो न दृश्यते तदापि पूजनं तस्यामेव सन्ध्यायां कार्य दर्शनमपरस्यामपि रात्रौ चन्द्रोदये भवतु । "सूर्याचन्द्रमसोमी तत्पूजावस्तुसङ्गतम् । सूर्येन्दुदर्शने योग्यं संस्कारेऽत्र समाहरेत् ॥१॥" इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने सूर्येन्दुदर्शनसंस्कारकीर्त्तनो नाम चतुर्थ उदयः॥४॥ पञ्चम उदयः। अथ क्षीराशनसंस्कारविधिः ॥ ५ ॥ तस्मिन्नेव जन्मतस्तृतीये चन्द्रार्कदर्शनस्याहि शिशोः क्षीराशनं । तद्यथा गुरुः पूर्वोक्तवेषधारी तीर्थोदकैरमृतामन्त्रेणाष्टोत्तरशतवारमभिमन्त्रितैः शिशुमातुः स्तनौ चाभिषिच्य जनन्यङ्कस्थितं शिशं स्तन्यं पाययेत। સૂર્યના દર્શન કરાવવાનો આશય તેના જેવા તેજસ્વી બનવાનો અને ચંદ્રના દર્શનથી નિર્મળ બનવા સાથે અન્ય ને પણ શીતલતા આપવાના સ્વભાવવાળા બનવાનો છે. GRAHA*** Jain Education mandi For Private & Personal Use Only ONainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy