SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आचार: दिनकरः विभागः१ षष्ठीसं. ॥१२॥ पूर्णाङ्गनासिकासक्तं स्तनं पूर्व पाययेत् । स्तन्यं पिबन्तं शिशुं गुरुराशीर्वादयेत् । यथा वेदमन्त्रः-"ॐ अहं | जीवोऽसि, आत्मासि, पुरुषोऽसि, शब्दज्ञोऽसि, रूपज्ञोऽसि रसज्ञोऽसि, गन्धज्ञोऽसि, स्पर्शज्ञोऽसि, सदाहारोऽसि, कृताहारोऽसि, अभ्यस्ताहारोऽसि, कावलिकाहारोऽसि, लोमाहारोऽसि, औदारिकशरीरोऽसि, अनेहाहारेण तवाङ्गं वर्धता, बलं वर्द्धतां, तेजो वर्द्धतां, पाटवं वर्द्धतां, सौष्ठवं वद्धतां, पूर्णायुर्भव, अहं ॐ” इति त्रिराशीवादयेत् । अमृतामन्त्रः-"ॐ अमृते अमृतोद्भवे अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा ॥” इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने क्षीराशनसंस्कारकीर्तनो नाम पश्चम उदयः ॥५॥ PROGRESSIEURSX9X षष्ठ उदयः। अथ पष्ठीसंस्कारविधिः ॥ ६ ॥ यथा षष्ठे दिने सन्ध्यासमये गुरुः प्रसूतिगृहमागत्य षष्ठीपूजनविधिमारभेत् । न सूतकं तत्र गण्यं । यत उक्तं-श्लोकः । "स्वकुले तीर्थमध्ये च तथावश्ये वलादपि । षष्ठीपूजनकाले च गणयेन्नैव सूतकम् ॥१॥ इति वचनबलात्मृतिकागृहभित्तिभागभूमिभागी सधवाहस्तैगोमयानुलिप्तौ कारयेत् । ततो दृश्यशुक्रबृ ॥॥१२॥ Jain Education anal For Private & Personal Use Only G jainelibrary.org,
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy