________________
हस्पतिवर्तितदिग्भित्तिभागं खटिकादिभिर्धवलयेत् । तदमिभागं च चतुष्कमण्डितं कारयेत् । ततो ततश्च धवP लभित्तिभागे सधवाकरैः कुङ्कुमहिङ्गुलादिभिर्वर्णकैरष्टमातृरू; लेखयेत् । अष्टं चोपविष्टाः । अष्टं च प्रसुप्ताः।।
कुलकमान्तरे गुरुकमान्तरे षट् षट् लिख्यन्ते । ततश्च गुरुः सधवाभिर्गीतमङ्गलेषु गोयमानेषु चतुष्के शुभासने समासीनोऽनन्तरोक्तपूजाक्रमेण मातृः पूजयेत् । नलिखवओ (?) “ॐ ह्रीणमो भगवति ब्रह्माणि वीणापुस्तकपद्माक्षसूत्रकरे हंसवाहने श्वेतवर्णे इह षष्ठीपूजने आगच्छ आगच्छ स्वाहा ॥१॥” इति त्रिवेलं पठित्वा पुष्पेणाहानं । ततः-"ॐ हीं नमो भगवति ब्रह्माणि वीणापुस्तकपद्माक्षसूत्रकरे हंसवाहने श्वतवणे मम सन्निहिता भव भव स्वाहा ॥” इति त्रिवेलं सन्निहितीकरणं । एवं मन्त्रपूर्वकं इह तिष्ठ तिष्ठ इति त्रिः स्थापनं । ततः गन्धपुष्पधूपदीपाक्षतनैवेद्यदानपूर्व मन्त्रपाठपूर्व गन्धं गृह २, पुष्पं गृह २, धूपं गृह २, दीपं गृह २, अक्षतान् गृह्ण २, नैवेद्यं २ इत्येकैकवेलं मन्त्रपाठपूर्व एभिर्वस्तुभिर्भगवती पूजयेत् । एवं यथा ऊर्ध्वाः पूज्यन्ते, तेनैव मन्त्रार्चनप्रयोगेण निविष्टाः सुप्ता अपि पूज्यन्ते त्रिवेलं । ततो मातृस्थापनाग्रभूमौ चन्दनलेपस्थापनया षष्ठीम्बारूपां स्थापयेत् । तां च दधिचन्दनाक्षतदूर्वाभिरर्चयेत् । ततश्च गुरुः पुष्पहस्तः “ॐ ऐं ही षष्ठि आम्रवनासीने कदंबवनविहारे पुत्रद्वययुते नरवाहने श्यामाङ्गि इह आगच्छ २ स्वाहा ।" मातृवदस्या अपि पूजा। ततः शिशुमातृसहिताः कुलवृद्धा अविधवा मङ्गलगानपरायणाः वायेषु वाद्यमानेषु षष्ठीरात्रिं
१ गृहाणेत्यर्थः ।
सिर-RRRRRRRRRIAS
मा.दि..
ca
t ional
For Private & Personal use only
Hww.jainelibrary.org