________________
AASARAMROSARONGS
ख्यानं अनादिभवस्थितिव्याख्यानं अनशनफलव्याख्यानं सर्वदा करोति । सो गीतनृत्याशुत्सवं करोति। ग्लानो जीवितमरणेच्छां परित्यज्य समाधिना परितिष्ठति । ततोऽन्तर्मुहलें समायाते ग्लानः “सवं आहारं सव्वं देहं सव्वं उवहिं वोसिरामि” इति भणति । ततः प्रान्ते ग्लानः पञ्चपरमेष्टिस्मरणश्रवणयुक्तः शरीरं स्यजति । इत्यन्तसंस्कारे अनशनविधिः । मरणकाले ग्लानः कुशशय्यायां स्थाप्यो जन्ममरणे भूमावेय इति व्यवहारः अथ सर्वभावभोक्तरि कर्मयोक्तरि चेतनारूये जीवे गते अजीवपुद्गलस्य तच्छरीरस्य सनाथताख्यापनार्थ तत्सुतादीनां कृतार्थ तीर्थ संस्कारविधिरुच्यते-स यथा ब्राह्मणस्य सर्वस्य शिखावर्जितं शिरः कूर्चमुण्डनं केचित् क्षत्रियवैश्ययोरपि वदन्ति । तथा शवसंस्कारः सपि स्ववर्णज्ञातिभिर्विधेयः तत्स्पर्टी विधेयोऽन्यवर्णज्ञातिभिः । ततो गन्धतैलादिभिः शवं सुष्टुगन्धोदकैश्च स्नपयेत् । गन्धैः कुकुमादिभिर्विलेप-15 येत् मालाभिरर्चयेत् स्वस्वकुलोचितैर्वस्त्राभरणैर्भण्डनैर्भूषयेत् । शतप्रकृतीनां सर्वथा न मुण्डनं । ततो नवकल्पितकाष्ठशय्यायां निष्पाद्यायां शुकसंस्तीर्णायां सुवस्त्रच्छन्नायां शवं स्थापयेत् सह शय्योपकरणैः । अत्रास्य गृहिणो मृत्युनक्षत्रस्य नक्षत्रपुत्रकविधानं कुशमूत्रादिभिर्यतिवद ज्ञेयं । नवरं कुशपुत्रका गृहस्थवेषधराः कार्याः वर्णानुसारेण तदुपरि नानाविधवस्त्रसुवर्णमणिविचित्रं वस्त्रकृतं प्रासादं स्थापयेत् । ततः स्वज्ञातीयाश्चत्वारः परिजनैः सह स्कन्धोढं शव श्मशानं नयन्ति । तत्रोत्तरभागस्थशिरसं शवं पुत्रादयश्चितामारोप्य वहिना संस्कुर्वन्ति । "अनन्नभोजिवालानां भूमिसंस्कार इष्यते। गृहिणामग्निसंस्कारः सर्वेषा
RRRRRRRRRRRRRRRRA
Jan Educatio
www.jainelibrary.org
n
For Private & Personal Use Only
al