________________
आचारदिनकरः
विभागः१ अंत्यसं.
॥७१॥
वायं पचक्खामि सव्वं मुसावायं पञ्चक्खामि सव्वं अदिन्नादाणं प० सव्वं मेहणं प० सव्वं परिग्गहं प० सव्वं राईभोअणं प० सव्वं कोहं प० सव्वं माणं प० सव्वं मायं प० सव्वं लोहं प० सव्वं पिज्जे प० सव्वं दोसं कलहं अभक्खाणं अरई रई पेसुन्न परपरिवायं मायामोसं मित्थादसणसल्लं इचेइआई अट्ठारसपावठाणाई दुविहं तिविहेणं वोसिरामि अपच्छिमम्मि ऊसासे तिविहं तिविहेणं वोसिरामि।” ततो गुरुगीतार्थः श्रीयोगशास्त्रपञ्चमप्रकाशकथितं कालप्रदीपादिशादिशास्त्रकथितं च ग्लानस्यायुःक्षयं विज्ञाय सङ्घस्य तत्संबन्धिनां राजादेरनुमतिं गृहीत्वा अनशनमुच्चारयेत् । ग्लानः शक्रस्तवं पठित्वा परमेष्ठिमंत्रं त्रिः पठित्वा गुरुमुखादुच्चरति, यथा-"भवचरिमं पञ्चक्खामि तिविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहस्सागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरामि।" इति सागारानशनं । अन्त्यमुहर्ते अनागारमनशनं यथा-"भवचरिमं निरागारं पञ्चग्वामि सव्वं असणं सव्वं पाणं सव्वं खाइमं अन्नत्थणा भोगेणं सहस्सागारेणं अइयं निंदामि पडिपुन्नं संवरेमि अणागयं पञ्चक्खामि, अरिहंतसक्खियं सिद्धसक्खि साहसक्खियं देवसक्खियं गुरुसक्वियं अप्पसचिवअं वोसिरामि, जे मे हल पमाओ इमस्स देहस्स इमाइ वेलाए आहारमुवहिं देहं तिविहं तिविहेणं वोसिरियं, गुरुनिस्थारग पारगो होहि" इति भणन् वासाक्षतादि ग्लानसंमुख समयः क्षिपति शान्त्यर्थ "अट्ठावयम्मिउसहो” इत्यादिस्तुतिपाठः पठनीयः । "चवणं जम्मणभूमी" इत्यादिस्तवपाठः । गुलनिरन्तरं ग्लानाग्रे त्रिभुवनचैत्यव्याख्यानं अनित्यादिद्वादशभागनाव्या
Jan Education De
For Private & Personal Use Only
www.jainelibrary.org