________________
न्नेसु वा भवगहणेसु मणेणं वायाए कारणं दृमिआ संताविआ अभिताविआ तस्स मिच्छामि दुक्कडं । तेहिं अहं अभिओ संताविओ अभिह उत्तमहंपि खमामि । ततो गुरुणा अस्य गाथात्रयस्य स दण्डकस्य विस्तरव्याख्यान करोति । ततो ग्लानो गुरुसाधुसाध्वीश्रावकश्राविकाः प्रत्येक क्षमयति । अत्र गुरुभ्यो वस्त्रादिदानं सङ्घपूजा च । इत्यन्तसंस्कारे क्षामणविधिः । अथासन्ने मृत्युकाले सर्वचैत्येषु ग्लानः पुत्रादिभिः महापूजास्नपनध्वजारोपादि कारयेत् । चैत्यधर्मस्थानादिषु वित्तविनियोगं कारयेत् । ततः परमेष्ठिमंत्रोचारपूर्वकं पठेत्-"जो मे जाणंतु जिणा अवराहा जेसु जेसु ठाणेसु । तेहं आलोएमि उवडिओ सव्वकालंपि ॥१॥ छउमत्थो मूढमणो कित्तिअमत्तंपि संभरइ जीवो। जं जं न संभरामि अहं मिच्छामि दुकडं तस्स ॥२॥ जं जमणेण बद्धं जं जं वायाइभासिअं किंचि । जकारण कयं मिच्छामि दुक्कडं तस्स ॥३॥ खामेमि सञ्चजीवे सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसु वे मज्झन केणइ ॥४॥” इति ग्लानपाठः । ततो नमस्कारत्रयपाठपूर्व भणति-"चत्तारि मंगलं अरहंता मंगलं सिद्धा मंगलं साह मंगलं केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा अरहंता लोगुत्तमा सिद्धा लोगुत्तमा साह लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो । चत्तारि सरणं पवजामि अरहंते सरणं पवजामि सिद्धे सरणं पवजामि साहू सरणं पवजामि केवलिपन्नत्तं धम्मं सरणं पवजामि” इति पठेन् । ततो गुरूवाक्येन अष्टादशपापस्थानकव्युत्सर्जनं यथा-"सव्वं पाणाइ१ कास्यतीत्यर्थः । यद्वा गुरुणासह करोतीत्यर्थः नानाधिकारानुरोधेन व्याख्येयोय ग्रन्थइति संदिग्धप्रयोगकरणेनानु मीयते.
For Private & Personal Use Only
है
Jan Educa
t ional
Grwww.jainelibrary.org