________________
-
R
विभागः१
आचार: दिनकरः
अंत्यसं.
॥ ७०॥
मंसमेअ अहिमजा सुक्क चम्म रोम नह नसास्वं सरीरं पाणिवहे पाणिसंघटणे पाणिपीडणे पाववट्ठणे मिच्छत्तपोसणे ठाणे संलग्गं तं निंदामि गरिहामि वोसिरामि. जम्मे तसकायगयस्स रस रत्त मंस मेअ अहि मज्जा सुक्क चम्मं रोम नह नसा रूवं सरीरं अरिहंतचेइएसु अरिहंतबिंबेसु धम्मट्ठाणेसु जंतुरक्खण. ठाणेसु धम्मोवगरणेसु संलग्गं तं अणुमोएमि कल्लाणेणं अभिनंदेमि ।” पुनः परमेष्ठिमंत्रं पठित्वा"जं मए इत्थ भवे मणेणं वायाए कारण दुढे चिंतिअं दुढे भासियं दुढे कयं तं निंदामि गरिहामि अप्पाणं वोसिराभि, जं मए इत्थ भवे मणेणं वायाए कायेणं सु? चिंतिअं सुटु भासिअं सुटु कयं तं अणुमोएमि कल्लाणेणं अभिनंदेमि।" अत्र पूर्व समारोपितसम्यक्त्वव्रतस्यापि पुनः सम्यक्त्वतारोपो विधेयः। अनारोपितसम्यक्त्वत्रतस्थापि सम्यक्त्वतारोपःप्रान्ते विधेय एव। यस्य व्रतारोपः पूर्व कृतो भवति तस्यात्र समये चतुर्विशत्युत्तरशतातीचारालोचनं च । तत्र चातिचारा आवश्यकोदये कथयिष्यन्ते । तत आलोचनाविधिविधेयः सोऽपि प्रायश्चित्तविध्युदयादवसेयः । ततो गुरुः सर्वसङ्घसहितो वासाक्षतादि ग्लानशिरसि निक्षिपेत् । इत्यन्त्यसंस्कारे आराधनाविधिः। ततः क्षामणं । ग्लानः क्षमाश्रमणं परमेष्ठिमंत्रपाठपूर्व भणति-"आयरिअ उवज्झाए सीसे साहम्मीए कुलगणेअ जे मे केइ कसाया सब्वे तिविहेण खामेमि सव्वस्स समणसंघस्स भगवओ अंजलिं करिअ सीसे सव्वं खमावइत्ता खमामि सव्वस्स अयंपि । भयवं जंमए यउगइगयणं देवा तिरिआ मणुस्सा नेरइआ चउकसाउवगएणं पंचेंदिअवसट्टेणं इहमि भवे अ
RCHARACTERIES
|
७०॥
Jain Education
a
l
For Private & Personal Use Only
w.jainelibrary.org